SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ * * ३५० तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरु बकाः । ३० तथोत्तराः। ३१ विदेहेषु संख्येयकालाः। ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः । १७ नृस्थिती परापरे त्रिपल्योपमातमुहूर्ते __ ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । १८ तिर्यग्योनीनां च । ३९ तिर्यग्योनिजानां च । * * * * * * चतुर्थोऽध्यायः। २ तृतीयः पीतलेश्यः । २ आदितस्त्रिषु पीतान्तलेश्याः । ७ पीतान्तलेश्याः। ९ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः। ८ शेषाः स्पर्शरूपशब्दमन:प्रवीचाराः । १३ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्ण- १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च . तारकाश्च । २० सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तक- १९ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्त महाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयो- वकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतनवसु वेयकेषु विजयवैजयन्तजयन्तापराजितेषु प्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयसर्वार्थसिद्धे च । वैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । २५ ब्रह्मलोकालया लोकान्तिकाः । २४ ब्रह्मलोकालया लौकान्तिकाः । २८ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः। २७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः । २९ स्थितिः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम त्रिपल्योपमार्द्धहीनमिता। ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१ शेषाणां पादोने। ३२ असुरेन्द्रयोः सागरोपममधिकं च । ३३ सौधर्मादिषु यथाक्रमम् । २९ सौधर्मेशानयोः सागरोपमेऽधिके । ३४ सागरोपमे। ३५ अधिके च। * * * * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy