SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ . . सूत्रक्रमेणान्तराधिकारसूचा ३३५ सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः २१ मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदाः १०४ स्थूलमृषावादविरमणव्रतस्यातिचाराः पञ्च ,, २२ स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः १०६ , , स्थूलादत्तादानविरमणव्रतस्यातिचाराः पञ्च ,, २३ परविवाहकरणे-त्वरपरिगृहीता-ऽपरिगृहीतागमना-ऽनङ्गक्रीडा-तीव्रकामाभिनिवेशाः १०८ स्थूलमैथुनविरमणव्रतस्य पञ्चातिचाराः सूत्रपाठपरामर्शः २४ क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास-कुप्यप्रमाणातिक्रमाः स्थूलपरिग्रहपरिमाणवतस्य पञ्चातिचाराः क्षेत्रवास्तुभेदाः २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि दिनतस्य पञ्चातिचाराः २६ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः देशावकाशिकव्रतस्य पञ्चातिचाराः दिग्दर्शवतयोर्विशेषः २७ कन्दर्प-कौत्कुच्य-मौखर्या-ऽसमीक्ष्याधिकरणो-पभोगाधिकत्वानि ११२ अनर्थदण्डविरमणव्रतस्य पञ्चातिचाराः .. २८ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि सामायिकव्रतस्य पञ्चातिचाराः '११४ पौषधोपवासव्रतस्य पञ्चातिचाराः ३० सचित्त-सम्बद्ध-संमिश्रा-ऽभिषव-दुष्पकाहाराः उपभोगपरिभोगव्रतस्य पञ्चातिचाराः ३१ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ... ११५ अतिथिसंविभागव्रतस्य पञ्चातिचाराः ३२ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ११६ ३३ अनुग्रहार्थे स्वस्यातिसर्गो दानम् ११७ ३४ विधि-द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः .. , २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ܕܕ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy