SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ७६. - - - - श्रीउमास्वातिवाचकप्रवरप्रणीतम् ॥ तत्त्वार्थाधिगमसूत्रम् ॥ स्वोपज्ञभाष्येण श्रीसिद्धसेनगणिकृतटीकया च समलङ्कृतम् । -->ore-- तस्य चायं पञ्चाध्यायीमयो द्वितीयो विभागः। संशोधकःगुर्जरदेशान्तर्गतसूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुजो हीरालाल एम्. ए. इत्युपपदविभूषितो न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तरकर्ता । प्रसिद्धिकारक: जहेरीत्युपाहः साकरचन्द्रात्मजो जीवनचन्द्रः। अस्य कोशस्यैकः कार्यवाहकः । प्रथमसंस्करणे प्रतयः १२५० । वीरात् २४५६] [विक्रमात् १९८६ पण्यं रूप्यकषदकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy