SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३३२ तत्त्वार्थाधिगमसूत्रम् अधिकारः सूत्राङ्कः सूत्रपाठः अहिंसायाः पञ्च भावनाः सूनृतस्य पञ्च भावनाः अस्तेयस्य पञ्च भावनाः ब्रह्मचर्यस्य पञ्च भावनाः ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् हिंसाया विपाकः अनृतस्य विपाकः स्तेयस्य विपाकः अब्रह्मणो विपाकः परदारगमनस्य फलम् परिग्रहस्य विपाकः ५ दुःखमेव वा हिंसादयो दुःखम् मैथुने न सुखावाप्तिः भाष्यस्य सूत्रीकरणे दोषः मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु मैत्रीभावना प्रमोदभावना कारुण्यभावना माध्यस्थ्यभावना जगत्कायस्वभावौ च संवेगवैराग्यार्थम् जगत्स्वभावः कायस्वभावः सूत्रगतशब्दानां व्याख्या ८ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा हिंसालक्षणम् पञ्चमीविभक्तेर्विचारः द्रव्यहिंसा भावहिंसा प्रमत्तस्य लक्षणान्तरम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy