SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ३४८ तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः २१ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः । २३ वाय्वन्तानामेकम् । २२ वनस्पत्यन्तानामेकम् । ३० एकसमयोऽविग्रहः। २९ एकसमयाविग्रहा। ३१ एकं द्वौ वाऽनाहारकः । ३० एकं द्वौ त्रीन् वाऽनाहारकः । ३२ सम्मूर्च्छनग पपाता जन्मः । ३१ सम्मूर्छनगर्भोपपादाजन्म । ३४ जराय्वण्डपोतजानां गर्भः । ३३ जरायुजाण्डजपोतानां गर्भः । ३५ नारकदेवानामुपपातः। ३४ देवनारकाणामुपपादः ३७ औदारिकवैक्रियाहारकतैजसकार्मणानि ३६ औदारिकवैक्रियिकाहारकतैजकार्मणानि शरीराणि । शरीराणि । ४१ अप्रतिघाते। ४० अप्रतीपाते। ४४ तदादीनि भाज्यानि युगपदेकस्या चतुर्थः । ४३ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः । ४७ वैक्रियमौपपातिकम् ४६ औपपादिकं वैक्रियिकम् । ४८ तैजसमपि । . ४९ शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्व- ४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव । घर एव । ५२ शेषास्त्रेिवदाः। ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्खयेयवर्षा- ५३ औपपादिकचरमोत्तमदेहासङ्ख्येयवर्षायुषोऽनपयुषोऽनपायुषः । वायुषः। तृतीयोऽध्यायः। १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ता- घनाम्बुवाताकाशप्रतिष्ठाः सप्ताघोऽधः । धोऽधः पृथुतराः २ तासु नरकाः। २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरक शतसहस्राणि पञ्च चैव यथाक्रमम् । ३ [तेषु नारका] नित्याशुभतरलेश्यापरिणाम- ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविदेहवेदनाविक्रियाः । क्रियाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy