SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्कः श्वेताम्बराम्नायः * * सूत्रपाठः श्वेताम्बरीय दिगम्बरीयसूत्रपाठ भेदसूची सूत्राङ्कः ४ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च । ५ क्रोध लोभ भीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च । ६ शून्यागार विमोचितावासपरोपरोधाकरण भैक्ष्यशुद्धिसद्धर्मा विसंवादाः पञ्च । ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्कारत्यागाः पञ्च । ८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च । ९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । १६ दिग्दशानर्थदण्डविरतिसामायिक पौषधोपवासोप- २१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोप भोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्प * * ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । ४५ सप्तमोऽध्यायः । Jain Education International संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि । ३२ जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदान करणानि । भोगपरिभोगपरिमाणातिथिसंविभागव्रतस म्पन्नश्च । नश्च । २२ मारणान्तिक सल्लेखनां जोषिता । १७ मारणान्तिकीं संलेखन जोषिता । १८ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्त- २३ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तत्राः वाः सम्यग्दृष्टेरतिचाराः । सम्यग्दृष्टेरतीचाराः । २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । ३० ऊर्ध्वाधस्तियग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । २३ परविवाहकरणे त्वरपरिगृहीताऽपरिगृहीताग- २८ परविवाहकरणे त्वरिकापरिगृहीतापरिगृहीतागमनामनाङ्गक्रीडातीव्रकामाभिनिवेशा: । नङ्गक्रीडाकामतीत्राभिनिवेशा: । २७ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोप ३२ कन्दर्पकौत्कुच्यमौखर्या समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि । भोगाधिकत्वानि । २८ योगंदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि । २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेप ३३ योगदुष्प्रणिधानानादरस्मृतनुस्थानानि । ३४ अप्रत्यवेक्षिता प्रमार्जितोत्सर्गदान संस्तरोपक्रमणानादरस्मृत्यनुपस्थापनानि । ३७ जीवितमरणशंसामित्रानुरागसुखानुबन्धनिदानानि । ३५३ सूत्रपाठः दिगम्बराम्नाय : For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy