SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १६० तत्त्वार्थाधिगमसूत्रम् (अध्यायः ८ टी-पर्याप्तिः पञ्चविधेत्यादि । पर्याप्तिः पुद्गलरूपात्मनः कर्तुः करणविशेषः । येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यैः पुद्गलौनिर्वय॑ते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते । सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण निर्दिदिक्षन्नाह-तद्यथेत्यादि । आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः । शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः । इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः । प्राणापानौ-उच्छ्वासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः । भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्तिर्भाषापर्याप्तिः । यथोक्तम् "आंहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती । होइ जओ दलियाओ करणं एसा.उ पज्जत्ती ॥" इतिशब्द इयत्ताप्रतिपादनार्थः ॥ ननु च पद पर्याप्तयः पारमर्षवचनप्रसिद्धाः कथं पञ्चसंख्याका इति ? उच्यतेइन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्तेरपि ग्रहणमवसेयम् । अतः पञ्चैवेति निश्चयः ॥ ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः, कथमिन्द्रियग्रहणाद् ग्रपर्याप्तिसङ्ख्या- हीष्यते तदिति ? उच्यते-यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि परामर्शः न तथा मनः, सुखादीनां पुनः साक्षाग्राहकं मनः, न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् । इन्द्रलिङ्गत्वात् तु भवत्येवेन्द्रियमिति ॥ तथा केचिदाचार्याः पृथग्मन:पर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते । यच्चावधारणं पञ्चैवेति तद् बाह्यकरणापेक्षया । मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद् दोषः । उभयथाऽपि मनःपर्याप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाप्तिरात्मनस्तैजसकार्मणशेरीरभाज एव. औदारिकादिशरीरप्रेक्षायां प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः । युगपच्चारब्धाः षडपि क्रमेण निष्पद्यन्ते, न समकम्, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् । क्रमशायम्-आहार-शरीरे-न्द्रिय-प्राणापान-वचन-मनोलक्षणः । तत्राहारपर्याप्तिस्वरूपनिरूपणायाह भा०-शरीरेन्द्रियवामनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिः आहारपर्याप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः। संस्थापनं रचना घटनमित्यर्थः। १. निर्दिदृक्ष ' इति च-पाठः । २ 'करणपरिनिष्पति' इति च-पाठः । ३ छाया आहारशरीरेन्द्रियोच्छासनिःश्वासमनोऽभिनिवृत्तिः। भवति यस्मात् दलिकात् करण एषा तु पर्याप्तिः ॥ ४ 'शरीर एव' इति ङ-पाठः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy