SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २११ अशरणभावनाया: स्वरूपम् सूत्र ७] स्वोपभाष्य-टीकालङ्कृतम् एवमित्यादिना दार्टान्तिकमर्थं समीकरोति । जन्म-योनेनि:सरणं गर्भाधानं वा, उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीडथमानः कृच्छ्रेण या निःसरति । उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः - कतिचिन्मासान् दुःखेन गमयति । निलठितस्तु योनेजेरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः । मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः । व्याधयो ज्वरा-ऽतीसार-कास-श्वास-कुष्ठप्रभृतयः। प्रियः-इष्टो जनस्तेन सह विप्रयोगः। तद्विपरीतोऽप्रियस्तेन च सं(प्र)योगः । ईप्सितमाप्तुमिष्टं तस्याऽलाभः । दौर्मनस्यं मानसमेव दुःखम् । अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानोद वा सकलायुषः परिक्षयाद् वाऽवश्यतया प्राणिनां संसारे भवति । आदिग्रहणाद् वधवन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः ॥ भा०–एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्याद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तद्धि परं शरणमित्यशरणानुप्रेक्षा ॥२॥ टी०-एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते-प्रवर्तते इति । जन्मजरामरणभयपरिष्वक्तस्य च यस्मात् तदेव परं-प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥ संसारानुप्रेक्षानिरूपणाय प्रक्रमते भा०-अनादौ संसारे नरक-तिर्यग्योनि-मनुष्या-ऽमरभवग्रहणेषु चक्रवत परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा॥ टी०-अनादौ संसारे इत्यादि । अविद्यमान आदिर्यस्यासावनादिर्नाभूत् उत्पन्नो नाप्युत्पादितः केनचिदिति । संसरणम्-इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन । भवशन्दो जन्मवचनः । नरकादिजन्मनां ग्रहणानि-उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल-दहन-पवन-वनस्पतिशरीराः द्वि-त्रि-चतुःपञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बन्धमन्वभूवननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः । एतदेव दर्शयति १ 'नाद्यसकला' इति च-पाठः। २ 'तद् विपरीतं' इति ग-पाठः । ३ 'स्वजनः परजनो वा ' इति घ. ट्री-पादः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy