SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २०१ सूत्र ६] स्वोपनमाय-टीकालङ्कृतम् सम्प्रति रेलावल्या स्थापना-चतुर्थषष्ठाष्टमानि। ततोऽष्टमान्यष्टौ । पुमश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि । ततश्चतुस्त्रिंशत्सङ्ख्यान्यष्टमभक्तानि । ततः परमाद्यमधू चतुस्त्रिंशद्भक्ता दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्याश्चारत्नावलीस्वरूपम् ष्टाशीतिः पारणादिवसाः, तैः सह तपोदिवसा एकस्थीकृता एष पिण्डितः कालो वर्ष पञ्च मासा द्वादश दिवसाः दिनशतानि पञ्च द्वाविंशत्युसराणि चतस्रो रत्नावलीभेदा इति । एष राशिः संवत्सरादिश्चतुर्गुणो जातं वर्षाणि पश्च नव मासा अष्टादश दिवसाः । पारणाविधिः पूर्ववत् । .. साम्प्रतं मुक्तावली भण्यते प्राव तावत् चतुर्थषष्ठे ततश्चतुर्थाष्टमे चतुर्थदशमे रत्नावली-आभरणविशेषः। रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदि सूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्का, तदनु दाडिमपुष्पोभयोपशोभिता, ततोऽपि सरलसरिकायुगलशालिनी, पुनमध्यदेले सुश्लिष्टपदकसमलता च भवति, एवं यत् तपः...तबू रत्नावलीत्युच्यते" इति प्रवचनसारोद्धारटीकार्या (४३समे पत्रा)। २रत्नावलीस्थापना | mmm रत्नावलीतपः तपोदिनानि १८४४x - ३) ३/३३ | ३| पारणादिनानि ८८ -~~||-||~जाना [mom/m ३ "एतैः काहलिकाया अधस्तात् दाडिमपुष्पं निष्पद्यते" प्रवचन० (४३७तमे पत्रांक)। "एषा हि दाडिमपुष्पस्याधस्तदेका सरिका"। ५एतैः किल पदकं सम्पद्यते"। ६ अन्तकशास तु रत्नावल्या पदके दाडिमद्वये च त्रिकस्थाने द्विका उकाः, कनकावल्या च त्रिकाः। ७ मुक्तावली-मौक्तिकहारः, तदाकारस्थापनया यत् तपस्तन्मुक्तावल्युच्यते । एतत्स्थापना तु यथा| | --- ---|-12-01-01- 1-1 -1 - 2 -~-Malalalala21-100-[-[[F-1-1-1-1- 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy