SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३३९ • सूत्रक्रमेणान्तराधिकारसूचा सूत्रपाठः अधिकारः २५ 'सर्वत:'पदस्य व्याख्याने मतभेदः २६ सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्राणि पुण्यम् मतान्तरम्, तत्समाधानस्याशक्यत्वम् ८२ पापप्रकृतयः अभिप्रायमिन्नता पृष्ठाङ्क: १७५ १७७ १७८ . -- १८० " १८२ १८४ नवमोऽध्यायः ९ १ आस्रवनिरोधः संवरः संवरलक्षणम् संवरद्वैविध्यम् २ स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय चारित्रैः संवरस्य उपायाः ३ तपसा निर्जरा च संवरस्य अपर उपायः उत्तरसूत्रसम्बन्धः ४ सम्यग्योगनिग्रहो गुप्तिः गुप्तिलक्षणम् गुप्तेः प्रकारत्रयं कायगुप्तेर्लक्षणं च शयनविवरणम् ५ ईर्या-भाषै-षणा-ऽऽदाननिक्षेपो-त्सर्गाः समितयः पञ्चविधत्वं समितीनाम् ६ उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तप-स्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः धर्मस्य दशविधता क्षमायाः पर्यायाः क्षमाकरणे अन्यान्यालम्बनानि अष्टविधता मानस्य प्रशमरतौ मतान्तरम् औत्पत्तिकीप्रमुखबुद्धिचतुष्टयम् संयमस्य सप्तदशविधत्वम् पृथ्वीकायिकशब्दस्य सिद्धिः १८९ १९० १९२ १९३ १९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy