SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३३६ सूत्राङ्कः "" "" १ मिथ्यादर्शना - ऽविरति - प्रमाद - कषाय- योगा बन्धहेतवः "" "" "" 19 "" "" "" 39 "" "" सूत्रपाठः "" "" २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते w ADAV.. 77 """ ७ मत्यादीनाम् "" 11 "" Jain Education International "" 77 "" ३ स बन्धः ४ प्रकृति - स्थित्य - ऽनुभाव- प्रदेशास्तद्विधयः "3 "" 59 "" "" "" 99 ५ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः "" "" " तस्वार्थाधिगमसूत्रम् अष्टमोऽध्यायः ८ "" "" ६ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् "" "" "" अधिकारः अध्यायसम्बन्धः कर्मबन्धे हेतुः समस्तपुद्गला न बन्धयोग्याः बन्धयोग्यपुद्गलवर्णनम् औदारिकादिस्कन्धानां प्रदेशाः बन्धस्य विधानचतुष्टयम् प्रकृत्यादीनां साधनता बन्धस्य सामान्यहेतुपञ्चकम् कर्मग्रन्थाद् भिन्नता अज्ञानिकादीनां सूरयः प्रमादस्य म् "" कर्मबन्धहेतूनां चतुर्दशगुणस्थानेषु योजना १२४ योगानां पञ्चदशविधत्वम् बन्धप्रत्ययानां भजना १२५ ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च मूलप्रकृतयोऽष्ट ज्ञानावरणादीनां व्युत्पत्त्यर्थः ज्ञानावरणादीनां क्रमे हेतुः मूलप्रकृतीनामवान्तरभेदसङ्ख्या सूत्रपाठविचारः दर्शनावरणस्य नवोत्तरप्रकृतयः वेदनीयशब्दयोगे हेतुः पृष्ठाङ्कः For Private & Personal Use Only १२१ 35 "" १२२ १२३ "" "" "" १२७ "" 29 १२८ १२९ "" "" १३१ 2 "" "" "" १३२ 99 १३३ 39 १३४ "" १३५ www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy