SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् १९ १९ १९ पतिः ११ १३ १५ २१ १५ २३ १६ २४ २३ एव • अनुभवाधारेणाशुद्धिशोधनपत्रकम् अशुद्धिः शुद्धिः सारणमवसायैव सरणमवसायैव क्रियावादिपदार्थान्त क्रियावाचिपदार्थान्तभिद्यात् भिन्द्यात् शस्त्रकल्पश्च शस्त्रकलापश्च संस्थानादि संस्थापनादि योग्यनिर्मापितौ योग्यद्रव्यनिर्मापितौ अनन्तराय अन्तराय कर्मप्रस्तावात् कर्मबन्धप्रस्तावात् सद्वेद्यस्यास्त्रवाः असद्वेद्यस्यास्रवाः असद्वेद्यस्यास्त्रवाः सद्वेद्यस्यास्त्रवाः संयमादि योगः संयमादियोगः द्युत्पादयन्ति० दयन्ति द्युत्पादयति० दयति इन वनीयकादिषु । वनीपकादिषु रक्तस्यात्म० - लोभकषायरक्तस्यात्म० दुरुपचार० दुरुपचर० तेन अतो न चारम्भकस्य वाऽऽरम्भकस्य योषित्सव्यभिचार० योषित्सु व्यभिचार० व्रतत्वं सर्वेषाम् व्रतत्वं च सर्वेषाम् शीततपनलेश्या० पीतपद्मलेश्या० वोपाये वोपायेन धूपादिचार्य धूपादिचौर्य० त्रिंशदुदयस्यास्रवा त्रिंशदभेदस्यास्रवा दिवस० प्रतिदिवस० स्वगुणदोषाकृष्ट० स्वगुणसन्दोहाकृष्ट० चरणदर्शन चरणदर्शनज्ञानबाधकल्याण बाधककल्याण तद्विपर्ययौ तद्विपर्ययो विपरीतकसावद्यादि विपरीतकटुकसावद्यादि २६ १९ २८ २ २८ २७ ३३ १८ ३४ १५ २४-२५ ३७ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy