SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १५६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ ध्वयष्टिस्थानीयस्यानुपूर्वीनामकर्मणः । तदभिमुखमानुपूर्वीत्यादि । तदित्यनेनाविवक्षितगतिरभिसम्बध्यते । यस्यां मृत उत्पत्स्यते तस्या अभिमुखमनुकूलमानुपूर्व्या प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमानं प्रतिपादितं, भूयस्तत्पापणसमर्थमित्यनेनानुपूर्वानामकर्मणः कार्यमादर्शयति, तदुदितं तद्गतिप्रापणे समर्थप्रत्यलम् । आनुपूर्वीनामकर्माग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवति । मतान्तरप्रदर्शनायाह— आनुपूर्वाव्या- भा०—निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां 'विनिवेशक्रमख्यायां मतान्तरम् नियामकमानुपूर्वीनामेत्यपरे ॥ टी-निर्माणेत्यादि । निर्माणनामकर्म व्याख्यातं प्राक-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनामेति, निर्माणकर्मणा निर्मापितानां घटितानामवयवानामङ्गानां बाहूदरादीनां उपाङ्गानां चाङ्गुलिकर्णनासिकादीनां विनिवेशक्रमनियामकं-रचनानिवेशः तस्य क्रमा-परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोचोपर्युपर्यन्यत्रापि वाच्यः क्रमस्तनियामकं-नियमकारि । अनेनाङ्गेनोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनप्रवृद्धाः कथयन्तीति । • अगुरुलघुप्रकृतिनिर्धारणायाह भा०-अगुरुलघुपरिणामनियामकमगुरुलघुनाम ॥ टी.-अगुरुलध्वित्यादि । परिणामत्रयस्यात्र निषेधो विवक्षितो गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य । यस्य कर्मण उदयात् सर्वजीवानामिह कुब्जादीनामात्मीयशरीराणि न गुरूणि न लघूनि स्वतः, किंतर्हि ? अगुरुलघुपरिणाममेवावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते । सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैनः सिद्धान्तः। तत्रागुरुलध्वाख्यो यः परिणामः तस्य नियामकतमेतत् तत्रोद्भतशक्तिकमभिधत्त इत्यगुरुलघुनाम । सर्वशरीराणि च निश्चयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि । व्यवहारनयात् त्वन्योन्यापेक्षया त्रैविध्यमनुरुध्यन्ते । यथोक्तम् “ 'निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसु नन्नेसु ॥१॥" -बृहत्कल्पे १.विनिवेशननियामकक्रमानुपूर्वी' इति ग-पाठः। २ 'नुपूर्व्यादि' इति उ-पाठः। ३ 'गतिलिङ्गा' इति ड-पाठः। ४ 'किन्तु' इति ङ-पाठः। ५'कं निधते' इति ग-च-पाठः । ६ छाया निश्चयतः सर्वं गुरु सर्वं लघु वा न विद्यते द्रव्यम् । व्यवहारस्तु युज्यते बादरस्कन्धेषु नान्येषु ॥ ७ श्लोकार्थमिदं तु दृश्यते विशेषावश्यके (गा० ६६० ) अपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy