SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् । २०२ . [ अध्यायः ९ चतुर्थद्वादशे चतुर्थचतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे मुक्तावलीस्वरूपम् चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषड्विंशे चतुर्थाष्टाविंशे चतुर्थत्रिंश भक्ते चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुस्त्रिंशद्भक्ते । अतः परमन्यदर्ध चतुस्त्रिंशद्भक्तादि प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकम् । एतच्चतुर्गुणं जातं वर्षचतुष्टयं, पारणादिनान्यपि क्षेप्याणि । पारणाविधिश्च पूर्ववत् । तथा अपरस्तपोविशेषः-सिंहविक्रीडिते वे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्री डितं च । तत्र क्षुल्लकसिंहविक्रीडितस्य रेचना। चतुर्थषष्ठे चतुर्थाष्टमे श्शुल्लकसिंहविक्री षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडव शविंशे ततोऽष्टादश, पुनराधार्धमेव प्रतिलोमं रचनीयं विशषोडशादिकं यावत् पर्यन्ते चतुर्थभक्तमिति, पद्भिर्मासैः सप्तभिश्च दिवसैः परिसमाप्तिः। एतचतुर्गुणं जातं वर्षद्वयं दिना-यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । महतः सिंहविक्रीडितस्य रचना । चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडषविशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषइविंशे चतुर्विशाष्टाविंशे षडविंशतित्रि शद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशचतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, महासिंहविक्री aai- ततः परमाद्यार्धमेव चतुस्त्रिंशद्भक्तकादिकं प्रतिलोमं विरचनीयं यावत् डितस्वरूपम् पर्यन्ते चतुर्थभक्तमिति । अस्य च कालो वर्षमेकं षट् मासा दिनान्यष्टादश । एष कालश्चतुर्गुणो जातं वर्षाणि षट् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । तथा अपरं तपः १"महासिंहनिष्क्रीडितापेक्षया लघु (क्षुल्लकं)-हुस्वं सिंहस्य निष्क्रीडितं-गमनं सिंहनिष्क्रीडितम्, तदिव यत तपः तत सिंहनिष्क्रीडितम् । सिंहो हिगच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपसि अतिक्रान्ततपोविशेष पुनरासेव्य अप्रेतनं तं प्रकरोति तत् सिंहनिष्क्रीडितम्" इति प्रवचनसारोद्धारटीकायां ( ४३५तमे पत्राङ्के)। १ स्थापना | | ||||||||2 || क्षुल्लकसिंहनिष्क्रीडितं तपः पारणादिनानि ३३ । तपोदिनानि ३५४ --~~||~/11 2010 ३ स्थापना महासिंहनिष्क्रीडितं तपः तपोदिनानि ४९७ पारणादिनानि ६१ ननवाजधानाचा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy