SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सूत्र ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १९३ धनधान्यसम्पत्प्रभवः । धनं रजत - चामीकर - मरकतादि गो-महिष्य ऽजाविकादि च, व्रीहितिल-मुद्ग-माप-कवादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभङ्गुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत ॥ वाचकेन त्वेतदेव प्रशमरतौ बलसंज्ञया प्रेशमरतावुपात्तम् । तच्च त्रिधा शरीर-स्वजन - द्रव्य - बलम् । मतान्तरम् इहैश्वर्यग्रहणात् स्वजनद्रव्यवलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथ‍ गृहीतं वीर्यस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं - बुद्धिश्चतुर्विधा - औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपन ते तत्क्षण एव समासादितोऔत्पत्तिकी प्रमुख- पजना (१) अव्याहतफला भरतरोहका देवि भवति । गुर्वादि विनयानुबुद्धिचतुष्टयम् ष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिक फलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमन काणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनः पुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाश्चात्यं कर्मोपजायते, सौवर्णकृषीवलतन्तुवायादेरिव । पारिणामिकी तु वयो विपाकलब्धजन्मा परमहित निःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेखि यथासम्भवम् । इत्थं लब्धया बुद्धया अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाचाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति . सापायमवग (म)त्य बुद्धिगर्व मित्थं विचिन्तयेत् - बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातु - चित् अहङ्कारस्य कारणीभवन्ति । मानपरस्य च विनयखण्डनमवश्यम्भावि । विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमंदो यलेन महता विवर्जनीयः । श्रुतम् - आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धव बालिशमेव परं मन्यते श्रुतमदं च निजिघृक्षुरित्थमालोचयेत्-प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः कदाचिदहमन्येभ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च- चतुर्दशपूर्वरेष्वपि षट्स्थानक - मवघुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकल १ उकं च तत्र जाति -कुल- रूप-बल- बुद्धि-वाल्लभ्यक - श्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥ ८० ॥ ५ सन्तुल्यतां यदुक्तं नमस्कारनिर्युक्तौ हारिभद्रीये तद्विवरणे च ( ४१४ - ४३५ पत्रादेषु ) । ३ 'मादाय' इति च - पाठः । ४' यो लभ्यतर' इति च - पाठः । ५ ' स्यादिति' इति ङ-पाठः । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy