SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सूत्रं २६ ] अपरस्त्वाह स्वोपज्ञभाष्य-टीकालङ्कृतम् अगुरुलघु पराघातो- च्छ्रासो - दोताऽऽतपाश्च निर्माणम् । उच्चैर्गोत्रं नर-देवप्रायोग्यानुपूर्व्यं च ॥ ३ ॥ प्रत्येक देह बादर-पर्याप्ताऽऽदेय सुस्वर नसताः । स्थिर- शुभ-सुभग- यशांसि च शुभसंज्ञाः प्रकृतयः प्रोक्ताः ॥ ४ ॥ सम्यक्त्व- हास्य-रति-धववेदानां पुण्यतामुशन्त्येके । न तथा पुनस्तदिष्टं मोहत्वाद् देशघातित्वात् ॥ ५ ॥ केवलवर्जज्ञानावृद्धिनं नोकषाय संज्वलनाः । अधिक्षिनेत्रावरणानि च देशघातीनि ॥ ६॥ ज्ञानवृन्मोहानां, शेषं सर्वघातिकर्मोक्तम् । घाति प्रतिघाति किञ्चित् ( किञ्चिद) घात्यन्यदुपदिष्टम् ॥ ७ ॥ अभिप्रायभिन्नता रति - सम्यक्त्व- हास्यानां, पुंवेदस्य च पुण्यताम् । मोहनीयमिति भ्रान्त्या, केचिन्नेच्छन्ति तच्च न ॥ १ ॥ - अनु० सर्वमष्टविधं कर्म, पुण्यं पापं च निर्वृतम् । किं कर्मव्यतिरिक्तं स्याद्, यस्य पुण्यत्वमिष्यताम् ॥ २ ॥ शुभाय नम-गोत्राणि, सद्वेद्यं चेति चेन्मतम् । सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः ॥ ३ ॥ पुण्यं प्रीतिकरं सा च सम्यक्त्वादिषु पुष्कला । मोहत्वं तु भवबन्ध - कारणादुपदर्शितम् ॥ ४ ॥ मोहो रागः स च स्नेहो, मोहो रागः स चार्हति । रागस्यास्य प्रशस्तत्वान् - मोहत्वेन न मोहता ॥ ५ ॥ इति श्रीमदर्हत्प्रवचने तत्त्वार्थाधिगमे भाष्यानुसारिण्यां तच्चार्थटीकायां बन्धस्वरूपनिरूपकोऽष्टमोऽध्यायः ॥ ८ ॥ ( ग्रन्थाग्रं १२६० अष्टमाध्यायस्य, समग्रतस्तु १८७७९ ) १' घातिमता ( ? )' इत्यपि पाठः । Jain Education International १७९ For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy