SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ पाठान्तराणि पृष्ठम् पतिः • A & V ะ m mms * * * मूलपाठः तत्प्रणाडिकयवास्रव० साधक० स्वातन्त्र्यस्वाभाव्यात् निश्चयव्यवहारो यथार्थः विरतव्यमिति विना न चिन्तयते सम्भवात् वसामः सापाय उत्पादनारम्भो कुशलचारी इत्युपप्रदर्शने rur * * * * * पाठान्तरम् तत्प्रनाडिकयैवात्रव० साधकतमत्वाद् स्वातन्त्र्याभावात् निश्चयव्यवहारयोर्यथार्थः विरन्तव्यमिति विना चिन्तयते सम्भवी वत्स्यामः सोपाय उच्छेदनारम्भो कुशलां चारित्रतपसी इत्युपदर्शने च पराजयतेवत् पञ्च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहा इत्यादि। तत्त्वार्थाश्रद्धानं वध्यमानस्य वेद्यमानस्य वा गणति० महाप्राणस्याभोगवीर्यातिशयः मात्राधिमात्राभेदेन सूत्रावयवस्फुटी० करणं स्मरतोऽपि टी० १ ४ * * * * तत्त्वार्थश्रद्धानं वध्यमानवेद्यमानस्य गणित० महाप्राणस्य, अतो वीर्यातिशयः मात्रादिभेदेन सूत्र एव स्फुटी० करणस्येतरोऽपि कस्यापि तथैकप्रयोगचितेऽस्य भयस्य कुशल० ०/WWW. * * * तथैकप्रयोगचितस्य भयवेदनीयस्य शिष्टवर्गकुशल० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy