SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्कः ८ "" "" "" "" 0 "" "" 55 33 "" ९ असदभिधानमनृतम् RROR "" 77 "" "" ११ मैथुनमब्रह्म "" "" १२ मूर्च्छा परिग्रहः "" सूत्रपाठः "" 33 33 "" १३ निःशल्यो व्रती "" "" १४ अगार्यनगारश्व Jain Education International "" १० अदत्तादानं स्तेयम् 79 "" "" 3" "" ,” "" "> "" 46 "" "" "" 131 "" "" 55 3 "" 33 "" "" "" @ सूत्रक्रमेणान्तराधिकारसूचा अधिकारः मारणे बौद्धीयः पूर्वपक्षः हिंसालक्षणे बौद्धमतखण्डम् योगव्याख्या एकेन्द्रियादीनां हिंसायां योगविचारः रागद्वेषमोहहेतुका वधाः वध पर्यायाः अनृतस्य लक्षणम् सूत्रविन्यास विचारः असतत्रैविध्यम् आत्मनः परिमाणस्य विचारः आत्मनो निष्क्रियत्वस्य निरास: सम्भिन्नप्रलापतानिरासः स्तेयलक्षणम् सूत्रपाठविचारः भाष्यपाठविचारः देशवृत्तिता अब्रह्मलक्षणम् प्रमत्त योगादित्यस्य नोपयोगे हेतुः परिग्रहलक्षणम् लोभस्य साम्राज्यम् बाह्याभ्यन्तरा मूर्च्छाविषयाः मूर्च्छायाः पर्यायाः व्रतव्रतिनोः सम्बन्धः वाक्यार्थविचारः For Private & Personal Use Only ३३३ पृष्ठाङ्कः ६५ ६६ suggg === "" ७१ ७२ ७३ * 3 3 0 2 53 "" ७४ ७५ ७६ ७७ "" ७८ = = = = * ~ * * * "" ८० ८१ ८२ "" ८३ ८४ www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy