SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ س س س س " सूत्रक्रमेणान्तराधिकारसूचा ३३१ सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुष्यस्य १९ निःशीलवतत्वं च सर्वेषाम् २० सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य २१ योगवक्रता विसंवादनं चाशुभस्य नाम्नः अशुभनाम्न आस्त्रवाः २२ विपरीतं शुभस्य २३ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य तीर्थकरनामकर्मण आस्रवाः विनयस्य भेदप्रभेदाः संवेगस्य व्याख्या २४ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य नीचैर्गोत्रस्यास्रवाः .. २५ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य उच्चैर्गोत्रस्यास्त्रवाः २६ विघ्नकरणमन्तरायस्य अन्तरायस्यास्त्रवाः दानलाभादीनां व्याख्या अध्यायोपसंहारः २ س س سه सप्तमोऽध्यायः ७ १ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् व्रतव्याख्या हिंसादीनां व्याख्या २ देशसर्वतोऽणुमहती रात्रिभोजननिषेधे हेतवः ३ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च व्रतानां भावनानां सङ्ख्या सूत्रपाठविचारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy