SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सूत्र १०] .स्त्रोपज्ञभाष्य-टीकालङ्कृतम् १४१ प्रत्याख्यानपरिणामजन्मविघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्याख्यानस्येति वाक्यार्थः । तथाचाहुः पूज्याः ( श्रीजिनभद्रगणिक्षमाश्रमणाः ) "'णासंतस्सावरणं ण सओऽभव्वाइविरमणपसंगा। पञ्चक्खाणावरणा तम्हा तस्संभवावरणा ॥१॥ उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पञ्चक्खाणावरणा त इह जहा केवलावरणं ॥२॥" -विशेषावश्यके (गा० १२३६-१२३७) तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः । यथाऽऽह "श्रावकधर्मो द्वादशभेदः संजायते ततस्तस्य । पञ्चत्रिचतुःसंख्यावतगुणशिक्षामयः शुद्धः॥१॥" संज्वलनकषायस्वरूपोपपादनायाह-संज्वलनकषाय इति । समस्तपापस्थानविरतिभाजमपि यतिं दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः । यथाऽऽह __ " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥१॥" इतिशब्दः कषायवेदनीयस्येयत्तामाह । एकश इति । एकैकस्य अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदाश्चत्वार इति । तत्राप्रत्याख्यानक्रोधायुदाहरणानि भूराज्यस्थिमेषशृङ्गकदेमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेर्जलराजितिनिशलवालेहहरिद्रारागाः । एवमेते षोडशभेदाः कषायवेदनीयस्येति ॥ प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते भा०–नोकषायवेदनीयं नवभेदम् । तद्यथा-हास्य, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ।। टी०-नोकषायवेदनीयं नवभेदमिति । कषायैकदेशत्वात् कषाय विशेषत्वाद् वा नोकषाया हास्यादयः । मिश्रार्थो वा नोशब्दः । कषायसहकृता एते स्वकार्यनिवर्तनप्रत्यलाः, न ह्यमीषां पृथक् सामर्थ्यमस्ति । यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तदोषा एव भवन्ति । एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपपातकारित्वात् तत्तुल्यतयैव ग्राह्याः। तथाऽन्येनाप्यवाचि "कषायसहवर्तित्वात् , कषायप्रेरणादपि। हास्यादिनवकस्योक्ता, नोकषायकषायता ॥१॥" १ छाया नासत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः॥ उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ २ 'तृणशलाकाव' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy