SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ क्षेत्राणि । * * * * * * * * * * * * * * * * श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची ३४९ सूत्राङ्क: सूत्रपाठः सूत्राङ्क: सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः ७ जम्बूद्वीपलवणादयः शुभनामानो ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः । द्वीपसमुद्राः । १० तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतै- १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः रावतवर्षाः क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्धा उपरि मूले च तुल्यविस्ताराः । १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ___ह्रदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः । १६ दशयोजनावगाहः । १७ तन्मध्ये योजनं पुष्करम् । १८ तद्विगुणद्विगुणा हृदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतो दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ।। २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः । २४ भरतः पइविंशतिपञ्चयोजनशतविस्तारः षट् चैकोन विंशतिभागा योजनस्य । २५ तदूद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पण्यवसर्पि णीभ्याम् । २८ ताभ्यामपरा भूमयोऽवस्थिताः । १ तत्वार्थश्लोकवार्तिकेऽस्य चतुर्दशसूत्ररूपेण पृथग् निर्देशः । * * * * * * * * * * * * * * * * * * * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy