SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ २२४ २३० . सूत्रक्रमेणान्तराधिकारसूचा सूत्राका सूत्रपाठः अधिकारः ९ क्षुत्पिपासाशीतोष्णदंशमसकनाग्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि २२ परीषहाः स्थविरकल्पः २२५ कल्पे उपधिः अवस्थितकल्पस्य चातुर्विध्यम् अनवस्थितस्य षाडिध्यम् जिनकल्पः धर्माद्यदर्शने हेतवः २२८ १० सूक्ष्मसम्पराय-छमस्थवीतरागयोश्चतुर्दश २२९ ११ एकादश जिने केवलिनः परीषहाः १२ बादरसम्पराये सर्वे १३ ज्ञानावरणे प्रज्ञाऽज्ञाने १४ दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ १५ चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्काराः १६ वेदनीये शेषाः १७ एकादयो भाज्या युगपदैकोनविंशतः योगपद्येन परीषहाः १८ सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिसूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् चारित्रस्य पञ्चविधत्वम् सूत्रपाठविमर्शः सामायिकशब्दस्य निष्पत्तिः सामायिकस्य द्वैविध्यम् छेदोपस्थाप्यस्य द्विविधता परिहारविशुद्धः द्विविधत्वम् परिहारविशुद्धिसंयमस्य सीमा औपशमिकी श्रेणी क्षपकश्रेणीवर्णनम् १९ अनशना-ऽवमौदर्य-वृतिपरिसयान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः बाह्यतपसः षड्विधता २३२ २ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy