SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् .. [अध्यायः ७ यः कश्चित् प्रमत्त इति । कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विराकाराणि । तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते गमने निर्वत्र्ये पादवत् , कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि। करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः कारणत्वेन निर्दिश्यन्ते, कृतद्वन्द्वाः कायादयः तेषां योगस्त एव वा योगः । यथैव ह्यात्मा कायादियांग भिर्युक्तस्तथा कायादिक्रिययाऽपीति । अतस्तद्व्यापारोऽपि योगः। युज्यतेऽसा वाऽऽत्मनेतियोगः सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः कर्तुरात्मनः, तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामः, योगः कायादिचेष्टा । यथाऽऽह___“जोगो विरियं थामो, उच्छाह परक्कमो तहा चेहा। सत्ती सामत्थं चिय, जोगस्स हवन्ति पज्जाया ॥ १॥"-आर्या तथा अपर आह "मनसा वाचा काये-न वाऽपि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः, स योगसंज्ञो जिनदृष्टः ॥१॥"-आर्या कायः-शरीरं औदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्तं प्रधानातिशयोपकारितया साधकतमत्वात् करणम् , एतदवष्टम्भात् कतो आत्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविवासनादिक्रियाः परिनिष्पादयति । वागपि ाक्यार्थापत्तिपरिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा कचिदनभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशने साधकतमत्वात् करणतया व्याप्रियते । मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मर्नुते साधकतमत्वात् करणमात्मनः । एवमेभिः कायवाङ्मनोयोगैः समुदितैःभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथकरणमाचरति यो द्रव्यभावाभ्यां भावतो वापि प्रमत्तः सा हिंसेति । समुदिताश्च प्रतीता एव निर्वर्तकाः, प्रत्येकं तु कथं निर्वतकाः प्राणातिपातावद्यस्येति भाव्यते, भूदकतेजोमारुतवनस्पतीनां काययोग एवैकः । स्पर्शनाख्यं चेन्द्रियमेकमेव, न तु वाङ्मनोयोगौ स्तः । तेषां च कायव्यापारजनित एव प्राणातिपातः । द्वित्रिचतुरिन्द्रियाणां असंज्ञिपञ्चेन्द्रियाणां . च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां, एकेन्द्रियादीनां हिंसायांयोगविचारः ना. स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां, स्पर्शनरसनघ्राणचक्षुषि चतुरि "न्द्रियाणां, असंज्ञिनां पञ्चापीति । सर्वेषामन्तःकरणं नास्ति द्रव्यरूपम् । १ 'स्तयेव वा' इति ख-पाठः । २ 'वाऽऽत्मनो' इति ग-पाठः । ३ छाया योगो वीर्य स्थाम उत्साहः पराक्रमः तथा चेष्टा । शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः॥१॥ ४' वापर्याप्ति ' इति ङ-पाठः । ५. दभिलक्षित.' इति ङ-पाठः । ६' मनो' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy