SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना "सर्वानुयोगसिद्धान् वृद्धान् प्रणिदध्महे महिमऋद्वान् । प्रवचनकाञ्चननिकषान् सूरीन् गन्धहस्तिमुखान् ॥ २॥" __ अपरञ्च दशमशताब्दीयैः सन्मतिटीकाकारैः श्रीअभयदेवसूरिभिः सन्मतितकस्य द्वितीय काण्डगताद्यगाथाव्याख्यायां तत्त्वार्थाधिगमसूत्रस्य प्रथमाध्ययस्य नवमात् द्वादशपर्यन्तानां मूत्राणामवतरणपूर्वकं ५९५तमे पृष्ठे येत् प्रोक्तं तृतीयकाण्डस्य चतुश्चत्वारिंशद्गाथागतहेतुवादपदव्याख्याऽवसरेऽग्रिमं सूत्रमवतार्य यच्चै ६५१तमे पृष्ठे समुद्गीणं ताभ्यामपि निर्देशाभ्यां गन्धहस्तीति सुभगनामधेयाः केऽपि मुनिवरा बभूवुरिति समर्थ्यते। किञ्च कोट्याचार्येत्यपराभिधानैः श्रीशीलाङ्कमरिभिः स्वकीयायामाचाराङ्गटीकायां निम्नलिखितौ " 'शस्त्रपरिज्ञा 'विवरणमतिबहुगहनं च गन्धहस्तिकृतम्" (पृ. १) ""शस्त्रपरिज्ञा'विवरणमतिगहनमितीव किल कृतं पूज्यैः।। श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥" (पृ. ८२) -उल्लेखौ कृतौ । अनेनापि दृढीभवति पूर्वोक्तं मन्तव्यम् । ___ अपरश्च गन्धहस्तिनामनिर्देशपूर्वकाणि यान्यवतरणानि समुपलभ्यन्ते तानि समग्राणि स्वल्पेन परिवर्तनेन युक्तानि भावसाम्यपुरस्सराणि वाधिगम्यन्ते तत्त्वार्थभाष्यस्य श्रीसिंहसूरीणां प्रशिष्यैः श्रीभास्वामिनां शिष्यैः श्रीसिद्धसेनगणिवरैर्विरचितायामस्मिन् ग्रन्थे प्रसिद्धिं च नीतायां टीकायाम् । तद्यथा (१) “निद्रादयो यतः समाधिगताया एव। (१) “आह च गन्धहस्ती-निद्रादयः दर्शनलब्धेः उपयोगघाते प्रवर्तन्ते, चक्षुर्दर्शना- समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, वरणादिचतुष्टयं तूद्गमोच्छेदित्वान्मूलघातं नि- | दर्शनावरणचतुष्टयं तू द्गमोच्छेदित्वात् समूलहन्ति दर्शनलब्धिमित्यतो०।" घातं हन्ति दर्शनलब्धिमिति।" । __ -तत्त्वार्थ( अ. ८, सू. ८)वृत्तौ -प्रवचनसारोद्धारेटीकायां (पृ. १३५) ३५८तमे पत्रे (२) "या तु भवस्थकेवलिनो द्विविधस्य (२) " यदाह गन्धहस्ती-भवस्थसयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोह- केवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य नीयसप्तकक्षयादपायसद्व्यक्षयाचोदपादि सा वा दर्शनमोहनीयसप्तकक्षयाविभूता सम्यग्दृष्टिः सादिरपर्यवसानेति।" सादिरपर्यवसाना इति ।" -तत्त्वार्थ(अ. १, सू. ७)वृत्तौ (पृ. ६०)-नवपदवृत्तौ ८८तमे पत्रे विशेषशतके च १ “अस्य च सूत्रसमूहस्य व्याख्या गन्धहस्तिप्रभृतिभिर्विहितेति न प्रदश्यते।" २“तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेह प्रदर्यते विस्तरभयात् ।” ३ अत इम एव गणिवरा 'गन्धहस्ति'बिरुदधारिण इति पण्डितसुखलालाः। ४ अयमेव पाठो गन्धहस्तिनामपूर्वको वर्तते श्रीदेवेन्द्रसूरिकृतप्रथमकर्मग्रन्थ( गा. १२)टीकायाम् । ५ १२४८तमे वैक्रमीयान्दे श्रीसिद्धसेनसूरिभी रचितेयम् । ६ श्रीजिनचन्द्रैः श्रीदेवगुप्ताचार्यैस्त्युत्तरनामधेयैः १०७३तमे वैक्रमीऽब्दे प्रणीतेयम् । ७ उपाध्यायश्रीसमयसुन्दरकृतोऽयं ग्रन्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy