SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ २०१ २०६ २०८ २०९ ३४० तत्वाधिगमसूत्रम् सूत्राः सूत्रपाठः अधिकारः पुस्तकग्रहणे हेतुः १९८ तपोलक्षणे मतान्तरम् कनकावलीस्वरूपम् २०० कनकावल्याः पारणाविधिः रत्नावलीस्वरूपम् मुक्तावलीस्वरूपम् क्षुल्लकसिंहविक्रीडितस्वरूपम् महासिंहविक्रीडितस्वरूपम् एकमासिक्याः स्वरूपम् . सप्तरात्रिक्याः स्वरूपम् भाष्यपाठपरामर्शः आचार्याणां पञ्चविधत्वम् ब्रह्मचर्यस्य परिपूर्णतायां साधनानि अनित्या-ऽशरण-संसारै-कवा-ऽन्यत्वा-ऽशुचित्वा-ऽऽस्त्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः द्वादश भावनाः अनित्यभावनायाः स्वरूपम् अशरणभावनायाः स्वरूपम् २११ खजन-परजनविवेकः २१२ ८४००००० योनपः शरीरस्याशुचित्वे हेतुपञ्चकम् २१५ उत्तरार्धस्य अर्थद्वयम् २१८ जिह्वादिविषयप्रस्तानां विडम्बनाः २१९ गीतसङ्गीतयोविशेषः निर्जरायाः पर्यायाः विपाकस्य द्वैविध्यम् उत्पत्तेद्वैविध्यम् पाठभेदः २२२ मार्गाच्यवन-निर्जराथै परिषोढव्याः परीषहाः २२३ परीषहसहने हेतू २२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy