SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ बाद सूत्रपाठः । .सूत्रक्रमेषान्तराधिकारचा . अधिकारः पान्तरपरामर्शः १३५ ९ सदसदेचे ' ३४५ वेदनीयस्य द्वे उत्तरप्रकृती ..१० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः । सम्यक्त्वमिथ्यात्वातदुभयानि कषायनोकषायौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुनपुंसकवेदाः १३६ मोहनीयस्याष्टाविंशतिरुत्तरप्रकृतयः अकषायस्यार्थः दर्शनमोहनीयस्य त्रैविध्येऽपि बन्धैकता १३७ सम्यक्त्वप्रकारप्रपञ्चः १३९ अनन्तानुबन्ध्यादिकषायाणामुदये सम्यग्दर्शनादीनामुपधातः १४२ क्रोधस्य पर्यायाः तद्भावानुसारीणि निदर्शनानि च १४३ मानशब्दस्य पर्यायाः मायाशब्दस्य पर्यायाः १४६ लोभशब्दस्य पर्यायाः क्रोधादीनां सचरणोपायाः १४७ सूत्रलाघवपरामर्शः ११ नारक-तैर्यम्योन-मानुष-दैवानि आयुषो व्युत्पत्यर्थः १४८ नामकर्मणः ६७ उत्तरप्रकृतयः नामशब्दस्य व्युत्पत्यर्थाः गत्यादिनामकर्मणामवान्तरभेदसङ्ख्या सूत्रपाठभेदः अङ्गाष्टकम् अर्धवर्षभनाराचव्याख्यायां मतभेदः १५४ साधारणगन्धनिरास: आनुपूर्वीच्याख्यायां मतान्तरम् १५६ पर्याप्तिसङ्ख्यापरामर्शः १६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy