SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २१९ तस्वाधिनमसूत्रम्.. [आध्यायः १ क्षुष्ठकसर्वतोभद्रमुच्यते-तिर्यवं कर्मयोश्च सर्वत्र दिनराशिस्तुल्या पश्चदशपरिमाणइति । अथवा क्षुल्लकऽस्य सर्वतोभद्रस्य 'द्वितीयो विकल्पः । चतुर्थषष्ठाष्टमदशमद्वादशानि, अहमदशमद्वादशचतुर्थषष्ठानि, द्वादशचतुर्थषष्ठाष्टमदशमानि, पष्ठाष्टमदशमद्वादशचतुर्थानि, दशमद्वादशचतुर्थषष्ठाष्टमानीति ॥ . सम्प्रति महत्सर्वतोभद्रं भण्यते-सप्त गृहकाणि कृत्वा तिर्यग्वं च तपोर्रचना। चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि, चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभतानि, दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि, षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि, षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि, द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि, अष्टमदशमद्वादशचतुर्दशषोडशचतुर्थषष्ठानि ॥ १ क्षुल्लकसर्वतोभद्रस्य द्वितीयो विकल्पः, अयं तु प्रवचनसारोद्धारे निर्दिष्टस्य भद्रतपसः स्वरूपवाची। २ महासर्वतोभद्रम् |१|२|३/४/५/६/७] ७) १/२३४५६ ३ प्रवचनसारोद्धारे सर्वतोभद्रं यथा- प्रवचनसारोद्धारे महाभद्रमपि दृश्यते तद्रचना यथा ८९१०११५६| JanG Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy