SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ CRec तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ९ लम्भोऽयम् । बन्धो हि नः प्रयोगवशात् । न च तस्य हन्यमानस्य तत्र हिंसाप्रयोगोऽस्ति । औद्देशिकाद्यारम्भे चावश्यंभावी जीववधः शाक्यानाम् । यथोक्तम् " प्रतिसेवासंवासः, प्रतिश्रुतिश्चानुमोदना हीष्टाः। औद्देशिकादिनिर्व-तने च नियमेन जीववधः ॥ १॥-आया मिथुनुद्दिश्य हते, दोषो न तु मांसभक्षणेऽभीष्टः।। शाक्यानां सर्वानु-द्दिश्यारब्धमदन भिक्षुः॥२॥"-आर्या कथमदुष्टः ? यस्मात् सङ्घोऽपि हि न भिक्षुव्यतिरेकेणान्योऽस्ति । यच्च समुद्दिश्य कृतं तद् भिक्षुदेशेनैव कृतं, तदव्यतिरेकात् । मायासूनवीयश्चोदयति "कथमेषणीयमपि भि-क्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यल्लब्ध्वा, ग्रहणं नास्त्यसति दोषे ॥१॥"-आर्या जैनेन्द्रास्त्वाहुः... "इत्येष विप्रलापो, न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेयं, धर्मोऽनेनेति तुष्यति तु ॥२॥--आर्या ननु देहेन समर्थ-नानेन सुखं तपोऽधितिष्ठामि।। इति तुष्यतोऽस्ति न यते-र्मातापितमैथुनानुमतिः ॥३॥"---आर्या .. अथ कदाचिदाशङ्कत " औदेशिकादिभोज्यपि, तथैव न तु तुष्यतीत्यपि न युक्तम् । . आत्मार्थ हि हितानां, न यतिर्दयते स जीवानाम् ॥ ४ ॥आर्या हत्वाऽऽत्मार्थे सत्त्वं, समक्षमुपहृतमुदीक्ष्य तन्मांसम् । न हि गृह्णाति दयालु-गृहन् ननु निर्दयो भवति ॥५॥—आर्या परमुद्दिश्यारब्ध-मपि तद् गृह्णन् कथं न विकृपः स्यात्। इत्येष विप्रलाप-स्तद्धयारब्धं स्वभावेन ॥६॥-आर्यों गृहिणा नह्यारम्भः, शक्यो वारयितुं सर्व एव जीवानाम् । स हि धर्मः संसरतां शक्यस्त्वौद्देशिकारम्भः ॥७॥"—आर्या - निवारयितुं यच्चोक्तमाशयत्रयविशुद्धमदतो मांसं न दोष इति (पृ० २४७, पं० १९) तत्रोक्तं रसपरित्यागस्तपसि तत्वमिति ॥ १९ ॥ प्रकृतमुच्यते । किश्च प्रकृतं तपस्तत्र बाह्यमुक्तम् । अधुनाऽऽभ्यन्तरमुच्यते । तच्चातिसयेन कर्मनिर्दहनक्षमम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy