SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३३८ १६४ (५५ ६६ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः १२ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघाता तपोद्योतोच्छवासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च १६० १३ उच्चैनीचैश्च गोत्रप्रकृती १४ दानादीनाम् अन्तरायस्य प्रकृतिपञ्चकत्वम् १५ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः सूत्रगतशब्दप्रयोजनानि ज्ञानावरणीयादिप्रकृतीनामबाधाकालः १६ सप्ततिर्मोहनीयस्य १७ नामगोत्रयोविंशतिः १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य सातासातयोः परापरौ बन्धौ अपरा द्वादशमुहूर्ता वेदनीयस्य सूत्रपाठभेदः नामकर्मोत्तरप्रकृतीनामुत्कृष्टा स्थितिरबाधा च ,, नामप्रकृतीनां जघन्या स्थितिरबाधा च १६८ २० नामगोत्रयोरष्टौ " ज्ञानावरणादीनां उत्तरप्रकृतीनां जघन्या स्थितिरबाधा च २१ शेषाणामन्तर्मुहूर्तम् १६९ २२ विपाकोऽनुभावः केषाञ्चित् कर्मणां पुद्गलादिषु विपचनम् १७० सङ्क्रमस्थानम् १७१ २३ स यथानाम १७२ २४ ततश्च निर्जरा निर्जराद्वयस्य व्याख्या २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः १७४ प्रदेशबन्धविचारोऽष्टविधः " १७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy