SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना तत्त्वार्थ योग० (५) शुभः पुण्यस्य । (६-३) अशुभः (५) ते हादपरितापफलाः पुण्यापुण्यपापस्य । (६-४) हेतुत्वात् । (२-१४) (६) सकषायाकषाययोः साम्परायिके- । (६) (२-१२)। सति मूले तद्विपाको पिथयोः। (६-५) जात्यायु गाः। (२-१३) (७) हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विर- (७) अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा तिव्रतम् । (७-१) यमाः । (२-३०) (८) हिंसादिष्विहामुत्र चापायावद्यदर्श- (८) वितर्कवाधने प्रतिपक्षभावनम् । नम् । (७-४) (२-३३) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानन्तफला इति प्रतिपक्षभावनम् । (२-३४) (९) दुःखमेव वा । (७-५) (९) दुःखमेव सर्व विवेकिनः । (२-१५) (१०) मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि स- (१०) मैत्री करुणामुदितोपेक्षाणां सुखस्वगुणाधिकक्लिश्यमानाविनेयेषु । (७-६) । दुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसाद नम् । (१-३३) (११) मिथ्यादर्शनाविरतिप्रमादकपाय- (११) प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। योगा बन्धहेतवः । (८-१) | (१-६) अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । (२-३) (१२) सकषायत्वाज्जीवः कर्मणो योग्यान् (१२ ) द्रष्टदृश्ययोः संयोगो हेयहेतुः । पुद्गलानादत्ते । (८-२) स बन्धः । (८-३)| (२-१७) (१३) आस्रवनिरोधः संवरः । (९-१) (१३ ) योगश्चित्तवृत्तिनिरोधः । (१-२) (१४) स गुप्तिसमितिधर्मानुप्रेक्षापरीपह- (१४ ) अभ्यासवैराग्याभ्यां तनिरोधः । जयचारित्रैः। (९-२) तपसा निर्जरा च । (१-१२ ) यमनियमासनप्राणायामप्रत्याहार(९-३) धारणाध्यानसमाधयोऽष्टावङ्गानि (२-२९) (१५) पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रति- (१५) वितर्कविचारानन्दास्मितारूपापातिव्युपरतक्रियाऽनिवृत्तीनि। (९-४२)। नुगमात् सम्प्रज्ञातः। (१-१७) तत्र शब्दार्थतत् त्र्येककाययोगायोगानाम् । (९-४३) ज्ञानविकल्पैः सङ्कीर्णा सवितको समापत्तिः । एकाश्रये सवितर्के पूर्वे । (९-४४ ) वितर्कः (१-४२) स्मृतिपरिशुद्धो स्वरूपशन्येवार्थ १ एतत्स्थाने जैनदर्शने 'अनुमत 'शब्दस्य प्रयोगः । प्रेक्ष्यतां तत्त्वार्थसूत्रम् (६-९)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy