SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् इदमुच्चैर्नागरवा-चकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥ ५ ॥ - - आर्या यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधं सौख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥ -- आर्या टी० - सम्प्रदायाविच्छेदेनायात मर्हद्वचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिक सुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम् - उपहतविज्ञानमवलोक्य लोकमुचैर्नागर वाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्त्रं भव्य सत्त्वानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति । तदेतच्छास्त्रं जीवादितत्वाधिगमार्थ योऽवभोत्स्यते सूत्रतोऽर्थतचानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपम परमार्थ मोक्षमचिरेण प्राप्स्यतीति ॥ सूत्र ७] इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचन संग्रहे भाष्यानुसारिण्यां वृत्तौ मोक्षस्वरूपनिरूपको दशमोऽध्यायः ॥ १० ॥ ॥ तत्समाप्तौ च समाप्तेयं तत्त्वार्थटीका ॥ आसीद् दिन्नगेणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिर्भृशम् । बोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी Jain Education International र्जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १ ॥ - शार्दूल ० यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगण सम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥ २ ॥ - आर्या तस्याभूत् परवादिनिर्जयपंटुः सैंहीं दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥ ३ ॥ - शार्दूल० निर्धूततमः संहति-रखण्डमण्डलशशाङ्कस च्छाया । अद्यापि यस्य कीर्ति -- भ्रमति दिगन्तानविश्रान्ता ॥ ४ ॥ - आर्या शिष्यस्तस्य बभूव रोजि ( ज १ ) कशिरोरत्नप्रभाजलकव्यासङ्गाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः । १ 'गणी' इति ज-पाठ २' पदः' इति ङ पाठः । ३ 'राजत' इति च-पाठः । पाठः । ५ सङ्गच्छुरित०' इति च - पाठः । For Private & Personal Use Only ४ 'जातक' www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy