SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३२८ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः १० भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥५॥-शार्दूल० क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः। गच्छाधिपगुणयोगाद् गुणाधिपत्यं चकारार्थ्यम् ॥ ६॥-आर्या तत्पादरजोवयवः, स्वल्पागमशेमुषीकबहुजाड्यः ।। तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः॥७॥" अष्टादशसहस्राणि, द्वे शते च तथा परे। अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसंग्रहः ॥८॥-अनु० मूलसूत्रप्रमाणं हि, द्विशतं किश्चिदूनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिशतानि वै ॥९॥" इति श्रीतत्त्वार्थाधिगमटीका समाप्ता ॥ अङ्कतोऽपि श्लोकसंख्या २०६८० । .... १ 'व्याधां' इति ग-पाठः। २ अतःपरं केवलमयमेव उल्लेखो ज-प्रतौ-'ग्रन्थाग्रन्थ १०२४२ सव संख्या शुभं भवतु । इति श्रीतत्त्वार्थटीका समाप्ता'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy