SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची . ३५१ सूत्राङ्कः सूत्रपाठः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः ३६ सप्त सानत्कुमारे। ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३७ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदश- __ ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि च। भिरधिकानि तु । ३९ अपरा पल्योपममधिकं च । ३३ अपरा पल्योपममधिकम् । ४० सागरोपमे। ४१ अधिके च। ४७ परा पल्योपमम् । . ३९ परा पल्योपममधिकम् । ४८ ज्योतिष्काणामधिकम् । ४० ज्योतिष्काणां च । ४९ ग्रहाणामेकम् । ५० नक्षत्राणामर्धम् । ५१ तारकाणां चतुर्भागः । ५२ जघन्या त्वष्टभागः। ४१ तदष्टभागोऽपरा । ५३ चतुर्भागः शेषाणाम् । ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् । * * * * * 4 पञ्चमोऽध्यायः। २ द्रव्याणि जीवाश्च । .. २ द्रव्याणि । ३ जीवाश्च । ७ असङ्ख्येयाः प्रदेशा धर्माधर्मयोः । ८ असङ्ख्याः प्रदेशा धर्माधर्मैकजीवानाम् ८ जीवस्य च । १६ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १७ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः । १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः । २६ सङ्घातभेदेभ्य उत्पद्यन्ते । २६ भेदसङ्घातेभ्य उत्पद्यन्ते । २९ सद् द्रव्यलक्षणम् । ३६ बन्धे समाधिको पारिणामिकौ ३६ बन्धेऽधिको पारिणामिकौ च । १ इदं सूत्रं न विद्यते तत्त्वार्थश्लोकवार्तिक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy