SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची . . ३५५ सूत्राङ्क: सूत्रपाठ: सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः १८ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धसूक्ष्म- १८ सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसम्परायसम्पराययथाख्यातानि चारित्रम् । यथाख्यातमिति चारित्रम् । २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप- २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिश्छेदपरिहारोपस्थापनानि । हारोपस्थापनाः। २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्त र्मुहूर्तात् । २८ आ मुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । ३१ विपरीतं मनोज्ञस्य ३७ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्त- ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् । संयतस्य । ३८ उपशान्तक्षीणकषाययोश्च । ३९ शुक्ले चाये। ३७ शुक्ले चाये पूर्वविदः । ४० पूर्वविदः । ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत- ३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि । क्रियानिवर्तीनि। ४३ तत्त्येककाययोगायोगानाम् । ४० त्र्येकयोगकाययोगायोगानाम् । ४४ एकाश्रये सवितर्के पूर्वे । ४१ एकाश्रये सवितर्कवीचारे पूर्वे । k दशमोऽध्यायः २ बन्धहेत्वभावनिर्जराभ्याम् । २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः । ३ कृत्स्नकर्मक्षयो मोक्षः । ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र ३ औपशमिकादिभव्यत्वानां च । केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ५ तदन्तरमूर्व गच्छत्या लोकान्तात् । ५ तदनन्तरमूर्व गच्छत्यालोकान्तात् । ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरि- ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरिणामाच्च तद्गतिः । णामाच्च । ७ आविद्धकुलालचक्रवद् व्यपगतलेपालाबूवदेरण्डबीज . वदग्निशिखावच्च । ८ धर्मास्तिकायाभावात्। * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy