SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना (६) भगवती-ज्ञाताधर्म-स्थानाङ्गादिषु सुप्रसिद्धेष्वागमेषु लोकान्तिका नवविधाः प्रज्ञप्ताः, तत्वार्थे त्वष्टविधाः । अत्र समाधानमिदम्-लोकस्यान्ते भवा-ब्रह्मलोकपर्यन्तवासिनो लोकान्तिका इति लोकान्तिकशब्दस्य व्युत्पत्तिमनुलक्ष्य सूत्रं निरमायि सूत्रकारैः। अथ भाष्यगतपाठानां परामर्शः क्रियते । तथाहि(१) १-८ भाष्ये सम्यग्दर्शनसम्यग्दृष्टयोरर्थान्तरता प्रकटीकृता । (२) २-१७ भाष्ये उपकरणेन्द्रियस्य द्वैविध्यं निर्दिष्टम् । एतदुद्दिश्य प्रोक्तं टीकाकारैः "आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति ।" (३) षण्णवतेरन्तरद्वीपानां निर्देशो नास्त्यधुनोपलभ्यमाने भाष्ये, किन्तु तथाविध आसीदित्यवगम्यते टीकाकारवचनात् (पृ. २६७ )। इदं स्मरणीयं यदेतागुल्लेखे दिगम्बराणां सम्मतिः, श्वेताम्बराणां तु विमतिः । अनेनानुमीयते यदुत केनापि तादृक् वर्णनं श्रीसिद्धसेनगणिवरेभ्यः प्राक्काले तत्समये वा भाष्ये प्रक्षिप्तम् , तदनन्तरं केनचित् तद् भाष्यान्निरस्तं तत्स्थाने च श्वेताम्बरसम्प्रदायानुसारि निदर्शनं पुनः कृतम् । अथवा शुद्धं भाष्यमुपलब्धम् । (४) ८-३२ भाष्ये द्वितीयसंहननस्य सज्ञार्धवर्षभनाराचमिति, परन्तु नान्यत्र तथाविधमभिधानं समवलोक्यते । (५) पर्याप्तीनां सुप्रसिद्धपट्सङ्ख्यास्थाने पञ्चेत्युल्लेखः, किन्तु इदं न विस्मरणीयं यद् राजप्रश्नीयसूत्रे ९८तमे पत्रे भाषामनसोरक्यं मत्वा पञ्चानां निर्देशः समस्ति । . (६) दशविधयतिधर्मवर्णनप्रसङ्गे भिक्षोर्टादशप्रतिमाप्ररूपणेऽष्टमी सप्तरात्रिकी नवमी चतुर्दशरात्रिकी दशमी त्वेकविंशतिरात्रिकीति प्रतिपादितम् , किन्तु न चेयं पद्धतिरागमानुसारिणी। _ (७) निर्ग्रन्थनिरूपणे पुलाकबकुशादीनां यत् श्रुतं निर्दिष्टं तच्चागमविसंवादि। दिगम्बरग्रन्थेषु तु तथाविधो निर्देशः समस्ति । एवं कचित् श्वेताम्बरीयागमेभ्यः पृथग्रूपा, कुत्रचिद् सम्प्रदायद्वयान्यतरा कर्हिचिद् दिगम्बरामतानुसारिणी च प्ररूपणा श्वेताम्बरमान्ये मूलग्रन्थे भाष्ये च वर्तते । १ तच्च यथा" एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते।" 'भाष्येषु' इति प्रयोगेण भाष्यस्य विविधा हस्तलिखिताः प्रतयः सम्भवेयुरथवा ' टीकासु' इत्यर्थकोऽयं प्रयोगः स्यात् । २ स चायम् ___“ देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्ती भावं गच्छइ......" ३ विलोक्यता मदीयाऽऽर्हतदर्शनदीपिकाभिधा कृतिः (पृ. १०३४-१०३५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy