Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/600268/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ KRXIKEKOKEKOKEXEXEXEXXEXPOKMXEXOXOXOXOKEKUKURE श्री हर्षपुष्पामृत जैन ग्रन्थमाला ग्रन्थाङ्कः-199 श्री महावीरजिनेन्द्राय नमः श्री मणिबुद्ध्याणंद हर्षकर्पूरामृतसूरिभ्यो नमः पूज्यप्रावचनिकसू-रिपुरंदरश्रीहरिभद्रसूरीश्वर-प्रणीतः सूरिशार्दूल-श्रीमन्मुनिचन्द्रसूरि-विनिर्मित-टीकालङ्कृतः ॥ उपदेशपद-महाग्रन्थः ॥ ( प्रथमो विभागः) -: संपादकः संशोधकश्च :तपोमूर्ति पूज्याचार्यदेवश्री विजयकर्परसूरीश्वर पट्टधर-हालारदेशोद्धारक पूज्याचार्य देवधी विजयामतसूरीश्वर-पट्टधरः पूज्याचार्यदेवश्री विजयजिनेन्द्रसूरीश्ररः - सहायकः - परमशासनप्रभावक व्या, वा, सूरिगणशिरदार तपागच्छाधिनायक पूज्याचार्यदेवेश श्रीमदविजय रामचन्द्रसूरीश्वराणां आशानुवात तपस्वीरत्न पूज्य मुनिराजश्री कमलरत्न विजयसदुपदेशेन रतलाम श्री दान प्रेम रामचन्द्रसूरीश्वर आराधना भवन स्थाराधकश्राविकासमुदायो ज्ञानद्रव्यतः । प्रकाशिका-श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी (सौराष्ट्र) KKeXOXOXOXOKIKEKOKEKEXOXOXOXOKE-KeXOXOXOXOKERA Page #2 -------------------------------------------------------------------------- ________________ प्रकाशिका - श्री हर्षपुष्पामृत जैन ग्रंथमाला (लाखाबावल) C1o श्रुतज्ञान भवन 45 दिग्विजय प्लोट जामनगर ( सौराष्ट्र ) : विक्रम सं. 2045 : सन् 1989 : प्रथमावृत्ति दर्शन आभार अमारी ग्रन्थमाला तरफथी प्राचीन साहित्य प्रकाशन योजनामां आ उपदेशपद विभाग पहेला प्रगट करतां आनंद अनुभवीए छीए ! वीर सं. 2515 : प्रतयः 750 आ ग्रन्थ माटे परम पूज्य व्या. वा. परम शासन प्रभावक शासनशिरोमणि पूज्याचार्य देवेश श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजाना निश्रावर्ती परम पूज्य तपस्वी रत्न मुनिराज श्री कमलरत्नविजयजी महाराजना सदुपदेशथी पू. A. श्री दान- प्रेम रामचन्द्रसूरीश्वर आराधना भवन रतलाम श्राविकाओना ज्ञान खाता तरफथी सुंदर सहकार मल्यो. छे. मना तरफथी आ ग्रन्थ प्रकाशित थाय छे. ते माटे पूज्य मुनिराज श्री तथा श्री आराधन भवन श्राविका 'बेनानो आभार मानीए छीए. ता - 20-10-89 शाकमारकेट सामे, जामनगर लि. महेता मगनलाल चत्रभुज व्यवस्थापक, श्री हर्षपुष्पामृत जैन ग्रंथमाला. सटीक : / / 2 / / Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना -*श्री जैन शासननी तारनारी वाणीथी कोण प्रभावित न थाय ? श्री हरिभद्र भट्ट पण सूत्रनी गाथानो अर्थ न ] समजी सकता पू. साध्वोजी याकिनी महत्तरा पासे ग्या। तेओ पूज्याचार्यदेव पासे गया अने शिष्य बनी 1444 प्रन्थना कर्ता पू. हरिभद्रसूरि बन्या. अने पूज्य साध्वीजी याकिनी महत्तराना उपकार जीवनभर न भूल्यां. पोते पोताना माटे ऽयाकिनी महत्तरा सुनु.' याकिनी महत्तराना पुत्र तरीके संबोधी कृतज्ञ शिरोमणि बन्या. प्राकाण्ड विद्वान ब्राह्मण आवा महान आचार्य बन्या परंतु तेमना हैयामां जैन शासननी सर्वशिरोमणिता, सर्व श्रेष्ठता, सर्वजीव हितकारकता तथा सर्व सिद्धांत श्रेष्ठता केटली बधी वसेल तेना पुरावा माटे तेओना अनेक ग्रन्थ रत्नो छतां आ उपदेश पद महाग्रन्थ एक मात्र बस थै पडे तेम छे. ब्राह्मण पण परं श्रद्धावान् अने जैन शासन परम प्रभावक महापुरुषनो आ ग्रन्थ न वांचे त्यां सुधी आवा महान शासननी महान ओलख थवी कठीन छे. निष्पक्ष अने मात्र हितकांक्षी एवा तेओश्रीए निष्पक्ष अने मात्र हितकांक्षी जीवो माटे परम कल्याणकर जैन शासन ऐज आधार छे ऐवं निष्पक्ष प्रतिपादन करीने जीवाने जैन शासनमां समाई जवा सगवड करी आपी che. Page #4 -------------------------------------------------------------------------- ________________ pradeza da lA muni महात्माओ पण आगमथी पण विशेष बोध पामवाना सरल सूक्ष्म संयोग रूप आ उपदेशपद महा ग्रन्थने न वांचे न विचारे न समजेन सधे अने न आचरे त्यां सुधी उणप रहेशे एम कहीए तो पण खोटं नथी. आवा महान ग्रन्थ उपर महान आचार्य पू. श्री मुनिचन्द्र सूरीश्वरजी महाराजे टीका रचीने सोनेरी कांगरा चढाव्या छे. प्रसंगानुरूप प्राकृतमां प्रसंगो कथाओ मूकीने महान ग्रन्थने सरलता समजवा समजाववा भगिरथ ? प्रयत्न कर्यो छे ते माटे ग्रन्थकार साथे तेओश्रीने पण नमस्कार करी धन्यता अनुभवीए. आ ग्रन्थनेओ खूब खूब स्वाध्याय वाचन मनन विगेरे थाय अने जैन शासनने समजी पामी सौ जीवो सम्यक्त्वादि गुणो पामी मोक्ष सुखना अर्थी बने एज अभिलाषा. 2045 भादरवा वद-10 ओशवाल यात्रिक गृह. पालीताणा 5 - जिनेन्द्रसूरि सटीक : ॥ 4 ॥ Page #5 -------------------------------------------------------------------------- ________________ | // 5 // rel पृष्ठं पंक्तिः शुद्धम् .6 12 प्रज्ञान् श्रोतृन् 7 1 दिटुंता 7 10 महाराज्यलाभ11 3 भै साहीणे 8 घेत्तूण 12 12 कण्णाइ 13 विचेयणो 12 एक्कम्मि 1 जलही 9 परि रक्खिया 39 13 निवडत0 ॥ शुद्धि पत्रकम् ॥ पृष्ठं पंक्तिः शुद्धम् 44 4 सिद्धार्थाना . 46 5 खुरेवार्थः, 626 पूर्वस्मिन् 626 अपरस्मिन् । 5 दृष्यन्तस्तस्माद् 13 वग्गपडिउश्व 2 क्रमस्ततोऽसंख्याता 65 5 0त्वन्तर्मुहर्त्त 14 दारिद्दविददुयत्तेण 12 अंबग । 73 2 चौरै पंक्तिः शुद्धम् 11 0णागमग्रन्थाना0 12 स्वसाध्य. 79 . 6 रेहा 7 .रित्यर्थः 11 बुद्धयुत्पादात् 9 तियच्चराइदेसो0 12 तुरयारूढो 8 सुणियाए 10 भणद् 6 पिति जगमण 10 कृत.. . Page #6 -------------------------------------------------------------------------- ________________ उपदेश सटीकः पष्ठं पंक्तिः शुद्धम् 2 माणुसमेत्त0 9 ततस्तै 11 भयात्ताबदसो 98 14 कुक्कुटस्तामचूडाः, कृता, 1206 विविक्ते 9 तथाप्यन्यस्या 122 5 rAyAha'tti 10 तत्काल. 125 5 निवेशितः 6 यथैषा 128 7 अण्णे 1 कपिण । पृष्ठ 136 138 147 154 155 161 162 163 164 .166 पंक्ति: / शुद्धम् 11 चेडकयोः 13 अण्णे 12 सच्चपइन्नो 13 जणेण 14 पुरीणं . 12 चामीकर. 1 समकालमेव 2 ग्रामेयकादिभि2 विमग्गेमु 9 दसरहेणे 7 राइणो 5 इय 10 तिए पंक्तिः . शुद्धम् 174 14 सिक्खियस्सेह 185 10 निच्छिन एहिति 193 1 बदुओ 194 8 परिणामिय. 2 तीपवि 1969 रामसंजाय. 1 प्रागेव 1991 तं नत्थि 2 मुणीस 5 वसणाओ 206 - 5 आपायसीस 207 5 घेत्तुं 210 14 सप्पं 116 ॥ 171 172 173 Page #7 -------------------------------------------------------------------------- ________________ पृष्ठं 227 231 233 पंक्तिः शुद्धम् 8 दढुं 12 रिगया 3 अट्ठावयम्मि ॥ 7 ॥ WWW mm M M M Mmmm vr mmm m""""99 89mmom mo.. 6 महंत सीह 5 उत्तमफलयं 1 दाउमा रद्धो 2 निग्घोसं 343 पृष्ठं पंक्तिः शुद्धम् 276 10 तहपुरिसकारजुयं 276 / 11 सम्बन्धः 281 14 बाधका 4 अनुबन्धं 5 जमचित्तं 1 गलामच्छभवविमायन 5 विषानभाजी चेति 306 2 यथैवेत्यर्थः 5 नन्दसन्ये 8 कि कीरौ 2 जमवत्तं 2 .केवलालीओ orrrrrr mmm yooo or Frr | पृष्ठं पंक्तिः शुद्धम् 6 सलिल. 8 मनुष्य 13 द्रव्याभिग्रह 1 ख्यातिकचित्ता 337 7 स्फाराक्षो 3 स्वसामर्थ्यानु343 10 0यान्तरहा0 344 7 0परिणामाद् 8 सुक्रियायां 1 अत एवाह 8 लब्ध्याद्ययेक्षयायि 5 प्रशस्तमतिना 243 G 12 एवं . 12 कन्नाओ 11 सुमतेः म्म्म्म्म् 270 273 |322 Page #8 -------------------------------------------------------------------------- ________________ उपदेश- प पंक्तिः सटीकः शुद्धम् पद । पृष्ठं 392 | पृष्ठं 413 7- पंक्तिः शुद्धम् 4 0वणिग सुण्ण 14 वैधस्ततो 7 भुक्ते 6 त्वमासी0 .13 अन्नलद्धी 8 अडणं पंक्तिः शुद्धम् 4 विहावियव्व 14 विरहाओ 9 ॥ 13 ॥ 382 ओ 401 422 11811 CNS. 118 // Page #9 -------------------------------------------------------------------------- ________________ // 1 // अहम् । / तपागच्छशिरोमणि पू. A. श्रीविजयरामचन्द्रसूरिभ्यो नमः ॥ परहिताधाननिबिडनिबद्धबुद्धिसुगृहीतनामधेयभगवत्-श्रीहरिभद्रसूरिविरचितः श्रीमन्मुनिचन्द्रसूरिविनिर्मितया टोकया विभूषितः ॥ श्रीउपदेशपद-महाग्रन्थः ॥ नमः श्रीसर्वज्ञाय । यस्योपदेशपदसंपदमापदंतसंपादिका सपदि संघटितश्रियं च । / आसाद्य सन्ति भविनः कृतिनः प्रायत्नात् तं वीरमीरितरजस्तमसं प्रणम्य ॥ 1 ॥ तत्वामृतोदधीनामानन्दितसकलविबुधहृदयानाम् । उपदेशपदानामहमुपक्रमे विवरणं किंचित् ॥ 2 ॥ पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः, कालबलेन तां स्फुटतया बोर्बु यतो न क्षमः । तत्तस्योपकृति विधातुमनधां स्वस्यापि तत्त्वानुगां, प्रीति संतनितुं स्वबोधवचनो यत्नोऽयमास्थीयते ॥ 3 ॥ ॥ 1 ॥ Page #10 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे उपोद्धातमङ्गलादि. ॥2।1 इह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पकपङ्कजपुञ्जोज्वलकुलजातिप्रभृतिगणमणिरमणीयताभाजोऽपि तथाविधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरासंपादितसकलमनस्विमानवमनःप्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाप्राप्तनिर्वाणपुरपथानुकूलविषय वैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलबीजानि अत एवाध्रीकृत्निधान्काम्धेनुप्र्मुख्प्दार्थ्। प्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति । कथंचित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा पायं न उ तद्वियाणं तु ॥ " इत्यवधार्य परहिताधाननिबिडनिबद्धबुद्धिर्भगवान सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह, नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियंक सिद्धं सिद्धोवदेसत्थं ॥ 1 / / वोच्छं उवएसमए कैइ अहं तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमैविबोहणटाए ॥ 2 ॥ ___ इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम्, द्वितीयया तु प्रेक्षावत्प्रवृत्त्यर्थं साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम् । सामर्थ्याच्चाभिधानाभिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संबन्ध उक्त इति समुदायार्थः । / ॥ 2 ॥ Page #11 -------------------------------------------------------------------------- ________________ संप्रत्यवयवार्थः प्रतन्यते ;-तत्र नत्वा प्रणम्य प्रशस्त मनोवाक्कायब्यापारगोचरभावमानीयेति यावत्, महावीरमित्युतरेण योगः । कीदृशमित्याह, भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कुसमुत्खननाय वामचरणामु छकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लङ्घनकारिकायवृद्धः सुरस्य वज्रनिष्ठरमुष्टियूठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रलोक्यसाहारयनिरपेक्षतया प्रव्रज्यानन्त रमेव दिव्याद्य पसगसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाष्टमहाप्रातिहायसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनाहारिणाऽवितथकथापथस्फीतिकारिणा जातिजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्त्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्पादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहोमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभूवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याह;-लोक्यते केवलालोकलोचनबलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् ; --"धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ 1 ॥ " इह तु तदेकदेशोऽप्यूद्ध दिमिकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम्, त्रिलोकस्य लोकत्रयत्तिनो भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं ॥ 3 ॥ Page #12 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे ला । / 4 / / त्रिलोकनाथम् ; जिन दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याह-:दुर्गसुराधमसंगमकादिक्षद्रजन्तुकृतोपसर्गवर्जसंसर्गेऽप्यविचलितसत्त्वतया महान बृहद्वीरः शूरो यस्तं महावीरम् अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः । पनरपि श्रीमहाकीदृशमीत्याह;-लोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोर्मगाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भा वीर रेण यथावस्थिततत्स्वरूपप्रकाशनात् तं लोकालोकमगाङ्कम् । तथा, 'षिआ बन्धने' इति वचनात्सितं चिरकालबद्ध गुणदर्शनम् कर्मध्मातं निर्दग्धं शुकलध्यानानलाद्य न स निरुक्तात्सिद्धः; 'षिधु गत्याम्' इति गतो निर्वति यातो भवनादभतभतविभूतिभाजनतया, "षिध शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गलः, 'षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्ध स्तं सिद्धम्-उक्तं च ;-"मातं सितं येन पराणकर्म यो वा गतो निर्वतिसौधमूधिन । ख्यातोऽनुशास्ता परिनिहितार्थो यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ 1 ॥ " तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थ प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षकफलत्वेन परमषिभिः प्रतिपादितत्वात, अतस्तं सिद्धोपदेशार्थम् । अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम, न पूनर्व्यवच्छेदा। र्थम्, यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादीवेति ॥ 1 ॥ B वक्षयेऽभिधास्ये किमित्याह ;-उपदेशपदानि, इह सकललोकपुरुषार्थेषु मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव । मतिमतामुपदेशमहत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति तत उपदेशानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां Page #13 -------------------------------------------------------------------------- ________________ / 5 / / पदानि स्थानानि मनुष्यजन्मदुर्लभत्वादीनि, यद्वा, उपदेशा एव पदानि वचनानि उपदेशपदानि तानि । कतिचित स्वल्पानि सूत्रतः, अर्थतस्त्वपरिमाणानि, सर्वसूत्राणामनन्तार्थाभिधायकत्वेन पारगतगदितामे प्रतिपादनात् । तथा चार्षम; -"सव्वनईणं जा हुज्ज वालुया सव्वौदहि जं तोयं । एत्तो अणंतगुणिओ अत्थो सुत्तस्स एक्कस्स ॥ 1 ॥ " कथं वक्ष्ये इत्याह;-तस्य महाभागादिगुणभाजनस्य भगवतो महावीरस्योपदेशास्तदुपदेशास्तेभ्यस्तदुपदेशतः महावीरागमानु-4 सारेणेत्यर्थः, स्वातन्त्रयेण cchdmsthsyopdeshdaanaandhikaaritvaat| कीदृशानीत्याह,-सूक्ष्माणि सूक्ष्मार्थप्रतिपादकत्वात् कुशाग्रबुद्धिगम्यानि, अत एव भावार्थ ऐदम्पर्य तदेव सारः पदवाक्यमहावाक्यार्थेषु मध्ये प्रधानं तेन युक्तानि भावार्थसार युक्तानि । भावार्थश्च "एयं पण एवं खलु" इत्यादिना वक्ष्यते । किमर्थमित्याह;-मन्दा जडा संशयविपर्ययानध्यवसाआ यविप्लवोपेता तत्त्वप्रतीति प्रति मतिर्बुद्धिर्येषां ते तथा तेषां विबोधनं संशयादिबोधदोषापोहेन परमार्थप्रकाशनं तदेवार्थः प्रयोजनं यत्र भणने तन्मन्दमतिविबोधनार्थम्, क्रियाविशेषणमेतत् ॥ 2 ॥ अथ पदेषूपदेशपदेषु सर्वप्रधानमुपदेशपदं तदभि धित्सुराहः लद्ध ण माणुसत्तं कहंचि ऐदुल्लहं भवसमुद्दे । सम्मं निउंजियव्वं कुसलेहि सयावि धम्मम्मि ॥ 3 ॥ लब्ध्वा समुपलभ्य मानुषत्वं मनुजभावलक्षण कथंचित्केनापि प्रकारेण तनुकषायत्वादिनाध्यवसायविशेषेणेत्यर्थः, यदवाचि;-"पयईइ तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिगुणेहि जुत्तो मणयाउं बंधए जीवो ॥ 1 ॥ " अतिदुर्लभमतीव दुरापं वक्ष्यमाणैरेव चोल्लकादिभितिभवसमुद्रेऽनेकपरजात्यन्तरनीरभराकीर्णेऽनर्वापारे संसाराक ॥ 5 ॥ Page #14 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 6 / / पारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूपसंगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसम- दशसुदृष्टा*गोपनेन व्यापारणीयं कुशलरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदपि बालयुव * न्तेषु 1 चोल्लकनित्वादिसर्वावस्थाव्याप्त्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यते ;-"बाल एव धरेद्धर्ममनित्यं दर्शनम्. खलु जीवितम् । फलानामिव पक्वानां शश्वत् पतनतो भयम् । / 1 / / अद्य श्वो वा परश्वो वा श्रोष्यते निपतिव्यतः । परिपक्वफलस्येव वपुषोपि टणक्वकः । / 3 ॥ " मनुजत्वदुर्लभत्वमेवाह ;- . ऐदुल्लहं च एयं चोल्लगपमूहेहि अत्थ समयम्मि । भणियं दिटुंतेहिं अहमवि ते संपविक्खामि । 4 / / अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोल्लक प्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्राहते समये सिद्धान्ते भणितं निरूपितं वर्तते दृष्टांतंरुदाहरणः । यदि नामैवं ततः किमित्याह ;-अहमपि कर्ता, न केवल पूर्वै रेवोक्ता इत्यदिशब्दार्थः, तान चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहुस्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु X. पूर्वेरेवापदेशपदानामुक्तत्वात किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते-पूर्वैस्तत्कालभाविनः प्रौढ प्रक्षान श्रोतदन स्वयमेव भावार्थप्रतिपत्तिसहानपेक्ष्य भावार्थाविष्करणानादरेण नोपदेशप्रणयनमकारि, संप्रति तु तुच्छबुद्धिः श्रोतृलोको न स्वयमेव भावार्थमवबोद्ध क्षमत इति तदनुर हधिया भावार्थसारयुक्तोपदेशपदणयनं प्रस्तुतमिति । / 4 / / चोल्लकादिदृष्टान्तानेवाहः Page #15 -------------------------------------------------------------------------- ________________ // 7 // XXXXXXXXXXXXXXXXXXXX चोल्लगपासगधण्णे-जूए रयणे य सुमिणचक्के य । चम्मजुगे परमाणू-दस dida'tA मणुयलंभे ॥ 5 ॥ चोल्लकश्च पाशकौ च धान्यानि चेति चोल्लकपाशधान्यानि, 'धन्ने' इत्येकवचननिर्देशः प्राकृतत्वात, एवमन्यत्रापि 1-2-3, वू तं प्रतीतमेव 4, रत्नानि च 5, स्वप्नश्च चक्रं चेति स्वप्नचक्रे 6-7, चः समुच्चये, चर्म च युगं चेति चर्मयुगे 8-9, पदैकदेशेऽपि पदसमुदायोपचारादिह युगशब्देन युगसमिले गृह्यते, परमाणवः 10 अमी दशसंख्याः , दृष्टं प्रमाणोपलब्धमर्थं मनुजत्वदुर्लभत्वादिलक्षणमन्तं श्रोतुः प्रतीतिपथं नयन्तीति दृष्टान्ताः मनुजलम्भे मानुष्यप्राप्तावित्यर्थः । दृष्टान्तभावना चैवं कार्या:-जीवा मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्वहुभिरन्तरायैरन्तरितं तत तत पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवत्तिमित्त्रस्य ब्राह्मणस्यैकदा चक्रवत्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्रवास्तव्य राजादिलोकगृहपर्यवसाने पुनश्चक्रवतिगृहे चोल्लकापरनामभोजनवत् 1, चाणाक्यपाशकपातवत् 2, भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थपुनीलकवत् 3 अष्टाधिकस्तम्भशतोष्टोत्तराश्रिशताष्टसमर्गलशतवारानिरन्तरद्य तजयवत् 4, महाश्रेष्ठिपुत्रनानावणिक्देशविक्रीतरत्नसमाहारवत् 5, महाराज्यलास्वप्नदर्शनाकाङ्गिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् 6, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तान्तरितराधावेधवत् 7, एकच्छिद्रमहचविनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् 8, महासमुद्रमध्ये विघटितपूर्वापरान्तविक्षिप्तयुगे समिलास्वयंछिद्रानुप्रवेशवत् 9, अनन्तपरमाणुसंघातघटितदेवसंचूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा 10, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणबह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्मा XXXXXX******************* // 7 // Page #16 -------------------------------------------------------------------------- ________________ श्रीउपदे__ शपदे मनुजजन्मदुर्लभता. ॥ 8 ॥ दुरापमिति निगमनमिति ॥ 5 ॥ अर्थतानेव दृष्टान्तान् विस्तरतः क्रमेण भावयन्नाहःचोल्ल त्ति भोयणं बंभदत्तपरिवारभारहजणम्मि । सयमेव पुणो दुलहं जह तत्थ, तहेत्थ मणुयत्तं ॥ 6 ॥ गाथाभावार्थः कथानकादवसेयस्तच्चेदम् ;-अत्थि इह भरहवासे दाहिन्न्भ्र्ह्द्ध्म्ज्झ्ख्ण्द्द्म्मि। निच्चमकंपिल्लं परभयाहि कंपिल्लनामपुरं । / 1 / / सुइणा सीलेण धणेण भूरिणा बाद्ध्वूद्ध्माह्प्पो। सुमिणेवि जत्थ न कुणै परदारालोयणं लोगो ॥ 2 ॥ दक्खिन्नामयजलही पियंवओ थिरगहीरचित्तो य । ऐपौरो पौरजणो जायपमोओ सया सइ । / 3 / / सज्जाईओ सुमणोहराउ ऐफार्तिल्य्क्लियाओ। पुन्नागसंगसुगया रमणिज्जपयोहराओ य ॥ 4 ॥ सच्छायाओ सवओजुयाओ सरलाओ सुर्हिग्ण्धाओ। जत्थंतो रामाओ बहिया आरामपंतीओ । / 5 / / उजलसवन्नतारुन्नयाउ पार्द्ध्दुक्क्र्व्याओ। लच्छीउ जत्थ सजणगिहेसु विहवंगणाओ य । / 6 / / अविय जत्थ जिणमंदिरोवरि घणपवणपणोल्लिया पडायाओ रेहंति व धम्मियजणकित्तीओ सग्गचलियाओ । / 7 ॥ तं च अणेगच्छेरयसारं पालेइ विउल्ब्ल्क्लिओ। इक्खागुवंसबसहो बंभो नामेण नरनाहो ॥8। ऐपीवरेहि ऐदीहरेहि कत्थवि अपत्ततोडेहिं । जस्स गुणेहि व गुणेहिं दामिया सइ थिरा लच्छी । / 9 / सामेण य दंडेण य भेएण उवप्पयाणकरणेण । अवसरपत्रोण जसो जेण पवित्थारिओ दूर । / 10 ॥ तस्सुब्भडरिउभडकोडिघडणउन्भडियपुरिसकारस्स । बहुपणयरयणखाणी चुलणीनामा य आसि पिया H ॥ 11 ॥ अभविसु तस्स मित्ता निक्कित्तिममित्तिभावसंजुत्ता । चौरो चौराणणचौरबुद्धिकलिया महीपाला ॥ 12 ॥ M ॥8॥ Page #17 -------------------------------------------------------------------------- ________________ / 9 / / K************************** कासीणाहो कडओ कणेरुदत्तो य गयौराहिवई । कोसलसामी दीहो चंपापह पुप्फचूलोत्ति ॥ 13 ॥ निरवज्जरजचिताधुरंधरो तह धणू महामच्चो । पुत्तो तस्स वर धणू धणियं कलिओ पिओगुणेहिं । / 14 ॥ ते पंचवि रायाणो बंभाईया । प्रूद्ध्प्न्न्य्व्सा। विरहं अणिच्छमाणा परोप्परं एवमणिसु । / 15 / / पत्तेयं पत्तेयं पंचसु रजेसु वरिसमेक्कक नियपरिवारजुएहिं जुगवं चिय संवसेयव्वं ॥ 16 ॥ वोलिणम्मि य काले केवइए. दूरमुण्णयमणाणं । बहुपुण्णपावणिज्जं भोगसुहं भुंजमाणाणं ॥ 17 / / अह अन्नया कयाई रयणीए रज्झभागसमयम्मि । चुलणी ऐफारफले चौदस सुमिखे नियच्छेइ । / 18 / / जहा;- 'कंजरवसहसीहाइसेया-दामसोमरविझयाभिसेया । कुंभंभोरुहसरजलनिहिणो-दिव्वविमाणरयणगणसिहिणो' ॥ 1 ॥ तक्खणमेव पबुद्धा सा मुद्धा कहै ब्ण्भ्न्र्विन्नो। जह सामि! संपइ मए च उदस सुमिणा इमे दिट्ठा ॥ 19 ॥ राया रंजियहियओ धाराह्य्नीव्कुसुम्स्म्पुलो। फुल्लिंदीवरनयणो भणइ इमं देवी ! ते होही ॥ 20 ॥ अम्ह कुलकप्प रुक्खो कुलझओ कुल्पीव्स्ण्कासो। महिमंडलमौलमणी गुणरयणखणी सुपुत्तो त्ति । / 21 / साहियनवमासंते संतेसु च वाओधूलिडमरेसु । उज्जोइयदिसिचक्को जाओ तणओ कयचमको ॥ 22 ॥ वद्धावणयाईसुं vihieK विविहजाइकम्मसु । समयम्मि तस्स नाम पैट्टियं बंभदत्तत्ति ॥ 23 ॥ सियपक्खसोममंडलमिव बुद्धि एस लद्ध चार्द्धो। लच्छीनिवाससिरिवच्छकलियवच्छत्थलो एसो । / 24 / / कत्थइ समए कडगाइएसु पत्तेसु बंभनिवपासे । बंभस्स सिरे रोगो जाओ दावियसुयणसोगो ॥ 25 / / सुत्तत्यपारगेहिं पहाणविजेहि ओसहाईसु । सम्मं पौंजिएसुवि न निवत्तै जा KX**************** // 9 // Page #18 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 10 ॥ सिरोवियणा ॥ 26 / / मरणावसाणमेयं जयमेवं निच्छयं मणे काओ वाहरिया कडगाई समप्पिओ बंभदत्तो 1 collksiN॥27॥ jaha सयलकलाकुसलो पाविय्नीसेस्र्ज्प्ब्भारो। जायै सुओ ममेसो तह कायव्वं ति भणिया य ॥ 28 ॥ निदर्शनम् तत्तो कमेण पत्तो परलोयपहम्मि भनरनाहो । मयकज्जेसु कएसुं सव्वेसुवि जणपसिद्ध सुं । / 29 / / ते रज्जकजसज्जं संछाविय तत्थ दीहनरनाहं । कडगाई तिन्नि निवा संपत्ता नियनिययरजेसु ॥ 30 ॥ चुलणीए दीहस्स य दोण्हवि कन्जाइं चिंतयंताणं । सीलवणदहणपवणो जलणोव्व विजंभिओ मयणो ॥ 31 ॥ अगणियकुलमालिण्णा चुलणी चडुलत्तणेण चित्तस्स । दूरुज्झियजणलज्जा रज्जित्था पावदीहंमि ॥ 32 / / इयरो उण छिद्दरओ कुडिलगई विसयगिद्धिविसपुण्णो । चुलणीए रत्तच्छो संजाओ दीहपट्ठो व्व्॥33॥ नायं नीसेसमिणं चरियं चुलणीइ सीलभंगफलं । धणुणाऽमच्चेण विचितियं च नो कुमरकुसलमओ ॥ 34 / / भणिओ य वरधणू तेण पुन कुमरस्स अप्पमत्तेणं । कुजा । सरीररक्खा जणणी णो सुंदरा जेण । / 35 ॥ समए य माउचरियं जाणावेयव्वां तए सव्वं । जेण ण पावेज इमो उवढवं केणै छलेण ॥ 36 ॥ उवलद्ध जणणीए चरिए तो तिव्वामरिससणाहो । कुमरो काल वसेणं स्ण्जाओ। जोवणाभिमुहो ॥ 37 / / जणणीइ जाणणकए जे जे असमाणजाइणो जीवा । कोइलकायाईया विसरिसआयारकरणरया । / 38 / / अंतेउरस्स अंते गयाइ तीए य ते पदंसेइ । भणइ य सकोववयणो अम्ब ! निगिण्हामि अहमेए ॥ 39 / / अन्नोच्चिय जो मज्झं रजेऽणायारसेवणं काही । दूरं निगिहियव्वो निरवेक्खमणेण सो सम्वो ॥ 40 / / एवं अणेगवारे विणिगिण्हतं तहा पभासंतं । दटुण बंभदत्तं दीहो चुलणि समुल्लवै । / 41 / / नेयं परिणामसुहं जं जंपइ Page #19 -------------------------------------------------------------------------- ________________ // 11 // एस तुज्झ किल पुत्तो । सा भणइ बालभावो इत्थवरज्झइ न सब्भावो ॥ 42 / / मुद्ध! न अन्नहेयं आरूढो जोव्वणं इमो कुमरो । मुझं तुज्झ य मरणाय होहिही भणइ इय दीहो ॥ 43 / / तो मारिजौ एसो केणावि अलक्खिएणुवाएण । भै साहीणे भद्दे अन्ने होहिंति तुह पुत्ता ॥ 44 / / रैरागपरवसाए इहपरभवकजवंझवित्ताए । पडिवन्नं । चुलणीए धिरत्थु इत्थीण चरियाई ॥ 45 ॥ जं सव्वलक्खणधरे लायण्णुकरिसनिजियकुसुमसरे । सव्वाविणयविरहिए नियपुत्ते ववसिया एवं ॥ 46 / / वरिया य तेहिं तत्तों तस्स कए भूमिपहसुया एगा। पौणीकयं च सव्वं विवाहपाउग्गमुवगरणं ॥ 47 / / थंभसन्निविट्ठ ऐगूढपवेसनिग्गमदुवारं । कारावियं जौहरं वासनिमित्तं कुमारस्स ॥ 48 / / णाओ एस वैयरो घणुणा तो रजकज्जकुसलेण । भणिओ य दीहराया एस सुओ वरधणू मज्झ । / 49 ॥ संपत्तजोव्वणभरो निव्वाहसहो य रज्जकजाण । वणगमणावसरो मे अणुमण्णसु जामि जं तत्थ । / 50 ॥ तो कैयवेण भणिओ दीहेण अमच्च ! एयनयरठिओ । दाणाइणा पहाणं करेसु परलोयणढाणं ॥ 51 ॥ पडिवजिऊण एवं पुरपरिसरबाहिगंगतीरम्मि । काराविया विसाला एगा धणुणा पवा पवरा । / 52 ॥ परिवायगाण तह भिक्खुगाण णाणाविहाण पहियाण । भद्दगइंदोव्व तहि दाणं दाउं पयट्टो सो ॥ 53 / / सम्माणदाण गहिएहि अप्पणो निव्विसेसपुरिसेहि । चउगाउयं सुरंग करावै जाव ज उगेहं । / 54 / / एवं ठियम्मि नरवैकण्णा सा निय्य्प्रिय्र्स्मेया। वीवाहत्थं पत्ता कंपिल्ले ऊसियपडाए ॥ 55 / / वित्तं पाणिग्गहणं वासनिमित्तं तओ य र्य्न्नीए। वरधणुवहूसमेओ पवेसिओ जौहरं कुमरो ॥ 56 / / जामदुगम्मि ऐगए निसाइ पज्जालियं च तं भवणं । जाओ य कलयलरवा ऐभीमो सवओ तस्स ॥ 57 / / पक्खुहियजलनि Page #20 -------------------------------------------------------------------------- ________________ * हिनिहं कुमारेणायण्णिऊण हलबोलं । आपुच्छिओ वरधणू किमकंडे डमरमेयंति ॥ 58 ॥ कुमर ! तुहाणत्थकए एसो श्रौपदे- वीवाहवैयरो रिओ। एसा न रायकण्णा अण्ण च्चिय काइ तस्सरिसा । / 59 ॥ to toi मंदपणओ कुमरो जंपेइ * चोल्लकशपदे किं विहेयमओ! / तो भणिओ वरधणुणा पण्हिपहारं अहो देसु । / 60 ॥ दिण्णम्मि तम्मि पत्तं सुरंगदारं विणि-निदर्शनम् X गया तेण । दोण्णिवि गंगातीरे पवापएसम्मि संपत्ता । / 61 ॥ पुव्वं चिय धणुणा ठावियम्मि जच्चमि तुरयजुयलम्मि । / / 12 / / तक्षणमारूढा ते पण्णासं जोयणाणि गया ॥ 62 / / ऐदीहरपहखेएण खेइया झत्ति निवडिया तुर्या। पाएहिं चेव गंतुं लग्गा पत्ता तओ गामं ॥ 63 / / कुड्डाभिहाणमेत्थं कुमरेणं वरधण इमं भ्न्निओ। जह बाहए छहा मे परिसंतोतह दढं जाओ ॥ 64 / / गामबहिम्मि य तं ठाविऊण गामंतरे पविट्रो सो। घेत्तु पहावियं आगएण मुंडाविओ कुमरो । / 65 / / वत्थे कसायरत्ते निवासिओ पट्टएण बद्धो y। चौरंगुलेण वच्छे सिरिवच्छो लच्छिकूलनिलओ ॥ 66 ॥ वेसविवज्जासाओ वरधणणावि य कओ परावत्तो । जै कहवि दीहराया जाणेज्ज हणेज्ज तो अम्हे । / 67 इय संभमं वहंता तप्पडियारं तहा कुणंता य । गामंतो संपत्ता एगाओ माहणगिहाओ । / 68 ॥ निग्गम्म दासचेडेण भासिया भुंजहेह गेहंमि । भुत्ता तत्थ निवाचियनीईए तदवसाणम्मि । / 69 / / एगा पहाणमहिला कुमरस्स सिरम्मि अक्खए देइ । भणइ य बंधुमईए कण्ण इ वरो इमो होही ॥ 70 ॥ अञ्चंतं णियगोवणपरेण भणियं । / 12 / * अमञ्चपुत्तेण । किं अस्स कए किञ्जइ खेओ मुक्खस्स बडुयस्स । / 71 / / उप्फुल्ललोयणणं भणियं घरसामिणा सुणसु सामि ! / नेमित्तिएण पुव्वं भणियमिणं जो घरे एही । / 72 / / पट्टाच्छाइयवत्थो मित्त जुओ भोयणं करिस्सइ य । Page #21 -------------------------------------------------------------------------- ________________ // 13 // एयाए बालाए वरो स होही न उण अन्नो ॥ 73 ॥ तो तम्मि चेव दिवसे पाणिग्गहणं करेइ सो कुम्रो। तक्खणमेव विलग्गो परोप्परं निब्भरो नेहो । / 74 / / तुच्छीहूओ जणगाइएसु चिरपरिचिएसुवि जणेसु । पडिबंधो तीए जं भणंति कुसला इ एरिसगं । / 75 / / बालत्तणम्मि पीमाइभाइसहियायणो पिओ होइ। आरूढजोवणाणं जुवईण । पिओ पिओ एगो ॥ 76 / / नीया रयणो सा तेण तीए सद्धि स्कउग्म्न्नाए। ऐलज्जालुत्तणओ सव्वंगमणप्पणंतीए ॥ 77 / / बीयदिणे वरधणुणा भणिओ गंतव्वमत्थि ते दुर्ण्। कहिओ बंधुमईए सब्भावो निग्गया दोवि । / 78 / / गामंतरम्मि पत्ता ऐदूरपहम्मि वरधणू तत्थ । सलिलनिमित्तमैगओ लहुं तओ निग्गओ भणइ ॥ 79 ॥ निसुओ जणप्पवाओ मए जहा दीहराइणा मग्गा । सव्वेवि बंभदत्तस्स गहणहेओ निरुद्धत्ति । / 8 / / ता नासिजौ दूरेण मग्गचागं करित्तु गच्छामो । जाया महाडवीए पडिया तिसिओ बहुं कुमरो ॥ 81 ॥ वरधणुणा वडहिट्ठा ठविओ एसो गओ स सलिलट्ठा । जायं दिणावसाणं न लद्धमुदगं परं एसो ॥ 82 ॥ दिट्ठो दीहभडेहि दढं च हम्मंतओ सरोसेहिं । पत्तो कुमरासन्ने कहिंवि विरलद्दुमंतरिओ । / 83 / / कयसंकेओ विहिओ तेण कुमारो पलायसु सुदूरं । तत्तो स तिव्व. अ वेगो पलायमाणो दुरुत्तारं । / 8 / / कतारं कायरलोयसोयसंपायगं गओ जत्थ । हरिणारिणो वियंभंति भीमरवभरियगिरिकुहरा ॥ 85 / / रविपाया जत्थ न ओयरंति तरुबहलपल्लवंतरिया । मन्ने नवनवौतदंभसूई कयभयाओ । / 86 ॥ मयरायपहयगयकुंभगलियमुत्ताहलाई रेहति । जत्थुण्णयतरुसिहरग्गखलियतारावलीओ य ॥ 87 / / जत्थ बहुभिल्लभल्लयसल्लियचित्तगझरंतरुहिरेण । ॥ 13 ॥ Page #22 -------------------------------------------------------------------------- ________________ शपदे * चोलको दाहरणम्. 14 / / भाइ मही बणदेवयचलणालत्तयरसेणेव । / 88 ॥ जं जमपुरंब सवराहएहि उइंडपुंडरीएहिं । तरुसाहासिहरोलंबिएहि श्रौपदे- भीमेहिं एगत्थ । / 89 / / अन्नत्तो हरिहिंसियसमयगइंदट्टिवियडकूडेहिं । निचं संतासुकरिसकारगं पहियलोयाणं ॥ 10 ॥ गयगंधगब्भिणेसु तरूसु सत्तच्छएसु गुविलेसु । करिसंकिणो मईदा भमंति विहल्लकमा जत्थ । / 91 / / जत्थ गमैंति * कैणहेमंतं तरुवरग्गसंलग्गा । सययं पसरियाइगुरूणी सासुण्हेहि पवणेहिं । 92 ॥ तण्हाछुहाकिलंतो तं अडविमैक्कमित्तु तिय्दिन्ने। पेच्छइ तावसमेकं तवसुसियतणुं पसन्नमणं ॥ 93 / / तइंसणमित्तणवि संजाया तस्स जीवियासंसा । पयपणिवायपुरस्सरमापुढो तेण सो भगवं ॥ 94 ॥ तुम्हाणमासमो कत्थ तेण कहिओ तओ कुलवैस्स । नीओ समीवमाभासिओ य सप्पणयमेएणं ॥ 95 / / बहपञ्चवायमेयं रणं सुण्णं च सज्जणजणेण । ंता कह तुह आगमणं जायं संपइ महाभाग ! ॥ 96 ॥ सब्भावगब्भमेयं नाऊण जहट्ठिओ नियगिहस्स । कुमरेणं वृत्तंतो कहिओ सव्वोवि कुलवइणो ॥ 97 / / दूभग्गप्पणयपरव्वसेण कुलसामिणा तओ भणिओ । बंभस्स तुम्ह पिउणो KI भायाहं चोल्लगो आसि । / 98 / / ता वच्छ ! निओ चिय एस आसमो निब्भयं परिवसाहि । मुंचसु विसायमेयारि साई संसारचरियाई । / 99 / / होऊण उन्नयाओ तह भरियाओ जलस्स तम्मि । जह घडियाउ खणाओ जायते इयररूवाओ । / 100 ॥ तह इत्थं भवञ्चके लच्छी निलया जणत्तमकूला य । होओ कालवसाओ जीवा जायति विवरीया ॥ 101 / / इत्थोचरिएसु न कोइ केणई विम्हओ विसाओ वा । कजो जओ अणज्जाओ इमाउ अणवट्ठियमणाओ ॥ 102 / / रज्जति अरत्तेसुवि णियमणचवलत्तणेण एयाओ । अणिमित्तं चिय रत्तेसु झत्ति पावंति य विरतिं ॥ 13 ॥ XXXXXXXXXXXXXXXXXXXXXX Page #23 -------------------------------------------------------------------------- ________________ खणरत्ताणं कुराण चेव अवसाणविहियतिमिराण । संझाण व रामाणं वसम्मि को कुसलभुव्वहै ? ॥ 104 ॥ तम्हा चयसु बिसायं जं धीरच्चिय तरंति विसमदसं । इयरे गहिरजले इव अतारगा झत्ति वुटुंति ॥ 105 / / लद्धाभिप्पाओ कुलवैस्स सो तत्थ अच्छिउं ल्ग्गो। पत्तो वासारत्तो जलवाहाउलियगयणयलो ॥ 106 / / नवनीलियवत्थेहि व सम्वत्थ समुत्थिया तिणेहि मही । विरहिजणुम्माहेहिं व फुरियं तह इदगोवेहि ॥ 107 ॥ सुमुणीण माणसाणि व धवलाउ वियंभिया बलायाओ । सयणाण संगमेण व नियट्टदाहो जणो जाओ । / 108 ॥ उजोइयभुवणयला पत्ता बच्चिय निहयदूरतिमिरभरा । धम्मियजणधम्मकहध्व झत्ति बिज्जोइया विज्जू । / 109 / / ऐगहिरघणारवसवणखुहियव-1 ल्लहजणाणुरागाओ । नियठाणाभिमुहाओ पंथियमालाउ चलियाओ । / 110 / / सो कुलवइणा धणुवेयमाइयाओ कलाउ सयलाओ । अणहिन्जियपुवाओ सम्ममहिज्जाविओ कुमरो ॥ 111 / / पत्तो य सरयकालो परिपंडुरजलयवलकलियनहो । उप्फुल्लकमलवणलोलहंसकलरावरमणिओ ॥ 112 / / कैयाइ कंदफलजलगवेसगे तावसे अणुसरंतो । डझंतो कुलवइणा कुम्हला तरलिओ संतो ॥ 113 ॥ सो रणपरिसरम्मी आलोइंतो वणाई रम्माइं । अंजणगिरिव्व तुंगं मायंगमहो पलोएइ ॥ 114 ॥ थिरथोरकरं सियदसणकोडिमोडिज्जमाणवणसंडं । निज्झरझरंतमयजलनिम्भरलोलालिपरिकिण्णं । / 115 / / सत्तंगपइट्ठाणं कुंभत्थलजियनभत्थलाभोयं । पलयघणगहिरगलगज्जिएहि परिपूरियदियंतं । / 116 / / सो दटूण कुमारं saMmuhA~mataM स्रोस्सिग्ध्गी। चलिओऽभिमूहं पच्चक्खमेव नजइ जमो भीमा । / 117 ॥ तक्केलिकउगेर्ण तिलतुसमेत्तमपलाथमाणेणं । पक्खित्तमुत्तरीयं काऊणं मंडलागारं ॥ 118 ॥ संमुहमिमस्स तेणावि तक्खणा चेव । / 15 / / Page #24 -------------------------------------------------------------------------- ________________ शपदे 1 चोल्लको दाहरणम्. श्रीउपदे-8 गहियमूक्खित्तं । संडादंडेण नहंगणम्मि जाओ . सरोसंधो ॥ 119 / / जा सो रण्णगइंदो गहियं दक्खत्तणेण छलिऊण । तं कुमरेण अक्खुद्धो तो तं कीलाविओ लग्गा ॥ 120 / / सुंडग्गभायफुसणवड्डियवेगस्स तस्स वणकरिणो । अणुमग्ग- गामिणो खणमह कुमरो धाविओ पुरओ ॥12shaa ता जा सो खलियकमा जाओ चलिऊण पच्छिमे भागे । मुट्रि पहारेण हओ विमुक्कहकारवरौद्द ॥ 122 / / परिवत्तै जा तत्तो अवराहुत्तं कमेइ ता इयरो । पायंतरालभागेण ॥ 16 ॥ करयलामुसियतलभागो । / 123 ॥ एवं कुलालचक्केण भामिओ जा समं परं प्त्तो। तत्तो थंभियतद्देसचारिमयजहम इमहुरं । / 124 / / लग्गो कागलिगीएण गाइउं मुक्क्सेस्वावारो। कुमरो ताव करिदो आयण्णइ तडुवियकण्णो । / 125 / / किंचि अपेच्छंतो तह थिरविहियकरो निरुद्धकमपसरो । चित्तलिहिउव्व जाओ खणेण सेओ वारणाहिवई । / 12 / / दसणग्गलग्गपयपंकएण पविमुक्कसव्वतासेण । पिट्टिपएसे कुमरेण सेओ तओ सुदढमारूढो ॥ 127 / / पडिपुन्नकौगो अह झणियं सणियं समुत्तरित्ताण । लग्गा गंतुं पडिपहपरायणो मूढदिसिचक्के । / 128 / / तत्तो विसंठुलगई परिभमंतो नईए एगाए। तद्देसट्ठियगिरिणो कुहराओ नीहरंतीए ॥ 129 ॥ तडसंठियं पुराणं पडियगिहं खंडभित्तिभित्तेण । उवलक्खिजंतं नगरमेगमह पासई कुमारो । / 130 / / तहसणम्मि संजायकौहल्लो निरिक्खिउं ल्ग्गा। जावं ताव नियच्छइ वंसकुडंगं महागुविलं ॥ 131 / / परिमुक्कपासखेडगखग्गं तो कउगेण तं खग्गं । वाहेइ वंसयालीइ तीइ छेयत्थमायरओ ॥ 132 / / पडियं वंसकुडंगं तं झत्ति तदंतरालभागम्मि । पडिपुण्णचंदमंडल सरिसं तह वयणतामरसं । 133 / / दठ्ठण दुवचेट्ठियमेयं विहियं मए ज्मेरिस्गो। निहओ अकयवराहो कोइ नरो सजणसरूवा ॥ 134 ॥ हद्धी मह बाहुबलं ॥ 16 ॥ XXX Page #25 -------------------------------------------------------------------------- ________________ कोऊहलमलियमेरिसं मझं । पच्छायावपरवसो किं करणिञ्जति चितेइ ॥ 135 ॥ आलायंतेण दिसंतराई दिटुं कबंधमुद्धकमं । पारद्धधूमपाणं विजासंसाहणपहाणं ॥ 136 / अहिययरं से अधिई जाया हा हा मए कओ विग्यो । एयस्स ता किमित्तो होजा मे पडिविहाणंति ॥ 137 ॥ इय झर माणहियओ जा परिसक्कै निहालए ताव । उज्जाणमुजुयागारसालसंदोहसोहिल्लं । / 138 ॥ वियसियसव्वौयसाहिकसमसंभारपरिमलविलोलं । जत्थालिजालमैकलरवरुद्धदिसं सया सहै । 139 / / तह उच्चतालतरुसंडमंडली भाइ पवणकयकंपा । कुमरनवरूवदंसणविम्हयरसधुणियसीसव्व ॥ 140 / / तत्थ महल्लपल्ल ककिल्लितरुहिं सव्वओ चेव । परिकिण्णं पासायं सत्ततलं ऊसियपडागं । / 141 ॥ निय्भित्तिभाग्प्स्र्ण्त्क्तिप्ब्भार्स्लिल्धोय्दिस्ण्। तंगत्तणगणधट्रियरविरहपहसिहरसंताणं । / 142 ॥ पासइ पासपरिट्रियसरसीजलसीयलेण पवणेण । दुरोसारियदाहप्पसरं मणिकम्मरम्मतलं ॥ 143 / / तत्थ कमेणारूढो भूमोए सत्तमीइ पेच्छेइ । एगं कमलदलच्छं कण्णं लायण्णजलजलहिं । / 144 / / तो रूवाखित्तमणो उप्फुल्लविलायणी य पुणरुत्तं । तं चेव पासमाणा विचितिओ इय समाढत्तो ॥ 145 / धेतं केइ अपव्वे परमाण मीसिऊण अमएण । नियसिप्पदंसणत्थं । नूणमिमा निम्मिया विहिणा ॥ 146 / / णणं पएहि दलिओ चंदो मुहमच्छरं privhNto। पयनहछलाउ खंडीभावं कहमण्णहा वहै । / 147 / / इस्से नियंबविबं जियसुरसरिविउलवालयापुलिणं । उवभाइ तिजयजयसंतकुसुमसरसयणफलगं व ॥ 148 / / मण्णे अणंगकरिणो निविडकरग्गहनिपीडणातणयं । मज्झमज्झट्रियरोमराइमिसदाणलेहमिमं ॥ 149 / / एसा सहावगहिरा नाही एयाहि नजइ जणेण । जयवेहकारिणो कविगव्व मेयरद्धयरसस्स ॥ 150 / / तिवलीमिसेणि ॥ 17 ॥ ॥ 17 // phaNNEL Page #26 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे 1 चोल्लक ॥ 18 ॥ मीए उयरे रेहति तिण्णि रेहाओ । मन्ने विहिविहियाओ नियतणुनिज्जियतिहयणाए ॥ 151 ॥ उटुंतपीणथणमंडलस्स वच्छत्थलस्स को साहं । लहै इमीए जं समरसारजुयज्यफलगसमं ॥ 152 ॥ कप्पतरुणो लयाउव्व दोवि रेहंतिमीए बाहूओ। करपल्लवाउ कररुहकुसुमाउ सणिद्धरूवाओ ॥ 153 / / सोहै वयणमिमीए कसिणु ज्जलकलियंकुंतलकलावं । ससिमंडलं व उरि धडंताइकसिणघणपडलं ॥ 154 ॥ दीहरनयणनईए वम्महवाहो निरंतरं व्हाइ । कहमन्नहा तडीए दीसइ भमुहा धण लयव्व ! ॥ 155 ॥ गोरे मुहम्मि एईइ भाइ अहरो निसग्गसोणपहो । रत्तोप्पलपत्तचउव्व धवलकमले कयनिवासो । / 156 ॥ सवणा सहति एईइ नयणसरिपबहपडिखलणकुसला । भमुहाधण णो अंते वम्महवाहस्स पासव्व ॥ 157 / / अव्वा जं जं दीसइ अवयवरूवं इमाइ देहम्मि । तं तं मणणिव्वुइकारि होइ सुरतरुलयाए व्व ॥ 158 / / दिट्ठो तीए अब्भुट्टिओ य दिण्णं च आसणं तत्तो । पुट्ठा सा तेण तुमं का सुंदरी एत्थ परिवससि? ॥ 159 / / सज्झसरुज्झतगलाइ तीइ परिजंपियं महाभाग ! / गरुओ मह वृत्तंतो न तरामि सयं परिकहेउं ॥ 160 / / ता कहसु तुमं नियमेव वैयरं को तुम इह कहं वा ? / गंतुं पयट्टओ होसि सौमेवं तओ कुमरो ॥ 161 / / तीसे कलकोइलकोमलाइ ऐनिउणभणणकुसलाए । वाणीइ रंजियमणो जहट्ठियं कहिउमाढत्तो ॥ 162 ॥ पंचाल सामिणो बंभराईणो सुयणु ! बंभदत्तो हं । पुत्तो कज्जवसाओ समागओ रणमज्झम्मि । / 163 / / तव्वयणाणंतरमेव हरिससलिलेण पूरियच्छिपुडा । सव्वंगुग्गयरोमंचकंचुया सोमवयणा य ॥ 164 ॥ पडिया कमकलेसुं तओ य सा तस्स रोविउं लग्गा । कारुण्णमहण्णवसण्णिभेण तेणुन्नयं काउं । / 165 / / वयणसरोरुहमाभासिया य मा रुयसु । 18 / / Page #27 -------------------------------------------------------------------------- ________________ // 19 // H कलुणरवगन्भं । कहसु जहट्ठियमाकंदणस्स जं कारणमिमस्स ॥ 166 ॥ परिफुसियनयणसलिला सा भणइ कुमार ! हं तुहं चेव । चुलणीए देवीए ऽसहोयरप्पुप्फचूलस्स । / 167 / / नरवइणो धूया तुम्ह चेव दिन्ना पडिच्छमाणीए । | मह वीवाहस्स दिणं जायं तिदिणा घरुज्जाणे ॥ 168 / / पुलिणम्मि दीहियाए णाणाकीलाहि कीलमाणी ता। विजाहराहमेणं केणावि अहं समाणीया ॥ 169 / / बंधुविरहग्गिडज्ज्ञतमाणसा जाव एत्थ चिट्ठामि । ताव तुमं अवितक्कियहिरण्णवुढीसमो सहसा ॥ 170 / / कत्तोवि आगओ मज्झ पुण्णजोगेण जीवियब्वासा । संपुन्ना तेण पुणो वुत्ता सो कत्थ मह सत्तु ? ॥ 171 / / जेण परिक्खेमि बलं तस्स अहं, भासियं तओ तीए । दिन्ना मे विजा संकरित्ति तेणं पढियसिद्धा । / 172 / / भणियं च तुज्झ एसा सुमरियमेत्ता भवित्त परिवारो । साहियमाणं कजं काही पडिणीयरक्खं च ॥ 173 / / साहिस्सइ य वैयरं मम संतं, समरिया तए एसा । नामेण नट्टमत्तो विक्खाओ सोवि भवणम्मि । / 174 / / पुन्नेहिं समहियाए मम तेयं असहमाणओ संतो । विजासिद्धिनिमित्तं मं मोत्तुमिमम्मि पासाए । ॥ 175 / / भगिणीण जाणणकए विजं जाणावणं च पेसेउं । वंसकुडंगे गहणम्मि संपयं सो पविट्ठोत्ति । / 176 / / मं परिणेही साहियविजो अजं च सिद्धिदिवसो से। सिटू कुमरेणं तओ जहा तओ सो मए अन्ज ॥ 177 / / हरिसुस्ससियसरीरा सा भासइ सुष्ठ सुष्ठ ते विहियं । जं तारिसाण दुन्नयपराण मरणं चिय वरं ति ॥ 178 / / - गंधव्वविवाहेणं परिणीया तक्खणं पणयखाणी । तीए य समं स ठिओ जा कालं किंचि ता निसुओ ॥ 179 / / / / 19 // 1 'सहोयरस्स इह पुप्फचूलस्स' / Page #28 -------------------------------------------------------------------------- ________________ श्रीउपदे- समए अन्नम्मि सुहावुट्ठिसमो सवणतोसमुवणितो । दिव्ववलयाण सद्दो पुट्ठा सा तेण किमियं ति ? ॥ 180 ॥ चोलको शपदे एयाओ ताओ तुह अजउत्त ! सत्तुस्स नट्टमत्तस्स । भगिणीओ खंडविसाहनामगाओ सुरूवाओ । / 181 / / तस्स विवा-दाहरणम्. - हनिमित्तं घेत्तुं उवगरणमागया एत्थ । ता तुम्हे थोवमवक्कमेह लहु एयठाणाओ । / 182 ॥ जाणामि भावमेयासिमत्थिर । / 20 / / नत्थो तुमम्मि अणुराओ । जै हाही ता रत्तं पडागमुवरि पयालिस्सं ॥ 183 / / अन्नह परिपंडुरमेवमेस तीए वीण्ण संकेओ । थेवाए वेलाए धवलपडागं परिचलंतं । / 184 ॥ दळूणमवकतो तओ पएसाओ गिरिनिगुजम्मि । पत्तो दिट्ठ च महासरोवरं केरिसं तं च ॥ 185 / / सजणमणं व सच्छं परपियकरणं व सीयलसहावं । सावेगं सं-गहचिट्टियं व बहुलोलकल्लोलं ॥ 186 / / कामिकुलं व, समुज्जलरूवं चंदस्स विययठाणं व । हिययं व फलिहगिरिको जलनिहिसलिलं व गयपारं ॥ 187 / / गयणंगणावदप्पणकप्पं गलिएहिं केसकुसुमेहिं । नयणंजणेहिं । तणुकुंकुमेहिं कमलगलहिं । / 188 ॥ तह तिलगचंदणेहि इओ तओ नयणगोयरगएहिं । संसूइयखेयरनारिण्हामणलिकुलसमालीढं । / 189 / / ॥ 20 // ण्हाओ तत्थ जहिच्छाइ छिन्नपहलगव्वसंतावो । अग्घाइयवियसियपुंडरोयसुइसुरभिगंधमरो । / 190 ॥ तीरुत्तिण्णेण पलोइया य सरपञ्छिमुत्तरे भाए । नवतारुण्णा उन्नयपओहरा कन्नगा एगा ॥ 191 / / तकालारोवियचावदंडमुक्केहि मम्महसरेहिं । सल्लिजंतसरीरो वण्णेओ सो समाढत्तो । / 192 / / अव्वो सुकयपरिणई मज्झं सा जं कुरंगसुयनयणा । / / ःरणे एयम्मि कहिंचि दिट्रिपहचारीणी जाया ॥ 193 / / धवलेहिं सिणेहसमुञ्जलेहि नयणेहिं तं पलोयंती । चलिया तओ पएसा विजुव्व असणीहूआ ॥ 194 ॥ Page #29 -------------------------------------------------------------------------- ________________ / // 21 // EL. तत्तो मुहूत्तमेत्तेण पेसिया चेडिया इमीइ इहं । पत्ता समप्पियं वत्थजुयलमैकोमलमहग्धं ॥ 195 / / तंबोलं पुप्फाणि य अन्नपि सरीरसंठिईजोग्गं । भणियं च तीइ जा सा सरपेरते तए दिट्ठा । / 196 / / संतोसदाणमेयं पहियं तीए तुहं तहा भणियं । मज्झाभिमुहं हलि ! वणलयाइ एसो महाभागो । / 197 / / जह महपिउमंतिगिहे संजाय इ संठिओ तहा कुणसु । ता एह तत्थ तुब्भे नीता तो मंतिगेहम्मि ॥ 198 / / मौलियकरकमलाए भणिओ मंतीइ तीइ जह एसो । तुह सामिणो सुयाए पहिओ सिरिकंतनामाए ॥ 199 / / तो दट्टव्वो तह ठाउरवेण विहियं तहेव सचिवेण । बीयदीणे कमलायरबंधुम्मि समुट्ठिए सूरे ॥ 200 / / नीओ रण्णो वजाउहस्स पासम्मि तेण सेआ दटुं । अब्भुट्ठिओ विदिण्णं धुरम्मि अह आसणं तस्स ॥ 201 ॥ पुट्ठो वुत्तंतं साहिओ य तेणवि जहोचियं एसो। भुत्तुत्तरकाले * भासिओ य जह तुम्हमम्हेहिं ॥ 202 / / अन्नं विसिट्ठसागयकिच्चं काउं न तीरए किंचि । सिरिकताए पाणिग्गहणं ता कीरौ इयाणि ॥ 203 ॥ सुद्ध दिणम्मि वित्तो वीवाहे। पुच्छिया अह कयाइ । सिरिकता मह एगागिणोवि तं कह णु दिन्नासि ? ॥ 204॥ सियदसणपहापहकरपंडुरविहियाहरा भणइ एसा । मम एस पिया बहुबलदाइयपरिपीडिओ संतो ॥ 205 ॥ ऐविसमपल्लिमग्गं समस्सिओ तह य नगरगामाइं । पैदिवसं गंतूणं इमम्मि दुग्गम्मि पविसेइ । / 206 ॥ सिरिमैनामाए पणइणीइ जाया चउण्ह पुत्ताणं । उवरि अहं पिउणो वल्लहा य नियजीवियाओवि ॥ 207 ॥ पत्ता तारुण्णभरं भणिया सव्वेवि पुत्ति ! नरवईयो । दूरं मज्झ विरुद्धा वट्टति तओ इह एव । / 208 / / जो मणहरणा कैयाइ कोइ भत्ता घडेज तो मज्झ । सो कहियव्वा जेणाहमस्स काहामि जं जोग्गं ॥ 209 / / अन्न Page #30 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे 1 चोल्लको दाहरणम्. / / 22 / / म्मि दिणे वरकौहल्लपडिपेल्लिया इमं पल्लिं । मेल्लितुं अहं पत्ता सरोवरं जत्थ तं व्हाओ । / 210 ॥ दिट्ठो तुम सलक्खण ! साहग्गियमाणिणीमयणजणणो । इय एसा परमत्थां जो पुट्ठो आसि ते पुव्वं ॥ 211 / / सेओ सिरिकताइ समं विसयसुहं निब्भरं अणुहवंता । वालेइ कालमन्नम्मि वासरे पल्लिनाहा सेआ ॥ 212 ॥ निययबलेण समेओ समीवदेसंतराइं हणिउमणो । पल्लीओ निग्गओ सावि तेणं सद्धि समुञ्चलिओ । / 213 ॥ हंतव्वगामबाहिं कमलसरोवरतडम्मि सहसत्ति । आभाइओ वरधणू तेणावि इमो ततो दावि ॥ 214 / / पढमघणसलिलधारासमूहसित्तव्व मरुत्थलाभोगा । उवलद्धपुन्निमाचंदकंतिणो गिम्हकुमुयब्व ॥ 215 / / किंपि अणक्खेयं दाहपसममुवगम्म रोविउं लग्गा । संठविओ य कुमारो वरधणुणा सुहनिसन्नो य ॥ 216 / / परिपुट्टो कुमरो सुहय ! कहसु किं ते ममप्परोक्खम्मि । अणुहूयं तेणावि य कहियं सव्वंपि नियचरियं । / 217 / / वरधणणावि य भणियं कुमार ! सुव्वौ ममावि जं वित्तं । तैया हं नग्गीहस्स हेट्ठभागे तुम ठविउं । / 218 ॥ जलहेउं जाव गओ दिट्ट च महासरं नलिणिपुडए । घेत्तूण जलं चलिओ तूहं। तिगे ताव दिट्ठो हं । / 219 / / दीहपुरिसेहिं सन्नद्धबद्धकवएहिं ताडिओ य बहुं । पुट्ठो रे रे वरधण! कहसु कहिं बंभदत्तो सो? ॥220 / / भणियं मए न याणामि तेहिं तो दढयरं हओ म्हि अह्ण्.| ऐताडिज्जतेणं भणियं जह वग्घखइओ सो ॥ 22 / / एत्तो तओ भगतो कवडेण गओ विलायणपहम्मि । विहिया पलायसु मए तुह सन्ना तो कया वयणे ॥ 222 / / परिवायगदिन्ना वेयणाइ संहारकारिणी ग्लिया। जाओ विचेयणो तो मओत्ति णाऊण परिचत्तो ॥ 223 / / तेसु गएसु चिराओ गुलिया सा कड्डिया मुहाउ मए । लग्गा गवेसिओ तं सुमिणेवि न कत्थइ दिट्ठो ॥ 224 ॥ एगं ॥ 22 ॥ Page #31 -------------------------------------------------------------------------- ________________ // 23 // गाममैगओ दिदो परिवायगा मए तत्थ । सप्पणयं पणमित्ता कोमलवयणेहिं आभट्ठो ॥ 225 / / तेणुतं तुह पिउणो वसुभागो नाम परममित्तमहं । कहियं च तुज्झ जणओ पलायमाणो वणम्मि गओ ॥ 226 / / माया ते चंडालाण पाडगे दीहराइणा त्थ्विया। तदुक्खगहिल्लो चल्लिओ य कंपिल्लणगरमहं ॥ 227 / / काओ कावालियवेसमित्थ पत्तो तओ पवंचेण । केणवि अमुणिज्जतेण पाडगाओ तओ जणणी ॥ 228 / / अवहरिया पिउमित्तस्स देवसम्मस्स माहणस्स गिहे । मुक्का गामे एगम्मि तुम्ह अण्णेसणपरो हं ॥ 229 / / इहमागओ म्हि चिटुंति जाव सुहदुक्खपुच्छणपयट्टा । ते दावि ताव एक्को आगम्म नरो इय भणेइ ॥ 230 / / भी भी महाणुभावा ! न किंचि तुम्हाण हिंडियव्वेण । जम्हा दीहनिउत्ता पत्ता जमसण्णिभा पुरिसा ॥ 231 / / ते दोवि लहुं ताओ वणगहणाओ कहिचि निग्गंतुं । महिमंडलं भमंता पत्ता कासंबिनामपुरि ॥ 232 ॥ बहिरुज्जाणे दिटुं सिट्ठिसुयाणं महल्लविहवाण । सागरदत्तो अह बुद्धिलो य इह रूढनामाणं ॥ 233 / / लग्गं कुक्कुडजुज्झं सयसाहस्सो पणो को तत्थ । निहओ सागरदत्तस्स कुक्कुडेणं पयंडेणं ॥ 234 ॥ सेट्टिसयबुद्धिलकुक्कुडो तओ तेण इयरओ निहो। रणलग्गभग्गचित्तों सागरदत्तस्स कुक्कुडओ ॥ 235 / / किजंतोवि अभिमुहं सेओ बुद्धिलकुक्कुडस्स नेच्छेइ । जुज्झं कहंचि लग्गं सागरदत्तो जिओ तेण । / 236 ॥ एत्थंतरम्मि भणिया वरधणुणा सेट्टिनंदणा दोवि । एसो किं उत्तमजाइगोवि इय कुक्डो भग्गो? ॥ 237 / / ता पेच्छामि न कुप्पह जै तुब्भे, भासियं पहिलैण । सागरदत्तेण न मे लोभो एत्थत्थि दव्वकओ । / 238 ॥ किंतु अभिमाणसिद्धीइ कजमम्हं तओ य म्ण्तिसुओ। पेच्छइ बुद्धिलकुकडमह तच्चलणेसु Page #32 -------------------------------------------------------------------------- ________________ श्रीउपदे- दिट्ठाओ ॥ 239 / / सण्हाउ लोहमैयाउ सूइआओ नहेसु ब्द्धाओ। तो बुद्धिलेण णायं जह विन्नाओ वैयरो मे शपदे ॥ 240 / / सणियं समीवदेसं तस्सागंतूण भासियं तेण । मा पयडसु वैयरमेयमद्धगं ते पयच्छामि ॥ 241 / / पण दाहरणम्. लक्खस्स वरधण, भणाइ मेच्छा न किंचि पेच्छामि । तह बुद्धिलो न याणइ जहा तहा सन्निओ इयरो ॥ 242 ॥ / / 24|| तेणावि कड्डियाओ सूईओ तह न्ह्ग्ग्ल्ग्गाओ। आभेडिओ तओ पुण स तंबचूडो पराजिणिओ । / 243 / / पडिकुक्कुडो स बुद्धिललक्खोवि य हरिमागओ ताहे। जाया दोवि सरिच्छा सागरदत्तो य बहतूट्रो । 244 ॥ ते दोवि नेइ नियमंदिरम्मि आरोविओ रहं रम्मं । विहिओचियपडिवत्ती ते तत्थ नयंति केवि दिणे । / 245 / / तन्नेहनियडिया अ आगओ य अह अन्नया नरो एगो । नीओ एगते तेण वरधणू भासिओ एवं ॥ 246 / / जो सूइवैयरे जं पणम्मि आ तुह बुद्धिलेण पडिवण्णा । दीणाराद्धलक्खा तस्स निमित्तं तुहं पहिओ । / 247 / / हारो चालीससहस्समोल्लओ वोत्तुमिय समप्पेओ । हारकरंडगमह सा गओ तओ कड्डिओ हारो ॥ 248 ॥ सारयससहरकिरणुकरो ब्व प्रिप्ण्द्दुरीक्प्दिसाहो। H आमलगथूलनित्तुलनिम्मलमुत्ताफलधरो सो ॥ 249 / / सेओ दंसिओ कुमारस्स तेण निउणं निभालयंतेण । दिट्ठो नि नियनामको तदेगदेसट्ठिओ लेहो ॥ 250 / / आपुच्छिओ वरधणू कस्सेस वयंस ! संतिओ लेहो। सो भणइ कुमर ! को मुणाइ एयवुत्तंतपरमत्थं ? ॥ 251 / / जं तुम्हसरिसनामा संति अणेगे नरा म्हीव्ले। एवं पडिहयवयणो कुमरो तो मोणमल्लीणो ॥ 252 / / वरधणुणावि स लेहो विहाडिओ पेहिया तहि गाहा । ऐतिव्ववम्महुम्माहकारिया एयरूवत्ति ॥ 253 / / जहाः-पत्थिज्जइ जै हियए जणेण संजोयजणियजत्तेण । तहवि तमं चिय धणियं रयण ॥24॥ Page #33 -------------------------------------------------------------------------- ________________ वई महै माणेउं ॥ 254 / / वरधणुणो चिंतासंगयस्स कहमेयलेहभावत्थो । णायव्वो बीयदिणे प्व्विगा। आगया एगा । / 255 ॥ कुमरस्स सिरे कुसुमे तहक्खए निक्खिवेइ भणई य । पुत्तय ! वाससहस्सं जीवसु तो वरधणं नेइ । / 256 ॥ एगते तेण समं किंचिवि सा मंतिउं झडित्ति गया । तो पुच्छई कुमारो वरधणुमेयाइ किं कहियं? / / 257 / / ईसीसिहसिरवयणो तो साहै वरधण जहा एसा । पव्वैया पडिलेहं मं मग्गइ तस्स लेहस्स ॥ 25 ॥ भणियं मए जहेसो लेहो निवबंभदत्तनामंको । दीसइ ता कहसु तुमं को एसेओ बंभदत्तो त्ति? ॥ 259 / भणियं तीए सूण सोम! किंतु न तए पयासियव्वमिमं । अत्थि इहेव पुरवरे रयणवई सेट्ठिणो धूया ॥ 260 / / सा बालकालओ च्चिय मै निद्धा जोव्वणं समणुपत्ता । तिजगज उज्जयवम्महभिल्लस्स महल्ल भल्लिसमं ॥ 261 / / दिवा दिणम्मि अन्नम्मि सा मए किंचि किंचि झाय्ण्ती। पल्हत्थियगंडयला वामे करपल्लवे विमणा ॥ 262 / / तीइ समीवं गंतुं पण्णत्ता सा मए जहा पुत्ति ! | चितासायरलहरीहि हीरमाणव्व तं भासि ॥ 263 ॥ तो परियणेण भणियं । ॥ 25 ॥ बहूणि दिवसाणि एव्मेईए। विमणुम्मणा य पुट्ठा पुणो पुणो जाव न कहेइ । / 264 / / भणियं तस्स सहीए पियंगुलैयाइ भगवै ! जहेसा । लज्जति तुज्झ न किंपि अक्खिउं सकै इयाणि ॥ 265 ॥ ता साहेमि अहं ते । | परमत्थं वोलियम्मि एकम्णि । दिवसे कीलाहेउं वम्मि चंदावयारम्मि । / 266 / नियभाउगेण बुद्धिलनामेण समं गयाइ एयाए । लग्गम्मि कुक्कुडाणं जुज्झम्मि कओवि तत्थ गओ ॥ 267 / / दिट्ठो अपुव्वरूवा कावि कुमारो तया इ चेव । झीणसरीरसिरीया विच्छायमूहा इमा जाया ॥ 268 ॥ तं च मए सोऊणं विन्नायं वम्महो इमीइ ॥ 25 ॥ Page #34 -------------------------------------------------------------------------- ________________ 1चोल्लको दाहरणम्. KXXXXX श्रीउपदे- मणे । चंदोदए व्व जहली उल्लसिओ लोलकल्लोलो ॥ 269 ॥ दावियसिणेहवयणा पभासिया सा मए जहा वच्छे ! शपदे नियसब्भावं सब्भूयरूवमक्खाहि तो भणियं ॥ 270 / / तीए भगवै ! जणणी तुम मम नत्थि किंचिवि रहस्सं । जं तुज्झ नो कहिजइ ता सुण एगग्गचित्ता तं ॥ 271 / / एयाइ पियंगुलयाइ जाणिओ एस बंभदत्तोत्ति । पंचाला हिवपुत्तो कहिओ य सगौरवं मज्झ । / 272 / / तप्पहिई मे हियय तत्तो नोसरै सुविणकालेवि । ता जै पईनएसो । / 26 / / मरणं सरणं परं मज्झ ॥ 273 ॥ तो पुणरवि सा भणिया मए जहा धीरिमं कुणसु वच्छे ! तह काहमुञ्जमं जह संपज्जइ चितियमिमं ते ॥ 274 ॥ जाया सस्थतणू सा हिययासासणकए मए भणिया । कल्ले मए स दिट्ठो K. कुमरो नयरीइ मज्झम्मि ॥ 275 / / साउमिमं सा हरिसिययिया वयणं भणेइ जह तुम्ह । भयवै ! पसायओ मज्झ सुंदरं हाहिई सव्वं ॥ 276 / / किंपुण विस्सासकए तस्स इमं बुद्धिलस्स ववएसा । हाररयणं समप्पसु लेहं च तदंचले लग्गं । / 277 / / इय एस लेहजुत्तो हारो घेत्तुं करंडगस्संतो । पुरिसस्स करे दाउं तव्वयणाओ मए पहिओ ॥ 278 ॥ तो लेहवैयरो ते तीए कहिओ इयाणि पुण देहि । पडिलेहं तो दिन्ना तुहनामंको मए लेहो ॥ 279 / / जहाः-सिरिबंभरायपुत्तो वरधणुकलिओ विद्ध्त्त्माह्प्पो। रयणवई रमिउमणो कोमुइमिव पुण्णहरिणको ॥ 280 / / वरधणुणा कहियमिणं वृत्तंतं सौमुम्मलो कुम्रो। जाओ रयणवईए उरि अणिभालियाएवि ॥ 281 ॥ डज्झइ नलिणीदलसत्थरेवि चंदणरसेण सित्तोवि । सो तिब्वविरहजलणालिद्धो को णिव्वुइं लहै ॥ 282 / / अन्नम्मि दिणे पुरबाहिराउ देसाउ वरधणू कुमरं । आगम्म भणइ जो इह तुम्हमुवट्टाणमुइयं ति ॥ 283 / / XxxxxxXXXXXXXX Page #35 -------------------------------------------------------------------------- ________________ / / 27 / / जम्हा कोसलवइणा दीहेण गवेसणाकए तुज्झ । इह पुरिसा पेसविया कओ य पुरसामिणा जत्तो ॥ 284 ॥ सव्वत्तो अम्ह गवेसणम्मि इय सुम्मए जणे वाओ । तो णायवैयरेण सागरदत्तेण भूमिहरे । / 285 / / संगाविया दुवेवि पत्ता रयणी दिसाउ तिमिरेण । आपूरियाउ कञ्जलकाइलकुलनीलवणेण ॥ 286 ॥ भणिओ य सेट्ठिपुत्तो कुमरेण जहा तहा कुसु अहं । जह तो निग्गमणं सिज्झइ लहुमेव एयं च ॥ 287 ॥ सेआऊण सेट्ठिपुत्तो सागरदत्तो विणिग्गओ नयरा । तस्सहिओ भूभागं तिष्णिवि थेव गया जाव ॥ 288 ॥ | सागरदत्तं कहकहविं ठविय ते दावि गंतुमारद्धा । ती नियरी बाहि जक्खालयसमीवे ॥ 289 / / घणपायवंतरालट्ठियाइ एयाइ तरुण महिलाए । णाणाविहपहरण। भरियरवरासण्णत्ता ॥290 ॥ दठ्ठे सायरमब्भुट्ठिऊण भणियं चिराउ किं तुम्भे । एत्यागया तओ तं निसुणेत्ता भणियमे एहिं । / 291 / / भद्दे ! के अम्हे सावि भणइ किल बंभदत्तवरधणुणो । कहमेयमुवगयं ते सुम्मौ ता तीइ पडिभणियं ॥ 292 ॥ एत्थेव पुरे सेट्ठी धणपवरो नाम भारिया तस्स । धणसंचयाभिहाणा जाया कुच्छीइ तीइ अहं । / 293 / / अट्ठण्हमुवरि पुत्ताण पत्तजोव्वणभराइ नो कोवि । रुच्च वरो तयट्ठे जक्खस्साराहणं विहियं ॥ 294 ॥ / तेण य महभत्तिपरव्वसेण पञ्चक्खएण होऊणं । भणियं वच्छे ! जह तुह भविस्सई चक्कवट्टि 1I । / 295 / / नामेण बंभदत्तो मए कहं सो वियाणियओअत् त्ति । भणियमणेण पयट्टे कुक्कुडजुज्झम्मि जो दिट्ठो । / 296 / / बुद्धिल - सायरदत्ताण संतिए माणसम्मि तुह रमिही । सो बंभदत्तनामा । तह कुक्कुडजुज्झकालाओ । / 297 ॥ जं किंचि तुज्झ वित्तं वरधणुणा संगयस्स ॥ 27 ॥ Page #36 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे तं कहियं । तह हारपेसणाइवि किच्चं विहियं मए तुम्ह । / 298 / / इय निसुणियवुत्तंतो मह रक्खाए कयादरा - 1 चोल्लका एसा । कहमन्नहा रहवरो सपहरणो मज्झ उवणीओ ? ॥299 / / इय परिभाविय तीए दूरं रत्तो रहं तमारूढो । दाहरणम्. नाया जह रयणवई एसा पुट्ठा कओहुत्तं ॥ 300 / / गंतब्वमिमीए भणियमत्थि मगहापुरम्मि मह पिउणो । भाया । धणाभिहाणो कणिट्ठगो सेट्ठिपयपत्तो ॥ 301 ॥ विनायवैयरो सो तुम्हं मज्झ य परम्मि संतासे । वर्सेतो गौरवमायरेण परमं विहेहि त्ति ॥ 302 / / ता तत्थ गमो कीरौ तदुत्तरं तुम्ह रुच्चए जं तं । कुणसु त्ति पयट्टो तस्स संमुहो गतुमह कुमरो । / 303 / / विहिओ सारहिभावो वरधणुणा तो कमेण गच्छंतो । कोसंबिजणवयाओ विणिग्गओऽणेगदुग्गाओ ॥ 304 / / पत्तो गिरिगहणंतरमेगं तरुसिहरहरियसूरकरं । कंटयसुकंटया नाम तत्थ चोराण महिवइणो ॥ 305 ॥ निवसंति, पहाणरहं महिलारयणं च भूसियसरीरं । दळूणमप्पपरियरलायं कुमरं च तो लग्गा ॥ 306 / / संनद्धबद्ध कवया उप्पीलियधणुहपट्टिया हौं । नवनीरवाहधारासरिसं सरवरिसणं काउं ॥ 307 / / / / 28 / / कुमरेणवि धीरिममंदिरेण किंचिवि अवखुब्भमाणेण । हरिणव्व हरिणगा तक्खणेण ते हारिमाणीया । ॥ 308 / / निवडतछत्तचिंधा णाणाउहघायधुम्मिरसरीरा । जाया पलायमाणा दिसोदिसि निप्फलारंभा ॥ 309 / / / तत्तो तमेव रहवरमारूढो जाव जाइ वरधणुणा । भणिओ कुमरो परिसममसमं तं पाविओ इण्हि ॥ 310 ॥ ता निद्दासुहमेगं मुहुत्तमुवलंभ रहवरे एत्थं । सुत्तो रयणवईए सहेव ऐनेहभरियाए । / 311 ॥ एत्तरम्मि गिरिनैमेगं पावित्तु रहहया थक्का । कहमवि कुमरो निद्दामुक्को पवियंभमाणतणू ॥ 312 / / जाव निभालेइ दिसंतराइं नो ताव Page #37 -------------------------------------------------------------------------- ________________ KXXXX XXXXXXXX // 29 // वरधणं नियै । परिभावियं जलट्ठा इओ तओ होही गौत्ति ॥ 313 / / नवजलयगहिरघोसेण तेण सद्दो करेत्तुमारद्धो (ग्रंथाग्रं 500) / पडिवयणमलभमाणेण कहवि दिटुं रहस्स धुरं ॥ 314 ॥ ऐबहलरुहिरधारालित्तं संजायसंभमो ताहे । वावाइओ वरधणू णणंति विगप्पिउं पडिओ ॥ 315 ॥ तस्स रहस्सुच्छंगे निरुद्धसव्वंगचेयणो धणियं । रयणवईए सीयलजलपवणासासिओ संतो ॥ 316 / / उम्मीलियचेयण्णा हा हा भाय ! ति रोविउं लग्गा । रयणवईए कहकहवि उवरमो रोयणस्स कओ ॥ 317 / / सा तेण तओ भणिया सुंदरि ! नजइ फुडं न किंचि* जओ । किं वरधणू मओ जीवैत्ति ता तस्स वुत्तंतं । / 318 / / उवलद्ध जुत्तं गमणमिहि पच्छामुहस्स मे सुयणु ! / भणियमिमीए रण्णे इमम्मि बहुसावयाइण्णे ॥ 319 / / कह मंसपेसिसरिसं बहुसामण्णं विमुत्तु जियनाह ! / इच्छसि । ममं तुम, तह नियडे चिय वट्टए वसिमं ॥ 320 ॥ जेण कुसकंटयाई जणचलणविलोलिया इह पएसे । दीसंति तत्थ गम्मौ तत्तो जुत्तं करेज तुमं ॥ 321 ॥ तत्तो लग्गा गंतुं मगहाभिमुहं ठियम्मि संधीए । विसयस्स गओ गामे एकम्मि स, भाविएण तहिं ॥ 322 ॥ गामपहुणा विलोइय रूवं तस्स परिभावियं मणसा । एस महप्पा । दिव्वस्स वसगओ कोवि एगागी । / 323 / / पडिवन्नो बहगौरवमाणीओ नियघरे सुहासण्णो । पुढो जहा महाभाग ! किं समुव्विग्गचित्तो सि? ॥ 324 / / परिफसियनयणसलिलो सो भणइ महं सहोयरो लहुओ । चोरेहिं समं भंडणमाढत्तो काउमह तत्थ । / 325 / / पत्तो किमवत्थंतरेमेत्तो तस्सा गवेसणं काउं । गंतव्वमत्थि भणियं तेण तओ गामपहुणेवं ॥ 326 / / मा एत्थ कुणसु खेयं जै वणगहणे इमम्मि सो हाही । तं लहिही धुवं जम्हा एसा ॥ 29 ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 30 ॥ अडवी वसे मज्झ ॥ 327 / / तो पेसिया नियनरा सव्वत्तो आगएहिं तेहिं इमं । सिटुं जहा न अम्हेहिं कोइ 1 चोल्लको दाहरणम. आलोइओ तत्थ ॥ 328 / / केवलमेस लुठंतो महीयले पाविओ पहरिऊण । सुहडस्स कस्सइ तणुं जमजिहासन्निभो बाणो ॥329 / / तव्वयणायण्णणजायतिव्वखेओ स सोइउं सुचिर्ण्। कहकहवि दिवससेसं गमेइ रयणीइ पत्ताए ॥ 330 ॥ सुत्तो रयणवईए सममेसो एक्जाम्मित्ताए। रयणीइ तत्थ धाडी पडिया चोराण कुमरेण ॥ 331 / / दूरायड्डियधणुणा सरेहि कडुयाविया दढ भग्गा । चारा पयंडपवणेण धूणिया जह घणा गयणे । / 332 / / गामपहुणा सगामेण दूरमभिणंदिओ पणय-- सारं । को नाम तुह सरिच्छो जयलच्छीमंदिरं पुरिसो ॥ 333 ॥ पत्ते पभायसमए गामपहुं पुच्छिऊण परिचलिओ । रायगिहसंमुहं तस्सुएण सहिओ गओ बाहिं । / 334 ॥ एगम्मि तत्थ परिवायगाण निलए ठवित्तु रयणवई । नयरब्भंतरदेसं पविट्ठओ दिट्ठमेयं च ॥ 335 / / ऐभूरिखंभसयसन्निविट्टमविणट्ठचित्तकम्मजुयं । धबलहरमेगमुत्तुंगसिंगसोहंतझयमालं ॥ 336 / / आलोइयाउ नियरूवविजियसुरमहिलिया विसालाओ । दो तत्थ सुंदरीओ, दळूण कुमारमेयाहिं ॥ 337 ॥ भणियं किं तुम्हाणं सहावओ परुवयारकारीणं |भ्त्त्म्न्नुर्त्त्मुज्झिय् जणं समुचियं परिभमेउं ? ॥ 338 / / भणियमिमिणा जणो को सेआ जो चत्तो मए भणह सुब्भे । कीरौ आसणगहणं पसायमम्हासु काऊण ॥ 339 ॥ इय विण्णत्तेण कयं आसणगहणं कओ य उवयारो । सायरमाहारपयाणमाइओ तदवसाणम्मि । / 340 / / भणिउं ताउ पवत्ताउ अस्थि इत्थेव भरहवासम्मि । वेयड्डो नाम गिरी झरतबहुनिजमरजलोहा ॥ 341 / / नियआयामगुणाओ पुवावरजलहिरुद्ध महिमिणणे । जो माणदंडलीलवलंबए खलिय । / 30 / / Page #39 -------------------------------------------------------------------------- ________________ // 31 // सूरपहा ॥ 342 / / णाणामणिणियरपहापहकरपरिभिजमाणतिमिरभरे । जत्थ न सूरो चंदो व किंचि परभागमुवलभै । '343 / / तलवाहिगंगसिंधूपवाहरेहतपरिसरुद्देसो । ठाणदाणविलोइज्जमाणमाणासहीसम हो । / 344 / / विजाहरेहि कीलापरेहि निव्वुइमणेहि सव्वत्तो । परिभुञ्जमाणदेसो दीसंतच्छेरयसहस्सो ॥ 345 / जो मणिभासुरकूडो उच्चसिलो । सहै अंबरतलाओ । विजजओ व्व पडिओ घणनिवहोऽण्णोण्णघट्टणओ ॥ 346 / / अचंतुच्चासु च मेहलासु सोहंति जत्थ ताराओ । पेरंतचरंतीओ फालिहमणकिंकिणीउ व्व ॥ 347 / / जत्थ य विजाहरकामिणीण मुहमुंडणे पसत्ताण । निसि सिहरगयाण ससी मणिदप्पणलीलमुव्वहै । / 348 / / तह जत्थ महासहिगंधरुद्धवीरियफणिदवंदेसु । चंदणवणेसु निब्भयमणाई कीलंति मिहुणाई ॥ 349 / / णियमाहप्पोणामियसमत्थसामंतमत्थयमणीण । बहलकरजालसलिलेण निच्चसिञ्चतकमकमलो ॥ 350 ॥ जो तत्थ दाहिणाए सेढीइ सुदिगामनगराए । सिवमंदिरे पुरे अत्थि पत्थिवो जलणसिहिनामो ॥ 351 / / जोण्हव्व सिसिरकिरणस्स तस्स सोहग्गसंपयनिहाणं । विज सिहा नाम पिया अम्हे तस्से सूया दावि ॥ 352 / / अम्हाण नट्टमत्तो जेट्ठो भाया अहण्णया ज्ञ्न्गो। अग्गिसिहिमित्तसहिओ अच्छइ गोट्ठीइ जा ताव ॥ 353 / / पेच्छइ गयणे अट्ठावयम्मि जिणबिंबवंदणनिमित्तं । देवासुरसंदाहं गच्छंतमतुच्छविच्छडु ॥ 354 ॥ तं दठूण पवड्डियसड्डो राया समं चिय प्व्त्तो। मित्तेहिं अम्हेहि य कमेण पत्तो य तत्थ नगे ॥ 355 / / गंधुद्ध रेहि बंधुरबंधेहिं मिलंतभसलमालेहिं । मंदारपारिजायाइतियसतरुकूसमनियरेहिं ॥ 356 ॥ परिपूइय भयवंते कप्पूरागुरुसुगंधधूवं च । उग्गाहिऊण थुणिऊण निग्गओ चेइयहराओ ॥ 357 ॥ निग्गच्छंतेण पलोइयं च पञ्चक्खपसमपुंजसमं । ॥ 31 ॥ Page #40 -------------------------------------------------------------------------- ________________ उपदे i***XXXXXX शपदे 1 चोल्लको दाहरणम्. ॥ 32 ॥ XXXKAKKXXXXXXXXXXXXX हेढा असोयसालस्स संनिविद्रं पण?मयं ॥ 358 ॥ चारणमुणिजुयलं पणमिऊण भत्तीए संनिविट्ठो सो । नीरभरभरियजलहरगहिराए भारईइ तओ ॥359 / / पारद्धा धम्मकहा एगेणं तेसि समणसीहेण । तेसि सुराण असुराण खेयराणं च जह एत्थ ॥ 360 ॥ कदलीदलं व पेलवमिमं कलेवरमणेगरोयगिहं । तडिदंडाडंबरभंगुराइं ही विसयसोक्खाई । / 361 / / सरयसमुब्भवबहलब्भविब्भमं जीवियं जियाण जए । किपागफलं व विवागदारुणा वल्लहसिणेहा ॥ 362 / / उव्वणपवणालोलियकुसदललवजलचलाओ ल्च्छीओ। अनिमित्तमेव दुक्खं पइक्खणं पेक्खइ जणो य ॥ 363 / / सयलपुरिसत्थकारणमैदुलहा माणसो भवो एसेओ । निच्चं पच्चासन्नो परिसक्कै सव्वओ मच्चू ॥ 364 ॥ संसारपरिच्चायं काउमणेहि कुसलेहिं जिणभणिओ । सव्वायरेण धम्मो परिसुद्धो सेवणिजोत्ति । / 365 ॥ इय सुयमुणिदवयणा उवलद्धविसुद्धबोहिणो संता । जे आगया जउच्चिय तत्तो चिय ते नियत्तत्ति ॥ 366 / / अग्गिसि हिणा वयंसेणमम्ह जणगस्स अवसरं ल्द्ध्। परिपुच्छियं जहा को भत्ता एयाण बालाणं ? ॥ 367 / / भयवं ! हाही, भणियं च तेण एयाओ भायवहगस्स । भन्जा होहिंति निसामिऊण कसिणाणणो राया ॥ 368 / / एत्थावसरे वुत्तो अम्हेहिं ताय ! एस संसारो । एयारिसेआ इह च्चिय कहिओ अलमित्थ विसएहिं ॥ 369 ॥ दारुणपरिणामेहि । ताएणं मन्नियं इमं सव्वं । भाउगवल्लहयाए विमुक्कनियदेहसोक्खाओ ॥ 370 / / तस्सेव भोयणाई विचितयंतीउ जाव चिट्ठामो । तावण्णदिणे प्रहवि गामागरसंकूलं तेण ॥ 371 / दिदा भमंतएणं अम्हाणं भाउगेण पुप्फवई । तुह माउलस्स धूया कन्ना वा रूवखित्तमणो ॥ 372 / / हरिऊणमागओ तीइ दिट्ठिमसहंतओ गओ विज । साहेउं वंस Page #41 -------------------------------------------------------------------------- ________________ // 33 // SA कूडंगयम्मि जं पुण इओ उरि ॥ 373 ॥ तं भवओ नाय चियं तुम्ह सयासाउ तम्मि कालम्मि । आगम्म सामपुव्वं पुप्फवईए इमं भणियं ॥ 374 / / पंचालसामिपुत्तं पई पव्वज्जेह तुम्ह जो भाया । सो अलियखग्गवावारणेण इमिणा खयं नीओ ॥ 375 / / ता सोयनिभराओ बहिरीकयाडविअंतरालाओ । जा रोविउं पवताउ ताव ऐनिउणवयणेहि ॥ 376 / / पुप्फवईए संबोहियाउ तह न्त्त्त्त्म्ण्त्व्य्न्नाओ। . विण्णायवैयराओ भत्ता एयासि बंभसओ ॥ 377 / / होहित्ति तहा भणियं न विगप्पा एत्थ कोवि कायव्वा । सुमरिजौ मुणिवयणं मन्निज्जौ बभदत्तपई । / 378 / / तव्वयणायण्णणओ मण्णियमम्हाहिं साणुरायाहिं । तो रहसपरवसाए तीए चलिया सियपडागा ॥ 379 / / तो रत्तासंकेए विवरीयत्तणवागए संते । अण्णत्थ कत्थइ तुमं पउत्थमन्नेसमाणीओ ॥ 380 ॥ भूमीमंडलमाहिंडमाणिगाओ ठियौ न य दिट्ठो । कत्थइ तुमं विसण्णाओ एत्थ अम्हे सामायाओ । / 381 / / अवियकियजञ्चसुवन्नवट्रिविब्भममचिंतणिज्जमओ । जायं तुज्झ निहालणमजम्हाणं सुहनिहाणं । / 382 / / ता पत्थियकप्पदुम ! तुमं महाभाग ! सुमरिऊण था। पुप्फवईए वैयरमायरसु समीहियं अम्ह ॥ 383 ॥ तो रहसपरवसमणो ताओ वीवाहिऊण ऊजान्ने॥ B रत्तीए ताहि समं वुत्थो पत्ते विभायम्मि ॥ 384 / / वुत्ताओ जह समीवे पुप्फवईए विणीयरूवाहिं । ता ठायव्वं HI॥33 ॥ जा अम्ह रजलाभो वियंभेइ ॥ 385 / / इय काहामुत्ति पयंपिऊण तासुं गयासु पासाइं । जाव पलोयै नो किंचि ताव तं धवलहरमाई 386 / / पासइ, चिंतियमेएण णणं माया इमा कया सव्वा । विजाहरीहिं कहमण्णहा इमं इंदयालसमं? ॥ 387 / / जायं विलसियमह सुमरिऊण रयणवईए संचलिओ । अण्णेसणत्थमासमसंमुहमालोयए न तयं आ Page #42 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे । / 34 ॥ ॥ 388 / / कं पुच्छामि पौत्ति एवं चितिय पलोइयाउ दिसा । न य कोई सच्चविओ ठिओ सरंतो तयं ceva 1 collk॥389|| खणमेत्ताओ एगो कल्लाणाकारओ परिणओ य । पत्तो पुरिसो परिपुच्छिओ य भो भो महाभाय ! निदर्शनम ॥ 390 / / एवं विहनेवत्था कल्ले वा अन्ज वा न दिट्ठत्ति । बाला काय भमंती इमाइ अडवीइ मजोण्म्मि? ॥ 391 / / / तेणुत्तं भत्तारो किं पुत्तय! तीइ होसि, आमंति । भणिए कुमरेण भणाइ sA mae bhadda! royNtii||392|| दिट्ठाऽवरणहसमए कासि तुमं पुच्छिया कुओ चेह । कि कारणं इमस्सा सोयस्स कहिम्मि गंतव्वं? ॥ 393 / / कहियमिमीए गग्गरगिराइ किंचि वियाणिया ताहे । भणिया जहा मम च्चिय तं पुत्ति ! दुहित्तिया होसि ॥ 394 / / तीए चिय चुल्लपिउस्स साहियं सायरं च सगिहम्मि । नीया तेण तुमं चिय गवेसिओ न उण दिट्ठो सि ॥ 395 / / ता सुंदरमिह जायं जं मिलिओ संपयंति भणिऊण । सो सत्थवाहगेहं नीओ विहिओ य व वाहो ॥ 396 / / रयणवईएतस्संगलालसो जा गमै दिवसाई । ता वरधणुमरणदिणो समागओ कप्पियं भोजं ॥ 397 / / भुंजंति बंभणाई बंभणनेवत्थधारगो ताहे । तत्थागओ वरधणू भोयणकजेण भणियं च ॥ 398 / / भो भो साहिजौ भोजकारिणो दूरदेसओ ॥ 34 ॥ एगो । चउवेओ चूडारयणसन्निभो सयलविप्पाण । / 399 / / मग्गइ भोयणमुयरम्मि जस्स भत्तं कहंपि संपत्तं । उवणमै भवंतरवत्तिणोवि तुम्हाण पियरस्स । / 400 ॥ सिटुं कुमरस्स तयं भोयणविणिउत्तएहि पुरिसेहिं बाहिं विणिग्गओ जा ता कुमरो वरधणुं नियै । / 401 / / किचि रसंतरमपुव्वमेव सव्वंगमुव्वहंतेण । आलिंगिओ पविट्ठो य मंदिरे मजिओ संतो ॥ 402 / / कयभोयणकरणिज्जो य पुच्छिओ तेण जह वयंस ! तुहं । वोलीणो कत्थ इमो ठियस्स कालो, भणइ Page #43 -------------------------------------------------------------------------- ________________ ताहे ॥ 403 / / गहणम्मि तम्मि रयणीइ तीइ तुम्हाण सुहपसुत्ताण । एगेण पिट्ठओ धाविऊण निविडे कूडंगम्मि ॥ 404 / / चोरपुरिसेण मज्झं बाणो गाढं निवेसिओ देहे । तग्घायवेयणाए अमुणतो महियले प्द्दिओ॥405॥ उवलद्धचेयणो ता तुम्ह अवाए बहू निरिक्खंतो. / गोवियनिययावत्थो टिओ तहि चेव वणगहणे ॥ 406 / / वोलीणम्मि रहवरे तमंतरालमह पायचारेण । सणियं अवकमंतो पत्तो गामंतरे तत्थ ॥ 407 / / जत्थ निसाइ नवसिया तुब्भे, गामाहिवेण परिकहिओ । तुह वैयरो विचित्तोसहेहिं मह रोहिओ य वणो । / 408 / / तत्तो ठाणे ठाणे तुम गवसंतओ इहायाओ । भोयणववएसेण य दिट्ठा तुब्भे मए इहई । / 409 / / चिट्ठति जाव निव्वयचित्ता विरहं खणंपि असहंता । तावण्णया परोप्परमालावो एरिसो जाओ । / 410 / / जह कालो केवइओ गमियव्वा मुक्कपुरिसगारेहिं । किंचि इओ निग्गमणोवायं अणहं उवलहामो ॥ 411 ॥ ता महुमासो पत्तो वम्महपहरिजमाणसयलजणो । आयड्डियचंदणपरिमलेहि मलयानिलेहि सुहो । / 412 / / तत्थ पवत्तासु पुरीजणाण णाणाविहासु कीलासु । धणविच्छडुविडंबियकुबेरनयरीविलासासु । / 413 / / सुमहल्लकौहल्ला तेवि कुमारा गया पुरुजाणे । दिट्ठो तत्थ गइंदो गीयज्झुणिझरियदाणजलो ॥ 41 ॥ भूमिनिवाडियमिठो निरंकुसो सव्वओ परिभमंतो । कदलीथभसमाओ जणकीलाओ विलोलंता ॥ 415 / / हल्लाहलए वटुंतयम्मि कुलबालिया भउब्भंता । गहिया एगा तेणं करिणा करणं विलवमाणी । / 416 / / दिट्ठा सा तेण गइंदधोरकरगोयरा कुमारेण । उव्विल्लमाणकोमलबाहुमुणाला कमलिणिव्व ॥ 417 / / विलुलंतकेसपासा भयतरलनिहित्तसयलदिसिनयणा । नियरक्खमपे ॥ 35 ॥ Page #44 -------------------------------------------------------------------------- ________________ च्छंती सुमरियमरणंतकरणीया ॥ 418 ॥ हा माइ ! माइ! गहिया रक्खसु करिरक्खसा इमं तुरियं । चितियमण्णं श्रौपदे- तु मए विहिणा अन्नं समाढत्तं । / 419 / / तत्तो कुमरेणावि य करुणारसपरवसंतकरणेण । अभिधाविऊण पूरओ चोल्लकशपदे सधीरमुक्कोसिओ हत्थी ॥ 420 ॥ रे 28 करिण्णाहम! कुजाय! संभंतजुवैगहणेण । निक्किव! निययस्सवि किं न लजिओ निदर्शनम् थुलकायस्स? ॥ 42 ॥ ऐदुब्बलाइ ! निग्धिण ! सरणविहीणाइ निरवराहाए । एयाई मारणाओ जहत्थनामासि । मायंगो! ॥ 422 / / सावटुंभत्तणधीरसद्दपडिसद्दभरियनहविवरं । सुणिऊण कुमरहक्क तस्साभिमुहं पलोएइ ॥ 423 ॥ तं बालं मुत्तूणं रोसारुणनयणजुयलदुप्पेच्छो । धावै कुमराभिमुह तव्वणुक्कोओइ हत्थी ॥ 424 / / तड्डवियकन्नजुयलो ॥ 36 ॥ घीर्स्क्कार्भ्रिय्न्ह्विव्रो। दीहपसारियहत्थो कुमराणुवहेण सेआ ल्ग्गो॥425॥ कुमरोवि तस्स पुरओ ईसीसि वलंतकंधरो धाइ । करपञ्जतनिवेसियनियपाणि विदिन्नपञ्चासो ॥ 426 / / क्म्ज्ञ्निय्कुमार्ग्ग्ल्गिप्य्प्स्र्ण्त्कोव्भ्वेगा। एसेस पाविओ इय मईए सो धावई गइदो ॥ 427 / / विवरीयभमणवसओ कुमारेणावि य समं तहा नीओ । | चित्तलिहिओव्व जाओ खणेण सो म्त्त्माय्ण्गो॥428॥ उवलद्धनिसियांकुसहत्थो करिकंधरं समारूढो । कुमरो निलप्प ललोयणाहिं महिलाहि दीस्ण्तो॥429॥ तह महुराहिं गिराहिं पण्णत्तो सो करी जहा रोसो । तस्सोसरिओ आलाण- खंभलीणो च से विहिओ ॥ 430 ॥ उच्छलिओ जयसद्दो अहो परक्कमनिही इमो कुमरो । जेण जियाण दुहत्ताण ताणकरणम्मि पगणमणो । / 431 / / कहमवि तन्नगरपहू राया अरिदमणनामगो तम्मि । समए समागओ नियै । कुमरवुत्तमियरूवं ॥ 432 / / विम्हियमणो य पुच्छइ को एसा कस्स निवइणो पुत्तो ? / तत्तो तन्वैयरजाणगेण सचिवेण सेओ कहिओ ॥ 433 / / निहिलाभाओ समहियमाणंदमपुव्वमागओ संतो । नेइ निवो नियभवणं Page #45 -------------------------------------------------------------------------- ________________ कारावै मजण्णाईणि ॥ 434 ॥ भुत्तुत्तरम्मि दिण्णाउ अट्ठ कण्णाउ तेण कुमरस्स । सुपसत्थवासरम्मि य विहिओ वारिजओ तासि ॥ 435 ॥ कैवयदिणा जहासुहमिय चिताण अन्नया एगा । महिला आगम्म कुमारांतियं इय समुल्लवै । / 436 / / कुमर ! त्थि इहेव पुरे वेसमणो नाम स्त्थ्वाह्सुओ। धूया तस्स सिरिमई सा य मए बालभावाओ । / 437 / / आरब्भ पालिया जा तुमए करिसंभमा सुहय ! तैया । रक्खियपूव्वा सा तुज्झ घरिणिभावं अभिलसइ ॥ 438 ॥ तैयच्चिय जीवियदायगोत्ति तं साहिलासदिट्टीए । अवलोइओ चिरं तीए किजौ ता मणस्स पियं ॥ 439 / / वोलीणे हथिभए णीया कहकहवि परियणेण गिहं । तत्थवि न मञ्जणाई देहठिई काउमभिलसइ ॥ 440 ॥ कीलियमुहव्व केवलमच्छइ प्रिच्त्त्व्य्न्न्वावारा। पुत्ति ! अकंडे तं कीस एरिसं पाविया वसणं? ॥ 441 ॥ इय भणिए सा साहै तुझं सव्वं पयासणिजं मे। लजा इत्थवरज्झइ जैवि तहावि य भणामि अहं ॥ 442 ॥ रक्खसरूवाउ तओ करिणो नियपाणदाणओ जेन्न्। परिरक्खया समं तेण पाणिगहणं ऋ जै न होही ॥ 443 / / ता मे अवस्समरणं सरणंति तओ निसामिउं खिओ। पिउणो इमीइ सव्वो वृत्तंतो तेणवि समीवे ॥ 444 ॥ तुम्हमहं पेसविया बालमिमं ता पडिच्छसु तुमं ति । कालोववन्नमेयंति मन्निया सावि वरधणणा ॥ 445 / / तहमच्चेणवि दिण्णा कण्णा नंदाभिहाणगा विहियं । वीवाहमंगलं जंति वासरा दुण्हवि सुहेण ॥ 446 / / सव्वकलंकविमुक्का उच्छलिया सव्वओ विय पुत्ती। जह पंचालनिवसुओ सव्वत्थ जयं उवलभंतो ॥ 447 ॥ हिमवंतकाणणगओ जहा गइंदो निरंकुसो भमै । वरधणुणा धणकुलनंदणेण अणुगम्ममाणपहो ॥ 448 / / वाणारसिं गया ॥37 ॥ ॥ 37 ॥ Page #46 -------------------------------------------------------------------------- ________________ उपदे- शपदे ॥ 38 ॥ XXXXXXXXXXXXXXXXXXXXXXXXXXX ते अहन्नया ठाविउं बाहें कुमरं । कडयाभिहाणपंचालरायमित्तस्स पासम्मि । / 449 / / वरधणुणा गमणं कयमेसो कमलायरो व्व सूरुदए । जाओ हरिसपरवसो विलोयणे तस्स. पुट्ठो य ॥ 450 / / कुमरपौत्ति तेणावि साहियं जह समागओ इहिण्। नियबलवाहणसहिओ से निग्गओ संमुहो तस्स ॥ 451 / / दिट्ठो कडएण निवाउ बंभनामाउ निव्वि- निदर्शनम्. सेसेण । जयकुंजरमारोविय सियचामरवीइओ संतो । / 452 ॥ पडिपुन्नचंदमंडलनिभेण छत्तेण उरि धरिएण । उग्गिज्जमाणचरिओ पए पए चारणगणेण । / 453 / / नीओ सो नयरब्भंतरम्मि नियमंदिरम्मि ठविओ y। कडगवई नियधूया पणामिया तीइ वीवाहो ॥ 454 / / न्नान्नाविह्ह्य्ग्य्र्ह्व्राइसाम्ग्गियाप्यान्नेन्न्। जुत्तो पसत्थदिवसे पवत्तिओ तीइ विसयसुहं । / 455 / / सेवंतो जा चिट्ठइ ता दूयाकारिओ समणुपत्तो । नरनाहपुप्फचूलो धणुमंतिकणेरुदत्तो य ॥ 456 / / तह सीहो नरनाहो भ्व्द्त्तोऽसोय्च्ण्द्माईया। बहवो नराहिवा मिलिय तेहिं तो वरधणू विहिओ ॥ 457 / / अभिसिंचिय सेणावैपयम्मि चुर्ण्ग्विउल्ब्ल्क्लिओ। दीहस्स पेल्लणकए कंपिल्लपुरम्मि पेसविओ । / 458 / / अणवरयं जा गंतुं स पवत्तो ताव दीहनरवइणा । कडगाईनरवईणं दूओ संपेसिओ, भणियं ॥ 459 ॥ तेण जह दीहराया X तुम्होवरि अमरिसं परं प्त्तो। जं एस बंभदत्तो तुब्भेहिं पुरस्सरो विहिओ ॥ 460 / / णूणं तुम्ह न कल्लाणमत्थि । ॥ 38 / दीहे समोत्थरंतम्मि । पलयानिललोलियजलहिसलिलसारिच्छविउलबले । / 461 / / ता एत्तो विनियत्तह खमणिज्जो भे इमोऽवराहो मे । सप्पुरिसा विणयपरे नरम्मि निम्मच्छरा जेण । / 462 / / कयउब्भडभिउडोभंगपयडाइरुद्दरोसपसरेहिं । Page #47 -------------------------------------------------------------------------- ________________ / 39 // EXXXXXXXXXXXXXXXXXXXXXXXXXXX निब्भच्छिओ स दूओ सयं च पंचालविसयम्मि ॥ 463 ॥ जा पत्ता ताव पुरं पलीवियासन्नगामसंदोहं । बहिनिग्गालियसरजलमंतो य पविट्ठबहुधण्णं ॥ 464 / / संगहियपौरजवसिंधणं च निस्सारनिग्गयजणं c। निप्पंकविहियचिरवाविकूवनैदुग्गपागारं ॥ 465 / / अपमत्तपुरिसकीरंतपोलिरक्खं निरुद्ध्स्ण्चार्ण्। सययभमंततुरंगमसेणामुच्चंतपज्जंतं ॥ 466 / / ठावियपागारोवरिविचित्तजंतं कयं नरिंदेण । दीहेण रोहसज्झं असज्झपरबलभयवसेण ॥ 467 / / एत्तो अणुगम्मतो स बंभदत्तो नरिंदचक्केण । कंपिल्लपुरं रुंभइ समंतओ संभमुन्भंतं ॥ 468 ॥ तलभागसंठियाणं सालोवरितलगयाण य भडाणं । अण्णोण्णागयदुस्सहमच्छरविसवेगविहुराणं ॥ 469 / / ऐघोरविहियसंहारबाणनीरंधौवलवरिसाणं । कयनिद्दयपहयपहाणतूररवकायरभडाणं ॥ 470 ॥ ज्ण्त्विन्निक्खित्त्सुत्त्त्तिल्ल्विह्द्द्ण्त्प्त्तिब्ण्धान्न्ण्। फरगतिरोहियरक्खण्णमण्णपागारमूलाणं ॥ 471 ॥ रोसपरव्वसदट्ठोट्ठबंधमुच्चंतनिठुर गिराणं । दित्ततणमूलपक्खेवजलियकरिसारिसूराणं ॥ 472 ॥ निसियकुहाडयताडियवियडपओलीकवाडबंधाणं । कयरोलजणालोइज्जमाणविहडियकरिघडाणं ॥ 473 / / भीमाणि कुऊहलकारगाणि हासावहाणि जायाणि । आओहणाणि पैदिणमैदारुणरोसपसराणि ॥ 474 / / दीहभडेसुं निव्वेयमागएसुं पुरस्सरो हौं । अलहंतो अन्नमुवायमत्तणो जीवियव्वस्स ॥ 475 / / दीहो उग्घाडियपुरकवाडपुडओ झडत्ति न्य्राओ। निक्खंतो विउलबलो अवलंबियपोरिसुक्करिसो । / 476 / / ताण सेणाण संगाम सुमहल्लओ, ठाणठाणम्मि निव्द्द्ण्न्न्सिय्भ्ल्लो। लग्गु मग्गेसु उच्छलियरयमंडलो, पोढधाणुककिजंतवणुकुंडलो ॥ 477 ॥ भेरिभंकाररवभरियभवणोयरो, कुण्त्सिल्लासिस्र्भीरुभुय्काय्रो। सत्थसंघट्टउच्छलियविजु KXXXXXXXXXXXXXXXXXXXXXXXX.* // 39 // Page #48 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे |40 / / च्छडो पाणनिरवेक्खपहरंतसंमुहभडो ॥ 478 ॥ बद्धकंधारनचंतवेयालओ, साइन्नीलोय्पिज्ण्त्कीलालो। सत्थसंपाय- 1 चोल्लक छिजंतछत्तज्झओ, निन्नगावेगवहमाणभडरत्तओ ॥ 479 / / वियडविचलंतबहुसूरजणभंडओ, ल्क्ख्स्ण्खोव्ल्क्खिज्भ्द्द्मुण्द्दो। निदर्शनम्. जाउ जमनयरलोयाण परमूसवो, भीसणो ताण दुन्हवि बलाणाहवो ॥ 480 ॥ तत्तो मुहुत्तमेत्ता दर्छ भंगं बलस्स निययस्स । धिट्टत्तणेण दीहो पहाविओ बंभदत्तस्स ॥ 481 ॥ बावल्लभल्लसेल्लाइएहि सिरिबंभदत्तदीहाण । वट्टते समरभरे अच्छेरकरे सुरनराणं ॥ 482 / / न्व्र्विम्ण्द्द्ल्स्न्निभ्मीव्निसिय्ग्ग्धार्मिघोर्ण्। परचक्कक्खयकारगमारूढं करयले चक्कं ॥ 483 / / जक्खसहस्साहिट्ठियमह पंचालाहिवंगजायस्स । तक्खणखित्तेणं तेण दोहसीसं तओ छिण्णं ॥ 484 ॥ गंधव्वसिद्धखेयरनरेहि मुक्काउ कुसुम्वुत्त्त्थीओ। वुत्तं जहेस चक्की बारसमो इण्हिमुववन्नो ॥ 485 / / कंपिल्लपुरस्स बहिं बारस वासाणि च्क्क्व्त्त्त्तिम्हो। जाओ य ऐमहंतो चोद्दसरयणाहिनाहस्स ॥ 486 / / नवनिहिपहुणो तस्सन्नया उ भोगे निसेवमाणस्स । देसाहिंडणदिट्ठो समागओ माहणो एगो ॥ 487 ॥ सा तस्स अणेगेसुं ठाणेसु विहिय्विविह्साहेजो। अचंतभत्तिमंतो य आसि परमं पणयठाणं ॥ 488 ॥ रायाभिसेयमहिमाइ वट्टमाणीइ वासबारसगं । चक्की तेण न दिट्ठो अलद्धदारप्पवेसेणं ॥ 489 / / तप्पजते बाढं निसेवमाणेण दार्पाल्न्र्ण्। तयणुग्गहेण दिवो बारसमे वासरे राया ॥ 49 ॥ अण्णे भणंति जाहे न लहै सो दंसणंपि चक्किस्स । तो जिण्णुवाहणाओ वंसे दीहम्मि विलएइ ॥ 491 / / बहिनिग्गमसमए सो रण्णो जे चिंधवाया तेसि । मिलिओ नियचिंधकरो पहाविओ उग्गवेगेण । / 492 ॥ निज्झाइओ |40 / Page #49 -------------------------------------------------------------------------- ________________ ******* KXXXXXXXXXXXXXX य रण्णा किमियं चिधंति चितियं तेण । पुट्ठोय तेण भणियं तुह सेवाकालमाणमिणं ॥ 493 / / एत्तियौवाहणाओ घटाओ तं निसेवमाणस्स । न य दंसणमुवलद्ध कहिंचि तुह देव ! चलणाणं ॥ 494 ॥ सकयण्णुयाइ तेणं puvvaX वयारे मणे सरतेणं । भणिओ संतुटुमणेण भद्द! मग्गाहि वरमेगं ॥ 495 / / आपुच्छिय नियभजं पच्छा मग्गामि जं पियं तीसे । इय भणिऊणमैगओ नियगेहं, पुच्छिया सा य ॥ 496 / / ऐनिउणबुद्धिजुत्ता पाएण हवंति [इत्थ नारीओ। तो चिंतियमेईए बहुविहवो परवसो होही ॥ 497 ॥ एक्के कम्मि गिहम्मो पैदिवसं भायणं तुमं मग्ग । दीणारदक्खिणं तह पज्जत्तं एत्तिएणावि ॥ 498 ॥ इय भणिओ सो तीए रायाणं विन्नवेइ तह चेव । राया भणइ किमेवं ऐतुच्छं मग्गियं तुमए? ॥ 499 / / मै तुटे मग्गिजइ रजं चलधवलचामराडोवं । विप्पकुलुप्पन्नाणं किमम्ह रजेण सो भणइ । / 500 / पढमं नियगेहम्मि य तो रण्णा भायणं स्दीन्नार्ण्। दिण्णं तओ कमेणं अंतेउरिगाइलोएणं ॥ 501 ॥ बत्तीस सहस्सा नरवईण बहुया कुटुंबकोडीओ । तत्थ निवसंति नयरे तप्पज्जंतं न सो जाइ ॥ 502 ॥ छण्णवई गामाणं कोडीओ तत्थ kulshssaaiN। कैया भारहपजंतमेस संजाहिहि वराओ? ॥ 503 ॥ तैया वाससहस्सं संभवई आउयं नराण प्र्ण्। कह एयकालजीवी नयरस्सवि लहै पजंतं? ॥ 504 ॥ एवं पुणरवि दुलहं जह चक्किगिहम्मि भायणं तस्स । तह मणुयत्तं जीवाण जाण संसारकंतारे ॥ 505 / / अयं चात्र पूर्वाचार्यकृतो विशेषोपनयो दृश्यते;-यथा स साधितसकलभरतो ब्रह्मदत्तश्चक्रवर्ती, तथा निखिलजीवलोकमध्यसमुजम्भितधर्मचक्रवत्तित्वसाम्राज्यस्तीर्थकरः । यथासौ महाटवीपर्यटनपटुर्बटुः, तथा नरनारकादिपर्याय **** ***** Page #50 -------------------------------------------------------------------------- ________________ PN Bel zapade श्रीउपदे- भाजि अनर्वापारे संसारेऽनेकधा भ्रान्तपूर्वोऽयं जीवः । यथा स चक्रवर्तिदर्शनदायको द्वारपालः, तथा मिथ्यात्व-2-3 पाशमोहादिघातिकर्मविवरः । यथा चासावन्यभार्यासक्तं तमनिच्छन्ती भोजनमात्र एव संतुष्टं चकार ब्राह्मणी, तथाऽमुं चक-धान्य nidrshne। जीवमेकान्तिकमात्यन्तिकं च मुक्तिवधूसुखं प्रति कृतोत्साहमुपस्थितराज्यसमसंयमलाभमपि कर्मप्रकृतिभार्या भोज्ञ्॥42॥ मात्रतुल्ये वैषयिकसुखे प्रतिबद्ध करोति । यथा च तस्य चक्रवत्तिगृहप्रभृतिषु सर्वेषु भरतक्षेत्रगृहेषु कृतभोजनस्य पुनश्चक्रवतिगृहे भोजनमसंभावनीयम्, तथास्य जीवस्याकृतसम्यग्धर्मस्य सम्यग्दर्शनादिमुक्तिबीजलाभफलं मानुष जन्मेति ॥ | अथ संग्रहगाथाक्षरार्थः;-colla'tti भोयणमिति, प्रागुक्तदृष्टान्तद्वारगाथायां यश्चोल्लक इति पदमुपन्यस्तं तद्देशीवशाद् भोजनस्य वाचकमित्यर्थः । तच्च भोजनं 'parIvArabhArahajaNammi'tti सूचनात् सूत्रमिति न्यायात् प्रथमं तावद् ब्रह्मदत्तगृहे, / ततोन्तःपुरादिपरिवारवेश्मसु, ततोऽपि भारतवासिलोकमन्दिरेषु कररूपतया प्रागुक्तब्राह्मणस्य निरूपितं राज्ञा, तावद् भोजनपर्यन्ते च स्वयमेव तस्यैव ब्राह्मणस्य न पुनः पुत्रपौत्राद्यपेक्षया पुनद्वितीयवारं दुर्लभं दुरापं तन्निरूपितभोजनं यथा - येन प्रकारेण तत्र चक्रवत्तिगृहे, तथैव प्रस्तुतं मनुजत्वमिति ॥ 6 ॥ __ अथ द्वितीयदृष्टान्तसंग्रहगाथा;- . जोगियपासिच्छियपाडरमणदीणारपत्तिजूयम्मि । जह चेव जओ दुलहो धीरस्स तहेव मणुयत्तं ॥ 7 ॥ चाणक्कस्सुप्पत्ती वत्तव्वा पढमयाइ जा न्ण्दो। पाडलिपुत्ते नयरे समूलमुम्मूलिओ ताव ॥ 1 ॥ सयमेव नवरि भणिही न य तेण पवित्थरो इहं गहिओ । रजमि चंदगुत्ते ठियम्मि चितेइ चाणक्को ॥ 2 ॥ लद्धा न नंदलच्छी समु ॥ 42 / / Page #51 -------------------------------------------------------------------------- ________________ द्धरा काइ तीइ विरहम्मि । रज्जं केरिसमेवं करेसुवायं तदजणणे ॥ 3 ॥ तो जंतपासया तेण निम्मिया, केइ बिति अण्णे देवयपसायलद्धा तओ सुदक्खो नरो एगो ॥ 4 ॥ भणिओ तेण जहेए पासे दोणारथालमेगं च । गिण्डित भणाहि तुम तियचच्चरचउमुहाईसु । / 5 / / जो मं जिणाइ जूए सो दीणाराण जिणइ थालमिणं । अह कहवि जिणामि अहं तो दीणारो ममं एगो ॥ 6 ॥ एवं च सो पयट्टो निरंकुसो जूयमुद्ध रं रमिउं । न कयाइ सो जिणिजइ जिणइ चिय सो परं अण्णे । / 7 / / जह तस्स जओ दुलहो ऐदक्खेणावि केणै नरेण । तह मणुयत्तणभट्ठो दव्वा तस्स लंभम्मि ॥ 8 ॥ इति । / अथ गाथाक्षरार्थः । यौगिको यन्त्रप्रयोगनिष्पन्नौ देवतावितीणों वा पाशको अक्षौ--ताभ्यामीप्सितपातेन रमणं क्रीडनं प्रारब्धं, तथा दीनारपात्रीपणः कृतश्चाणक्यनियुक्तपुरुषेण, चू ते तादृशे यथा चैव जयो दुर्लभोऽन्यस्य पुरुषस्य धीरस्य बुद्धिमतो मानवस्य तथैव मनुजत्वं दुर्लभं प्रतिभासत इति । / 7 / / ___ अथ तृतीयदृष्टान्तसंग्रहगाथा:धणे त्ति भरहधण्णे सिद्धत्थगपत्थखेव थेरीए। अगिचणमेलणओ एमेव ठिओ मणुयलामा ॥ 8 ॥ किल कप्पणाइ केणवि सुरेण कोऊहलेण स्व्वाइण्। धन्नाई मेलियाई भारहवासस्स तणयाइं ॥ 1 ॥ एगो सरिसवपत्थो पक्खित्तो ताण मज्झयारम्मि । आलोडियाई ताई भणिया एगा तओ थेरी । / 2 / / दुब्बलदेहा दालिद्ददूमिया किंचिरोयविहुरंगी । तं सुप्पसणाहकरा विगिंचए ताई धन्नाई ॥ 3 ॥ ता जा सरिसवपत्थो पुनो सो चेव सा तहा काउण्। पारद्धा Page #52 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 44 / / मेलेज्जा किं तं पत्थं सरिसवाण ? ॥4॥ एमेव मणुयजम्मो अणेगजेओणीसु परिभमंताणं । पत्तो भट्ठो मणुयाण दुल्हो मोहमलिणाण ॥5॥ अथाक्षरार्थः । 'धन्ने' त्ति द्वारपरामर्शः, 'भरहधन्ने' त्ति भरतक्षेत्र धान्येषु मध्ये केनापि देवेन दानवेन वा कुतूहलिना सिद्धाथांनां सर्षपाणां प्रस्थस्य सेतिका चतुष्टयात्मकस्य क्षेपः कृतः । ततः स्थविरयात्यन्तवृद्धया स्त्रिया कर्तृभूतया 'अर्वागचण' त्ति अववेचनेनाशेषधान्येभ्यः पृथक्करणेन यद् मीलनं प्रस्तृतसर्षपलाभो मनुष्यप्राप्तिरिति ॥ 8 ॥ अथ चतुर्थदृष्टान्तसंग्रहगाथा: जूयम्मि थेरनिवसुयरज्जसहट्ठसययंसिवाएण । एत्तो जयाउ अहिओ मुहाइ नेओ मणुयलाभो ॥9॥ इह अत्थि वसंतौरं नयरं नामेण धणकणसमिद्ध N । पाढपरक्कमकलिओ जियसत्तू आसि तत्थ निवा ॥ 1 ॥ भजा य धारिणी से नियरूवविणिज्जियामरवहूया जाओ तेसि तणओ पुरंदरो रञ्जभारसहो ॥2॥ चउविहभूद्धिसमेओ ऐनिम्मलविउलसमुप्पन्नो । आसि अमन्चो सो निचं सज्जो निवैकजे ॥ 3 ॥ खंभट्ठसयणिविट्टा सुसिणिद्धाणेगरूवकलिया य । नरवइणो तस्स सहा अहेसि रिएचित्तखाभसहा ॥ 4 ॥ तत्थेकेके थंभे अस्सीण सयं समत्थि अट्ठहियं । इय अस्सीण सहस्सा एगारस छ सय चउसट्टा ॥5॥ एवं कालम्मि गए बहुम्मि रजं निसेवमाणस्स । नरवइणो तस्स सुओ अहष्णया चिंतै कुचित्तो ॥ 6 ॥ रज्जं जहा कहंचि वि संपत्तं सोहणं ति 4-5 द्यूतरत्न-निदर्शने । / / 44 / / Page #53 -------------------------------------------------------------------------- ________________ EXXX / / 45 // * जणवाओ । ता थविरं नियपियरं मारिय गिण्हामि रजमिणं । / 7 / / नाओ य तस्स भावोऽमच्चेण निवेइयं तओ रणो । आहओ तेण सओ भणिओ य कर्म पडिक्खाहि ॥ 8 / / अह तोरसि रजकए दाएणेगेण अटुसयवारे । जिणस निरंतरमस्सि ekeka, demi. to raja / / 9 / / jaha तासिं अस्सोणं तस्स जओ दुल्लहो चिरेणावि । तह मण्यत्तं जीवाण जाण भवगहणलीलाणं । / 10 / / इति । / अथाक्षरार्थः । 'जएऽत्ति द्वारपरामर्शः-स्थविरनृपस्योक्तनामकस्य सुतो नन्दनः राज्याकाक्षी संपन्नस्ततोऽसौ पित्रा प्रोक्तः, यथा-'सहसययंसिदारणेति' इयं सभा त्वया तदा जिता भवति यद्यष्टशतं वारान् एकैकाश्रिरेकेन दायेन जीयते, ततश्च राज्यं लब्धुमर्हसि नान्यथा इतो संभावनीयात् 'जयाउ' त्ति सभाजयात्-अधिकः समधिको दुर्लभतया 'मुहाएऽत्ति मुधिकया शुद्धधर्माराधनतया महामूल्यविरहेणत्यर्थः नेयो ज्ञातव्यो मनुजलाभ इति । / 9 / / अथ पञ्चमदृष्टान्तसंग्रहगाथा ;रयणे त्ति भिन्नपोयस्स तेसि नासो समुद्दमज्झम्मि । अण्णेसणम्मि भणियं तल्लाहसमं खु मणुयत्तं ॥ 10 ॥ रयणकयाणगवस उच्छलंतकित्तीइ तामलित्तीए । आसि अमुद्दियचित्तो समुद्ददत्तो ति नाइत्तो । / 1 / / सो अन्नया कयाई नाणाविहवत्थभरियबोहित्थो । रयणद्दीवमैगओ विहिओ रयणाण संजोगा ॥ 2 ॥ पूरियमणारहो सो वलिओ जा एइ जलहिमज्झम्मि । नयरीइ तामलित्तीइ संमुहो ताव तं पायं । / 3 / / पुण्णक्खएण भिन्नं अईगहिरे तम्मि सागरजलम्मि । सम्वोवि रयणरासी दिसोदिसिं विप्पईण्णा य । / / / सेओ वि य समुद्ददत्तो पाविय फलगं कहिचि तीर्म्मि। ॥ 45 ॥ Page #54 -------------------------------------------------------------------------- ________________ प्रौपदेशपदे । / 46 / / लग्गा विसन्नचित्तो खारजलासीणसव्वंगा । / 5 / / पारद्ध रयणाणं गवेसणं तेण पौणदेहेण । जह तस्स रयणनिवहो 5.6 रत्नदुलहो, तह एत्थ मणुयत्तं । / 6 / / इति । / स्वप्न-nida___अक्षरार्थः । 'रयणेऽत्ति द्वारपरामर्शः-भिन्नपातस्य समुद्रदत्त वणिज इति शेषः, तेषां रत्नानां रत्नद्वीपोपात्तानां ने। नाशः समुद्रमध्येऽभूत्, ततस्तेन वणिजा अन्वेषणे रत्नानां प्रारब्धे यादृशो रत्नलाभो, भणितं पूर्वमुनिभिस्तल्लाभसम, 4 खरेवार्थ , ततस्तल्लाभतुल्यमेव मनुजत्वं प्रस्तुतमिति । / आवश्यकचूर्णी त्वन्यथापि दृश्यते रत्नदृष्टान्तः, यथा-आसि सुकोसलनयरे नयरेहिरपौरजणसमाईण्णे । इब्भो। अबब्भय भूइभायणं धणयदत्तो त्ति ॥ 1 / / तस्स पियपणइणी धणसिरिति जाया सुयाओ ताणट्ट । बहुरयणरासिसारो घरसारो अगणिओ तह य । / 2 / / जायम्मि वसंतमहे तम्मि पुरे जस्स जत्तिया अस्थि । धणकोडीउ, पडाया तावैया सो समुस्सेइ । / 3 / / सो पुण इब्भा कोडीहि रयणमुल्लं करेउमसमत्था । तेसिमणग्यत्तणओ no ubbhai to पडायाओ । / 4 / / कालेण तम्मि बुड्डे जायम्मि गयम्मि कस्थवि य समए । कतोवि कञ्जवसओ बहिया देसंतरं दूरं । / 5 / / तो तरुणबुद्धिणों ते तणया कोऊहलं पडागाण । कांऊण मणे रयणाण विकयं काउमारद्धा ॥ 6 / / विहिया धणकोडीओ पत्तेयमहम्मि पंचवण्णाओ । पवणपणोल्लिरकणकणि रकिंकिणीजालकलियाओ ॥ 7 ॥ नियपासायस्सुवरि सयसंखा ऊसिया पडायाओ । एवं वटुंताणं तेसिं ताओ समायाओ । / 8 / / भणिया तेण किमयं चेट्ठियमसमंजसं, जओ ताणि । - रयणाणि मोलरहियाणि विक्कओ ताण कह विहिओ ? ॥ 9 / / मोल्लाणि पडिसमप्पिय तेसि वणिजारयाण लहु चेव । ॥ 46 ॥ Page #55 -------------------------------------------------------------------------- ________________ / / 47 / / जह इंति मज्झ गेहं ताइं तुम्भेहि तह कर्ज ॥ 10 ॥ तो ते अट्ठवि असु दिसासु तेसि गवेसणनिमित्तं । पारसकूलाईसुं पत्ता संतरेसु कमा । / 11 / / सव्वायरेण ताई गवेसियाई, न सव्वसंजोगा । संजाओ वणियाणं कहिपि केसिचि गमणवसा । / 12 / / रयणाण तेसिं दुलहो समागमो जह तहेव जीवाण । मणुयत्ताउ चुयाणं पुणोवि माणुस्सओ जम्मो ॥ 13 ॥ इति ॥ 10 ॥ अथ षष्ठदृष्टान्तसंग्रह गाथा ; - सुमिम्मि चंदगिलणे मंडगरजाई दोण्ह वीन्न्न्नो। नाएऽणुताव सुमिणे तल्लाहसमं खु मनुयत्तं ॥ 11 ॥ अत्थि अतीसि समुज्जया जा जिणेउममरपुरिं । ऐनिम्मलविभववसा उज्रेणी नाम पवरपुरी । / 1 / / उग्गपरक्कमवसविजियसयलदिसिमंडला कलानिउणो । नामेणं जियसत्तू नरनाहो तं च पालेइ ॥ 2 ॥ तत्थत्थि सत्थवाहो समत्थदेसेसु पत्तववहारो अयलो अयला व्व थिरो चागी भागी महाभागा ॥ 3 ॥ तत्थ वि य देवदत्ता लायण्णमहोयही कमलनयणा । गणिया गणियागयलायमाणसा निवसइ धणड्ढा ॥4॥ तहा - धुत्ताणं तेणाणं वसणीणं कौगीण कुसलाणं । विउसाण धम्मियाणं जो मूलसलाहणं लहै ॥ 5 ॥ रायन्नकुलुप्पन्नो संपुन्नो रायलक्खणसएहिं । तत्थत्थि मूलदेवो धुत्तो पत्तो परं कित्ति ॥ 6 ॥ सभावसारमणहं विसयसुहं तस्स सेवमाणस्स । गणियाइ देवदत्ताइ दिन्नतासस्स जंति दिणा ॥7॥ अह अन्नया महूसवसमए उज्जाणकी लणनिमित्तं । अयलेण देवदत्ता दिट्ठा सह मूलदेवेण ॥8॥ सिवियारूढा, पाढं पणयं तक्खणमुवागओ तीए । चितेइ सत्थवाहो ता धण्णाणं घडई एसा ॥ 9 ॥ ता केण उवाएणं । / 47 / / Page #56 -------------------------------------------------------------------------- ________________ उपदे द- शपदे **RA ॥ 48 ॥ मज्झ समीहियकरा भवेजेसा ? / आढत्तो दाणाई उवयारोऽणेगहा तीए । / 10 / / उवयारमेत्तगज्झा गणियाओ जेण तेण 5-6 रत्नसो तीए आणीओ बहुमाणस्स गोयरं दावियसिणेहो । / 11 / / वरचित्तभित्तिकलिए निम्मलमणिभूमिए सउल्लोचे । स्वप्न-निद rshne। पजलियरयणदीवयपहागलत्थितिमिरपूरे । / 12 / / कयौभडसिंगारो पओससमए य वासभवणे सो । पत्तो पडिवण्णो आसणाइदाणेण सो तीए ॥ 13 / / एवं तेण समं सा गमेइ कालं विसाल्भोग्प्रा। परमञ्चंतसिणेहा णिचं चिय मूलदेवम्मि । / 14 / / अकाभएण एसा न पवेसई तं नियम्मि गेहम्मि । खिजेई किंचि चित्ते णाओ जणणीइ तब्भावो । / 15 / / भणिया पुत्ति ! पवेससु जो रुचई तुज्झ झरसि किमवं? / समए पवेसिओ सो भणिओ अक्काई तो एवं । / 16 / / "अपात्रे रमते नारी गिरौ वर्षति माधवः । नीचमाश्रयते लक्ष्मीः प्राज्ञःप्रायेण निर्धनः । / 1 / / " पभणेइ देवदत्ता नाहं लुद्धा धणम्मि किंतु गुणे । सो उ गुणो सव्वा चिय निवसइ इह मूलदेवम्मि । / 17 / / भणिया जणणीए सा अणेगगुणगणसमण्णिओ अय्लो। तत्तो तुह प्पियाओ सा पभणई कीरौ परिच्छा । / 18 / / तो अयलस्स समीवे दासी संपे- * सिया जहा भ्न्न्सु। तुह वल्लहाइ जायं उच्छृणं भक्खणे चाजं । / 19 / / तप्पत्थणाइ सोहग्गियाणमग्गेसरं मुणंतो सो। अप्पाणमणेगाइं संपेसइ उच्छुसग DAI । / 20 / / भणिया जणणीए सा अचलस्सोदारयं तुम पिच्छ्। एकवयणेण जेणं |* महत्वओ एरिसो विहिओ । / 21 / / सविसायं सा भासइ किमहं करिणी जमेवमुवणेइ । असमारैयाउ इमा समूलडालाउ लट्ठीओ । / 22 / / तो भणस मूलदेवं कि काही सावि ताव पिच्छामो। पहिया चेडी जाणाविओ य सो जयखलयम्मि । / 23 / / तत्तो तेण कवड्डे धेत्तूणं दस दुगेण तम्मज्झा । गहिया दो लट्ठीओ दुगेण दो अहिनवसरावे ॥ 48. / / Page #57 -------------------------------------------------------------------------- ________________ D // 24 // सेसेण चाउजायं तिक्खेण छुरेण ताउ घडिऊण । तह गंडली कयाओ सूलासु पाइयाओ य ॥ 25 ॥ चाउ जाएणं वासिउण ठविउ सरावदुगमज्झे । चेडीकरप्पियाओ कारं संपेसिया तीसे ॥ 26 / / जणणी इ दंसियाओ पेच्छस् विन्नाणांतरं दोण्हं । अकिलेसेणं भक्खणरिहाउ संपेसिया तेण ॥ 27 / / अयलेण पुण महतो अत्थवओ कारिओ न - उण मज्झ । एक वि उच्छुलट्ठी जहोवजुज्जइ तहा विहिया । / 28 / / एगंतेणेव गुणे एसा पेच्छेइ मूलदेवस्स । इय । सविसाया जणणी चिते उ एवमारद्धा । / 29 / / का नाम सो उवाओ जेणेसो निग्गह लहेजाहि । अयलाउ जेण न पुणो पविसेञ्जा मज्झ गेहम्मि । / 30 / / अह अण्णवासरे अयलसत्थवाहो भ्न्न्। विओ तीए। छ उमेण गामगमणं करेत्तु एजाहि संझाए ॥ 31 ॥ तेण तहच्चिय विहिए गमणे तुट्टाइ देव्द्त्ताए। गेहम्मि मलदेवो पवेसिओ जाव अभिरमै ॥ 32 ॥ विज्जुझडप्पो व्व तओ आवडिओ झत्ति अय्ल्स्त्थाहो। गिहमज्झे य ऐगओ इयरो सेज्जायले लीणा ॥ 33 / / णाओ य तेण भणिया गणिया, पहायव्वं मज्झ इत्थेव । सेजाए सा पभणइ, निरत्थं कि विणासेसि । / 34 / / मझं चेव विणस्सइ ण उणा तुह किपि कि विसूरेसि ? / पारद्धो ण्हाणविही अब्भ्ण्गुब्व्त्त्त्त्न्न्। ईओ । / 35 / / कलसपलाट्रणसमए पारदो चितिउं तओ इय्रो। ही ही वसणाण वसा वसणाइं जओ भवंतेवं । / 36 / / "कोऽर्थान प्राप्य न गवितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रिय्ः। कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥ 1 ॥ " विडौ व्व सलिलभिन्नो निग्गच्छइ जाव ताव अय्लेन्न्। अयलग्गकरेण सिरे गिव्हिय केसेसु सो भणिओ ॥ 49 ॥ Page #58 -------------------------------------------------------------------------- ________________ XXXXX RRRRR. श्रीउपदेशपदे * स्वप्न-- nidrshnm। XXXXXXXX // 50 // // 37 // किं ते करेमि इण्डिं, जं रुच्चै तं करेसु, सो भणइ । नियदुचरियवसाओ जमहं तुह गोयरे जाओ ॥ 38 ॥ वयणपौत्तिं सो तस्स सौमक्खित्तमाणसो भणइ । ही देवपरिणईए सुयणावि जमावइं इंति ॥ 39 ॥ नासियनीसेसतमो जगचूडामणिपयं पवन्नो य । पावै रवीवि वसणं गहकल्लोला हि कालवसा ॥ 40 / / मज्झ करेज कयाइवि साहेजं भद्द! वसणपडियस्स । सकारिऊण मुक्को अयलेणं मूलदेवो त्ति । / 41 / / अपत्तपुव्वनिग्गहकलंकलज्जाविलक्खभावेण । विनायडपुरसंमुहमारद्धो एस अह गंतुं ॥ 42 / / संबलमत्तेणवि वज्जिओ य पत्तो महाडवीह मुहे। वायासहायगं किंचि जाव अवलोयए पहियं । / 43 / / लोभभुयंगमडको ढक्को जाईए सद्धडो नाम । भग्गा मग्गपयट्टो ससंबला तेण तो दिवो । / 44 / / एयरस संबलबलेण जामि इण्हिं न वंचणं काही। मज्झ इमो ते चलिया परोप्पर विहियसंभासा । / 45 ॥ पत्तो दिणपहरतिगे निग्गामपहाइ तीइ अडवीए । कत्थ वि सजलपदेसे विस्सामं काउमारद्धा ॥ 46 / / नीहारिऊण वैयाइ. सत्तुया तेण पत्तपुडियाए । आलेआडिय सलिलेणं भुत्ता एगागिणा चेव । / 47 / / वायामेत्तेणं पि य इयरो न निमंतिओ समीवेवि । वट्टतो निठुरमाणसेण ही किविणचरियाई ॥ 48 ॥ विरसरियमिणं नणं एयस्स णिमंतणं न तेण कयं । कल्ले दाहिई. इय चितिऊण तेणेव सह चलिओ । / 49 / / एवं बीएवि दिणे न तेण संभासिओ मणागंपि । तो पत्ते तैयदिणे तं अडविमैच्छिया दोवि ॥ 50 ॥ पत्ते वसिमसमीवे आसासंपायणेण मम एमा। दूरमुवयारकारि त्ति चितिउं मूलदेवेण । / 51 / / भणिओ भद्द ! पयट्टस नियकज्जे संभलाहि मं जइया संपत्तरज्जमेजसु तैया जं देमि ते गामं ॥ 52 / / दिणपहरदुगे गामं समागओ तत्थ भिक्खणट्टाए । करकलियपत्तपुडओ EXXXXXX******* k**************** Page #59 -------------------------------------------------------------------------- ________________ / / 51 / / after पविट्ठो सा ॥53॥ कुम्मासेहि चिय केवलेहिं लद्ध हि पूरिओ पुडओ । चलिओ तलागतीरे अच्चंत - सुओ सणियं ॥ 54 ॥ एत्थंतरम्मि मासाववासतववसविसासियसरीरो । उज्जाणाओ एंतो गामाभिमुहा मुणी एगो । / 55 / / पारणगक दिट्ठो अणेण पप्फुल्ललेआयणमणेण । तो चितिउं पयट्टो अब्वो मे पुण्णपरिवाडी ॥56 ॥ चिंतामणीव लब्भइ भै कैयावि कप्परुक्खावि । भायणसमए एसो न लब्भए भागहीणेहिं ॥ 57 ॥ इह जं जम्मि खणे संपजई दाउमैमहग्घं तं । ता कुम्मास चिय मज्झ ना अन्नं संपयं दाणं । / 58 / / ऐबहलपुलयकलिओ हरिसंसुयौललायण जुगल्लो । पभणइ भयवं ! गेहसु मम करुणं काउं कुम्मासे । / 59 / / मुणिणावि दव्वक्खित्ताइएहिं परियाणिऊण संसद्धि । पञ्जत्तं ते पत्ते गहिया महियाभिमाणेण ॥ 60 ॥ धण्णाणं खु नराणं कुम्मासा हुंति साहुपारणए । इय भणइ मूलदेवा जा परितुट्ठो तओ गयणे । / 61 ॥ मुणिभत्तदेवयाए मग्ग वरं पद्मणिओ वरेइ तओ । गणियं च देवदत्तं दंतिसहस्सं च रजं च । / 62 / / कुम्मासेहि अवसेसएहि विहियं च भायणं तेण । अमयमयभायणेण व बाढं सपाविओ तिति । / 63 / / वेन्नायडवरनपरं पओसकालम्मि पाविउं तत्थ । देसियसहाइ सुत्तो पभायसमयम्मि पासेइ ॥ 64 / / पडिपुन्नचंदमंडलम इधवलपहापहा सियदिसाहं । पितमप्पणा देसिओवि तं पेच्छए अन्नो ॥ 65 / / पडिबुद्धा ते जुगवं हलबालं उट्ठिओ तओ काउं । ऐमंदभागधेओ तेसि सा देसियाण पुरा । / 66 / / जा पन्नवेइ सुविणयफलं च पुच्छेइ ताव एक्केण । घयगुलसमग्गमंडयलाभो तुज्झत्ति वाहरियं ॥ 67 ॥ पत्तो य बीयदिवसे छाइज्जंतम्मि किंचिवि गिहमि । हिपहुणा निद्दिट्ठो संपत्तो मंडओ तेण ॥ 68 ॥ ऐनिउणत्तणमैणा उ चितियं ताव मूलदेवेण । एत्तियफला ॥ 51 ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे 6 स्वप्तनिदर्शनम. ॥ 52 ॥ न एसो सुविणो, अवियाणगा एए ॥ 69 / / अह उग्गयम्मि रविमंडलम्मि काउं प्भाय्किच्चाई। कुसमभरियंजली सो पत्तो सुविणन्नुयसयासे ॥ 7 ॥ परिपूजियतच्चरणो काऊण पयाहिणं प्न्न्य्मुली। बद्धजली निवेएई चंदपाणं सुविणयम्मि ॥ 71 / / तो सुविणपाढएणं रज्जफलं निच्छिऊण तं सुविणं । लायण्णामयपुण्णं कन्नं परिणाविओ पढम ॥ 72 / / एसो ते रज्जफलो सत्तदिणभंतरे धुवं सुविणो । एवं ति मौलियंजलिपुडेण पडिवष्णमेएण ॥73 / / पत्तो कमेण विनायडम्मि परिचितियं तओ तेण । अचंतनिधणो हं भमामि कह नयरमज्झम्मि ॥ 74 ॥ तो रयणीए ईसरगिहम्मि एगम्मि खणियखत्तो सो। आरक्खिएहिं गहिओ बद्धो य नीओ य करणम्मि । / 75 / / चौरस्स वहो दंडो त्ति नीइसत्थं सरंतओऽमच्चो । तं वज्झमाणवेई निज्जइ जा वज्झभूमीए । / 76 / / ता चितेइ किमयं सत्वं पुबुत्तमलिय गं हाही ? / त-सेवुदयागयोढपुण्णवसओ पुरे तत्तो । / 77 / / उग्गाढसूलवियणो विहूर्स्री। अपुत्तओ मरै । नरनाहा दिव्वाइं अहिवासिज्जंति तो पंच । / 78 / / तंबेरमो तुरंगो छत्तं चामरजुगं च तह कलसा । तो देवयाउ लहु ओयरंति एएस रज्जस्स । / 79 / / मग्गिज्जइ नररयणं जोग्गं रज्जस्स चच्चराईस । दिव्वेहि तेहि नयरीइ सव्वओ हिंडमाणेहि । / 8 / / दिट्रो य खरारूढो छित्तरछत्तो स्राव्माल्ग्लो। रत्तंदणकयराओ मसिमुद्दयमुद्दियसरीरो । / 8 / / समुहमेता सेओ मूलदेवतेणो तओ गिण्देन्न्। पारद्धा गलगजी हएण हेसारवो गरुओ ॥ 82 / / घेत्त ण करी कलसं अहिसिंचिय नेइ निय्य्ख्ण्ध्म्मि। ढलियाउ चामराओ छत्तं उवरिट्टियं झत्ति ॥ 83 / / पूरियसयलनहंगणमग्गं ताहे पवाइयं तूरं । ऐमुहला जयसद्दी पओजिओ बंदिविदेहि । / 84 / / पत्तो रायसहाए मुत्तामणिमंडिए चउक्कम्मि । सीहासणोवरिगओ .पणआ सामंतचक्केण ॥ 85 / / जाओ महान । / 5 / / Page #61 -------------------------------------------------------------------------- ________________ // 53 // XXXXXXXXXXXXXXXXX रवई पयावपरिभूयवेरिनरनाहो । सो रजं रंजियसुयणमाणसो माणइ जहिच्छं । / 86 / / जाओ जणे पवाओ जह इमिणा चंदमंडलं सुमिणे । पीयं तस्स पसाएण पावियं एरिसं रजं । / 87 / / सुणियं च तेण देसियन रेण कि एरिसं न मे जायं । नरनाहत्तं वीणणदोसाओ जणेण सो भणिओ । / 88 / / एत्तो जमन्नमेवं सुमिणं लब्भामि तं कहिस्सामि । निउणस्स कस्सई जेण हाज इय रजसंसिद्धी । / 89 / / दहितकपौरभायणपरायणो सोविरो झिच्छाए। सुविणं मग्गंता सो किलिस्सिओ कालमैबहुयं ॥ 90 ॥ जह तस्स एयसुविणयलोभी ऐदुल्लहा तहा भट्ट । मणुयत्तं मणुयाणं अपारसंसारनीरहरे । / 91 / / एसो सेसकहाणयलेसो पत्थावमागओ जेण । तेण भणिजइ सो अन्नया उ चितेइ नरनाहा ॥ 92 / / लद्ध रज्जं मयमंडणाण वरवारणाण य shsso। एगित्थ देवदत्ता ण अत्थि तो गुणमाभाइ ॥ 93 / / yataH"nehalinigga मेलै निक्कारण रसी, वसणसएवि अमूढै विहवि अन्नुल्ल्सी। सज्जणि सरलसहावै 'तहवि सोमथिरि, माणुससंगमि सग्गु कि सग्गह सिंगु सिरि? ॥1 ॥ " उज्जेणिसामिणा दाणमाणगहिएण विहियपणएण । अब्भथिएण बहुहा समप्पिया देवदत्ता से । / 94 ॥ विसुयं सद्धडभट्टण मूलदेवा स्म्जिन्निय्र्ज्जो। बिण्णायडम्मि नयरे समागओ तत्थ लहु चेव ॥ 95 / / दिट्ठो राया, दिण्णो पहाणगामो विसजिओ त्त्तो। मह नयणगोयरे जह न एहि तह कुणसु इय भणिओ ॥ 96 / / अह अन्नया कयाइ उज्जेणीओ धणजणनिमित्तं । देशतरं पवण्णो अयलो बहुलोयपरियरिओ । / 97 / / तत्थावज्जियबहुविवभरियसगडो य दिव्वजोएण । बिन्नायडम्मि पत्तो सुकं पाडेउमारद्धो ॥ 98 ॥ 1 घ 'सूहवि' / kxxxx*************** XXXXXXX Page #62 -------------------------------------------------------------------------- ________________ zroupadezapade // 54|| मंजिवाइकयाणंतरेसु गोवियमहग्घबहुरूवो । णाओ सुंकियलोएण दंसिओ नरवैस्स तओ । / 99 / / तो तेण संभमुब्भ- 6 स्वप्नतलायणणं पलोइओ अप्लो। कह एत्थ सत्थवाहो अब्बो अञ्चन्मयं एयं ॥ 100 ॥ परियाणेसि महायस ! को हं nidrshnm। पडिभणइ देव ! केण तुमं । ना नजसि सरयससंककंतकित्तीभरियभवणो ? ॥ 101 ॥ साहियनियवुत्तता नरनाही दुक्करं करेऊण । सकारमस्स समए तं तुट्ठमणं विसजेइ ॥ 102 / / पत्तो उजेणीए अयला मिलिओ य बंधवजणस्स । / - कहिया य मूलदेवेण जा कया तस्स पडिवत्ती ॥ 103 / / अह बिन्नायडनगरे चोरेणेगेण चौरचरिएण । पैदिवसं ईसरमंदिरेसु पाडिजए खत्तं । / 104 / / दिक्खा वि य आरक्खियलाओ पयओवि तं न लक्खेइ । नरवइणो तेण निवेइयं च नो देव ! दीसइ सो ॥ 105 / / णूणमदिस्सीकरणं तेणं विहियं सुरो व खयरो वा । सो होज अन्नहा कह केणावि कहिपि नो दित्त्त्थो॥106॥ तो नीलपडावरणो पयंडासिदंडमंडियकरग्गा । सयमेव मूलदेवो पढमपवेसे विणिक्खता । / 107 / / देवलपवासहासुन्नगेहौजाणमाइठाउसु । उवलद्धपारद्धो बहुएहि सा उवाएहिं । / 108 / / अह एगाइ पवाए रयणीए मज्झभागसमयम्मि । निब्भरतिमिरभरवसा निरुद्धदिट्ठिप्पयारम्मि । / 109 / / सुत्तम्मि सहालाए कैयववसओ य मूलदेवा वि। तत्थेव संपयट्टो सौं अह आगओ तत्थ । / 110 ॥ मंडियनामा चोरो' सणियं उट्राविओ य सेओ तेण । भणिओ य भद्द ! को तं सो भणइ अणाहपहिओ ह्ण्॥11॥ मं अणुगच्छसु जेणं सिद्धी ते हाइ वंछियत्थाण । आमं ति भणिय लग्गा सो राया तस्स मग्गेण । / 112 / / कत्थइ ईसरगेहे खणियं खत्तं विणिग्गओ तत्थ । ऐपौरो घरसारो दिन्नो रन्नो य खंधम्मि । / 113 / / जिण्णुजाणभंतरदेउलमढमज्झभूमिहरयम्मि । नीओ य तत्थ दिट्ठा तब्भगिणी रूवरयणखणी ॥ 114 ॥ सा मंडिएण भणिया ॥ 54 ॥ Page #63 -------------------------------------------------------------------------- ________________ / / 55 / / सायं चलणाण कुणसु एयस्स । कूवसमीवे सा तस्स ठाविडं फुसइ जा चरणे । / 115 ॥ फंसाणुमाणजाणियनिवचरणा पणयमागया तम्मि । ता जाणावै तं तह जह सों तुरियं विणिक्खंतो ॥ / 116 / / जो उण अन्नो सा पायसेआयछउमेण तत्थ कूवम्मि । अञ्चंत गहीरतले खिप्पर तीए गयदयाए । 117॥ कालाहले कए एस जाइ इह निग्गओ ममाहितो । तो सा खग्गसहाओ अणुलग्गो मग्गओ तस्स । / 118 ॥ नाओ य मूलदेवेण एस जहा एइ तुरिय्प्य्चारो। तो नयरचच्चरसिवंतरम्मि परिसंठिओ भीओ । / 119 / / रे|सावेसभमाओ खग्गेण शिवं विहाडिय कत्थं । अप्पाणं मन्नतो स नियतो पिट्ठओ झत्ति । / 120 / / गयखंधम्मि विलग्गो बीयदिणे जा पुरे भमै राया । ता कवडविहियपट्टगसंछइयतणू तओ तेणा । / 121 / / दिट्ठो रन्ना कंथाइ सेवणं चच्चरे कुणेमाणो । विन्नाओ तक्खणमेव तो भवणं हुं नीओ । / 122 / / निसिववहारो पयडीकओ य मिलियाई दोहवि मणाई । ठविओ पयम्मि ऐनिउणबुद्धि मूलदेवे । / 123 / / भणिओ भइणि मम देहि तेण दिन्ना सगौरवं तस्स । एवं वच्चै कालो तीइ समं विसयसत्तस्स । / 124 / / विन्नायभवणसारेण राइणा तेण तेणुवाएण । संपाडियविस्साओ कओ य उवभुत्सव्वस्सो । / 125 / / सरिउं पुव्ववराहे तहाविहं पाविउं छलं किंचि । सूलासिरम्मि आरोविऊण पंचत्तणं नीओ । / 126 / / एत्थ विसेसोवणओ एसो दंसिजए जहा राया । तह एस धम्मियजणो जह सो चारो तह य देहो ॥ 127॥ जह तस्स धणुवओगो विहिओ विविहेहिं तेणुवाएहिं । तह देहाउ इमाओ कज्जो सामत्थउवओगा । / 128 / / जह सो णो ते धणरहिओ एसइइ मुणेऊणं । आरोविय सूलाए पुव्विल्लवराहदेओसेण ॥ / 129 / / नीओ जीवियपांतमेस देहोवि । / 55 ॥ Page #64 -------------------------------------------------------------------------- ________________ शपदे श्रीउपदेझीणसामत्थो । सूलासमाणाणसणविहिणा अंतम्मि मोत्तव्वा ॥ 130 ॥ इति ॥ *स्वप्नाथ गाथाक्षरार्थः-स्वप्ने इति द्वारपरामर्शः, चंद्रग्रसने स्वप्ने इव चन्द्रपानलक्षणे सति मण्डकराज्ये उक्तरूपे निद-र्शनम् संपन्ने द्वयोर्देशिकमलदेवयोः, कुत इत्याह-'वोणणओ' त्ति स्वप्नफलव्यञ्जनात् कार्पटिकफलस्वप्नपाठकृतात् ततो देशिकेन ज्ञातव्यञ्जनप्रस्तुतस्वप्ने राज्यफलेऽवबुद्धेऽनुतापः पश्चात्तापः कृत 'सुविणे' इति ततः पुनरपि प्रस्तुतस्वप्तलाभाय स्वप्ने ॥ 56 ॥ शयने प्रक्रान्ते सति तल्लाभसमं प्रस्तुतस्वप्नलाभसदृशं, खुरवधारणे, मनुजत्वं प्रस्तुतमिति । / 11 / / अथ सप्तमदृष्टन्तसंग्रहगाथा ;चक्केणवि कण्णहरण अफिडियमच्छिगहचक्कनालाहे । अन्नत्थ णद्वतच्छेदणोवमो मणुयलंभो ति । / 12 / / इंदपुरे इव रम्मे इंदपुरवरम्मि आसिनरनाहो । नामेण इंददत्तो इंदो इव विबुहमहणिज्जा । / 1 / / सिरिमालिपमुह- 12 पुत्ता बावीसमणंगचंगरूवधरा । बावीसाए देवीणमत्तया तस्स य अहेसि । / 2 / / एगम्मि य पत्थावे अमञ्चध्या रैव्व पच्चक्खा । दिट्टा तेणं गेहे कीती विविहकीलाहिं ॥ 3 ॥ ता पुच्छिओ परियणो कस्सेसा तेण जंपियं देव ! / * मंतिसुया, अह रण्णा तदुवरिसंजायंरागेण ॥ 4 ॥ . विविहपयारेहि मग्गिऊण मंति सयं समुव्बूढा । परिणयणाणंतरमवि खित्ता अंतेऊरे सा उ । / 5 / / अन्नन्नपवररामापसगवासंगओ य नरवइणा । विस्सुमरिया चिरेण य दळं आलोयणगयं तं । / 6 / / जंपियमणेण sshrsricchpsrNtktipbbhaaraa| का एसा कमलच्छी लच्छी विव सुंदरा जुवई ? 7 / कंचुइणा संलत्तं सा एसा देव ! मंतिणो धूया । जा परिणिकण मुक्का तुब्भेहिं पुवकालम्मि ॥ 8 ॥ KXXXXXXXXXXXXXXXXXXXXXXXX** 00RKAKKKKKKXXXXXXXXXXXXXX*** Page #65 -------------------------------------------------------------------------- ________________ {************ एवं भणिए राया तीइ समं तं निसीहिणि वुत्थो। तौ हाय त्ति तहच्चिय पाउन्भूओ य से गब्भो ॥ 9 ॥ अह सा I पूव्वममञ्चेण आसि भणिया जया तुहं पुत्ति ! / पाउब्भवेज गब्भा जं व नरिदो समुल्लवै ॥ 10 ॥ तं साहेजस तैया तहत्ति तीएवि स्म्ब्वृत्त्ण्तो। सिट्ठो पिउणी, तेणावि भुजखंडम्मि लिहिओ सो ॥ 11 ॥ पच्चयकएणमच्चो पैदियई । / 57 / सारवेइ अप्म्त्तो। जाओ तीए पुत्तो सुरिंददत्तो कयं नाम । / 12 / / तम्मि य दिणे पसूयाणि तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ बहुली तह सागरयनामो ॥ 13 ॥ उवणीओ पढणत्थं लेहायरियस्स सो अमञ्चेण । तेहिं चेडेहि समं कलाकलावं अहिज्जेइ ॥ 14 ॥ तेवि सिरिमालिपमुहा रन्नो पुत्ता न किंचिवि पढंति । थेवंपि कलायरिएण ताडिया निययजणणीए ॥ 15 ॥ साहिति रोयमाणा एवं एवं च तेण भणिय म्ह्। अह कुवियाहिं भणिजइ उज्झाओ रायमहिलाहिं । / 16 / / हे कूडपंडिय, सुए अम्हाणं कीस हणसि निस्संकं । पुत्तरयणाइं जह तह न होंति एयंपि नो मुणसि ? ॥ 17 / / हा हौ तुज्झ पाढण विहीए अच्चंतमूढविहलाए । जो न सुए थोपि हु ताडतो वहसि अणकंपं. ॥ 18 ॥ इय ताहि फरुसवयणेहि तजिएणं उवेहिया गुरुणा । अच्चंतमहामुक्खा ताहे जाया नरिंदसुया । / 19 / / रायावि ईम्ल् वईयरमिणं अयाणमाणो मणम्मि चितेइ। अचंतकलाकुसला मममेव सुया परं एत्थ । / 20 / / सो पुण सुरिंददत्तो कलाकलावं अहिजिओ सयलं । अगणेतो समवयसा चेडरूवंपि पञ्चहं ॥ 21 / / अह महुरानयरीए पव्वयनगराहिवो निययधयं । पुच्छइ पुत्ति! तुह वरो जो रोयै तं पणामेमि । / 22 ॥ तीए पयंपियं ताय ! इंददत्तस्स संतिया पुत्ता । सुव्वंति कलाकुसला सूरा धीरा सुरूवा य ॥ 23 / / तेसिं एक सुपरिक्खिऊण राहाइ वेहविहिणा hN। jai MEXXXXXXXXXXX // 57 // XXXXXXXXXXXXX Page #66 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे राधावेध निदर्शनम्. ॥ 58 / / ॥ 58 // भणसि ता सयं चिय गत्तूण तहिं वरेमि त्ति ॥ 24 ॥ (naM0 1000)-पडिवनं नरवइणा ताहे पौराए राय्रिद्धीए। सा परिगया पयट्टा गंतुं नयरम्मि इंदपुरे ॥ 25 ॥ तं इंति सोऊणं तु?णं तेण इंदनरवइणा । कारविया नियनयरी उब्भवियविचित्तधयनिवहा ॥ 26 / / अह आगयाइ तीए दवाविओ सोहणो य आवासो। भोयणदाणप्पमुहा विहिया गुरूचियपडिवत्तीं ॥ 27 ॥ विनत्तो तीइ निवो राहं जो विधिही सुओ तुज्झ्। सो चिय में परिणेहि एत्तो चिय आगया हमिह ॥ 28 ॥ रण्णा भणियं, मा सुयणु ! एत्तिएणावि तं किलिस्सिहसि । एक्ककपहाणगुणा सव्वेवि सुया जओ मज्झ ॥ 29 / / उचियपएसे य तओ स्व्वेय्र्भ्मिर्च्क्क्प्ण्तिल्लो। सिरिरइयपुत्तिगो लहु महं पैट्टाविओ थंभो ॥ 30 ॥ अक्खाडओ य रइओ बद्धा मंचा कया य उल्लोया । हरिसुल्लसंतगत्तो आसीणो तत्थ नरनाहो ॥ 3 / / उवविट्ठो नयरिजणो आहूया राइणा निययपुत्ता । वरमालं घेत्तूणं समागया सावि रायसुया ॥ 32 / / अह सव्वपत्तजेट्रो सिरिमाली राइणा इमं वुत्तो। हे वच्छ ! मणोवंछियमवंझमेत्तो कुणसु मज्झ । / 33 / / धवलेसु नियकुलं परममुन्नई नेसु रजमणवजं । जिण्हाहि जयपडागं सत्तूणं विप्पियं कुणसु ॥ 34 ॥ एवं रायसिरि पिव पच्चक्खं निव्वुइं नरिंदसुयं । परिणेसु कुसलयाए राहावेहं लहुं काउं ॥ 35 ॥ एवं च वोत्तु सो रायपुत्तु संजायखोहु निन्न्त्त्त्थासोहु। पस्सेयकिण्णु ऐचित्तसुन्नु दीणाणणच्छु पगलंतकज्छु ॥ 36 ॥ विच्छायगत्तु नयलच्छिययत्तु लज्जायमाणु विहलाभिमाणु । हेटू नियंतु पोरिसु मुयंतु थिउ थंभिउव्व दढतिउव्व ॥ 37 / / पुणरवि भणिओ रण्णा संखोहं वजिऊण हे पुत्त ! / कुणसु समीहियमत्थं कित्तियमेत्तं इमं तुज्झ ॥ 38 / / संखोहं पुत्त ! कुणंति ते परं जे कलासु न विय्द्द्द्दा। तुम्हारिसाण स Page #67 -------------------------------------------------------------------------- ________________ / / 59 / / कह अकलंककलागुणनिहाण ? / / 31 / / इयं संलतो धिट्टिममवलंबिय सो मणागमवियड्डो । कहकहवि धणुं गेह पकंपिरेणं करग्गेणं । / 40 / / सव्वसरीरायासेण कहवि आरोविऊण कोयंडं । जत्थ व तत्थ व वच्च मुक्को सिरिमालिणा बाणो । / 41 / / थंभे आभिट्टित्ता झडत्ति सो भंगमुवगओ तयणु । लोगो कयतुमुलरवो निहुयं हसिउं समारद्धो । / 42 / / एवं सेसेहिवि नरवैस्स पुत्तेहि कलविउत्तेहि । जह तह मुक्का बाणा न कञ्जसिद्धी परं जाया ॥43॥ लज्जामिलंतनयणो वज्जासणिताडिउव्व नरनाहो । विच्छायमुहो विमणो सोगं काउं समाढत्तो ॥ 44 ॥ भणिओ य अमचेणं देव ! विमुंचसु विसायमन्नोवि । अस्थि सुओ तुम्हाणं ता तंपि परिक्खह इयाणि ॥ / 45 / / रण्णा भणियं को पुण समप्पियं मंतिणा तओ भुञ्जं । तं वाइऊण रण्णा पयंपियं हौ तेणावि । / 46 / / अच्चंत पाढिएहिं इमेहि पावेहि जं समायरियं । सो वि हु तमायरिसइ धी धी एवंविहमुएहि ॥47 ॥ जै पुण तुह निब्बंधो विन्नासि तया सुओ सावि । तो मंतिणोवणीओ सुरिददत्तो सौज्झाओ ॥48 ॥ अह तं भूमीवइणा विचित्तपहरणपरिस्समकिणकं । उच्छंगे विणिवेसिय पयंपियं जायतोसेण ॥ / 49 / / पूरेसु तुमं मम वच्छ ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायकओरि अणि रजं ॥ 50 ॥ ताहे सुरेंददत्तो नरनाहं नियगुरु च नमिऊण । आलीढट्ठाणठिओ धीरो धणुदंडमादाय । / 51 / / निम्मलतेल्लाऊरियकुंडय संकंतचक्कगणछिद्दं । पेहंतो अवरेहि हीलिज्जतोवि कुमरेहिं ॥ 52 ॥ | अग्गिययप्पमुहि रोडिज्जंतोवि तेहि चेडेहिं । गुरुणा निरूविएहि पासट्ठिएहिं च पुरिसेहि ॥53 ॥ आयड्डियखग्गेहि जई चुक्कसि ताव तं हणिस्सामो । ई जंपिरेहिं दोहिं तजिज्ञ्जतोवि पुणरुत्तं ॥ 54 ॥ लक्खुम्मुहकय चक्खू एगग्गमणो महामुणिदो व्व । / / 59 / / Page #68 -------------------------------------------------------------------------- ________________ उवलद्धचक्कविवरो राहं विधै सरेण लहुं ॥ 55 ॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ se kNtthe। आणंदिओ श्रीउपदे- नरिंदो जयजयसद्दो समुच्छलिओ ॥ 56 / / विहिओ वीवाहमहो दिण्णं रज्ज च से म्हीविन्ना। जह तेण चक्कछिदं लद्ध, राधावेध शपदे ण हु सेसकुमरेहि ॥ 57 / / तह कोइ पुण्णपब्भारभारिओ माणुसत्तणं ल्हि। एयं अणोरपारं भवकतारं परियडतो ॥ 58 ॥ nidrshnm| ___अथ गाथाक्षरार्थः;-चक्रेणाप्युपलक्षिते कन्याहरणे निर्वृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः, अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्ष्णा दृष्टया ग्रहोऽवधारणं च्क्रास्स्त्त्कोप्रिव्य्व्स्थित्राधास्ण्ज्ञ्य्य्न्त्र्पुत्रिकावामाक्स्सिल्क्स्स्॥60॥ णस्य लक्ष्यस्येति गम्यते; 'चक्कनालाहिति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः तदनु सज्जित- 2 *शरेण तत्क्षणमेव राधा विद्धति सामर्थ्याद ग्म्य्ते। अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध राधावेधच्छिद्राणां अन्नत्थ नठुत्ति अन्यत्र लक्ष्याद् बहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमाप्त्यर्थः । / 12 / / अथाष्टमदृष्टान्तसंग्रहगाथा:चम्मावणद्धदहमज्झछिड्डदुलिगीवचंदपासणया । अण्णत्थ बुड्डणगवेसणोवमो मणुयलंभो उ ॥ 13 ॥ किल कत्थइ वणगहणे annegjoynnshssvitthinno| आसि दहा ऐगहिरो अणेगजलयरकुलाइन्नो ॥ 1 ॥ ऐइभ्ल्निविद्द्सेवाद्द्प्द्द्ल्स्ण्छाईओव्रिम्भागो। माहिसचम्मेण व सो अवणद्धो भाइ सव्वत्तो ॥ 2 ॥ केणवि कालवसेणं चडुलगीवो दुली प्रिभ्म्ण्तो। संपत्तो उवरितले गीवा य पसारिया तेण ॥ 3 ॥ सेवालपडलछिदं अह समए तम्मि । EXKXKXXXXXXXXXXXXXXX Page #69 -------------------------------------------------------------------------- ________________ / / 61 // तत्थ संजायं । दिदो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥ 4 ॥ जोईसचक्काणगओ निरभगयणस्स मज्झभागम्मि । | खीरमहायहिलहरीसमजोण्हाण्हावियदिसाहो ॥ 5 ॥ आणंदपूरियच्छो तो चितै कच्छवो किमेयं ति । किं नाम एस सग्गो किंवा अञ्चब्भुयं किंचि ॥ 6 / / किं मम एगस्स पलाइएण दंसेमि सयणलोगस्स । इय चितिय निब्बुड्डो तेसि अन्नेसणनिमित्तं । / 7 / / आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिर्3a । / 8 / / पत्तेवि कामुई तम्मि दुल्लहा ससहरो व नहमज्झे । अब्भकओवववजिओ य जह दुल्लहं एयं ॥ 9 / / तह संसारमहद्दहमज्झे बुड्डाण सयलजंतूण । पुणरवि माणुसजम्मो ऐदुलहो पुण्णहीणाण ॥ 10 ॥ अतिबहलत्वनिबिडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो ह्रदस्तस्य मध्ये यत् कथंचित् तुच्छप्रमाणं छिद्र संजातं तेन विनिर्गतया दुले. कच्छपस्य ग्रीवया गलदेशेन चन्द्रस्य नभोमध्यभागभाजो मृगाकस्य 'pAsaNaya'tti लोचनाभ्यां कदाचिद्विलोकनमभूत् । ततस्तेन स्वकुटम्बप्रतिबन्धविडम्बितेन ग्रीवामवकृष्य 'अन्नत्थ buDaNa'tti अन्यत्र तत्स्थानपरिहारात् स्थानान्तरे ब्रुडनेन निमज्जनेन कथंचित् कूटम्बस्य मीलने कृते 'gavesaNovamu'tti या गवेषणा प्रागुपलब्धरन्ध्रस्य तदुपमस्तत्तुल्यो दुर्लभतया मनुष्यलाभो मनुष्यजन्मप्राप्तिः । तु पूरणार्थः । / 13 / / अथ navamadRSTAntasaMgrahagAthA;udahi जुगे पुव्वावरसमिलाछिडप्पवेसदिटुंता । अणुवायं मणुयत्तमिह दुल्लहं भवसमुद्दम्मि ॥ 14 ॥ जह केइ दुन्नि देवा अच्चब्भुयचरियकौहल्लेण । जुगछिड्डाओ समिलं विजोजइत्ता लहुं चेव । / 1 / / कह एसा जुग Page #70 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे दुर्ल्भ्ता। XXXXKKXXKXEKS // 62 // छिडू पूणोवि पाविज इय मणे धरिलं । पत्ता सुमेरुसिहरे एको जूयं करे काउं ॥ 2 ॥ अवरो उण तं समिलं पहा मनुष्यत्वविया पुव्वावरजलहीसु । खित्तं जुग्गं च समिला य पेच्छिउं ते तओ लग्गा ॥ 3 ॥ सायरजले अपारे सा समिला तं च जुगमहोगाढं । ऐचंडचडुलपवणप्पणोल्लियाई भमंताई ॥ 4 ॥ थक्काई तत्थ बहुकालमागओ न उण तेसि स्ण्जोगा। संजोगेवि न जाओ छिड्डुपवेसो य समिलाए ॥ 5 ॥ जह तीए समिलाए छिड्डुपवेसो अईव दुल्ल्ण्भो। तह मोहमूढचित्ताण माणुसत्तंपि मणुयाण ॥ 6 ॥ ____ अथ गाथाक्षरार्थः;--'udahi'tti उदधौ 'जुगेऽत्ति युगं यूपं 'puvya'tti पूर्वत्स्मन् क्षिप्तं, 'avara'tti अपरत्स्मन् जलधावेव समिला प्रतीतरूपा क्षिप्ता काभ्यांचित् कौतुकिकाभ्यां देवाभ्यां, ततस्तस्याः समिलायाः 'छिड्डुप्पवेसदिटुंता' अ इति, तत्र युगच्छिद्रे यः प्रवेशः स एव दृष्टान्तस्तस्मात् अनुपायं तनुकषायत्वादिमनुष्यजन्महेतुलाभविकलं मनुजत्वमिह । दुर्लभं भवसमुद्रे भवभाजामिति ॥ 14 ॥ अथ दशमदृष्टान्तसंग्रहगाथा;- . परमाणु खंभपीसणसुरनलियामेरुखेवदिटुंता । तग्घडणेवाऽणुचया मणुयत्तं भवसमुद्दम्मि ॥ 15 / / *॥62 // इह केणं तियसेणं एगो ख्ण्भे। अन्नेग्ख्ण्द्दाई। काऊण चुन्निओ ताव जाव अविभागिओ जाओ ॥ 1 ॥ भरिया महापमाणा नलिया एगा करेण सा तेण । पत्तो सुमेरुचूलासिहरे सा फूमिया तत्तो ॥ 2 ॥ उदंडपवणवसओ महापया* सत्तओ य तियसस्स । अविभागिमत्तणेण य दिसोदिसि ते गया अणवो ॥ 3 ॥ पिच्छामि, कयावि पुणो मिलिज । TEXXXXXXXXXXXXXXXRKe Page #71 -------------------------------------------------------------------------- ________________ / / 63 // * तेऽण हवेज सो थ्ण्भो। इय पेच्छंतस्सवि से वाससहस्साई गाई ॥ 4 ॥ वोलीणाणि, ण तेसिं अणुण जोगो, ण ॥ यावि सो थ्ण्भो। संजाओ, तह एसो मणुयाण चुओ मणुयभावो । / 5 / / ___अथ गाथाक्षरार्थः;--'paramANu'tti परमाणव इति द्वारपरामर्शः । 'khaMbhapIsaNa'tti स्तम्भस्य काष्ठादिमयस्य पेषणं चूर्णनं केनचित् कौतुकिना सुरेण कृतम् । ततश्च 'नलियामेरुखेवदिटुंता' इति तस्य पिष्टस्तम्भस्य नलिकायां प्रवेशितस्य मेरौ मेरुशिरसि क्षेपो दशसु दिक्षु यद् विकिरणं देवेन कृतं तदेव दृष्टन्तस्तस्मद् दुर्लभं मनुजत्वमिति गम्यते । किमुक्त भवतीत्याह-'tagghaDaNevANucaya'tti-तस्य पिष्टस्तम्भस्य घटना इव निर्वर्तनावत अणुचयात् तस्मादेव नलिकाप्रक्षिप्तपिण्डात् सकाशाद् मनुजत्वं भवसमुद्रे दुर्लभमिति । अयमपि परमाणुदृष्टान्त आवश्यकचूर्णावन्यथापि व्याख्यातो दृश्यते; यथा-इह काइ सहा महई अणेगखंभसयसंनिवेसिल्ला । कालेण जलणजालाकरालिया पाविया पलयं । / 1 / / किं सो होज कयाइ वि इंदो चंदोऽहवा म्न्नुस्सिदो। जो तं तेहि अहिं पुणोवि ऐदुग्घडं घडिही? ॥ 2 ॥ जह तेहिं चिय अणुएहिं सा सभा दुक्करा इह घडेउं । तह जीवाणं विहडियमित्तो मणुयत्तणं जाण ॥ 3 ॥ इति । दिटुंतभावपत्ता अवि ते होज दसावि पुण अत्था। दटुंतियभावगयं न उणो मणयत्तणं सोम! / / 1 / / इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । न कुणै पारत्तहियं सो सोयई संकमणकाले । / 2 / / जह वारिमज्झछुढो व्व गयवरो मज्छौ व्व गलगहिओ । वग्गुपडिउ । मओ संवट्टइओ जह व पक्खी ॥ 3 ॥ सो सोयै मचुजरासमत्थओ तुनियनिद्दपक्खित्तो । ता पासइ विदंतो कम्मभरपणोल्लिओ जीवो KX******XXXXXXX // 66 // XXXXX Page #72 -------------------------------------------------------------------------- ________________ श्रीउपदे- मनुष्यत्व शपदे दुर्ल्भ्ता। ॥ 4 ॥ काऊणमणेगाइं जम्मणमरणपरियट्टणसयाइं । दुक्खेण माणुसत्तं जई लहै जहिच्छियं जीवो ॥ 5 ॥ तं तह दुल्लहलभं विज्जुलयाचंचलं च मणुयत्तं । लद्ध ण जो पमायै सो काउरिसो न सप्पुरिसा ॥ 6 ॥ 15 ॥ अथ यदुक्तं-भावार्थसारयुक्तान्युपदेशपदानि वक्ष्ये इति, तत्प्रस्तुतमनुजत्वदुर्लभत्वमधिकृत्यागमसिद्धोपपत्या दर्शयन्नाहएयं पुण एवं खलु अण्णाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिदियाइणं ॥ 16 ॥ एतन्मनुजत्वं, पुनःशब्दो vishessnnaarthH| ततश्चायमर्थः-प्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तं, सांप्रतं तदेवोपपत्तिभिः साध्यत इति । एवं khalu'tti एवमेव दुर्लभमेव । कुत इत्याह-अज्ञानप्रमाददोषतः अज्ञानदोषात सदसद्विवेचनविरहापराधात प्रमाददोषाच विषयसेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुन पूनरावर्त्तते । एतदपि कथं सिद्धमित्याह-यत्कारणाद्दीर्घा द्राधीयसी कायस्थिति पुनःपुनः मृत्वा तत्रव काये उत्पादलक्षणा भणिता सिद्धान्ते एकेन्द्रियादीनां एकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ॥ 16 ॥ तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन पञ्चव प्रतीत्य दर्शयन्नाह ;अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धव्वा ॥ 17 ॥ 'assaMkhosappiNisappiNIu'tti प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सपिण्यवसर्पिण्यः । तत्रोत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धि नयति तैस्तः पर्याय वानित्युत्सपिणी । तथा च पञ्चकल्पभाष्यं--"समए समएऽणंता 64 ॥ Page #73 -------------------------------------------------------------------------- ________________ EXXXXXXXXXXXXXXXXX // 65 / परिवता उ वण्णमाईया । दवाणं पजायाहोरत्तं तत्तिया चेव ॥ 1 ॥ " तद्विपरीता त्व्व्स्र्पिन्नी। तुरेवकारार्थी भिन्नक्रमस्ततोऽतंख्याता एवैकेन्द्रियाणां, तुरप्यर्थे भिन्नक्रंमः, चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्बोद्धव्येति संबन्धः । 'ता चेव u' इति ता एव चोत्सपिण्यवसर्पिण्योऽनन्ताः वनस्पतौ तु वनस्पतिकाये पुनर्बोद्धव्या कायस्थितिरुत्कृष्टेति । किमुक्तं भवति ? पृथिव्यप्तेजोवायुकायिकेषु जीवो मृत्वा पुनःपुनरुत्पद्यमान एकैककाये असंख्याता उत्सपिण्यवसर्पिणीर्यावदारते, वनस्पतिकाथिकेषु तु प्राणिषूत्पद्यमानस्ता एवात्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वत्तर्मुहर्त्तमेवेति । अथोत्सपिण्यवसर्पिण्योः किं प्रमाणम् ? उच्यते-द्वादशारकालचक्रमुत्सपिण्यवसर्पिण्यौ । तत्स्वरूपं यथादस कोडाकोडीओ सागरनामाण हुंति पुनाओ। उत्सप्पिणीपमाणं तं चेवोसप्पिणीए वि ॥ 1 ॥ छञ्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासि नामविहित्ति अहक्कम कित्तैस्सामि ॥ 2 ॥ सुसमसुसमा य सुसमा तैया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम ऐदूसमा छट्ठी ॥ 3 ॥ एए चेव विभागा हवंति उस्सप्पिणीइ छ च्चेव । पडिलोभा परिवाडी नवरि विभागेसु नायव्वा । / 4 ॥ सुसमसुसमाइ कालो चत्तारि हवंति कोडीकोडीओ । तिण्णिसुसमाइकालो दुन्नि भवे सुसमदुसमाए ॥ 5 ॥ एक्का कोडाकोडी बायालीसाइ जा सहस्सेहिं । वासाण होइ UNA दूसमसुसमाइ सो कालो ॥ 6 ॥ अह दूसमाए कालो वाससहस्साई एकवीसं तु। तावइओ चेव भवे कालो ऐ दूसमाए वि ॥ 7 ॥ इत्यादि । एवं द्वाभ्यामुत्सपिण्यवसर्पिणोभ्यां कालचक्र द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा-वाससहस्सासंखा विगलाण ठिई उ होइ बोद्धव्वा । सत्तट्ट भवा उ भवे पणिदिति KXXXXXXXXXXXXXXXXXXX क Page #74 -------------------------------------------------------------------------- ________________ श्रीउ देशपदे विनय विषये श्रेणिक निदर्शनम्. / / 66 / ॥ 66 // रिमणुय उक्छोसा ॥ 1 ॥ " ॥ 17 // इति । भवतु नामैकेन्द्रियादीनां दीर्घा कायस्थितिस्तथापि किंनिमित्ताऽसाविति vaktavyamityAzaGkayAha;esA य असैदोसासेवणओ धम्मबज्झचित्ताणं । ता धम्मे जइयव्वं सम्म सइ धीरपुरिसेहि । / 18 / / . एषा चेयं पुनर्प्रधीयसी स्थितिः असकृदनेकवारान् अनेकेषु भवेष्वित्यर्थः दोषासेवनतः दोषाणां राहुमण्डलवत् शशधरकरनिकरवातस्पद्धिस्वभावस्य जोवस्य मालिन्याधायकतया दूषकाणां निबिडवेदोदयाज्ञानभयमोहादीनां यदासेवनं मनोवाकाणैः कृतकारितानुमतिसहायैराचरणं तस्मात । केषामित्याह-धर्मबाह्यचित्तानां श्रुतधर्माचारित्रधर्माच सर्वथा बाह्यचित्तानां स्वप्नायमानावस्थायामपि तत्रानवतीर्णमानसानामित्यर्थः । यत एवं, 'ता' इति तस्माद्धर्मे उक्तलक्षले एव एकान्तेनैवैकेन्द्रियादिजातिप्रवेशनिवारणकारिणि भवोद्भवभूरिदुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमादस्थानपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालाचनसारं सदा सर्वास्ववस्थासु धीरपुरुषैर्बुद्धिमद्भिः पुम्भिः । / 18 / / सम्यग् धर्म यतितव्यमित्युक्तमथ सम्यग्भावमेव bhAvayannAha;sammattaM पुण इत्थं सुत्तणुसारेण जा पवित्ती uN। सुत्तगहणम्मि तम्हा पवत्तियव्वं इहं पढमं । / 19 / / सम्यक्त्वमवितथरूपता पुनरत्र धर्मप्रयत्ने का इत्याह-सूत्रानुसारेण या प्रवृत्तिः, तुशब्दाऽवधारणार्थो भिन्नक्रमश्चेति, ततः सूत्रानुसारेणव सर्वज्ञागमानुसरणेनैव या चैत्यवन्दनादिरूपा प्रवृत्तिश्चेष्टा सम्यक्त्वम् । एवं सति यद् विधेयं तदाह-सूत्रस्य परमपुरुषार्थानुकूलभावकलापसूचकस्याऽसारसंसारचारकावासनिर्वासनकालघण्टाकल्पस्याऽऽवश्यकप्रविष्टादिभे Page #75 -------------------------------------------------------------------------- ________________ / / 67 // दभाजः श्रुतस्य ग्रहणे नष्ट दृष्टेस्तल्लाभतुष्टिद्दष्टान्तेनांगीकरणे तस्मात कारणात्प्रवत्तितव्यम् इह यत्ने विधेयतया उपदिष्टे, प्रथममादौ । यतः, पढम णाणं तओ दया एवं ची सव्वसंजए । अण्णाणी किं काही किं वा णाही छेयपावगं ? ॥ 1 ॥ साच्चा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयपि जाणई साच्चा जं छगं तं समायरे ॥ 2 ॥ " ॥ 19 // तच्च सूत्रग्रहणं विनयादिगुणवतैव शिष्येण क्रियमाणमभीप्सितफलं स्यान्नान्यथेति समयसिद्ध दृष्टान्तेन स्पष्टयन्नाह ;देवीदोहल एगत्थंभप्पासाय अभयवणगमणं । रुक्खुवलद्धहिवासण वंतरतासे सुपासाओ ॥ 20 ॥ कथानकसंग्रहगाथासप्तकम् । रायगिहम्मि य नयरे राया नामेण सेणिओ आसि। सम्मत्तथिरत्तपहिट्ठसक्कविप्फारियपसंसो । / 1 / / सयलंतेउरपवरा देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमेओ मंती पुत्तो य अभओ त्ति । / 2 / / एगम्मि य पत्थावे देवीए जायदोहलाइ निवो। भणिओ पासायं मे एगक्खंभं करावेह ॥ 3 ॥ दुन्निग्गहेण इत्थीगहेण संताविएण न्र्विन्ना। पडिवणं तन्वयणं अभयकुभारो य आइट्रो ॥ 4 / / तो वड्यूइणा समग थंभनिमित्तं महाडवीइ गो। दिट्ठो तेहिं च रुक्खो सुसणिद्धो ऐमहासाहो ॥ 5 ॥ साहिट्ठिओ सुरेणं होहि त्ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही कओववासेण अभएण ॥ 6 ॥ अह बुद्धिरंजिएणं तरुवासिसुरेण निसि पसुत्तस्स । सिटुं अभयस्स महाणुभाव ! मा छिदिहिसि एयं । / 7 / / वच्चसु सगिहम्मि तुमं काहमहमेगखंभपासायं । सव्वौयतरुफलफुल्लमणहरारामपरिकलियं । / 8 / / इय पडिसिद्धो abhao vaDDaiNA saha gao sagehammi / देवेणवि णिम्मविओ आरामसमेयपासाओ । / 9 / / तम्मि य देवीइ समं विचित्तकीलाहिं कीलमाणस्स । रैसागरावगाढस्स राइणो जंति दियहाइं ॥ 10 / / अह तन्नयरनिवासिस्स पाणवइणो कयाइ गम्भवसा । भजाइ समुप्पन्नो दोहलओ अंबयफलस्स ॥ 11 ॥ तो तम्मि अपुञ्जते Page #76 -------------------------------------------------------------------------- ________________ सीप शपदे ॥ 68 / / पैदियह खिज्जमाणसव्वंगिं । तं दळूणं पुढे तेण, पिए कारणं किमिह ? ॥ 12 ॥ परिपकंबयफलदोहलो य तीए निवेइओ ताहे । पाणाहिवेण भणियं चूयफलाणं अकालोऽयं ॥ 13 / / जैवि हु, तहावि कत्तोवि सुयणु, संपाडिमो थिरा विनय विहोस् । निसुओ य तेण रन्नो सव्वौयफलदुमारामो ॥ 14 ॥ तं चारामं बाहि ठिएण पेहंतएण प्क्क्फ्लो। दिट्ठो अंब-IKSaye श्रेणिक यसाही ताहे जायाइ रयणीए ॥ 15 ॥ ओणामणीइ विजाइ साहिमोणामिऊण घियाई। अंबयफलाइं पुणरवि पच्चो- nidrshnm। णामिणिसुविजाए ॥ 16 / / साहं विसजिऊणं समप्पियाई पियाइ हिटेण । पडिपुन्नदोहला सा गब्भं वोढुं समाढत्ता । / 17 / / अह अवरावरतरुवरपलोयणं राइणा कुणंतेणं । पुवदिणदिट्ठफलपडलवियलमवलोइउं चूयं ॥ 18 ॥ भणिया रक्खगपुरिसा रे केणाऽसो विलुत्त्फ्ल्भारो। विहिओ त्ति, तेहिं भणियं देव ! न तावेत्थ परपुरिसो ॥ 19 ॥ नूण पविट्रो न य नीहरंतपविसंतयस्स य पयाणि । कस्सवि दीसंति महीयलम्मि ता देव चोन्जमिणं ॥ 20 ॥ जस्सामाणु-* ससामत्थमेरिसं तस्स कि पकरणिज्जं । नत्थि त्ति य चितंतेण राइणा सिट्ठमभयस्स ॥ 21 ॥ एवंविहत्थकरणक्खमं लहुं लहसु पुत्त ! चोरं ति । जह हरियाई फलाइं तहण्णया दारमवि हरिही । / 22 / / भूमीयलनिहियसिरो महापसाउ त्ति जंपिओ अभो। तिय चच्चरेसु चोरं निरूविउं बाढमाढत्तो । / 23 / / वोलीणाई कैवयदिणाई पत्ता न तप्पउत्तीवि । चितावाउलचित्तो ताहे अभओ दढं जाओ । / 24 / / पारद्धमहिंदमहे नडेण नयरीइ बाहि पेच्छणयं । मिलिओ pauraX* नरगणो अभएणवि तत्थ गंतुणं ॥ 25 ॥ भावोवलक्खणटुं पयंपियं, भो जणा! निसामेह । जाव नडो नागच्छइ ताव मम कहाणगं एगं ॥ 26 ॥ तेहिं पयंपियं नाह ! कहह, कहं तो खेउमार्द्धो। नयरम्मि वसंतपुरे आसि सुया जुण्णसेटिस्स ॥ 27 ॥ दारिद्दविदुयत्तेण नेव परिणाविया य सा पिउणा । वडकुमारी जाया वरत्थिणी पूयए मयणं Page #77 -------------------------------------------------------------------------- ________________ / / 69 // // 28 // आरामाओ सा चोरिऊण कुसमुच्चयं करेमाणी । पत्ता मालायारेण जंपियं किंपि सवियारं ॥ 29 ॥ तीए वुत्तं किं तुज्झ भगिणिधूयाउ मह स्रिच्छाओ। नेवत्थि जं कुमारिपि मं तुमं एवमुल्लवसि ? ॥ 30 ॥ संलत्तं तेण, तुम उव्वुढा भत्तुणा अभुत्ता y। एसि समीवे जई मे मंचामी अन्नहा नेव ॥ 31 / / एवं ति पडिसुणित्ता गया गिहं सा, कयाइ तुटेण । मयणेणं से दिण्णो मंतिस्स सुओ वरो पवरो ॥ 32 / / सुपसत्थे हत्थग्गहजोग्गे लग्गम्मि तेण उन्बूद्धा। एत्थंतरम्मि अत्थगिरिमुवगयं भाणुणो बिबं ॥ 33 / / कजलभसलच्छाया वियंभिया दिसिसु तिमिर्रिण्छोली। हयकुमुयसंडजर्3e समुग्गयं मंडलं ससिणो । / 34 / / aha sA vicittmnnimybhuusnnsohNtkNtsvvNgii| वासभवणम्मि पत्ता भत्ता एवं च विण्णत्तो ॥ 35 / / तव्वेलुब्बूढाए आगंतव्वं ति मालियस्स मे। पडिवन्नमासि पिययम! ता जामि तहिं विसजेसु । / 36 ॥ सच्चपइण्णा एस त्ति मण्णमाणेण tenn'nnunnaayaa| वच्चंती परिहियपवरभूसणा सा पुराउ बहि ॥ 37 / / दिट्टा चोरेहि, तओ महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए निवेइओ निययसब्भावो ॥ 38 / / चोरेहिं जंपियं सुयणु जाहि सिग्घं परं वलि जाहि। मुसिऊणं जेण तुमं जहागयं पडिनियत्तामो ॥ 39 ॥ एवं काहंति पयंपिऊण संपट्ठिया अहद्धपहे । तरलतरतारयाउलसमुच्छलंतच्छिविच्छोहो ॥ 40 ॥ रणझणिरदीहदंतो दूर्प्सारिय्रुद्द्मुह्कुह्रो। चिरहिएणं लद्धा सि एहि एहि त्ति जंपतो ॥ 41 / / अचंतभीसणंगो समुट्टिओ रक्खसो सुदुप्पेच्छो। तेणावि करे धरिया कहिओ तीए य सब्भावो ॥ 42 / / पम्मुक्का, आरामे गंतूणं बोहिओ सुह्प्सुत्तो। मालागारो भणिओ य सुयणु ! सा हं इहं पत्ता ॥ 43 / / एवंविहरयणीए सभूसणा कह समागया तं सि । इय तेणं सा पुढा सिटुं तीए य जहवित्तं ॥ 44 / / अव्वो सञ्चपइण्णा महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं मालागारेण to ॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीउपदे 70 ॥ - मुक्का ॥ 45 / / पत्ता रक्खसपासे सिट्टो से मालियस्स वुत्त्ण्तो। अव्वो महप्पभावा एसा, जा उज्झिया तेण ॥ 46 ॥ विनय विशपदे ई भावितेणं निवडिऊण पाएसु तेणवि विमुक्का । चोरसमीवे य गया सिट्ठो तह पुववृत्तंतो ॥ 47 ॥ तेहिं वि षये श्रेणिक अणप्पमाहप्पदंसणुप्पन्नपक्खवाएहिं । सालंकारच्चिय वंदिऊण सगिहम्मि पट्टविया ॥ 48 / / अह आभरणसमेया अक्ख निदर्शनम. यदेहा अभग्गसीला y। पत्ता पैस्स पासे कहियं सव्वं जहावित्तं ॥ 49 / / परितुटुमणेण समं तेण पसुत्ता smtthr॥70।- यणिपि । जाए पभायसमए चिंतियमिय मंतिपुत्तेण । / 50 / / छंदट्ठियं सुरूवं समसुहदुक्खं anniggyrhssN। धण्णा । सुत्तविबुद्धा मित्त महिलं च पेच्छंति ॥ 51 / / इय भावे तेण कया घरस्स सा सामिणी समग्गस्स । किं व न कीरई । निक्कवडपेम्मपडिबद्ध हिययम्मि ? ॥ 52 / / इय पैतक्कररक्खसमालागाराण मज्झओ केणं । तचागेणं कय दुक्करं ति भो H मज्झ साहेह ? ॥ 53 ईसालुएहिं भणियं सामी ! पइणा सुदुक्करं विहियं । परपुरिससमोवे जेण पेसिया स्व्व्रीइ। पिया । / 54 ॥ भणियं छुहालुएहि सुदुक्करं चेव रक्खसेण कयं । जेण चिरं छुहिएण वि न भक्खिया भक्खणिज्जावि । ॥ 55 / / अह पारदारिएहि पयंपियं देव ! मालिओ एको । दुक्करकारी जेणं चत्ता सा निसि सयं पत्ता । / 56 / / पाणेण जंपियं हौ ताव चोरेहिं दुकरं विहियं । 'पैरिकेवि विमुक्का ससुवन्ना जेहिं सा तैया ॥ 5 ॥ एवं वुत्ते । चोरो त्ति निच्छिओ सोऽभएण माय्ण्गो। गिहाविऊण पुट्ठो कहमारामो विलुत्तो त्ति । / 58 / / तेणं पयंपियं नाह ! नवरं विज्जाबलेण नियेन्न्। कहिओ य वैयरो सेणियस्स एसो समग्गोवि । / 59 / / रण्णावि संसियं देइ मज्झ जै कहवि निय्य्विजाओ। सो पाणो तो मुंह इहरा से हरह जीयं ति ॥ 60 / / पडिवन्नं पाणेणं विज्जादाणंपि, अह Page #79 -------------------------------------------------------------------------- ________________ 1 महीनाहो । सीहासणे निसन्नो विजाए पडि उमाढत्तो ॥ 61 ॥ पुणरुत्तपयत्तुक्कित्तियावि रणो न ठंति जा विजा। सोम ता तज्जइ रुट्रो न रे तुमं देसि सम्मं ति ॥ 62 / / अभएण भणियमिह देव ! नत्थि एयस्स थेवमवि दोसो। विण-2 यगहियाउ विजाउ ठंति फलदा य जायंति ॥ 63 ॥ ता पाणमिमं सीहासणम्मि ठविऊण सयमवि म्हीए। होऊण वियणसारं पढसु जहा ठंति इण्हिपि । / 64 ॥ तह चेव कयं रण्णा संकेताओ लहु च विज्जाओ। सक्कारिऊण मुक्को पाणो अच्चंतपणइ व ॥ 65 / / इय जै इहलोइयतुच्छकजविजावि भावसारेण । पाविजइ हीणस्सवि गुरुणो anycNt॥71॥ विणएण । / 66 / / ता कह समत्थमणवंछियत्थदाणवखमाए विजाए। जिणभणियाए दाईण विणयविमुहो बुहो होजा ? ॥ 67 / / इति । / अथ संग्रहगाथाक्षरार्थ:--'देवीदोहल' त्ति देव्याश्चेल्लनाभिधानाया: कश्चित् समये दोहदः समपादि । 'एगत्थंभप्पासाय' त्ति एक्स्त्म्भ्प्रासाद्क्रीद्द्नाभिलास्स्रूपाः। ततो राजादिष्टस्य-'अभय' त्ति अभयकुमारस्य-वनगमनं महाटवीप्रवेशः समजायत । तत्र च 'रुक्खुवलद्धहिवासण' त्ति विशिष्टवृक्षोपलब्धिरधिवासना च वृक्षस्यैव । ततो ऽवतरतोसेऽत्ति E तदधिष्ठायकव्यन्तरेण तोषे समुत्पन्ने सति सुप्रासादो व्यधीयत ॥ 20 ॥ ऊसमवाए अबग अकालदोहलग पाणपत्तीए । विज्जाहरणं रण्णा दिढे कोवोऽभयाणत्ती ॥ 21 ॥ तस्य च प्रासादस्य चतसृष्वपि दिक्ष्वारामे षण्णामृतूनां वसन्तग्रीष्मप्रावृटशरद्धेमन्त शिशिरलक्षणानां समवायो मीलनं नित्यमेवाभवद् व्यंतरानुभावादेव । एवं च प्रयाति काले कदाचित् 'aMbaga'tti आम्रफले वकाले आम्रफलोत्प Page #80 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे ॥ 72 ॥ त्यनवसरे दोहदकः पाणपत्न्याश्चण्डालकलत्रस्य समुदभूत् । ततो विद्यया आहरणमादानमक्रियत चूतफलानां चण्डालेन चोरोपलतत्रारामे । तदनु राज्ञा श्रेणिकेन दृष्टे फलविकलंकशाखे चूतशाखिनि विलोकिते सति कोपः कृतः । अथाभयस्याज्ञप्तिः सम्भनाथमचोरगवेषणगोचरा आज्ञा वितीर्णा । / 2 / / भयकुमार कथितवृचोरनिरूवण इंदमह लोगनियरम्मि अप्पणा त्थिअओ। चोरस्स कए नट्टिय वडकुमारि परिहिसु ॥ 22 ॥ हत्कुमारिततश्चोरनिरूपणे प्रक्रान्ते सति इन्द्रमहे समायाते लोकनिकरे जनसमूहमध्ये आत्मना स्वयं स्थितक ऊर्ध्वस्थित काख्याएव चोरस्य कृते चोरोपलम्भनिमित्तं 'naTTiya'tti नाटयन नटने प्रस्तुते सति 'वडकुमारित्ति बृहत्कुमारिकाख्यायिकांयिका, पर्यकथ यद् निवेदितवानभयकुमारः । / 22 / / कथमित्याहः-- काइ कुमारी पैदेवयत्थमारामकुसुमगहमोक्खो । नवपरिणीयम्भुवगम पैकहण-विसज्जणा गमणं ॥ 23 / / काचित् कुमारी स्त्री 'paidevayatthaM'iti पत्युः कृते देवतापूजा निमित्तं 'ArAmakusuma'tti आरामे मालाकारस्य संबन्धिनि कुसुमान्यवचिन्वाना 'गहमोक्खोऽत्ति मालाकारेण कदाचिद् गृहीता, ततो मोक्षो मोचनं कृतं तस्या एव । 'navapariNIyambhavagama'tti नवपरिणीतया त्वया प्रथमत एव मत्समीपे समागन्तव्यमित्यभ्युपगमे कृते सति बृहत्कुमार्या, 'पैकहणविसज्जणागमणति तत: कालेन तया परिणीतया पत्युर्यथावस्थितवस्तुकथनमकारि । तेनापि विसर्जनं व्यधायि । तस्याः । तदनु गमनं मालाकारसमीपे तया प्रारब्धम् ॥ 23 / तेणगरक्खसदसण कहण मुयणमेव मालगारेण । अक्खयपञ्चागय दुक्करम्मि पुच्छाइ नियभावो ॥ 24 ॥ Iltoa Page #81 -------------------------------------------------------------------------- ________________ / / 73 // XXXXXXXXXXXXXXXXXXXXXXXXXX . मार्गे च गच्छन्त्यास्तस्याः स्तेनानां चौराणां राक्षसस्य च दर्शनं संजातम् । 'kahaNa'tti तयापि तेषां तस्य च S यथावद्वस्तूतत्त्वकथनं कृतम् । ततो 'muyaNaM'iti चौरे राक्षसेन च तस्या मोचनमधिष्ठितम् । 'evamAlagAreNa'tti मालाकारेणापि निवेदिते प्राच्यवृत्तान्त मुक्ता इत्यर्थः । तत अक्षता मालाकारेणाप्रतिस्खलिता स्फटिकोपलोज्ज्वलशीला राक्षसेनाभक्षिता चौरैरविलुप्ता च सती प्रत्यागता पत्युः पार्श्वे । ततः 'दुक्करम्मि पुच्छाइ नियभावोऽत्ति केन तेषां मध्ये दुष्करमाचरितमिति पृच्छायां कृतायामभयकुमारेण, सर्वैः सामाजिकजनैनिजभावः स्वाभिप्रायः प्रकाशितः ॥ 24 ॥ ईसालुगाइणाणं चोरग्गह पुच्छ विज्ज ख्न्नाओ। दंडो तद्दाणासणभूमी pANassa'pariNAmo // 25 / / M ईर्ष्यालुकादीनां ईष्यालुकभक्षकचौराणां ज्ञानं संपन्नमभयकुमारमहामन्त्रिणः । ततश्चौरस्य ग्रहः । 'puccha'tti पृष्टश्चा सावभयकुमारेण यथा भोः ! त्वया कथं बहिरवस्थितेनैव गृहीतान्याम्रफलानि ? तदनु 'vijja'tti विद्याप्रसादत इति निवेदितं पाणेन । अथ 'कहणाओ' अभयकुमारेण श्रेणिकाग्रतः पुनः कथना अस्य वृत्तांतस्य विहिता। ततः दण्डश्चण्डालस्य 'tahANa'tti तस्या एव विद्याया दानलक्षणः कृत्ः। प्रतिपन्नं च त्त्तेन्। प्रारब्धं च श्रेणिकाय विद्याप्रदानम् । 'आसणभूमी pANassa'tti आसनं भूमौ पाणस्य दत्तं, आत्मना तु सिंहासने निषण्णः । ततश्चापरिणामः सम्यगपरिणमनं विद्यायाः श्रेणिकस्य । / 25 / / रणो कोवो यं वितहं अभयविणौ त्ति पाणस्स । आसण भूमी राया परिणामो एवमण्णत्थ ॥ 26 ॥ ततः राज्ञः कोपः प्रोद्भूतः, यथा-न त्वं करोषि मम सम्यग् विद्याप्रदानम् । ततः प्राह पाणः-नेदं वितथं KXXXXXXXXXXXXXXXXXXXXXXXXXX // 73 // Page #82 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे चोरोपलम्भनार्थमभनार भयकुमारकथितवृहत्कुमारिकाख्या ॥ 74 / यिका, विधीयते मया विद्यादानम् । तदनु भणितवानभयकुमार:-'अविणउत्ति अविनय इत्येवमात्मना तु सिण्हास्नाध्यास्न्। लक्षणस्त्वया राजन् ! क्रियते इत्यपरिणामो विद्यायाः । ततश्च 'पाणस्स AsaNa'tti सिंहासनं वितीर्णम्, 'भूमी राया' इति राजा स्वयं वसुंधरायामुपविष्टः । तदनन्तरं यथावत् परिणामो विद्यायाः संपन्न इति । एवमन्यत्रापि विद्याग्रहणे विनयः कार्य इति । यतः पठ्यते,-"विणएण सुयमहीयं कहवि पमाया विसुमरियं संतं । तमुवट्ठाइ परभवे केवलणाणं च आवहै ॥ 1 ॥ विज्जावि होइ बलिया गहिया पुरिसेण विणयमंतेण । सुकुलपसूया कुलबालियव्व पवरं पई पत्ता ॥ 2 ॥ " / / 26 / / ___ अमुमेवार्थमन्वयव्यतिरेकाभ्यां भावयन्नाह; विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ । इहरा उ सुत्तगहणं विवज्जयफलं मुणेयव्वं ॥ 27 ॥ विधिना मण्डलीप्रमार्जननिषद्याप्रदानकृतिकर्मकायोत्सर्गकरणादिना सिद्धान्तप्रसिद्धन, तथा गुरोः सूत्रार्थोभयप्रदातुः सरेविनयोऽभ्युत्थानासनप्रदानपादपरिधावनविश्रामणाकरणोचितान्नपानौषधादिसंपादनलक्षणश्चित्तानुवृत्तिरूपश्च गृह्यते, अतस्तेन गरुविनयेन, 'एवं चिय' त्ति एवमेव श्रेणिकमहाराजन्यायेनैव सूत्रपरिणतिगुह्यमाणागमथग्रन्थानामात्मनासहइकी। भावो भवति संपद्यते । न हि सम्यगुपायः प्रयुक्तः स्वासाध्यमसाध्यैवोपरमं प्रतिपद्यते इतरथा त्वन्यथा पुनरविधिना गरोरविनयेन चेत्यर्थः सूत्रग्रहणं प्रस्तुतमेव विपर्ययफलं विपरीतसाध्यसाधकं मुणितव्यं विज्ञेयम् । सूत्रग्रहणफलं हि यथावस्थितोत्सर्गापवादशुद्धहेयोपादेयपदार्थसार्थपरिज्ञानं तदनुसारेण चरणकरणप्रवृत्तिश्च । अविधिना गुरुविनयविरहेण च । / 74 / / Page #83 -------------------------------------------------------------------------- ________________ // 75 // दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्वितयमपि विपरीतं प्रजायत इति ॥ 27 ॥ विपर्ययफलमेव दृष्टान्तद्वारेण भावयति ;समणीयंपि जरुदये दोसफलं चेव हंत सिद्धमिणं । एवं चिय सुतं पि हु मिच्छत्तजरोदए णेयं ॥ 28 ॥ शमयत्युपशमयति शमनीयं पर्पटकादि तदपि, किंपुनरन्यत्तत्प्रकोपहेतुघृतादि, ज्वरोदये पित्तादिप्रकोपजन्ये ज्वरोद्भवे । किमित्याह-दोषफलं चैव सन्निपातादिमहारोगविकारहेतुरेव, 'हंत' त्ति सन्निहितभव्यसभ्यामन्त्रणम्, सिद्ध प्रत्यक्षादि प्रमाणप्रतिष्ठितमिदं पूर्वोक्त वस्तु । इत्थं दृष्टान्तमुपदर्य दार्शन्तिकयोजनामाह;-'एव ciya'tti एवमेव 'सुत्तपि hu'tti सूत्रमप्युक्तलक्षणं मिथ्यात्वज्वरोदये । मिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु नित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरीततया श्रद्धानम् । तच्च सप्तधा, ऐकान्तिकसांशयिकवैनयिकपूर्वव्युद्ग्राहविपरीतरुचिनिसर्गमूढहटिभेदात । यथोक्तम् ;-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥ 1 ॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥ 2 ॥ सर्वज्ञेन विरागेण जीवाजीवादि भाषितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिको मता । / 3 / / आगमा लिङ्गिनो देवा धर्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः पुंसा वनयिको जिनः ॥ 4 ॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्व प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं चर्मलव रिव ॥ 5 / / अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः । दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम् । / 6 / / दोनो निसर्गमिथ्यात्वस्तत्त्वातत्त्व न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा । / 7 / / देवो रागी यतिः सङ्गी धर्मः ॥ 75 ॥ Page #84 -------------------------------------------------------------------------- ________________ शपदे सूत्रग्रहण द्यावन्व यव्यतिरेकभावना. KKKX श्रीउपदे- प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः ॥ 8 ॥ " तदेव दुर्निवारवैधुर्याधायकतया ज्वरो रोगविशेषस्त- स्योदय उद्भवस्तत्र ज्ञेयम् । अयमत्र भावः-यथा ज्वरोदये शमनीयमप्यौषधं प्रयुज्यमानं न गुणाय, किन्तु महते दो- षाय संपद्यते । एवं सूत्रमपि संसारव्याधिबाधानिरोधकारकतया परमौषधसममपि दुविनीतप्रकृतेरविधिप्रधानस्य च जीवस्य महति मिथ्यात्वज्वरोदये योजनीयम् । अन्यत्राप्युक्तम् ;-"सप्तप्रकारमिथ्यात्वमोहितेनेति जन्तुना । सर्व वि॥76॥ षाकुलेनेव विपरीतं विलोक्यते ॥ 1 ॥ " तथा,-अप्रशान्तमतौ शाखसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनी यमिव ज्वरे ॥ 2 ॥ पठन्नपि वचो जैन मिथ्यात्वं न विमुञ्चति । कुदृष्टिः पन्नगो दुग्धं पिबन्निव महाविषम् ॥ 3 ॥ " / / 28 // इत्थं शिष्यविषयमुपदेशमभिधाय सांप्रतं तमेव गुरुगोचरमाह* गुरुणावि सुत्तदाणं विहिणा जोग्गाण चेव कायव्वं । सुत्ताणुसारओ खलु सिद्धायरिया इहाहरणं । / 29 / / गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः स्वपरतन्त्रवेदी पराशयवेदकः परहित निरतो यातविशेषो गुरुः, तेनापि, न केवलं शिष्येण, विधिना विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः, सूत्रदानं श्रुतरत्नवितरणं विधिना "सुतत्थो खलु पढमो" इत्यादिना आवश्यकनियुक्तिनिरूपितेन क्रमेण, 'जोग्गाण ceva'tti योग्यानामेव विनयावनामादिगुणभाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि । यथोक्तम् ;--"विणओणएहिं पंजलिउडेहि छंदमणवत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ 1 ॥ " तथा, "उवहियजोगद्दव्वा देसे काले परेण विणएण । ॥ 76 ॥ Page #85 -------------------------------------------------------------------------- ________________ // 77 // चित्तण 'अणकलो सीसो सम्म सुयं लहै । / 2 ॥ " कथमित्याह-सूत्रानुसारतः सूत्रस्य व्यवहारभाष्यस्यानुसारोऽनुवतनं तस्मात् । खलुरवधारणे । ततः सूत्रानुसारादेव तदतिक्रमेण सूत्रदाने तद्द्वेषित्वमेव कृतं स्यात् । यथोक्तम ;-'त. त्कारी स्यात स नियमात्तद्वेषी चेति यो जडः । आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते ॥ 1 ॥ आगमात्सर्व एवायं व्यवहारो व्यवस्थितः । तत्रापि हाठिको यस्तु हन्ताज्ञानां स शेखरः ॥ 2 ॥ " सूत्रानुसारश्वायम् ;-तिवरिसपरियागस्स उ आचारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्म सूयगडं नाम अंगं ति ॥ 1 / / दंसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ च्चिय दो अंगे अट्रवासस्स ॥ 2 ॥ दसवासस्स विवाहो एक्कारसवासयस्स उ इमे उ । खुल्लियविमाणमाई अज्झयणा पंच नायव्वा ॥ 3 ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उढाणसुयाइया चौरो ॥ 4 ॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ॥ 5 ॥ सोलसवासाईसु य एगुत्तरवड्डिएसु जहसंखं । चारणभावण-महसुविणभावणा तेयगनिसग्गा ॥ 6 / / एगणवासगस्स उ दिट्ठीवाओ दुवालसममगं । संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ 7 ॥ " इति । श्रमणीस्तु प्रतीत्याऽकालचारित्वादिपरिहारलक्षणः सूत्रानुसारः । अकालचारित्वलक्षणं चेदम् ;-"अट्ठमीपक्खिए मोत्तुं वायणाकालमेव उ । सेसकालमैंतीओ नायव्वा काल चारिओ । / 1 ॥ " सिद्धाचार्याः सिद्धाभिधानसूरय इह सूत्रानुसारतः सूत्रदाने, आह्रियते आक्षिप्यते प्रतीतिपथेऽवतार्यते दार्शन्तिकोऽर्थों येन तदाहरणं दृष्टान्तः ॥ 29 ॥ तदेवाह; | ॥ 77 ॥ Page #86 -------------------------------------------------------------------------- ________________ श्रीउपदे सूत्रदाने शपदे XXXX नंदसुंदरीकथाभि तसिद्धा * चार्योदाहरणम्. ॥ 78 ॥ * * **** चंपा धण सुंदरि तामलित्ति वसु णंद सड्ड sNbNdho। सुंदरि गंदे पोई समए परतीरमागमणे ॥ 30 ॥ जाणविवत्ती फलगं तीरे उदगत्थि सीह वाणरए । सिरिउररण्णो सुंदरिगहरागे निच्छ कहधरणा ॥ 31 ॥ चित्तविणोए वाणरणट्टम्मी जाइसरणसंवरणं । देवपरिच्छा नियरूवकहण रणो उ संबोही ॥ 32 ॥ सावत्थी सिद्धगुरूविउव्वदिक्खा परिच्छ सामइए । आलावगा णिमित्त अदाण कोवेतरा देवे ॥ 33 ॥ लोगपसंसा सव्वण्णुसासणं एरिसं sudilR ti । बोहीबीयाराहण एवं सव्वत्थ विण्णेयं ॥ 34 ॥ एत्थेव जंबुदीवे भारहवासम्मि वासवपुरि व्व । विबुहजणहिययहरिणी अणवरयपयट्टपरममहा । / 1 ॥ सिरिवासुपुअजिणवरवयणिंदुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चकपाणिमुत्ति व्व जयपयडा । / 2 / / चंपा णामेण पुरी आसी, परिहवियधणवैधणोहो । वत्थव्वा तत्थ धणो अहेसि सेट्ठी गुणविसिट्टो ॥ 3 / / तस्स य वसुनामेणं निवासिणा तामलित्तिनयरीए । वणिएण समं मित्ती संजाया निरुवचरियत्ति ॥ 4 ॥ जिणधम्मपालणपरायणाण सुस्समणचलणभत्ताण । तेसि वच्चंतेसुं दिणेसु एगम्मि पत्थावे ॥ 5 ॥ अव्वोच्छिन्नं पीइं पवंछमाणेण निचकालंपि । सुंदरिनामा धूया नियगा धणसेट्ठिणा दिना । / 6 / / नंदस्स वसुसुयस्स कओ विवाहो य सोहणमुहुत्ते । दावियभुवणच्छरिओ महया 'रिद्धीसमुदएणं ॥ 7 ॥ अह सुंदरीइ सद्धि पुवज्जियपुन्नपायवस्सुचियं । नंदस्स विसयसुहफलमुव जंतस्स जंति दिणा । / 8 / / * अचंतविमलबुद्धित्तणेण विन्नायजिणमयस्सावि । तस्सेगम्मि अवसरे जाया चिता इयसरूवा ॥ 9 ॥ ववसायविभववि 1 क 'स्मुदाएन्न्'| *** ॥78 / / (XXXXX******* Page #87 -------------------------------------------------------------------------- ________________ // 79 // ऋ गलो पुरिसो लोगम्मि हाइ अवगीओ । काउरिसो ति विमुच्चै पुवसिरीएवि अचिरेण । / 10 / / ता पुवपुरिससंत इस- * मागयं जाणवत्तवाणिज्जं । पकरेमि पुव्वधणविलसणेण का चंगिमा मज्झ? ॥ 1 ॥ कि सोवि जीवै जए नियभुयजुयल-1 जिएण दव्वेण । जो वंछियं पयच्छइ न मग्गणाणं पैदिणंपि? ॥ 12 ॥ विजाविक्कमगुणसलहणिज्जवित्तीइ जो धरै जीयं । तस्सेव जीवियं वंदणिज्जमियरस्स कि तेण ? ॥ 13 ॥ उप्पजंति विणस्संति णेगसो के जयम्मि नो पुरिसा । जलबुब्बू व्व परमत्थरहियसोहेहि किं तेहिं ? ॥ 14 / / कह सोवि पसंसिज्जइ न जस्स स्प्पुरिक्कित्त्न्नाव्स्रे। चागाऋ इगुणगणेणं पढम चिय जायए रेहा । / 15 / / इय चितिऊण तेणं परतीरदुल्लंभभंडपडहत्थं पारे पारावारस्स झत्ति पगणी- आ कयं पोयं । / 16 ॥ गमणुम्मणं च तं पेच्छिऊण ऐविरहकायरत्ते ण । अचंतसोगविहुराइ सुंदरीए इमं भणिओ । / 17 / / हे अजउत्त ! अहमवि तुमए सह नूणमागमिस्सामि । पेमपरायत्तमिमं चित्तं न तरामि संठविउं । / 18 / / इय भणिए दढतरपणयभाववक्खित्तचित्तपसरेणं । पडिवन्नमिणं नंदेण तयणु जायम्मि पत्थावे । / 19 / / आरूढाई दोन्निवि ताणि विसिम्मि जाणवत्तम्मि । पत्ताणि य परतीर खेमेणाणाउलमणाणि । / 20 / / विणिवट्टियं च भंडं उवजिओ भूरिक्न्न्य्स्ण्भारो। पडिभंडं घेत्तूण य इंताण समुद्दमज्झम्मि । / 21 / / पुवकयकम्मपरिणैवसेण अच्चंतपबलपवणेण । विलुलिज्जंती नावा खणेण सयसिकरा जाया ॥ 22 / / अह कहवि तहाभवियव्वयाइ उवलद्धफलगखंडाणि । एकम्मि चेव वेला उलम्मि लग्गाणि लहु ताणि । / 23 / / अघडंतघडणसुघडियविहडणवावडविहिस्स जोगेण । जायं परोप्परं दंसणं च गुरुविरहविहुराणं ॥ 24 / / ता हरिसविसायवसुच्छलंतदढमण्णुपुण्णगलसरणी । सहसत्ति सुंदरी नंदकंठमवलंबिउं दीणा ॥ 25 / / Page #88 -------------------------------------------------------------------------- ________________ श्रीउपदे । / 80 ॥ रोविउमारद्धा निव्विरामनिवडंतनयणसलिलभरा । जलनिहिसंगुवलग्गंबुबिंदुनिवहं मुयंति व्व ॥ 26 ॥ कहकहवि धीरिमं सूत्रदाने धारिऊण नंदेण जंपियं ताहे । सुयणु ! किमेवं सोगं करेसि अच्चंतकसिणमुही ? ॥ 27 ॥ को नाम मयच्छि ! जए नंदसुंदरी कथागभिजाओ जो जस्स नेव वसणाई । पाउब्भूयाणि न वा जायाणि य जम्ममरणाणि? ॥ 28 / / कमलमुहि ! पेच्छ गयणं तसिद्धागणेकचूडामणिस्सवि र्विस्स्। उदयपयावविणासा पैदियसं चिय वियंभंति ॥ 29 / / किं वा न सुयं तुमए जिणिदबयणम्मिआ जं सुरिंदावि । पुव्वसुकयक्खयम्मी दुत्थावत्थं उवलहंति । / 30 / / कम्मवसवत्तिजंतूण सुयणु! किं एत्तिएवि परितावो ? / हरणम्. जेसि छायव्व समं भमडै दुक्खाण दंदोली । / 31 / / इय एवमाइवयणेहिं सुंदरि सासिउं, वसिमुहत्तं । तीइ समं चिय चलिओ नंदो तण्हाछुहकिलतो । / 32 / / अह सुंदरीइ भणियं पिययम ! एत्तो परिस्समकिलंता । अच्चंततिसाभिहया पयमवि न तरामि गंतुमहं । / 33 / / नंदेण जंपियं सुयणु ! एत्थ वीसमसु तं खणं एक । जेणाहं तुज्झ कय सलिलं कत्तोवि आणेमि ॥ 34 ॥ पडिसुयमणाए ताहे नंदो आसन्नकाणणू इसे । सलिलावलोयणत्थं तं मोत्तूणं गओ सहसा । / 35 / / | दिट्ठो य कयंतेण व विगिचिउब्भडमुहेण सीहेण । तिव्वछुहाभिहएणं ऐचवलललंतजीहेणं । 36 / / tatto bhysNbhNto| vissumriyannsnnaaikaayvvo| अट्टज्झाणोवगओ निहओ सोऽसरणओ तेण । / 37 / / उववन्नोयतहि चिय वणसंडे बालमरणदोसेण । चुयसम्मत्तसुयहगुणो सो नंदो वानरत्तेण ॥ 38 ॥ एत्तो य सुंदरीए परिपालतीइ ऐगयं दिवसं । तहवि हुन जाव नंदा समागओ ताव संबुद्धा ॥ 39 ॥ णिच्छइयतविणासा धसत्ति सा निबडिया धरणिवटे । मुच्छानिमोलियच्छी मयन्व ठाऊण खणमेगं ॥ 40 ॥ वणकुसुमसुरहिमारुयमणागौवलद्धचेयणा दीणा । रोविउ. / / 80 ॥ Page #89 -------------------------------------------------------------------------- ________________ / / 81 // XXXXXXXXXXXXXXXX मारद्धा निविडदुक्खपम्मुक्कपोक्कारा । / 41 / / हा अजउत्त ! हा जिणवरिंदपय उमपूयणासत्त ! / हा सद्धम्ममहानिहि ! | कत्थ गओ देहि पडिवयणं ॥ 42 ॥ हा पाव दैव ! धणसयणगेहनासेवि किं न तुट्टो सि ? / जमणज! अजऊत्तोवि । निहणमिण्हि समुवणीओ ॥ 43 / / हे ताय ! सुयावज्छल ! हा हा हे जणणि ! निक्व्द्द्पेम्मे!| दुहजलहिनिवडियं कीस निययधूयं उवेहेह? ॥ 44 ॥ इय सुचिरं विलवित्ता निविडपरिस्समकिलामियसरीरा । करयलनिहित्तवयणा सुतिक्खदुक्खं अणहवंती । / 45 / / तुरगपरिवाहणत्थं तत्थोवगएण सिरिउरनिवेण । दिदा कहवि पियंकरनामेणं, चितियं च इमं ॥ 46 ॥ सावभट्ठा किमिमा तियसवहू, मयणविरहिया व री। वणदेवया व विजाहराण रमणि ब्व होज त्ति ॥ 47 / / विम्हि यमणेण पुट्टा सुयणु ! का तं सि किमिह आवससि ? / कत्तो य आगया, कीस वहसि संतावमेवं ति ! ॥ 48 / / अह । * संदरीइ दीहुण्हमुक्कनीसासतरलियगिराए । सोगवसमौलियच्छीइ जंपियं भो महासत्त ! ॥ 49 / / वसणपरंपरनिव्वत्तणेक्क-* पविहिविहाणवसगाए । मज्झ पौत्तीए अलमिमाइ दुहनिवहहेऊए ॥ 50 ॥ आवैगया वि उत्तमकुलप्पसूयत्तणेण णो एसा । साहिस्सइ नियवत्तं विचिंतिऊणं महीवइणा ॥ 51 ॥ अणुणइऊणं मंजुलगिराहिं नीया कहिंपि नियगेहे । काराविया ऋय गाढोवरोहओ भोयणाइविहिं ॥ 52 / / मणवंछियं च सव्वं संपाडइ तीइ मेइन्नीनाहो। अणुराएणं सप्पुरिसवित्तिभावे णवि सयावि ॥ 53 ॥ सम्माणदाणसप्पणयसंकहारंजियत्ति मुन्न्मान्नो। महुरगिराइ नरिंदो एगते सुंदर भणइ । / 54 / / ससिमुहि ! सरीरमणणिव्वुईहरं पुव्वकालवुत्तंतं । मोत्तूण मए सद्धि जहिच्छियं भुंज विसयसुहं । / 55 / / पैदिणसोगावहया सुकुमारा सुयणु ! तुज्झ काय्ल्या। दीवयसिहोवतत्ता मालैमाल व्व पमिलाइ ॥ 56 / / मा सुयणु ! जुव्वणं पव्वणिदुबिंब Page #90 -------------------------------------------------------------------------- ________________ श्रीउपदे सूत्रदाने शपदे KX***** नंदसुंदरी कथाभि। तसिद्धाचार्योदाहरणम्. ॥ 82 ॥ tXXXXXXXXXXXXXXXXXXXXXXX व जणमणाणंदं । सोयविडप्पकडप्पुप्पीडियमुवचिणइ सोहग्गं ॥ 56 ॥ अञ्चंतसुंदरंपि हु मणोभिरामंपि भुवणदुलहपि । पन्भटुं नटुं वा वत्थु सोयंति नो कुसला ॥ 58 / / ता हौ भूरिभणिएण कुणसु मह पत्थणं तुमं सहलं । पत्थावुचियपवित्तीइ चेव जुत्तं कुणंति बुहा ॥ 59 / / अञ्चतकण्णकडुयं अस्सुयपुवं च तीइ सोचेमं । वयभंगभयवसट्टाइ गाद्ध्दुक्खाउल्म्न्नाए॥60॥ भणियं भो नरपुंगव ! कुलप्पसूयाण ज्य्प्सिद्धान्न्। नयमग्गदेसगाणं तुम्हारिसपवरपुरिसाणं । / 6 / / अच्चंतमणचियं उभयलोगविद्धंसणेक्कपड्यं च । पररमणिरमणमेय अवजसपडहो तिहयणेवि । 62 / / रण्णा पयंपियं कमलवयणि ! चिरपूण्णविहवौवणीयं । रयणनिहिमणुसरंतस्स होज कि दूसणं मज्झ ? ॥ 63 / / तो नरवैनिरुवक्कमनिब्बंधं मुणिय तीइ पडिभणियं । जै एवं ता नरवर ! चिरगहियाभिग्गहो जाव । / 64 / / पुजै ता पडिवालेसु मज्झ तं केत्तियंपि नणु कालं । पच्छा य तुज्झ वंछाणुरूवमहमायरिस्सामि । / 65 / / एवं सोचा तुट्ठो भूमिवई नट्टखेड्डुमाईणि । चित्तविणोयत्थं से दरिसावंतो गमै कालं । / 66 / / अह पुव्वभणियनंदो वानरभावेण वट्टमाणो सो। गहिओ मक्कडखेडावगेहि उचिउ त्ति काऊण । / 67 / / नट्टवै बहुकालाओ सिक्खविओ पैपुरं च दंसेत्ता । ते पुरिसा तं घेत्तुं समागया तप्पुरे कहवि ॥ 68 / / खिल्लावेत्ता पैमंदिरं च ते रायमंदिरम्मि गया । पारद्धो य तहिं सो पणच्चिउं सव्वजत्तेण । / 69 / / अह नचंतेण कहिपि सुंदरी दायसन्निहिनिसन्ना । दिट्टा जेणं चिरपणयभाववियसंतनयणेण ॥ 70 / / कत्थ मए दिट्टेयं विचितयंतेण तेण पुणरुत्तं । जाई सरिया नाओ सव्वोवि य पुववृत्तंतो । / 71 / / तो परमं निव्वेयं समुव्वहंतेण चितियं तेण । हाहा अणत्थनिहिणो धिरत्थु संसारवासस्स । / 72 / / जेण तहाविहनिमलविवेगजुत्तो वि धम्मरागी वि । | अणुसमयसमयसंसियविहियाणुट्ठाणकारी वि ॥ 73 ॥ तह बालमरणवसओ विसमदसं एरिसं स्म्न्नुप्त्तो। तिरियत्ते ॥ 82 ॥ Page #91 -------------------------------------------------------------------------- ________________ 1183 // XXXXXXXXRE KEKXXXXXXXXXXXXX बतो य संपयं किं करेमि अहं ? ॥ 74 / / अहवा किमणेण विचितिएण इय अवसराणुरूवंपि । पकरेमि धम्मकम्म पञ्जत्तं जीवियव्वेण । 75 / / इय सो परिभातो सुढिओति मुणित्तु तेहिं पुरिसेहिं । नीओ सदाणम्मी तो तेणं अणसणं गहियं । / 76 / / पंचपरमेट्ठिमंतं अणुसमरंतो य सुद्धभावेण । मरिऊणं उववन्नो दिवो देवो म्हिद्द्द्दीओ॥77॥ तक्खणमेव पौत्तो ओही अवलोइया सिरिपुरम्मि । अविचलियसालिसीलालंकारा सुंदरी तेण । / 78 / / सीलामलत्तगुणरंजिएण अप्पा पयासिओ तीसे । कहिओ य वैयरो पुव्वजम्मविसओ नरवैस्स ॥ 79 / / परिचिंतियं च रण्णा जै जिणधम्मप्पभावओ एव्ण्। पसुणोवि होंति देवा ता कि अम्हारिसा पुरिसा । / 80 ॥ धम्मत्थकामसाहणसज्जा मजायवजिया हौं । विबुहजणनिंदणिज्जे विसयसुहे गाढमणुरत्ता । / 81 / / पविसंति दूग्गईसु?, ताऽवसरो एस धम्मकरणस्स । दूरं विरत्तचित्तेण तेण देवो इमं भणिओ । / 82 / / किं कायव्वमओ मे ? एको चिय जिणुवइट्ठओ धम्मो । संजायपच्चएण सत्तगुरुवं पवन्नो तो ॥ 83 / / भणिया देवेणं सा अह सुंदरि! केरिसं तुमं काही ? सव्वंधयारपडिबंधकारए उग्गए सूरे ॥ 84 ॥ कि दीवेण पओयणमओ तुम चिय ममं पमाणं ति । इय निच्छियतच्चित्तो देवो सावत्थिनयरीए ॥ 85 / / तकालमणिपहाणा सिद्धायरिया गुरु पविहरंति । तेसि सीलपरिक्खणनिमित्तमह कवडदिक्खाए ॥ 86 ॥ दिक्खित्ता नेइ तयं तेसि समीवे तहाविहाकाले । एगागिणिं च सामइयसुत्तआलावगनिमित्तं ॥ 87 / / भणीओ य तीइ सूरी वंदिय भाल्य्ल्मेलिय्क्राए। भयवं ! रोगवसाओ सामइयसुयं वियलियं मे । / 88 ॥ हौं दयावरा मे देहालावगमिमं खणं एग । गुरुणा दिन्नुवओगेण चितियं नोचिओ समओ । / 89 / / एगागिणी जमेसा तहा अकाले महंतओ avihii। to । / 83 // Page #92 -------------------------------------------------------------------------- ________________ KKK zapade / सूत्रदाने नंदसुंदरीकथाभि *चार्योदा- . हरणम्. श्रीउपदे- कह सामइयसुयस्स देमि आलावगमिमीए ? ॥ 90 ॥ पडिसिद्धा सा तेणं अज्जे ! नेवोचियं तुहं एयं । दावियको ववियारा सहसत्ति अदंसणीहूया ॥ 91 / / विहिपक्खबद्धलक्खं निउणं णाणित्तु सूरिमह देवो । ऐभत्तीए संतोसमुव गओ तम्मि सूरिम्मि ॥ 92 / / तो नियरूवं दंसिय वंदिय विणएण ध्र्न्निनिहिय्स्रो। कहीओ सव्वं निय्पुव्व्ज्म्म्॥84॥ वृत्तंतमप्पेइ । 93 ॥ तं सुंदरिं गुरूणं, तेवि तहाविहपवित्तिणोइ तो। सामन्नसमासन्नं काउं सा सग्गमणुपत्ता ॥ 94 / / णाओ इमो वैयरो लोएणं अविहीणा न सुयदाणं । गुरुणा कयं ति अव्वो समुज्जला जिणमए नीई ॥ 95 ॥ संपतबोहिबीओ कोई anno pvnnsmmtto| देसेणं सव्वेण य चरणस्साराहओ जाओ । / 96 / / एवं अन्नेणवि सुयहरेण सइ अप्पणो परेसि च । बाढमणुग्गहमइणा पयट्टियव्वं विहिपरेण । / 97 / / इति । / अत्राक्षरार्थः; --'चंपाधणसंदरि' त्ति चंपानगर्यां धनो नाम श्रेष्ठी अभूत्, तस्य सुन्दरी तनया । 'तामलित्ति- वसुनंद त्ति ताम्रलिप्त्यां पूर्वपारावारतीरवत्तिन्यां पुरि वसुश्रेष्ठी, तस्य च नन्दो नन्दनः समुत्पन्नः । 'ससंबंधो' त्ति तौ द्वावपि श्रेष्ठिनौ श्राद्धौ श्रावकाविति । संबन्धः स्वापत्यवैवाह्यलक्षण: कृतस्ताभ्याम् । ततः 'संदरिनंदे पीई' इति नन्दसून्दर्योः परस्परं प्रीतिः प्रकर्षवती स्ण्प्न्ना। समये क्वापि प्रस्तावे परतीरं जलधिपरकूलं नन्दः ससुन्दरीको य्यौ। तदन्वागमने प्रत्यावर्त्तने परतीरात् । / 30 / / यानस्य प्रवहणस्य विपत्तिविनाशः संपन्नस्ततः फलकं काष्ठशकलमासाद्य * तीरे एकस्मिन्नेव वेलाकूले द्वे अप्युत्तीर्णे । तत उदकार्थी परिक्राम्यन्नन्दः सिंहेन हतः सन् वानरः संजातः । इतश्च श्रीपुरराजेन सुन्दर्या ग्रहो ग्रहणं कृतम् । रागश्चाभिष्वङ्गस्तस्यामेव तस्य जातः । 'निच्छकहधरणा' इति प्रार्थिता च EXXXXXXXXXXXKKRRRRR ||84 / / EXXXXXXXXXXXXX Page #93 -------------------------------------------------------------------------- ________________ / / 85 / / सा तेन सविकारं परं तया न इच्छाअभिलाषरूपा दर्शिता, -- तदनु तस्यास्ताभिस्ताभिः कथाभिविनोदहेतुभिर्धरणं. कालयापनं प्रारब्धं भूभुजा ॥31॥ 'चित्तविणोए' इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा वानरनट्टम्मि' त्ति वानरेण नन्दजीवेन नृत्ये प्रारब्धे सति 'जातिसरण' त्ति जातिस्मरणमासादितम् । तदनु संवरणमनशनं विहितं तेन । 'देव' त्ति देवस्तदनन्तरमभूद्धानरजोवः । परीक्षा कृता तेन सुन्दरीशीलस्य । ततोऽथ निजरूपमादर्शितम् । 'कहण' त्ति कथनं च समग्रस्यापि प्राच्यवृत्तान्तस्य । 'रण्णो उ संबोहि' त्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्रादुर्भूतः ॥ 32 ॥ ततः श्रावस्त्यां नगर्यां 'सिद्धगुरू' इति सिद्धाभिधानसूरीणां 'विउव्वदिक्खा' इति वैक्रियरूपेण विहितदीक्षां सुन्दरी विधाय 'परिच्छ 'त्ति परीक्षा 'सामइए आलावगनिमित्ते' इति सामायिकालापकनिमित्तं विहिता देवेन । 'adANa'tti सामायिकालापकस्याप्रदाने कृते सति गुरुणा, 'कोवेयरा' इति कोपेतरौ 'देवे' इति देवेन विहितो बहिर्वृत्त्या कोप: अंतर्वृत्त्या च संतोषः कृतः इत्यर्थः ॥33॥ ततो ज्ञातवृत्तान्तेन लोकेन प्रशंसा कृता - यथा, सर्वज्ञशासनमीदृशं सुदृष्ट निपुणप्रज्ञापकनिरूपितं इत्यनेनोल्लेखेन । ततो 'बोहिबीय राहण' त्ति बोधिः पारगतगदितधर्मप्राप्तिः केषांचिजीवानां समभूत्, अन्येषां च बीजस्य सम्यग्दर्शनादिगुणकलापकल्पपादपमूलकल्पस्य देवगुरुधर्मगोचरकुशल मनोवाक्काय प्रवृत्तिलक्षणस्याराधनं सेवनं समपद्यत । एवं प्रस्तुतसूत्रप्रदानवत् सर्वत्र प्रव्रज्यादानादौ सूत्रानुसारादेव मतिमतां च वर्त्तनं विज्ञेयमिति ॥ 34 ॥ अथ सूत्रानुसारप्रवृत्तिमधिकृत्याह ; - ॥ 85 ॥ Page #94 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 86 / / आसन्न सिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियतणे पवित्ती सव्वत्थ जिणम्मि बहुमाणा ॥35॥ आसन्ना तद्भवादिभावित्वेन समीपोपस्थायिनी सिद्धिर्मुक्तिर्येषां ते तथा तेषां भव्यविशेषाणां लिङ्गं चिह्नं व्यञ्जकमित्यर्थः । धूम इव गिरिकुहरादिवत्तनो वह्नेः । कासावित्याह- सूत्रानुसारादेवागमार्थानुवृत्त रेव उचितत्वेन तत्तद्द्रव्यक्षेत्रकालभावानुरूपेण या प्रवृत्तिः स्वकुटुम्बचिन्तनरूपा द्रव्यस्तवभावस्तवरूपा च । कुत एतदेवमित्याह - सर्वत्र कृत्ये इत्थं प्रवृत्तौ धार्मिकस्य जिने भगवति सर्वत्रौचित्यात् प्रतिपादयितरी बहुमानाद् गौरवात् । स हि सूत्रासुसारेण प्रवर्त्तमानो "भगवतेदमिदमित्थमित्थं चोक्तम्" इति नित्यं मनसाऽनुस्मरन् भगवन्तमेव बहु मन्यते । संजातभगवद्बहुमानश्च पुमानविलम्बितमेव भगवद्भावभाक् संपद्यते । यथोक्तम् ; - अक्खयभावे मिलिओ भावो तब्भावसाहगो नियमा । न हु तंबं रसविद्धं पुणोवि तंबत्तणमुवेइ ॥1॥" इति सर्वत्रौचित्यप्रवृत्तिरासन्न सिद्धेर्जीवस्य लिङ्गमुक्तमिति ॥ 25 ॥ एतद्विपर्यये दोषमाह ; आय पर परिचाओ आणाकोवेण इहरहा नियमा । एवं विचितियव्वं सम्मं ऐणिउणबुद्धीए ॥ 36 ॥ आत्मपर परित्यागः आत्मनः स्वस्य परेषां चानुगृहीतुमिष्टानां देहिनां परित्यागः दुर्गतिगर्त्तान्तर्गतानां प्रोज्झनं कृतं भवति आज्ञाकोपेन भगवद्वचनवितथासेवनरूपेण, इतरथा सूत्रानुसारप्रवृत्तिरूपप्रकारपरिहारेण प्रवृत्तौ सत्यां नियमादवश्यंभावेन । यथोक्तत्; - इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसि । आणं विणा जिणाणं जे ववहारं ववहरति ॥1॥" यत एवं तत एवमुक्तप्रकारेण विचिन्तयितव्यं विमर्शनीयं सम्यग् यथावद् अतिनिपुणबुद्धया कुशाग्रादपि तीक्ष्ण आसन्न सिद्धिजीवस्यौचित्यानौचित्यप्रवत्तौ गुण 'दोषी तत्त्वबाधे निपुणबु द्विरा श्यिकी. ॥ 86 ॥ Page #95 -------------------------------------------------------------------------- ________________ // 87 / / तरया प्रज्ञया, अनिपूणबुद्धिभिविचिन्तितस्याप्यर्थस्य व्यभिचारसंभवात । 3 / / ___अत evAha;buddhijuyA खलु एवं तत्तं बुज्मंति, ण उण सब्वेवि । ता तीइ भेयणाए वोच्छं तड्डिहेउत्ति ॥ 37 / / बुद्धियुता अतिनिपुणोहापोहरूपप्रज्ञासमन्विताः । खलुरवधारणे । ततो बुद्धियुता एव एवमुक्तरूपेण तत्त्वं सूत्रानुसारेण प्रवृत्तिरासन्नसिद्धिकजीवानां लक्षणमित्येवरूपं बुध्यन्ते । व्यवच्छेद्यमाह-न पुनः सर्वेऽपि बुद्धि विकला अपीति H भावः, बहबुद्धिबोध्यस्यार्थस्य सामान्यबुद्धिभिः कृतप्रयत्नशतैरपि बोद्धमपार्यमाणात्वात् । तदुक्तम् ;-"महतां न बुद्धि विभवः कृतप्रयत्नरपीतरैर्लभ्यः । यत्नशतैरपि ताडय यदि सूची भवति पाराची ॥ 1 ॥ " यत एवं तत्तस्मात्तस्या बुद्धआंदज्ञातानि भेदानोत्पत्तिक्यादीन्, ज्ञातानि च रोहकादिदृष्टान्तान् वक्ष्ये भणिष्यामि । किमर्थमित्याह-'तव्वुड्डिहेउत्ति तद्वद्धिहेतोर्बुद्धिप्रकर्षनिमित्तम् । इतिर्वाक्यपरिसमाप्त्यर्थः । बुद्धिप्रकर्षयोग्या हि पुरुषा बुद्धर्भेदांस्तज्ज्ञातानि च धीमत्पुरुषाभ्य% सम्यक् समाकर्णयन्तो निश्चयेन तथाविधबुद्धिधननिधानभूताः sNpdynte। यदवाचि;-"विमलस्पष्टात्मानः सांगत्यात् प्र्गुन्नानुपाद्द्ते। उपनिहितपद्मरागः स्फटिकोऽरुणिमानमातनुते ॥ 1 ॥ " ॥ 37 / / यथोद्देशं निर्देश इति न्यायात् buddhibhedAnAha;uppattiya वेणइया कम्मय तह पारिणामिया चेव । बुद्धी चउव्विहा खलु निद्दिट्ठा समयकेहिं । / 38 / उत्पत्ति: प्रयोजनं कारणं यस्याः सा औत्पत्तिकी । आह;-क्षयोपशमः प्रयोजनमस्याः, सत्यम् किन्तु स खल्वन्तर ॥ 87 / / Page #96 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 88 / / ङ्गत्व... सर्वबुद्धिसाधारण इति न विवक्ष्यते । न चान्यच्छास्त्रकर्मादिकमपेक्ष्यत उत्पत्ति, विहाय । यदत्र 'उत्पत्तिगी 'ति निर्देष्टव्ये 'उत्पत्तिय' इति निर्देशः स प्राकृतत्वात् । एवमन्यत्राप्यन्यथानिर्देशे, हेतुर्वाच्यः (1) 'वेणइया' इति विनयो गुरुशुश्रूषा, स च कारणमस्यास्तत्प्रधाना वा वैनयिकी ( 2 ) 'kammaya'tti इह कर्मशब्देन शिल्पमपि गृह्यते । तत्र अनाचार्यकं कर्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म, शिल्पं नित्यव्यापारः । ततः कर्मणो जाता कर्मजा (3) तथाशब्दः समुच्चये 'पारिणामिया' इति परि समन्ताद् नमनं परिणामः सुदीर्घकालं पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः, स कारणमस्यास्तत्प्रधाना वा पारिणामिकी (4) चैवशब्दस्तथाशब्दवत्, बुध्यतेऽनयेति बुद्धिर्मतिः सा चतुर्विधैव, खलुशब्दस्य निर्धारणार्थत्वात् । निर्दिष्टोक्ता समय क्रेतुभिः सिद्धान्तप्रासादचिह्नभूतैस्तीर्थकर गणधरादिभिरित्यथः ॥ 38 ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह ; - पुव्वम दिट्ठमसुय भवेइयत क्खणविसुद्धगहियत्था । अव्वाहयफलजोगी बुद्धी उत्पत्शिया नाम ॥ 39 ॥ 'पुव्वं इत्यादि पूर्वं शुद्ध त्पादात् प्राग् अदृष्टः स्वग्रमनवलोकितः, 'मसुय' इति मकारस्यालाक्षणिकत्वादश्रुतोऽन्यतोऽपि नाकणितः, 'maveiya'tti अत्रापि मकारः प्राग्वत, ततोऽवेदितो मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थोऽभिप्रेतः पदार्थो यया सा तथाऽदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । 'अव्वाहय फलजोगी' इति इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनं अव्याहतं च तत् फलं बुद्धिचतुष्टये प्रथमबुद्धिलक्ष णम्.. ॥88 / / Page #97 -------------------------------------------------------------------------- ________________ / / 89 / / च अव्याहतफलं योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी; योगिणीति पाठे प्राप्ते योगीति निर्देश: प्राकृतत्वात् । अन्ये तु 'अब्वायफलजोगा' इति पठन्ति - अव्याहत फलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धि: औत्पत्तिकी नाम औत्पत्तिक्यभिधाना बोद्धव्या ॥ 39 ॥ सांप्रतमेतज्ज्ञातान्याह ; भरहसिलपणियरुक्खे खड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डुगमग्गित्थिते ॥ 40 ॥ द्वारगाथा । अस्यां सप्तदशोदाहरणानि तद्यथा - 'भरहसिल' त्ति भरतशिला (1) 'paNiya'tti पणितं (2), वृक्षः (3), 'khaDDaga'tti मुद्रारत्नं (4), 'पडसरडकायउच्चारे' इति पट: ( 5 ) सरड : ( 6 ), काकः ( 7 ), उच्चारः (8) 'गयघयणगोलखंभे' इति गजः (9), 'धयण' त्ति भाण्ड : (10), गोल: ( 11 ), स्तम्भ : (12), 'खुड्डगमग्गित्थि - पत्ते' इति क्षुल्लक : (13), मार्ग: ( 14 ), स्त्री (15), द्वौ पती (16), पुत्र: ( 17 ) इति एतानि सप्तदश पदानि । तत्र ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥40॥ तत्राद्यज्ञात संग्रहगाथा; - भरहसिल मिंढ कुक्कुड तिल वालुग हत्थि अगड वणसंडे । पायस ऐया पत्ते खाडहिला पंच पियरो य । 'भरह सिल' इत्यादि भरतो नटस्तद्वृत्तान्तगता शिला भरतशिला 1, मेंढो मेषः 2, कुक्कुटस्ताम्रचूडः 3, 'तिल' त्ति तिला : 4, 'vAluga'tti वालुकायाः संबन्धिनी वरत्रा 5, हस्ती, 6, 'अगड' त्ति अवटं कूपः 7, वनखण्ड: / / 89 / / Page #98 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे र पद्ध बुद्धिचतुटये प्रथमबुद्धिलक्षणम. 19011 8, पायसं 9, 'ऐया' इति अजिकाया छगलिकायाः पुरीषगोलिका 10, 'पत्ते' इति पिप्पलपत्रं 11, 'khADahila'tti खिल्लहडिका 12, पञ्च पितरश्च तव राजन् पञ्च जनकाः 13 / इयं च संग्रहगाथा स्वयमेव सूत्रकृता व्याख्यास्यत इति न विस्तार्यते ॥ 41 / / तथा,महुसित्थमुद्दियंके जाणए भिक्खुचेडगनिहाणे । सिक्खा य अत्थसत्त्थे इच्छा य महं सयसहस्से ॥ 42 ॥ 'mahusittha'tti मधुसिक्थक मदनं 1, मुद्रिका 2, अंकश्च 3, ज्ञानकं व्यवहाराहरूपकलक्षणं 4, 'भिक्खुचेडगनिहाणे' इति भिक्षुः 5, चेटकनिधानं 6, शिक्षा च 7, अर्थः 8, शस्त्रं 9, 'इच्छा य महंति इच्छा च मम 10, शतसहस्रं * 11 एतान्यपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते । एवं चाद्यसंग्रहगाथायाः संबन्धीनि सप्तदश एतानि चैकादश मीलितानि अष्टाविंशतिर्मूलज्ञातानि औत्पत्तिक्यां बुद्धाविति ॥ 1 ॥ 42 / / अथ vainayikIsvarUpamAha;bharanittharaNasamatthA तिवग्गसुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवै बुद्धी ॥ 43 ॥ इहातिगुरुकार्य दुनिर्वहत्वाद् भर इव भरस्तस्य निस्तरणे पारप्रापणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गास्त्रिवर्ग * लोकरूढेधर्मार्थकामास्तदर्जनपरोपायप्रतिपादनमेव सूत्रं तदन्वाख्यानं तदर्थः पेयालो विचारः सार इत्येकोऽर्थः, ततत्रिवर्गसूत्रार्थयोर्गृहीतं पेयालं यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, 'उभओलोगफलवैऽत्ति उभयलोकफलवती ऐहिकामु ॥ 20 ॥ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX *******) Page #99 -------------------------------------------------------------------------- ________________ // 91 // KXXX***********XXXXXXXXXXXXX ष्मिकफलप्राप्तिप्रगुणा, विनयसमुत्था विनयोद्भवा बैनयिकी इत्यर्थः भवति बुद्धिः ॥ 43 / / अर्थतज्ज्ञातानि ;णिमित्ते अत्थसत्थे य लेहे गणिए य कूव आसे y। गद्दभलक्खणगंठी अगए गणिया य रहिए य ॥ 44 ॥ सीआसाडी दीहं च तणं अवसव्वयं च कुंचस्स । निव्वोदए य गोणे घोडगपडणं च रुक्खाओ ॥ 45 ॥ निमित्तं 1, अर्थशास्त्रं च 2, 'लेहे' इति लेखनं 3, गणितं च 4, कूपः 5, अश्वश्च 6, गर्दभः 7, लक्षणं 8, ग्रन्थिः 9, अगदः 10, गणिका च रथिकश्चेति 11 ॥ 44 ॥ शीतसाटी दीर्धं च तृणं, अपसव्यकं च क्रौञ्चस्य इत्येकमेव 12, नीबोदकं च 13, गौः घोटकः पतनं च वृक्षादित्येकमेव 14 / एवं वैनयिक्यां सर्वाग्रेण चतुर्दश * ज्ञातानि । एतान्यपि स्वयमेव शास्त्रकृता व्याख्यास्यन्त इति नेह प्रयत्नः ॥ 2 ॥ 45 / / ____ अथ कर्मजायाः svarUpamAha;uvaogadiTThasArA कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवै बुद्धो ॥ 46 / / उपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽभिनिवेशः, सारस्तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा अभिनिवेशोपलब्धकर्मसामर्थ्यत्यर्थः; कर्मणि प्रसङ्गोऽभ्यासः, परिघोलनं विचारः, आभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णा इति. यावत् । साधुकृतं सुष्ठु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः साधुकारेण वा शेषमपि फलं यस्याः सा तथा । कर्मसमुत्था कर्मजा भवति ॥ 9 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे । / 12 / / कर्मजाया दृष्टान्ताभिधानापारिणामिनिकीस्वरूपंच. बुद्धिः ॥ 46 / / अर्थतज्ज्ञातानि ;हेरण्णिए करिसए कोलियडोवे य मुत्तिघयपवए । तुण्णायवड्डई पूइए य घडचित्तकारे य ॥ 47 ॥ हरण्यिकः सौवणिक: 1, कर्षकः कृषीबलः 2, 'koliya'tti कोलिकस्तन्तुवायः 3, 'डोवे ya'tti दर्वीकरश्च परिवेषक इत्यर्थः 4, 'mutti'tti मौक्तिकप्रोता 5, 'ghaya'tti घृतप्रक्षेपकः 6, प्लवकः 7, tunnAya'tti तुन्नवायः तुन्नं त्रुटितं वयति सीव्यति यः स तथा 8, वर्द्धकिः 9, 'पूइए य' इति पूतिकः कान्दविकः 10, 'घडचित्तगारे य' त्ति घटकारः कुम्भकारः 11, citrkaarshcitrkrmvidhaat| 12 / एवं द्वादश दृष्टान्ता: कर्मजायां मतौ । एतानपि स्वयं सूत्रकृद्भणिष्यतीति नेह कृतो विस्तरः ॥ 3 ॥ 47 ॥ अथ पारिणामिकीस्वरूपमाह- . अणमाणहेउदिटुंतसाहिया व्य्विव्क्कारिन्नामा। हियनिस्सेसफलवई बुद्धी परिणामिया णाम ॥ 48 / / अनूमानहेतृदृष्टान्तैः साध्यमर्थं साधयतीत्यनुमानहेतुदृष्टान्तसाधिका इह लिङ्गिज्ञानमनुमानं स्वार्थमित्यर्थः । तत्प्रतिपादकं वचो हेतूः परार्थमित्यर्थः । अथवा ज्ञापकमनुमानं, कारको हेतुः, साध्यव्याप्तिप्रदर्शनविषयो दृस्स्त्तान्त्ः। अनुमानग्रहणादेवास्य गतत्वाद व्यर्थमुपादानमिति चेत्, न, अनुमानस्य तत्त्वतोऽन्यथानुपपन्नत्वलक्षणेकरूपत्वान्न गतार्थत्वं दृष्टान्तस्य । कालकृतो देहावस्थाविशेषो वय इत्युच्यते, ततस्तेन विपक्वः पुष्टिमानीतः परीणामोऽवस्थाविशेषो यस्याः सा वयोविप । / 9 / / Page #101 -------------------------------------------------------------------------- ________________ / / 93 // क्व्प्रिन्नामा। तथा 'हियनिस्सेसफलवई' इति हितमभ्युदयस्तत्कारणं वा पुण्यं, निःश्रेयसो मोक्षस्तन्निबन्धनं वा सम्यग्दर्शनादि, ततस्ताभ्यां फलवती बुद्धिः पारिणामिकी नाम ॥ 48 ॥ अर्थतज्ज्ञातानि gAthAtrayeNAha;abhae सेट्टिकुमारे देवी उदिओदए हवै राया। साहू य णंदिसेणे. धणदत्ते सावग अमच्चे ॥ 49 ॥ खमए अमञ्चपुत्ते चाणक्के चेव थूलभद्दे य । नासिक्कसुंदरोणंद वैर परिणामिया बुद्धी ॥ 50 ॥ 'अभए' इति अभयकुमारः 1, 'siTThi'tti काष्ठश्रेष्ठी 2, 'कुमारे' इति क्षुल्लककुमारः 3, देवी पुष्पवत्यभिधाना * 4, उदितोदयो भवति राजा 5, साधुश्च नन्दिषेणः श्रेणिकपुत्रः 6, धनदत्तः सुसुमापिता 7, श्रावकः 7, अमात्यः 9 | ॥ 49 / / शमकः 10, अमात्यपुत्रः 11, चाणक्यश्चैव 12, स्थूलभद्रश्च 13, 'nAsikasuMdarInaMda'tti नासिक्यनाम्नि नगरे सुंदरीनन्दो वणिक् 14, वैर इति वैरस्वामी 15, परिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकीबुद्धियुक्ता ब्राह्मणी देवदत्ता च गणिका गृह्यते 16 ॥ 50 / / चलणाहण आमंडे मणी य सप्पे य खग्गा भिदे। परिणामियबुद्धीए एमाई होंतुदाहरणा ॥ 5 ॥ चरणाहननं 17, 'आमंड' इति कृत्रिमामलकं 18, मणिश्च 19, सप्पश्च 20, 'khagga'tti खड्गः 21, स्तूपेन्द्रः 22 / पारिणामिक्यां बुद्धौ 'evamAiya'tti एवमादीनि भ्व्न्त्युदाह्र्न्नानि। एवं च पारिणामिक्यां बुद्धौ, सूत्रोपात्तानि द्वाविंशतिर्जातानि । एतान्यपि स्वयमेव सूत्रकृता भणिष्यन्त इति नेहाश्रितो विस्तरः ॥ 51 ॥ FXXXXXX************* / / 93 / / *** Page #102 -------------------------------------------------------------------------- ________________ कर्मजाया दृष्टन्ताभिधाना पारिणामिनिकीस्वरूपंच श्रीउपदे-* सांप्रतमुद्दिष्टज्ञातानां स्वरूपं बिभणीषुरादावेव भरहसिलेतिज्ञातसंग्रहगाथां भरहसिलमें ढकुक्कुडेत्यादिकामष्टाविंशतिशपदे गाथाभिर्व्याचष्टे; उज्जेणिसिलागामे छोयर रोहण्णमाउवसणम्मि । पितिकोवेतरगोहे छायाकहणेणमब्भुदओ ॥ 52 ॥ ___ मालवमंडलमंडणभूया नयरी समुद्धर धणोहा । नामेणं उज्जेणी समत्थि वित्थिण्णसुरभवणा ॥ 1 ॥ तत्थ रिउपक्ख॥94 / विक्खोहकारओ सइ गुणी सुद्द्ध्प्न्नो। आसी जियसत्त नामा नरनाहो नयगुणसणाहो ॥ 2 / / सो भुंजइ निरवजं नियरज्जं चोजकारगं भुव्न्ने। धम्मत्यकामपुरिसत्थसुंदराराहणपहाणो ॥ 3 ॥ नाडयनट्टकहाणयगीयाइसु कोसलं परं प्त्तो। कोहलतरलमणो सविजजणजोग्गकन्जेसु ॥ 4 / / अह उन्जेणिसमीवे अत्थि सिलासंगओ सिलागामो। गुणनिप्फाइयनामो गामो भरहो य तत्थ नडो ॥ 5 / / सो नाडयविजाए लद्धपसंसो पहू य त्ग्गामे। णामेण रोहओ सोहओ य गामस्स तस्स सुओ । / 6 / / अह अन्नया कयाइवि रोहयमाया, मया, तओ भ्र्हो। अण्णं तज्जणणि संठवेइ घरकजकर णकए ॥ 7 ॥ बालो य रोहओ सा य तस्स हीलापरायणा हवै । उप्पत्तियबुद्धिसमन्निएण तो तेण सा भणिया ॥ 8 ॥ * अम्मो ! ममं न वट्टसि जं सम्म, सुंदरं न तं होही। तह काहमहं एत्तो जह तं पाएसु मे पडसि । / 9 ॥ एवं वच्चै कालो अहण्णया स्सिप्यास्ध्व्लाए। रयणीइ जणगसहिओ पासुत्तो एगसिजाए ॥ 10 ॥ तो रयणिमज्झभागे उट्टित्ता उब्भ*एण होऊणं । दट्ट ण । नियं छायं काउं परपुरिससंकप्पं ॥ 11 / / उच्चसरेणं जणओ उट्टाविय भासिओ जहा ताय । पेक्खसु परपुरिसो एस जाइ सहसुट्टिओ कोइ । / 12 / / जाव स निद्दामोक्खं काऊणं लोयणेहिं जोएइ । ताव न दीट्ठो KXXXXXXXX*****kakkkkkkkkkXXXI kXXXXXXX******************** // 94 / / Page #103 -------------------------------------------------------------------------- ________________ पुट्ठो य वच्छा ! सो कत्थ परपुरिसो? 13 ॥ भणिओ तेण इमेणं दिसाविभागेण तुरियतुरियं सो। गच्छंतो मे दिट्ठो मा मण्णसु अण्णहा ताय ! / / 14 / / परिकलिय नटुसिलं महिलं सिढिलायरो तोतीए। भरहो सब्भावपयंपणाइरहिओ तओ जाओ । / 15 / / पच्छायावपरिगया सा भासइ कुणसु वच्छ ! मा एवं । सो भणइ न मम लट्ठ वट्टसि, सा बेइ वट्टिस्सं । / 16 / / तह कुणसु जहा एसो तूह जणओ मज्झ आयरं कुणै । पडिवन्नमिमं रोहेण सावि तह वट्टिउं । / 95 ॥ लग्गा । / 17 / / तहे चेव रयणिमज्झे कयावि सत्तट्रिओ भणइ जणगं । सो एस एस पुरिसेआ कहिति पुट्ठो य पिउणावि ॥ 18 ॥ तो निययं चिय छायं दंसित्ता भणइ पेच्छह इमं ति । स विलक्खमणो जाओ पुच्छइ कि एरिसा सावि । / / 19 / / आमंति तेण भणिए अव्वो बालाण केरिसल्लावा । इय चितिऊण भरहो घणराओ तीइ संजाओ ॥ 20 ॥ तो RI विसपयाणभीओ पिउणा सह रोहओ सया जिमै । अह उज्जेणिमैगओ कयाइ जणएण सद्धि सा ॥ 21 ॥ दिट्ठा न यरी तियचच्चरादेसोवसोहिया सव्वा । दिवसावसाणसमए गामाभिमुहं पडिनियत्ता । / 22 / / सिप्पानईइ पत्ता वालु* यपुलिणम्मि तो सुयं ठविउं । पम्हटगहणहेउ पुणोवि नयरिं गओ जणओ । / 23 / / तो रोहेण ऐनिउणबुद्धिणा तम्मि वालुयापुलिणे । तियचच्चराइकलिया लिहिया नयरी सपायारा ॥ 24 / / अह जियसत्तू राया नयरीबाहि गओ IS पडिनियत्तो । पंसुभएणेगागी तुरयरूढो तहिं देसे ॥25॥जावेइ तुरियवेगा भणिओ ता रोहगेण मा वच्च । पुरओ : किं न नियच्छसि रायउलं तुंगपासायं । / 26 / / कत्तो रायउलं इह जा भणइ नराहिबो तओ जाओ। सउणो ऐभूरि-x गुणो सवियको तो निवो जाओ । / 27 / / तो रोहएण नगरी सवित्थरं तं च राउल कहियं । तुब्भं कत्थ निवासो भ XXXXXXXXXXXXXXXXXXX******** Page #104 -------------------------------------------------------------------------- ________________ श्रौपदे शपदे औत्प0 भरत. रोह vi0 / / 96 / / णिओ रन्ना, तओ भणइ ॥ 28 / / इत्थेव सिलागामे भरहस्स सुओ बसामि कब्जेण । पिउणा सद्धि इह आगओम्हि, संपइ तहिं जामि ॥ 29 / / रण्णो पंच सगाई मंती एगूणगाइं अह संति । जो चूडामणिसरिसो तेसि तं मग्गए एकं ॥ 30 ॥ तत्तो खणमेत्ताओ काओ कजाई आगओ भ्र्हो। तेण समं संपत्तो स रोहओ निययगामम्मि । / 31 / / आरद्ध नरवइणा बुद्धीइ परिक्खणं तओ तस्स । भणिओ गामो बाहिं सिला विसालत्थि जा तीए॥32॥ मंडियपरिसरदेसं मंड* vmudNddthNbhpbbhaarN| कुणहत्ति एव भणिए गामो सो आउलोहूओ॥33॥ पडिया भोयणवेला स रोहगो नो जिमेइ पिय्र्हिओ। मा मे विससंजोगं विराहिया दाहिही ज्ञ्न्न्नी॥34॥ अह सो पसण्णवयणो उस्सूरसमागयं भणइ पियरं । मज्झं महल्लवेला छुहापिवासापरद्धस्स । / 35 / / सुहिओ सि पुत्त ! ऐदारुणेत्थ ANA समागया र्न्नो। तो तीए वाउलमाणसाण संजायमुस्सूरं । / 36 / / सुणियाएं आणाए लद्धरहस्सेण तेण संलत्तं । भुजह ताव जहिच्छं पच्छा जुत्तं करिस्सामि । / 37 / / भुत्तुत्तरेण भणिओ सो गामो रोहएण जह खणह । हेट्ठा सिलातलं तह थंभे उत्थंभए देह ॥ 38 / / एवं विहिए संते स मंडवो तेसि तक्खणं जाओ। आवेइओ य रण्णो कह केण कओ? निवो भयै ॥ 39 ॥ तलभूमीखणणेणं थंभयउत्थंभणेण य कओ सो। भरहतणयस्स रोहगनामस्स मैप्पभावेण ॥ 40 ॥ विहिओ संवाओ से अन्नं आपुच्छिऊण संनिहियं । इय रोहगस्स बुद्धी भणिया उप्पत्तिया नाम ॥ 41 / / एवं अण्णेसुवि मेंढगाइनाएसु जायणा कजा । उप्पत्तियबुद्धीए जा एयकहापरिसमत्ती ॥ 42 ॥ अथ पूर्वोक्तसंग्रहगाथाचतुष्टयस्याक्षरार्थः; Page #105 -------------------------------------------------------------------------- ________________ / / 97 / / उज्जयिन्याः समीपे शिलाग्रामे 'choyararoha'tti छोकरो मृतस्वमातृकः रोहकनामा भरतसुतः समभूत् । तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरच संतोषोऽन्यमातृगोचर एव तेन संपादितः । कथमित्याह-गाहस्य परपुरुषस्य प्रथमं पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पिताया: कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपाऽन्यमात्रा संपादितोऽस्य । / 52 / / पितिसममुझे गीगमणिग्गम पम्हुट्ठणदिणियत्तणया । सइ दिट्ठनयरिलिहणं रायणिसेहो नियघरम्मि ॥ 52 ॥ पुच्छा साहु निमित्तं मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पितिभुंजकमण खणणेगथंभो उ । / 54 / / कहणे चालण संबद्धभासगो तंसि अण्णहा णेयं । माणुसमेत्तस्सुचियं दयपुच्छण पुच्छ रोहेणं ॥ 55 ॥ पित्रा सममुञ्जयिनीगमो राहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनी वृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पट्ठति विस्मृतस्य कस्यचिदर्थस्य निमित्तं ' णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं कृतम् । तत्र च सकृदृष्टनगरीलेखनं रोहकेण तदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आलिखित राजकुलमध्ये प्रविशतः सतः कृत । / 53 / / ततो राज्ञा पृच्छा कृता । अत्रान्तरे साधु निमित्तं शोभनशकुनरूपं संजातम् । तदनु 'मंतिपरिच्छा' इति मन्त्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिलाया मण्डपः कार्यः । ततः 'AdaNNesu'tti आकुलेषु ग्रामवृद्धेषु सत्सु 'पीभुंजगमण 'त्ति रोहक पितुर्भोजनार्थमुत्सूरे गृहगमनं संपन्नम् । ततो रोहकबुद्धया खनने संपादिते एकमहामूलस्तम्भः शिलामण्डप : सपादितः । तुः पादपूरणार्थः ॥ 54 ॥ ततो राज्ञस्तद्ग्रामवासिना केनचित् कथने कृते सति 'cAlaNa'tti 113011 Page #106 -------------------------------------------------------------------------- ________________ मेंढ.कुक्कुट श XXXXXXXXX श्रीउपदे चालना विहिता पार्थिवेन यथाऽसंबद्धभाषकस्त्वमसि । तेनाप्युक्तम् अन्यथा नेदम् । ततो भूभुजा काक्वा प्रत्यपादि शदे ऽमाणुसगेत्तस्सुचियंति मानुषमात्रस्योचितं किमेवंविधार्थकरणम् ? / ततः 'तदपुच्छण पुन्छ 'रोहेणं' ति तस्य प्रथमनिवे दकस्य पुरुषस्यापृच्छनेन तमपृछ्यमानं कृत्वेत्यर्थः अन्यस्य कस्यचिन्मध्यस्थस्य पृच्छा कृता । तेनाप्यावेदितं यथा रोः॥98 केणायमाश्चर्यभूतो मण्डपः कारित इति । / 55 / / 1 / / ___ अथ मेंढेत्ति द्वारम् ;तत्तो मेड्डापेसणमण्णूणाहियमहद्धमासेण । जवसविगसण्णिहाणा संपाडण मो उ एयस्स ॥ 56 ॥ ततस्तदनन्तरं मेण्ढकप्रेषणं मेण्ढकस्य मेषस्य प्रेषणं कृतं राज्ञा ग्रामे । उक्ताश्च ग्रामवृद्धा यथामु मम मेषमन्यूनाधिक *च धारयेध्वम् अथार्द्ध मासेन समर्पयेध्वमिति । ततस्तै रोहकादिष्टैर्यवसवकसन्निधानाद् यवसस्य यवहरितकलक्षणस्य वृकस्य चाटव्यजीवविशेषस्य समीपस्थानात् 'saMpADaNa'tti संपादनम् ; 'मा उत्ति पादपूरणार्थः, एतस्यादेशस्य कृतम् । मेण्ढो हि यवसं चरन् यावद् बलं लभते, सततं वृकदर्शनात्पन्नभयात्तावदसौ मुञ्चतीति अन्यूनाधिकबलता संजाताऽस्येति ॥ 56 ॥ 2 ॥ ___अथ कुक्कुडेत्ति द्वारम् ;जुझावेयव्वो कुक्कडोत्ति पडिकुक्कुडं विणा आन्ना। आदरिसगपडिदिबप्पओगसंपादणा णवरं ॥ 57 ॥ योधयितव्या युद्धं कारणीयोऽयं मम कुक्कुटःस्ताम्रचूडः, इतिशब्दो भिन्नक्रम उत्तरत्र योज्यते, प्रतिकुक्कुटं द्वितीयकु * *************** ****** Page #107 -------------------------------------------------------------------------- ________________ KXX*****XXXXXX // 99 / / कटं विनान्तरेण इत्येषा आज्ञा राज्ञा प्र्हिता। तत आदर्शके दर्पणे यन्निजमेव प्रतिबिम्बं प्रतिकुक्कुटतया संभावितं तेन तस्य प्रयोगो व्यापारः तेन संपादना घटना आज्ञायाः कृता रोहकेण, नवरं केवलं नान्यप्रयोगेणेत्यर्थः । स हि मुग्धतया निजप्रतिबिम्बमेव प्रतिकुक्कुटतया संभावयन् संपन्नतीव्रमत्सरतया संजातोत्साही युध्यति, न च कथंचिद् भज्यत इति ॥ 57 / / 3 / / तिल्लसममाणगहणं तिलाण तत्तो य एस आदेसो। आदरिसगमाणेणं गहणा संपाडणमिमस्स ॥ 58 ॥ तैलसमेन मानेन ग्रहणं तिलानाम्, इदमुक्तं भवति-येन मानेन मदीयानेतांस्तिलान् कश्चिद् गृह्णाति तेनैव तैलमप्यस्य दातव्यम्, आत्मवञ्चना च रक्षणीया ततश्च पूर्वोक्तादेशानन्तरं पुनरेष आदेशः प्रेषितो महीपालेन । रोहकबुद्धया च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानाम्, उपलक्षणत्वात्तैलप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्रामवृद्धैः । आदर्शकेन हि तिलेषु गृह्यमाणेषु दीयमाने च तैले ग्रामेयकाणां न कदाचिदात्मवञ्चना संपद्यते, यदि परं तिलस्वामिनो राज्ञः ॥ 58 ॥ 4 / / ___ वालुगवरहाणत्ती अदिट्ठपुब्वोत्ति देहपडिछंद । कि एस होइ कत्थइ भणह इमं जाणइ देवो ॥ 59 ॥ ततो वालुकावरहस्य सिकतामयवरत्रालक्षणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञा-यथा, वालुकावरहकः कूपसलिलसमुद्धरणार्थमिह प्रेषणीयः, रोहकव्युत्पादितश्च तैर्भणितम्, यथा, अदृष्टपूर्वोऽयमस्माकमीदृशो वरहकः इत्यस्मात्कारणात् दत्त । समर्पयत देव ! यूयं प्रतिच्छन्दं वालुकावरहकप्रतिबिम्बकम् । एवमुक्तो राजा प्रतिभणति यथा-किमेष प्रतिच्छन्दो । / 99 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । ॥ 100 / RXXXXXXXX भवति कुत्रापि इति भणत यूयमेव ग्राम्याः। ततो रोहकशिक्षितैरेव तैरुक्तम्, यथेदं वालुकावरहकः कुत्रापि भवति गजादिदृ0 नवेत्येवंरूपं वस्तु जानाति देवः ॥ 59 ॥ 5 ॥ अप्पाउहत्थिअप्पण पौत्ति अणिवेयणं च मरणस्त । आहारादिनिरोहा पौत्तिकहणेण पडिभेदो ॥ 6 ॥ ततः 'appAuhatthiappaNa'tti अल्पायुषः पारप्राप्तप्रायप्राणस्य हस्तिनो गजस्यार्पणं ढौकनं तेषां राज्ञा कृतं, इदं * चोक्तं-यथा, प्रयुक्तिर्वार्ता प्रतिदिनमस्य देया, अनिवेदनं चाकथनमेव मरणस्य-एष मतः सन्न कथनीय इत्यर्थः । तथेति प्रतिपन्नमेतत्तैः । अन्यदा च मृतो हस्ती । व्याकुलीभूतश्च ग्रामः । रोहकादेशेन आहारादिनिरोधाद् आहारादिनिरोधमाश्रित्येत्यर्थः, प्रयुक्तिकथनेन प्रतिभेदः प्रत्युत्तरं ग्रामेण कृतम् ;-यथा देव ! युष्मदीयो हस्ती, नो जानीमः किं तत्कारणमद्य नोत्तिष्ठति, न निषीदति, न समर्पितमपि चरणं चरति, जलं च न पिबति, नोच्छ्व सिति, न निःश्वसिति, नाक्षिभ्यां निरीक्षते, न च पुच्छादि चालयतीति । ततो भूमीभुजोक्तम्-किमसौ मृतः ? तैरुक्तम्-एवंविधव्यतिकरे यद्भवति तद्देव एव जानाति, किं वयं ग्रामीणा विद्मः ? ॥ 60 ॥ 6 ॥ आणेह सगं अगडं उदगं मिटुंतिमोइ आन्नाए। आरण्णगोत्ति पेसह-कृवियम्राकरणमितीए ॥ 6 ॥ तत आनयत स्वकमवट कूपं अत्र कुतः उदकं जलं तत्कूपसंबन्धि मिष्टं मधुरमित्यस्माद्धेतोः । अत्र हि नगर्यामतिसं । / 100 ॥ भारजनवासवशेन क्षालादिरससंक्रमाद्विरसानि कृपजलानीति कृत्वा ग्रामावटानयनमादिष्टं भवतामिति । अस्यामाज्ञायां पतितायां सत्यां तैमियकैः आरण्यकोऽरण्योद्भवोऽज्ञ इत्यर्थ इत्यस्माद्ध तोः प्रेषयत एतदार्षिकां कपिकां नगरीसंब ******* Page #109 -------------------------------------------------------------------------- ________________ // 101 // धिनी सुंदक्षामेकां, तेन तदनुमार्गलग्नोऽसावस्मदीयकूपः पुरी समभ्येतीति अनेन प्रकारेण निवर्त्तनमस्या आज्ञायाः । यथा न राजा कूपिकां प्रेषयितुं फ्टुस्तथा तेऽपि स्वकमवटमित्यनपराधतैव तेषामिति भावः ॥ 61 ॥ 7 ॥ गामावरवणसंडं पुवं कुणहत्ति मीयय इमं तु । तत्तोऽवरेण ठवणं तेण निवेसेण गामस्स ॥ 2 ॥ ततः ग्रामादपरस्यां दिशि यो वनषण्डस्तं पूर्व पूर्वदिग्भागवत्तिनं ग्रामात् कुरुत । इत्येवंरूपायामस्यां च नपाज्ञायां पुनः इदं त्विदमेव वक्ष्यमाणलक्षणमुत्तरं तैः कृतम्, यथा, ततो वनषण्डादपरेण पश्चिमायां दिशि स्थापनं - कृतं तेन निवेशेनैवाकारेणेत्यर्थो ग्रामस्य । एवं हि कृते पूर्वेण वनषण्डो ग्रामात्, अपरेण ग्रामश्च वनषण्डात्र संपन्नः ॥ 62 / / 8 / / अग्गि सूरं च विणा चाउलखीरेहिं पायसं कुणह । आदेसे संपाडणमुक्क रुडुम्हाइ एयस्स ॥ 63 ॥ _अग्नि वैश्वानरं सूरं चादित्यं विना अन्तरेण 'cAulakhIrehi'ti चाउलक्षीरैः चाउलस्तण्डुलः क्षीरेण च पयसा पायसं परमान्नं कुरुत । अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतम् । कथमित्याह-उत्कुरुटिकोष्मणा उत्कुरुटिका नाम बहुकालसंमिलितगोमयादिकचवरपुञ्जस्तस्योष्मा उष्णस्पर्शलक्षणस्तेन एतस्यादेशस्य । रोहकादिष्टैस्तैनिबिडं मृण्मयभाजनं मध्यनिक्षिप्तसमुचिततन्दुलदुग्धं विधायागाधे उत्कुरुटिकाक्षेत्रे निक्षिप्तम् । ततः कतिपयप्रहरपर्यन्ते सुपक्वं पायसं संजातं राज्ञश्च निवेदितमिति ॥ 63 / / 9 / / एमाइ रोहगाओ इमं ति नाऊण आणवे राया । आगच्छौ सो सिग्धं परिवज्जतो इमे थाने ॥ 64 ॥ ॥ 101 // Page #110 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे । 102 / / एवमादि शिलामण्डपसंपादनप्रभृति रोहकात्सकाशादिदं पूर्वोक्त कार्य संपन्नमित्येवं ज्ञात्वा आज्ञापयत्यादिशति राजा स्वसमीपा नयनार्थजितशत्रुः । कथमित्याह-आगच्छतु मम समीपे स रोहकः शीघ्रमविलम्बमेव, परं परिवर्जयन् परिहरन्निमानि स्था तृप्राज्ञी नानि एतानर्थानित्यर्थः ॥ 64 / / तान्येवाह ;पक्खदुर्ग दिणराई छाउण्हे छत्तणह पहुम्मग्गे । जाणचलणे य तह ण्हणमैलगो अण्णहागच्छ ॥ 65 ॥ पक्षद्विकं शुक्लकृष्णपक्षद्वयलक्षणं, दिनरात्री प्रतीतरूपे, छायोष्णौ छायामातपाभावरूपामुष्णं च चण्डकरकिरणलक्षणं, छत्रनभसी छत्रमातपवारणं नभश्च शुद्धमाकाशं, तथा पन्था मार्ग उन्मार्गश्चोत्पथः, मार्गमुन्मार्ग च परिहत्येत्यर्थः, यानचलने च यानं गन्त्र्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहृत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मलाविलकलेवरश्च सन्नित्यर्थः । अन्यथा पक्षद्वयादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति । / 5 / / ततोऽसौ रोहक एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागन्तु प्रारब्धः यथा; ॥ 102 ॥ अमवस्सासंधीए संझाए च्क्क्म्ज्झ्भूमीए। एडक्कगाईगंगोहलि च काऊण संपत्तो ॥ 66 ॥ इह चन्द्रमासस्य द्वौ पक्षौ, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः । तत्र च कृष्णपक्षोऽमावास्यापर्यन्तः, शुक्लश्च पौर्णमासीपरिनिष्ठितः । एवं चामावास्या पक्षसंधितया व्यवह्रियते । पौर्णमासी च माससंधितया ततोऽमावास्यैव संधिर Page #111 -------------------------------------------------------------------------- ________________ / / 103 / / मावास्यासंधिरग्रेतनपक्षात्यन्तसन्निधानलक्षणस्तस्मिन् संप्राप्त इति योगः । एवं च किल तेन पक्षद्वयं परिहृतं भवति । संध्यायामादित्यास्तमयलक्षणायाम्, अनेन दिनरात्रिपरिहारः । चक्रमध्यभूम्या चक्रयोर्गन्त्री संबन्धिनोर्गच्छतोर्या मध्यभूमिः प्रसिद्धरूपा तथा एतेनापथमार्गपरिवर्जनम् । सो हि न पन्था नाप्युत्पथः । तथा 'एडकगायणंगोहलि च kAUNa'tti एडकादिना एडकेन आदिशब्दाद्दिनावसानसंभूतात पेन चालनिकाछत्रेण चोपलक्षितः सन् । अनेन यान चलन योश्छायोष्णयेआः छत्रनभसोश्च परिहारो विहितः । अंगोहलिमङ्गावक्षालनम्, चः समुच्चये, कृत्वा विधाय सर्वाङ्गप्रक्षालने हि स्नानमिति लोकरूढिः शिरःप्रक्षालनपरिहारेण चाङ्गावक्षालनम् । ततोऽङ्गावक्षालनमात्रे कृते न स्नातो नापि मलिनकः संप्राप्तो राजभवनद्वारे ॥66 ॥ राजभवनद्वारप्राप्तेन च तेन " कथं रिक्तहस्तो राजानं द्रक्ष्यामि यत इत्थं नीतिविद्वचनम् ; - रिक्तहस्तो न पश्येत राजानं दैवतं गुरुम्" इति । न च नटानामस्माकमन्यत् पुष्पफलादि राजोपनयनयोग्यं मङ्गलभूतं किंचिदस्तीति विचिन्त्य -- पुढवीदरिसणविउलंजलीइ होतुं नरिदवंदणया । आसणदाणावसरे चडुपाढो मणहरसरेण ॥ 67 ॥ 'पुढवीदरिसण 'त्ति पृथिव्याः कुमारमृत्तिकालक्षणाया दर्शनं पश्यतः सतो राज्ञः प्रयोजनं विपुलाञ्जलिस्थितायाः तेन कृतम् । 'घेत्तुं नरिंदवंदणया' इति ततो गृहीत्वा करेण नरेन्द्रेण वन्दना प्रणामः कृतो मृत्तिकायाः । तदनन्तरं च प्रणामादिकायामुचितप्रतिपत्तौ विहितायां सत्यां रोहकस्यासनदानस्य विष्टरवितरणस्यावसरे प्रस्तावे रोहण चटुपाठः । / 103 / / Page #112 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे । / 104 / / "प्रियवाक्योच्चारणं मनोहरेण स्वरेण मधुरगम्भीरध्वनिना कृतमिति ॥ 67 ॥ चटुपाठमेव दर्शयति ; गंधव्वमुरववसद्दो मा सुव्वौ तुह नरिंद ! भवणम्मि । चकम्मंतविलासिणिखलं तपयणेउ र रवेण ॥ 68 ॥ गन्धर्वस्य गीतस्य मुरवस्य च मृदङ्गस्य शब्दो ध्वनिर्मा श्रूयतां समाकर्ण्यतां केनापि कृतावधानेनापि तव भवतः हे नरेन्द्र राजन् ! भवने प्रासादे एवमुच्चरिते राजा यावत् किंचित् सवितर्कमनाः संजातस्तावदनेन झगित्येव लब्धराजाभिप्रायेण पठितम् - चङ्क्रमतीनां कुटिलगत्या भृशं संचरन्तीनां विलासिनीनां स्खलन्तो विसंस्थुलभावभाजी ये पदाः पादास्तेषु यानि नूपुराणि तेषां यो रवः शिजितलक्षणस्तेन चक्रमद्विलासिनीस्खलत्पदनूपुररवेण । व्याजस्तुतिनामकोऽयमलंकारः ॥68 ॥ सक्कारंतियसोवणविउद्धनिवकंबिपुच्छजग्गामि । किं चितिसि ऐयालिडिवट्टयं सा कुतो जलणा ॥ 69 ॥ एवं च रोहण पठिते तुटमना नरनाथः 'sakAraMtiyaseAvaNa'tti सत्कारं वस्त्रपुष्पभाजनादिप्रदानरूपं तस्य चकार । रात्रिवृत्तान्तोपलम्भनिमित्तमन्तिके स्वस्यैव समीपे स्वप्नं निद्रालाभरूपमनुज्ञातवान् । ततोऽसौ मार्गखेदपरिश्रान्ततया प्रथमयामिन्यामेव निर्भरनिद्राभाक् संपन्नः । ' विउद्धनिवकंबि' त्ति प्रथमयामिनीयामान्ते च तदुत्त रदानकृतकौतुकेन विबुद्धेन कृतनिद्रामोक्षेण नृपेणाविबुध्यमानोऽसौ कंबिकया लीलायष्टिरूपया स्पृष्टः, तदनु 'पूच्छ' त्ति जागरितश्च सन् पृष्टः "कि स्वपिसि त्वमिति" स च किल निद्रापराधभीरुतया प्राह-- "जागमि, को प्राभृतादिकरणं । / 104 / / Page #113 -------------------------------------------------------------------------- ________________ 1105 // हि मम तव पादान्तिकस्थस्य देव शयनावकाश: ?" राजा,--यदि जागर्षि तर्हि कृतालापस्यापि मम झगिति किमिति नोत्तरं दत्तं त्वयेति ? रोहकः,--देव? चिन्तया व्याकुलीकृतत्वात् । राजा,--किं चिन्तयसि ? रोहकः,-- 'ऐयालिडियवट्टयं' ति अजिकानां छगलिकानां या लिण्डिकाः पुरीषगालिरूपास्तासां वृत्ततां वर्तुलभावं चिन्तयामि । राजा,-सा वृत्तता कुतो निमित्तादिति निवेदयतु भवानेव । रोहकः,-देव ज्वलनादुदरवैश्वानरात् । स हि तासामुदरे ज्वलस्तथाविधवातसहाय उपजीवितमाहारं खण्डशो विधाय तावत्तत्रैवोदरमध्ये लोलयति यावत् सुपक्वाः सवृत्ताश्च पुरीषगोलिका: संपन्ना इति । / 69 / / 10 ॥ एवं पुणोवि पुच्छा आसोत्थपत्तपुच्छाण किं दोहं ? / कि तत्तमित्थ दोष्णिवि, पायं तुल्लाणि उ हवंति ॥ 70 ॥ प्रथमप्रहरपर्यवसाने इव द्वितीययामान्ते पुनरपि कम्बिकास्पर्शद्वारेण प्रतिबोध्य तं, राज्ञा पृच्छा कुता, यथा-किं । चितयसीति? रोहकः,-'आसोत्थपत्तपुच्छाण किं दीहं' इति अश्वत्थः पिष्पलस्तत्पत्रस्य तत्पुच्छस्य च किं दीर्घमिति । राजा,-किं तत्त्वमति कथयतु भवानेव । रोहकः,द्वे अपि प्रायो बाहुल्येन तुल्ये एव भवतः । प्रायोग्रहणं कस्यचित् कदाचित् किंचिदतुल्यभावेऽपि न विरोध इति ख्यापनार्थम् । इयं च गाथा प्रथमार्द्ध पंचमात्रसप्तमांशा एव "बहुला विचित्रा" इति वचनान्न दुष्यति बहुलेति पंचमात्रगणयुक्ता इति ॥ 70 / / 11 ॥ एवं पुणोवि पुच्छा खाडहिलाकिण्हसुक्करेहाण । का बहुगा का तुल्ला ? पुच्छसरीराणमन्ने उ ॥ 71 ॥ एवं पुनरपि तृतीयप्रहरान्ते पृच्छा पूर्ववत् । रोहक:-खाडहिलायाः खिल्लहडिकेति लोकप्रसिद्धनामकस्य भुजपरिस ININNERMINA ॥ 105 Page #114 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 106 / / पंजीवविशेषस्य शरीरे कृष्णरेखाणां शुक्लरेखाणां च मध्ये का अधिका बह्रव्यः । राजा का इति कास्तत्र बहुका इत्यभिधेहि त्वमेव । रोहक :- तुल्याः समानसंख्याः कृष्णाः शुक्लाश्च रेखाः । अत्रैव मतान्तरमाह, - 'पुच्छसरीराणमन्ने u' इति, अन्ये पुनराचार्याः पुच्छशरीरयोः खाडहिलाया एव संबन्धिनो: कतरद्दीर्घमिति चिन्तितं रोहण । राज्ञा पृष्टेन च तेनैव द्वे अपि समे इति प्रतिपादितमित्याहुः । / 71 / / 12 / / I चरिमा कै पिया ते के पण के रायधणयचंडाला । सोहगविच्चुग जणणी पुच्छा एवंति कहणा य । / 72 / / 'चरिमाइ' इत्यादि चरमायां यामिन्यां पश्चिमप्रहर पर्यन्तभागरूपायां पूर्वरात्रिबहुजागरणाल्लब्धातिस्वादुनिद्रो रोहकः कम्बिकास्पर्शनातिरेकवशेन प्रतिबोधितः सन्नवदत्, यथा- ' कै पिया ते इति कति कियन्त पितरो जनकास्तव हे राजन् ! वर्त्तन्त इति चिन्तयामि । राजा के इति कति मे जनका इति निवेदयितुमर्हसि त्वमेव । रोहक: - 'paNa'tti पञ्च । राजा के इति किंरूपाः । रोहक: ; - राजधनदचण्डाला 'sohagaviccuga'tti शोधको वस्त्रप्रक्षालको वृश्चिकश्चेति । ततो राज्ञा संदेहापनचेतसा जननीपृच्छा कृता यथा किमेवं मे पञ्च पितरः ? तयापि एवमिति यथा रोहकः प्राह कथना च तथैव निवेदनं कृतं पुनः । / 72 / / 13 / / तानेव सहेतुकान् सा दर्शयति ; राया रैबीएणं धणओ ऊण्हायपुज्जफासेणं । चंडालरयगदंसण विचुगम रहस्सभक्खणया ॥ 73 ॥ 'राया' इत्यादि राजा तावद्रतिबीजेन सुरतकाले बीजनिक्षेपरूपेण 1, धनदः कुबेरः 'ऊण्हायपुञ्जफासेणं ति ऋतुस्ना ********** खाड0 रेखा 0 राजपितृसंख्याच । / 106 / / Page #115 -------------------------------------------------------------------------- ________________ ||107 // RXXXXXXXXXXXXXXXXXXXXXXX तया चतुर्थदिवसे तस्य पूजायां कृतायां मनोहरतदाकारा क्षिप्तचित्तया यः स्पर्शस्तस्यैव सर्वाङ्गमालिङ्गनं तेन 2, ,caMDAlarayagadasaNa'tti चण्डालरजकयोः ऋतुस्नाताया एव तथाविधप्रघट्टकवशाद्दर्शनमवलोकनं मनासंयोगाभिलाषश्च मे संपन्न इति तावपि पितरौ 3-4, 'विच्चुगमरहस्सभक्खणया' इति अत्र मकारोऽलाक्षणिकः ततो वृश्चिको रहस्यभक्षणेन रह एकान्तस्तत्र भवं रहस्यं तच्च तद्भक्षणं च तेन जनक: स्ण्प्न्न्ः। मम हि पुत्र ! त्वय्युदरगते वृश्चिकभक्षणदोहदः सम-2 जनि । संपादितश्चासौ रहसि कणिकामयस्य तस्य भक्षणेनेत्यसावपि मनाग् जनकत्वमापन्नः । / 73 / / कारणपुच्छा, रज्जं णाएणं दाणरोसदंडेहि । कबिच्छिवणा य तहा रायादीणं सुतोसित्ति । / 74 / / एवं जनकसंख्यासंवादे संपन्नविस्मयेन राज्ञा कारणगोचरा पृच्छा कृता, यथा केन कारणेन त्वयाऽयमर्थोऽत्यन्तनिपुणधियामपि बुद्धे रगोचरो ज्ञात इति ? / रोहकः,-राज्यं प्रतीतरूपमेव न्यायेन नीत्या सामादिप्रयोगरूपया यत् परिपालयसि, तथा दानरोषदण्डैर्दानेन कृपणादिजनस्वविभववितरणरूपेण कुबेरधनत्यागानुकारिणा, रोषेण क्वचिदविनयवत्तिनि जने चण्डालचाण्डिक्यकल्पेनासहिष्णुतालक्षणेन, दण्डेन पूर्वराजनिरूपितनीतिपथप्रमाथिनो जनस्य सर्वस्वापहा- * / / 107 / / ररूपेण वस्त्रशोधकविधीयमानवस्त्रक्षालनतुल्येन, 'कम्बिच्छिवणा ya'tti कम्बिकाच्छोपनाच्च कम्बिकया लीलायष्टया पुनः पुनर्मम विघट्टनाच, तथाशब्द उक्तसमुच्चये, राजादीनां सुतोऽसि त्वं हे राजनिति । नयेनैवंविधप्राज्यराज्यपरिपालनाश्2ज्ञायसे यथा राजपुत्रस्त्वम्, न हि अराजजाता एवंविधानवद्यराज्यभारधुराधरणधौरेया भवितुमर्हन्ति । एवं दानेन धनदजातः, रोषेण चण्डालपुत्रः, दण्डेन वस्त्रशोधकप्रसूतः, कम्बिकाघातेन च वृश्चिकापत्यम्, कारणस्वरूपानुकारित्वात् । Page #116 -------------------------------------------------------------------------- ________________ पर श्रीउपदे- शपदे ॥108 ॥ सर्वकार्याणाम् । / 74 / / राज्ञःप्रञ्चसाहपरिग्ग संधण कोवो aNNeNa'sajjha पेसणया । धम्मोवायणसाहण बुग्गह णिवकियगकोवो उ ॥ 75 ॥ पितृता बीजप्र0 ततस्तदीयबुद्धिकौशलाजितेन नपतिना 'sAhupariggaha'tti साधुः शोभनोऽयमिति मत्वा परिग्रहः स्वीकारः कृत्स्त्स्य्। तस्मिश्च समये केनचिदन्तरभूमिवासिना भूपालेन सह कुतोऽपि निमित्ताद्वैरं लग्नमासीन्नृपस्य । तत्र च 'saMdhaNa'tti संधानं कर्तुमभिलषितं राज्ञ्या। न चासौ तत् प्रतिपद्यत इति तं प्रति 'कोवोऽत्ति कोपः समजनि जितशत्रोः । ततः 'अण्णेणसज्झपेसणया' इति अन्येन रोहकव्यतिरिक्तनासावसाध्यः साधयितमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं भूभुजा । प्राप्तश्च तत्र रोहकः । पुष्टश्च स प्रत्यर्थी न्प्ः। समये च 'धम्मो vAyaNasAhaNa'tti यदासौ तेस्तैरुपायैरुच्यमानोऽपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीभावकरणं रोहकेण तस्य कृतम् । अयमत्र भावः-इदमुक्तं रोहकेण तं प्रति, यदि स मदीयो नृपो भवद्भिः सह संधाय पश्चात् किचिद् व्यभिचरति तदा तेन यस्तीर्थगमनदेवभवनसंपादनद्विजादिप्रदानवापीतडागादिखननादिना विधानेनोपाजितो धर्मः स सर्वा मया भवते दत्तः, - तद्रहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति करोतु भवांस्तेन सह संधानम् । न ह्येवंविधां प्रतिज्ञां । / 108 ॥ H. कश्चिद भ्न्क्ति। एवं विश्वासिते तस्मिन् 'vuggaha'tti व्युद्ग्रहोऽवस्कन्दो घाटिरित्यर्थः छलेन तत्र गत्वा राज्ञा स्ण्पादित्ः। | स्वहस्तगृहीतश्चासौ कुतो द्विषन् । आनीतश्चोजयिन्याम् । तत्र च चिन्तितं तेन, कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृत्ः। इति तस्य मिथ्याविकल्पापनोदाय 'निवकियगकोवोऽत्ति नपेंण जितशत्रुणा रोहक प्रति कुतकः कृत्रिमः Page #117 -------------------------------------------------------------------------- ________________ / / 109 / **** पुनः कोपः कृतः ॥ 75 ॥ धम्मो मे हारविओ काऊणन्नतणओ तओ दिन्न्न्नो। कह होइ मज्झ एसो जह तुह तणओ उ तस्सेव ॥ 76 ॥ ततो रोहणाभ्यधायि - किमर्थमस्मान्निरपराधानपि प्रतीत्य देवेन इयान् कोपः कृत इति । तत्रोक्तं पृथिवीपतिना 'धम्मो मे हारविओ काऊण' ति धर्मो मम हि यस्त्वया हारित इति कृत्वा ततो रोहकेणान्यसत्को महर्षेः कस्यचित् संबन्धी तको धर्मो दत्तो राज्ञे । अयमभिप्रायः - देव! यदि मया दत्तो धर्मस्त्वदीयोऽन्यंत्र प्रयाति, तदाऽनेन महर्षिणा आबालकालाद् यदनुष्ठितो धर्मः स मया तुभ्यं वितीर्ण इति नास्ति मयि कोपस्यावकाशः प्रभोः । राजा; - कथं भवति मम एष धर्मो महर्षिसत्को यतो मया न कुतो नापि कारित इति ? रोहकः ; यथा तवतनकस्त्वत्संबन्धी ' पुनधर्म: तस्यैव विपक्षभूपतेरभून्मया वितीर्णः सन्निति । / 76 / / जीवदा पेसण- तदण्णवग्गहगहाण, तेसि तु । अपुत्तग्गह गोग्गहनिमित्ततित्थं तओ धाडी ॥ 77 / / ततः सुप्रसन्नमानसेन जितशत्रुणा रोहकाय जीवनदाने परिपूर्णनिर्वाहस्थान वितरणे कृते सति 'पेसण 'त्ति प्रेषणं कृतं रोहकस्यैव । किमर्थमित्याह - 'तयन्नवुग्गहगहाण 'त्ति व्युद्ग्रहे विवादे कुतोऽपि हेतोरुत्पन्ने सति ग्रहो लोकप्रसिद्ध एव उज्जयिनीविषयमध्यवर्त्तिनो द्विपदचतुष्पदादेरर्थस्य येषां ते व्युद्ग्रहग्रहाः पर्वतवनादिव्यवस्थितपल्लिवासिनो लोकास्तस्मान्नृपादन्ये च तदन्ये ते च व्युद्ग्रहग्रहाच तदन्यव्युद्ग्रहग्रहास्तेषां संग्रहनिमित्तमिति गम्यते । यदा च ते सुखेन संग्रहीतुं न शक्यन्ते तदा तेषां तु संग्रहनिमित्तं पुनरपुत्रग्रहगोग्रहनिमित्ततीर्थं प्रज्ञप्तमिति गम्यते, यथा - " अपुत्रस्य गृहीतस्य शत्रु ॥ 109 ॥ Page #118 -------------------------------------------------------------------------- ________________ श्री उपदेशपदे 110 / / भिर्गवा च यन्मोचनं तन्महत्तीर्थमिति पूर्वमुनयो व्याहरन्ति" इति प्रज्ञप्ते उज्जयिनीराजबलेन रोहक प्रयुक्तेन बलघातिना पल्लिसंबन्धिनीषु गोषु गृहीतासु तन्मोचनाय पल्लीभिल्लेषु निर्गतेषु शून्यासु पल्लीषु ततो घाटी निपातिता । बहिर्निर्गताश्च ते गृहिता इति । / 77 / / ततः वीसासाणण पुच्छा सिद्धं हियएणमप्पमत्तो उ । तह धम्मिगेआ सपुण्णो अभओ परचित्तनाणी य ॥78 ॥ विश्वासानयने सर्वेषां सामन्त महामात्यादीनामात्मविषये विश्वासे समुत्पादिते सति रोहण, पृच्छा राज्ञा तेषां कृता, यथा - कीदृशो रोहको भवतां चित्ते वर्त्तत इति ? तैश्च शिष्टं हृदयेन भावसारमित्यर्थ यथा देव ! एकान्तेनैव devkaayessvprmttstvprmtt eva / तथा शब्दः समुच्चये, धार्मिकः स्वपक्षपरपक्षयेआरप्यनुपद्रवकरः । सपुण्यः पुण्यवान् । अभया निर्भया निःशङ्कं विपक्षमध्ये प्रवेशात् । परचित्तज्ञानी च अन्यानध्यवसेय पराभिप्राय परिज्ञानवांश्र्व ॥ 78॥ तुट्ठो राया सव्वे समुवरि मंतीण ठाविओ एसो । परिपालियं च विहिणा तं बुद्धिगुणेण एएणं ॥ 79 ॥ एवं तस्य विचित्रैवित्रीयितविद्वज्जनमानसैश्चरितैस्तुष्ट आक्षिप्तचेता राजा जितशत्रुः संपन्नः । ततस्तेन सर्वेषामेकोनपञ्चशतप्रमाणानामुवरि अग्रेसरतया सिरसि नायकत्वेनेत्यर्थः, मन्त्रिणाममात्यानां स्थापितः प्रतिष्ठितः एष रोहकः । परिपालितं च निष्ठां नीतं पुनर्विधिना स्वावस्थौचित्यरूपेण मन्मन्त्रिनायकत्वं बुद्धिगुणेन औत्पत्तिकीनामकमतिसामर्थ्येन करणभूतेन एतेन रोहण, सर्वगुणेषु बुद्धिगुणातिशायित्वात् । यतः पठ्यते ; - "श्रियः प्रसूते विपदो रुद्ध रोहकबुद्धे8 रंतिमपरी. *****: / / 110 / / Page #119 -------------------------------------------------------------------------- ________________ EXXXKKKkki / / 111 // KI दुग्धे मलिनं प्रमाष्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ॥ 11 ॥ उदन्वच्छन्ना भूः स च निधि रपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञन्मेषः पुनरसमसीमा विजयते ॥ 2 ॥ " इति ॥ 79 / / / / 1 / / व्याख्यातं सप्रपञ्चं भरहसिलेत्ति द्वारम् । अथ पणियत्ति द्वारम् ; पणिए पभूतलोमसि भक्खणजय दार्न्निप्फिद्द्ग्मोए। चक्खण खद्धा विक्कय भयंग दारे अणिप्फेडो ॥ 8 ॥ ___'पणिए' इति द्वारपरामर्शः । कश्चिद् ग्रामेयकः स्वभावत एव मुग्धबुद्धिः क्वचिन्नगरे धूर्तलोकबहुले ऽबहूयलो-18 masi'tti बहुकाः शकटभरप्रमाणा लोमसिकाः कर्कटिकाः समादाय विक्रयार्थं गतवान् । तासु च विपणिपथावतारितासु केनचिद्भुर्तेन स उक्तः, यथा-'bhakkhaNajaya'tti यदि कश्चिदेताः सर्वा भक्षयति तदा त्वं किं तेन जीयसे? तेन चासंभाव्योऽयमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निबद्ध, यथा 'दारणिप्फिडगमोए' इति यो नगरद्वारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि । ततस्तेन तल्लोमसिकाशकटमारुह्य 'cakkhaNa'tti दन्तनिर्भेदमात्रेण 'khaddha'tti सर्वासामपि तासां भक्षणं कृतम् । 'vikkaya'tti विक्रेतुमारब्धश्चासौ ताः, नच लोको गृह्णाति भक्षिताः केनाप्येताः' इति प्रवदन् सन् । ततो धूर्तेन लोकप्रवादसहायेन जितो ग्रामेयकः । तदनु तं मोदकं याचितुमार्ब्ध्ः। ग्रामेयकश्च अशक्यदानोऽयं मोदक इति कृत्वा तस्य रूपकं प्रयच्छति, स नेच्छति, एवं द्वे त्रीणि यावच्छतमपि नेच्छ्त्य्सौ। चिन्तितं च ग्रामेयकेण-नैतस्माद्धर्त्तान्मम कथंचिन्मुक्तिरस्ति इति निपुणबुद्धिपरिच्छेद्योयं व्यवहारः, 'चतुरबुद्धयश्च प्रायो kkkkkkkkXXXXXX********** 1111 / / XXXXXXXXXXXX Page #120 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 / 112 / / द्यूतकारा एव भवन्तीति तानेवावलगामि । तथैव च कृतं तेन । पृष्टश्चासौ तैः, यथा - भद्रक ! किमर्थमस्मान्निरन्तरमासेवसे त्वं ? भणितं च तेन, यथा-ममैवंविधं व्यसन मायातमिति । ततो 'भुयंग दारे अनिप्फेडो' इति भुजङ्गेद्यूतकारैरसावेवं शिक्षितो यथा पूतिकापणे मुष्टिप्रमाणमेकं मोदकं गृहीत्वा तद्धूर्तसहायः शेषनगरलोकसहायश्च प्रतोलीद्वारे गत्वा इन्द्रकीलस्थाने तं विमुच्य प्रतिपादय यथा निर्गच्छ भो मोदक ! इति । विहितं च तेनैवं परं द्वारे मोदक - स्य अप्फेइडो निष्काशनाभावः संपन्नः । प्रतिजितश्वासौ तेन । एवं च द्यूतकाराणामत्पत्ति की बुद्धिरिति ॥80॥ अथ रुक्खे इति द्वारम् ; रुक्खे फलपडिबंधो वाणरएहि तु लेट्टुफलखेवो । अण्णे अभरकणिज्जा इमे फला पंथवहणाओ ॥ 81 ॥ 'रुक्खे' इति द्वारपरामर्शः । फलानां गृह्यमाणानां प्रतिबन्धः प्रतिस्खलना । केभ्य इत्याह-वानरकेभ्यस्तु कपिभ्य एव । इदमुक्तं भवति-क्वचित् पथि फलप्राग्भारनम्रशाखासंभारः कश्चिदाम्रादिर्महाद्रुमः समस्ति । तत्समीपेन च निरन्तरं तत्तत्प्रयोजनाक्षिप्तः पथिकलाको गच्छन्नागच्छंश्च पक्वान्यवलोक्य तत्फलानि बुभुक्षाक्षामकुक्षितया गृहीतुमार्भ्ते। परं तच्छाखासमारूढातिचपलकपिकुलेन प्रतिस्खलिता न तानि गृहीतुं शक्नोति 'लेट्ठफलखेवोऽत्ति-अन्यदा च . केनचिन्निपुणबुद्धिना पथिकेन लेष्टक्षेपः कृतो मर्कटाभिमुखं तदनु कोपावेगव्याकुलीकृतमान सैस्तैस्तत्प्रतिघाताय तानि फलानि क्षिप्तानि । एवं च परिपूर्णमनोरथः समजनि पथिकः । इति तस्योत्पत्तिकी बुद्धिरिति । अत्रैव मतान्तरमाहान्ये आचार्या वृक्षद्वारमित्थं व्याख्यान्ति यथा कैश्चित्पथिकैः क्वापि प्रदेशे केनाप्यनुपजीवितफलान् वृक्षानालोक्य '1णिय' द्वारम् । / 112 / / Page #121 -------------------------------------------------------------------------- ________________ k:*XXXX*** / 113 // EKXXXXXXXXXXXXXXXXXXXX*** चिन्तितम्, यथा-अभक्षणीयानि इमानि फलानि वर्त्तन्ते कुतः, 'पंथवहाणाओ' इति पान्थवहनात् पथिकलोकस्यानेन मार्गेण गमनादागमनाच्च । यदि ह्येतानि फलानि भक्षयितुं योग्यान्यभविष्यंस्तदा केनाप्यवश्यमभक्षयिष्यन्त, न च केनापि भक्षितानि तन्नूनमभक्ष्याणि । इति पथिकानामउत्पत्तिकी बुद्धिरिति ॥ 81 / / अथ खड्डुगत्ति द्वारम् ;खड्डगमंतिपरिच्छा सेणियगम सुमिण सेट्ठि णंद भे। मुद्दा कूवतडग्गह छाणुग जणणीपवेसणया ॥ 82 ॥ रायगिह इह नयरं समत्थि नयरम्मपरिसरुद्देसं । राया तत्थ पसेणइयनामगो पालई य रज्जं ॥ 1 ॥ सेणियनामा पुत्तो जुत्तो निवलक्खणेहि सवेहिं । सयलसुएसु पहाणो तस्सासि सहावओ गुणवं ॥ 2 / / पोरिससज्जं रजं पुन्ने संतेवि एस जणवाओ । तो काहामि परिक्खं सुयाण इय चिंतिउं रण्णा ॥ 3 / / अन्नदिणे सव्वेवि हु भणिया तणया जहा मिलियगेहिं । तुम्भेहि भोत्तव्वं एवं पीई कया हवई ॥ 4 / / जं भणइ महाराओ तं कायव्बं ति मौलियकरहिं । पडिसूयमिमेहि समए उवविट्ठा भायणस्स कए ॥ 5 ॥ तत्तो य भायणाइं पायसभरियाई तेसि दिन्नाई। जाव पवत्ता भोत्तं * मुक्का पारद्धिसुणगाओ ॥ 6 / / सदूलरुद्दचरणा थालाभिमुहं समागया जाव्। सेणियवजकुमारा ताव भएणं पलाया ते 7 ॥ सेणियकुमरेण पुणो घेत्तूणं तेसिं ताई थालाई । खित्ताई अभिमुहाई लग्गा ते पायसे तम्मि ॥ 8 ॥ भुत्त * नियथालगयं पायसमेएण धीरचित्तेण । दिट्ठो एस वैयरो निवेण तो तम्मि संतुट्टो । / 9 / / नूणं सुनिउणबुद्धी एस कुमारो । जमेव वसणेवि । नो चुक्को नियकजा धरिया सुणगावि संतासे । / 10 / / एवं रज्जाउ इमो खोहिजंतोंवि अन्नराईहिं । ना ***** ॥ 113 / / ******* * Page #122 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे श्रीअभयकुमारनि0 1114॥ रजपरिचायं काही दाणप्पयाणाओ ॥ 11 ॥ ता संपइ नो गोरवजोग्गो एसो जओ इमे कुमरा । उप्पन्नमच्छरा मारि- हिंति एयंति मुणिऊण । / 12 / / दिट्ठो अवधूयगईए सेणिओ तो न जुत्तमिह मज । इय चितिय परिचलिओ कुमरो देसं- तराभिमुहा ॥ 13 / / पत्तो विन्नाइ नईइ तीरभागप्पइट्ठियत्तेण विनायडाभिहाणे पुरम्मि परपौरजणकलिए ॥ 14 ॥ परिमियनियभिच्चेहि-पसंगओ संगओ पविट्ठो य । अभितरम्मि तत्तो पत्तो एगस्स सेट्ठिस्स ॥ 15 ॥ खीणविहवस्स हट्टम्मि तत्थ लद्धासणो स्मुवित्त्त्थो। दिट्ठो आसि निसाए जहाऽऽगओ मम गिहे जलही ॥ 16 ॥ सुविणो मणोहरो इय णूणं तप्फलमिमं ति चित्तेण । संतुट्ठो सो सेट्ठो तम्मि दिणे तस्स पुन्नेहिं । / 17 ॥ पट्टणसंखोहकरो महो पयट्टो तओ जणो बहुओ । कुंकुमचंदणधूयाइकिणणकब्जेण हट्टम्मि । / 18 / / ओइन्नो ऐबहुयं विढत्तमसढाए तेण नीईए। पच्छा भोयणकाले उदिउकामेण सो पुट्टो । / 19 / / कस्स इहं पाहुणगा तुम्हे, तेणावि तुम्ह भणियमिणं । नीओ घरम्मि उचिया विहिया सव्वत्थपडिवत्ती । / 20 / / तो तस्स वयणकोसलसुभगत्तणविणयसुयणभावेहिं । अक्खित्तमणो सिट्टी धूयं नंदं निय देइ ॥ 21 / / परिणाविओ पबंधण भूरिणा जणियजणपमोएणं । तत्कालोचियसंपन्नसवकजो समं तीए ॥ 22 / / अञ्चंतणुरत्ताए सुविणम्मिवि विप्पियं मुणंतीए । एतो चिय विणयपरायणाए मिउमरवणाए ॥ 23 / / लग्गो भोगे भोत्तुं मोत्तुं सव्वाओ सेसचिताओ । ऐजामाउयवच्छलससुरजणाणीयसम्माणो ॥ 24 ॥ सुहपासुत्ता पेच्छइ अहन्नया सुविणयंम्मि सा नंदा हरहासकासधवलं चौदसणं ऊसियकरं च । / 25 / / नियवयणे पविसंतं मत्तंगयकलहमेगमह बुद्धा तक्खणमेव निवेइय पइणो तेणावि सा भणिया । / 26 / / उचियसमएण होही ते पुत्तो पुन्नलक्खणो daie! / suravAsA XXXXXXXXXXXXXX XXXXXXXXXXXX / / 114. / Page #123 -------------------------------------------------------------------------- ________________ // 115 // PREXXXXXXXXXXXXXXXXXXXXXXXXX चविऊणं सपुन्नसेसो सुरो एगो । / 27 / / तो सुहलग्गे लग्गे सुपसत्थे वासरम्मि स्ण्ल्ग्गो। गब्भोः तीए ऐपोढपुन्नपब्भारलब्भो त्ति । / 28 / / एवं बच्चई कालो जा ताव पसेणइय नरनाहो । जाओ असमत्थतणू गवेसणा सेणियस्स कया ॥ 29 / / नाओ जहा विनायडपुरम्मि सो संपयं सुहं वसइ । तो तस्साणयणकए विसजिया तक्खणं चरया । / 30 / / पत्ता तस्स समीवे निवेइयो वैयरो य रायमओ । गमणुम्मणो य जाओ तो तक्खणमेव सेआ कुमरो ॥ 31 ॥ अह आपुच्छइ सेट्टि नियजणगगिहं पओयणवसाओ । बच्चामि संपइ अहं संतुटुमणा बिसजेह ॥ 32 ॥ भणिया य तेण* नंदा अम्हे रायग्गिहम्मि गोवाला । बाले! पंडुरकुड्डा जै कजं तत्थ एजाहि ॥ 33 ॥ पत्तो जणयसमीवम्मि सेणिओ पावियं च तं रज्जं । सव्वो आणासजो सजो जाओ परियणोवि । / 34 / / नंदाए पुण तइए मासे गब्भाणुभावओ जाओ। ऐविमलो दोहलओ कहिओ तीए य सेट्ठिस्स ॥ 35 / / जै ताय ! हत्थिखंधारूढा छत्ते धरिजमाणम्मि । नयरे सबाहिरब्भंतरम्मि हिंडामि अभयं च ॥ 36 ॥ घोसिजंतं महया सरेण निसणामि तो ममं तोसो। संपज्जइ ऐबहुओ अन्नह मे जीवियञ्चाओ । / 37 / / सुठ्ठतुटुचित्तेण सेट्टिणा भ्रिय्र्य्न्न्भान्नेन्न्। दिट्टो राया तेणावि मनिओ कुणह जहइच्छं । / 38 / / वरकरिखंधगया सा सिय्छ्त्त्च्छ्न्न्न्य्लाभोगा। निसुणंती अभौग्घोसणं च परिहिंडिया नरि ॥ 39 / / संमाणियदोहलया निच्चमणुविग्गमाणसा धणियं । सा साहियनवमासावसाणसमयम्मि य पसूया । / 40 / / देवकुमारागारं दार्ग्मिरेग्लोय्न्नान्न्ण्द्ण्। विहिओ जम्ममहो सेट्टिणावि तक्कालजोग्गो जो ॥ 41 / / पत्तम्मि पवित्तदिणे विहियं नामं सुयस्स अभओ त्ति । संजाओ जणणीए इमस्स जं अभयमोहलओ ॥ 42 / / तो सुक्कपक्खससिमंडलं व Page #124 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे । / 116 / / सो वडिओ समाढत्तो । जाओ य अट्ठवरिसो बहुबंधुरबुद्धिरिद्धिला ॥43॥ पुच्छइ पत्थाववसा अम्मो ! मे कत्थ परिवसइ ताओ ? भणियं रायगिहपुरे सेणियनामा स नरनाहो ॥44 ॥ ताहे भणिया जणणी अम्मो ! ना एत्थ अस्थि जुत्तं । सुपसत्थसत्थसहिओ पिउगेहं पत्थिओ तत्तो । / 45 / / पत्तो रायगिहबहिं सिबिरनिवेसेण ठाविया जणणी । तत्थप्पणा पुण गओ नगरस्सब्भंतरं अभओ ॥46 ॥ तम्मि समयम्मि राया अच्चन्भूयभूयबुद्धिसंपन्नं । मंति मग्गइ सव्वायरेण तो तस्स लाभकए ॥ 47॥ निययं अंगुलिमुद्दारयणं खित्तं महावडे गहिरे । अञ्चतं सुक्कसि रत्तणेण जलवज्जियतलम्मि । / 48 / / भणिओ य सयललागो तडे निविट्ठो करेण जो गहिही । एयं तस्स जहिच्छिय वित्तिपयाणं करेमि अहं । / 49 / / लग्गो लोओ लाओ विविहोवायप्पओगसंजुत्तो । न य फुरै उवाओ कावि तारीसा, जेण तग्गणं । / 50 / / पत्तो अभयकुमारो तद्देसं पुच्छियं किमेयं ति ? कहिओ जणेण सव्वा वृत्तंता जो कओ रन्ना ॥ 51 ॥ फुरिओ तक्खणमेयस्स एयडिग्गाहगा उवाओ ति । खित्तो य अलगोमयपिंडो तस्सोवरि सहसा । / 52 / / खुत्तं तं झत्ति तहि जलंतगा तणमओ तओ पूला खित्तो तस्सुण्हाए सुक्को सो गोमओ सव्वा ॥53॥ तीरट्ठियकूवंतरसारणिसलिलेण रिओ अगडो । तो तेणं सा गोमयपिंडो उच्छालिओ दूरं ॥54 ॥ पत्तो उवरिपएसे गहिओ अभएण तडनिविद्वेण । आयड्डियं च तत्तो तं खित्तं मुद्दियारयणं । / 55 / / नीओ रायसमीवे तक्कज्जनिउत्तगेहिं पुरिसेहिं । आपुच्छिओय रणा पयपणओ को सि वच्छ ! तुम ? ॥ 56 ॥ सेआ भणइ तुम्ह पुत्तो किह कत्थ व पूच्छिओ निवेएइ । सव्वं विन्नायडनयरसंतियं पुष्ववृत्तंतं ॥ 57 ॥ हरिसजलपूरियच्छो उच्छंगेऊण निययवच्छमि । पुलयंकुरपरियरिओ पुणो पुणो 'खड्डग' द्वारम्, तत्राभय कुमारनिद0 / / 116 / / Page #125 -------------------------------------------------------------------------- ________________ 117 / / **** तमवगूहेइ ॥58 ॥ पुट्ठो कत्थ तुहंबा ? सो भणई देव ! नयरबाहिम्मि । चलिओ सपरियरों तप्पवेस ओ राया । / 59 / / विन्नायवैयराए नंदाए मंडिओ तओ अप्पा । अभएणं सा विनिवारिया य ना अंब ! जुत्तमिणं । / 60 / / पइविरहियाउ सुकुलुग्गमाउ रामाउ जेण नेवत्थं । अच्चुब्भडं न गिण्हंति किंतु सुपसत्थमेव त्ति । / 61 / / ता तक्खणाउ तीए वयणं पुत्तस्स मन्नमाणीए । गहिओ सा यि वेसा जो पुव्वि आसि परिभुत्तो ॥62॥ संपाडिय पवरमहं ऊसियणाणापडायरेहिलं । अभओ रन्ना नयरं पवेसिओ जणणिसंजुत्तो ॥63 ॥ लद्धो पवरपसाओ ठविओ सव्वेसि उवरि मंतीणं । उप्पत्तियबुद्धिगुणेण एस एवं सुही जाओ ॥64 / / इति । / अथ संग्रहगाथाक्षरार्थः - ' खड्डग 'त्ति द्वारपरामर्श: / 'मंतिपरिच्छा' इति मन्त्रिणः परीक्षायां प्रकान्तायां अभया दृष्टान्तः । कथमयं जात इत्याह- 'सेणियगम' त्ति श्रेणिकस्य कुमारावस्थायां पित्रावज्ञातस्य विन्नातटे गमो गमनमभूत् । 'सुमिण सेट्ठिनंदभए' इति तत्र चैकेन श्रेष्ठिना निशि स्वप्नो दृष्टो यथा रत्नाकरो मद्गृहमागतः । ततस्तेन नन्दाभिधाना दुहिता तस्मै दत्ता । तस्यां चासावभयकुमारं पुत्रमजीजनत् । प्रस्तावे च श्रेणिकः स्वराज्यं गतः । अभयकुमारोऽपि समये स्वजननीं बहिर्व्यवस्थाप्य राजगृहं प्रविशन् सन् 'muddAkUva'tti मुद्रां खड्डुकमङ्गुलीयकमित्यर्थः कूपे पतितं ददर्श, लोकं च पप्रच्छ । स चावोचत् - यस्तटस्थित इदमादत्ते तस्मै राजा महान्तं प्रसादमाधत्ते इति । तताऽभयकुमारेण 'छाणुगत छगणको गोमयस्तदुपरि प्रक्षिप्तः, उदकं च प्रवेशितम् । ततः कथानकेआक्तक्रमेण गृहीतं तत् । दृष्टः । तदनु 'जणणीपवेसणया' इति जनन्या अभयकुमारसवित्र्याः प्रवेशनं नगरे कृतं राज्ञा इति ॥ 82 ॥ राज्ञा च । / 117 / / Page #126 -------------------------------------------------------------------------- ________________ 'सरट श्रीउपदेशपदे ऽकाक । 118 / / पड जुण्णादंगोहलि वच्चय ववहार सीसओलिहणा । अण्णे जायाकत्तण तदण्णसंसणा जाणं ॥ 8 ॥ 'पट' इति द्वारपरामर्शः । 'junnAdaMgohali'tti-किल कौचित् द्वौ पुरुषौ, तयोरेकस्य जीर्णः पटोऽन्यस्य चादिशब्दादितरः प्रावरणरूपतया व्र्त्त्ते। तौ च क्वचिन्नद्यादिस्थाने समकालमेवाङ्गावक्षालं कर्तुमारब्धौ । तदेवं मुक्तौ पटौ । 'vacaya'tti तयोर्जीर्णपटस्वामिना लोभेन विपर्ययो व्यत्यासश्चके नूतनपटमादाय प्रस्थित इत्यर्थः । द्वितीयश्च तं निजं पटं याचितुमारब्धः । अवलप्तश्चानेन । संपन्नश्च तयो राजभवनद्वारे कारणिकपुरुषसमीपे व्यवहारः । (ग्रं0 2000) कारणिकैश्च किमत्र तत्त्वमित्यजानद्भिः 'सीसओलिहणा' इति शीर्षयोस्तन्मस्तकयो कङ्कतकेन अवलेखना पररोमलाभार्थं कृता । लब्धानि च रोमाणि । ततस्तदनुमानेन यो यस्य स तस्य वितीर्ण इति कारणिकानामउत्पत्तिकी बुद्धिरिति । अत्र, मतान्तरमाह;-अन्ये आचार्या ब्रुवते, 'जाया kattaNa'tti तौ पुरुषौ कारणिकैः पृष्टौ गथा केनतौ भवतोः पटौ. कत्तितौ ? प्राहतुः-निजनिजजायाभ्याम् । ततो द्वयोरपि जाये कर्त्तनं कारिते । ततस्तदन्यसंदर्शनाद् व्यत्ययेन सूत्रकर्त्तनापलम्भाज्ज्ञानं निश्चयः कारणिकानां संपन्नो, वितीर्णश्च यो यस्य तस्येति । / 83 / / __अथ सरडेत्ति dvAra;saraDahigaraNe सन्नावोसिरदरि वाहि द्स्न्नाव्ग्मो। अण्णे तव्वण्णिगचेल्लणाण पुच्छाइ पुरिसादी ॥ 84 ॥ __इह किल कश्चिद्वणिक् क्वचिद् बहुरन्ध्रायां भुवि पुरीस्स्मुत्स्र्स्स्त्तुमार्ब्ध्ः। तत्र च दैवसंयोगात् 'सरडहिंगरणे' इति द्वयोः सरटयोरधिकरणं युद्ध्म्भूत्। तत्र चैकः 'sannAvosiradari'tti संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोट्य तदधो Page #127 -------------------------------------------------------------------------- ________________ / / 119 / / भागवतियां दर्यां प्रविष्टः । अन्यस्तु तद्दृष्ट एव पलाय्यान्यत्र गतः । एवं च तस्यात्यन्तमुग्धमतेः शङ्का समुत्पन्ना ; - यदयमेकः सरटो नोपलभ्यते तन्नूनं ममापानरन्ध्रेणोदरं प्रविष्टः इत्येवं शङ्कावशेन 'vAhi'tti व्याधिस्तस्याभूदुदरे । निवेदितं च तेन तथाविधवैद्याय यथा ममायं वृत्तान्तः संपन्नः । वैद्य एनापि प्रतिपादितः - 'यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमि' इति। अभ्युपगतं चैतत्तेन । ततो वैद्य एन 'लाक्षारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रक्षिप्य विरेचकौषधप्रयेओगेण पुरीषोत्सर्गमसी कारितस्तत्र । ततः 'दंसणावगमो' इति पुरीषवेगाहतसरस्य घटान्निर्गतस्य दर्शनेऽपगमो विनाशः संपन्नो व्याधेरिति । अत्रैव मतान्तरमाह । अन्ये आचार्या एवं ब्रुवन्ति - 'तब्वन्निगचेल्लणाण पुच्छा' इति तृतीयवर्णिकः शाक्यभिक्षुः क्षुल्लकश्च लघुश्वेताम्बरव्रती तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लकेन पुरुषादि इति किमयं पुरुषः उत स्त्रीत्युत्तरं दत्तम् । अयमत्र भावः - क्वचित् प्रदेशे केनापि शाक्यभिक्षुणा सरटो नानाविकारैः शिरश्चालयन्नुपलब्धः । तदनु कथंचित् तत्प्रदेशे समागतः क्षुल्लकः । तेन सोपहासमेवं पृष्टः- "भो भोः क्षुल्लक, सर्वज्ञपुत्रकस्त्वं, तत्कथय किं निमित्तमेष सरटः शिरो धूनयत्येवं ?" तदनु तत्क्षणउत्पत्तिकी बुद्धिसहायः क्षुल्लकस्तस्यैवत्तरं दत्तवान्, यथा-"भो भोः शाक्य व्रतिन्नाकर्णय - अयं सरटो भवन्तमालोक्य चिन्ताक्रान्तमानसः सन्नूर्ध्वमधश्च निभालयति किं भवान् भिक्षुरुपरि कूर्चदर्शनात् उत भिक्षुकी लम्बशा टकदर्शनादिति ॥ 84 ॥ / एर् संखे वंचि विणायड सट्ठि ऊण पवासाई । अण्णे घरिणिपरिच्छा णिहिफुट्टे रायगुण्णाओ ॥ 85 ॥ 'काक' इति द्वारपरामर्शः संखे vaMciya'tti संख्याप्रमाणं एवमेव प्राच्यकज्ञाते इव रक्तपटेन क्षुल्लकः पृष्टः, यथा - 'विन्नाय - / / 119 / / Page #128 -------------------------------------------------------------------------- ________________ 'सरट' 'काक' श्रौपदे डसट्ठित्ति' विन्नातटे नगरे कियन्तः काका वर्तन्ते? ततः क्षुल्लकेनोक्तम् ;-अहो भिक्षो षष्टिः काकसहस्राणि अत्र नगरे वर्त्तन्ते । शपदे X भिक्षुः-ननु यद्य ना अधिका वा काका भविष्यन्ति तदा का वार्चेति ? क्षुल्लक:-'ऊणपवासाई' इति ऊना उपलक्षणत्वाद् अभ्य-* धिका वा यदि भवतो गणयतः काकाः संपद्यन्ते तदा प्रोषितादयः प्रोषिता देशान्तरं गताः, आदिशब्दादन्यतो वा देशान्तरात् प्राघुर्णकाः आगताः इदमुक्तं भवति-यदि ऊनाः संजायन्ते तदान्यत्र गता इति ज्ञेयम्, अथाभ्यधिकास्तहि 0 ॥ प्राघुर्णकाः समायाता इति । तदनु निरुत्तरी बभूव शाक्यशिष्यः । अत्रैव मतान्तरमाह;--अन्ये आचार्या ब्रुवते, यथा-केनचिद्वणिजा तथाविधाद्भुतपुण्यप्राग्भारोदयेन क्वापि विवेक्ते प्रदेशे निधिदृष्टो गृहीतश्च । तदनु ghariNiparicchANihi'tti-गहिण्या भार्यायाः परीक्षा तेन निधिरक्षणार्थं कृता, किमियं रहस्यं धारयितुं शक्नोति न वेति बुद्ध्या। इदमत्रदंपर्यम् ;-तेन निजजायेवं प्रतिपादिता, यथा-मम पुरीषोत्सर्ग कुर्वाणस्य श्वेतवायसोपानरन्धं प्रविष्ट इति । तया तु स्त्रीत्वचापल्यापेतया निजसख्याः ख्यापितोऽयं वृत्तान्तः । तयाप्यन्यस्याः । एवं यावत् परम्परया राज्ञापि ज्ञातैषा वार्ता । ततः 'फु? रायणुन्नाओं' इति स्फुटिते प्रकटं गतेऽस्मिन् व्यतिकरे पार्थिवेन समाहूय पृष्टोऽसौ, * यथा-वणिक् ! किमिदं सत्यम्, यतः श्रूयते, त्वदधिष्ठानं पाण्डुराङ्गो ध्वाङ्क्षः प्राविक्षदिति ? ततो निवेदितं तेन, यथा-देव, मया निधिः प्राप्तस्ततो महिलापरीक्षणार्थमिदमसंभाव्यं मया तस्याः पुरतः प्रतिपादितं, यदीयमिदं रहस्यं धारयिष्यति तदा निधिलाभमस्या निवेदयिष्यामि इति मत्वानेनेति । एवं च सद्भावे निवेदिते राज्ञा तस्य निधिः । पुनरनुज्ञात इति ॥ 85 / / / / 120 / / Page #129 -------------------------------------------------------------------------- ________________ / / 121 / / *** उच्चार बुडतरुणी तदण्णलग्गत्ति नायमाहारे । पत्तेयपुच्छ सक्कुलि सण्णावोसिरण णाणं तु ॥ 86 ॥ 'उच्चार' इति द्वारपरामर्श: / 'बुडतरुणी इति कस्यचिद् वृद्धब्राह्मणस्य तरुणी जाया समजनि । अन्यदा चासौ तथाविधप्रयोजनवशात्तया सह ग्रामं गन्तुं प्रवृत्तः । सा चाभिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वप्नेऽप्यकुर्वाणा 'तदन्नलग्गत्ति' तस्मान्निजभर्तुरन्यस्मिस्तरुणे धूर्त्ते लग्नानुरागं गता स्वं भर्त्तारं परिमुच्य तेन सह प्रस्थिता इत्यर्थः । इति वाक्यपरिसमाप्तौ । 'nAya'tti तता न्यायो व्यवहारः क्वापि ग्रामे तयेआर्ब्राह्मणधूर्त्तयेआरभूत् । ' आहारे पत्तेय पुच्छ' त्ति ततः कारणिकैः प्रत्येकं त्रीण्यपि तान्यतीत दिवसाहाराभ्यवहारं पृष्टानि । 'sakkuli'tti ततो ब्राह्मणेन तद्भार्यया च सत्कुलिकालक्षण एक एवाहारः कथितः, 'तदनु सन्नावोसिरण णाणं तु' इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपलम्भाज्ज्ञानं पुनरजायत कार्णिकानां यदुतास्यैव ब्राह्मणस्येयं भार्या, नास्य धूर्त्तस्येति ॥ 86 ॥ | अथ गज इति द्वारम् ; गयतुलणा मंतिपरिक्खणत्थ नावाइ उदगरेहाओ । पाहाणभरणतुलणा एवं संखापरिणाणं ॥ 87 ॥ गजस्य कुञ्जरस्य तुलना प्रारब्धा मन्त्रिपरीक्षणार्थम् । अयमभिप्रायः - क्वापि नगरे मन्त्रिपदप्रायेआग्यविशदबुद्धयपेतपुरुषोपलक्षणार्थं राज्ञा पटहप्रदानपुरस्सरमेवमुद्घोषणा कारिता, यथा - यो मदीयमतंगजं तुलयति तस्याहं शतसहस्रं - दीनाराणां प्रयच्छामीति । 'नावाए उदगरेहाओ' इति । ततः केनापि निपुणधिषणेन नावि द्रोण्यां गजं प्रक्षिप्यागाधे उदके नीतासौ नौर्यावच्चासौ गजभाराक्रान्ता सती ब्रुडिता तावति भागे रेखा दत्ता । ततेआ गजमुत्तार्य 'पाहाणभरण' त्ति । / 121 / / Page #130 -------------------------------------------------------------------------- ________________ *'गज' dvA0 श्रीउपदेशपदे 1122 / / पाषाणानां भृतासो तावद्यावत्तां रेखां यावजलमध्ये निमग्ना । ततस्ते पाषाणास्तुलिताः । एवं संख्याया गजगोचरभारपलादिप्रमाणलक्षणायाः परिज्ञानमभूत्तस्य यावती संख्या पाषाणप्रतिबद्धभारादीनां तावत्येव गजस्यापीति ज्ञातं तेनेति भावः । तत: परितुष्ट मानसेन धराधिराजेन मन्त्रिपदमस्मै वितीर्णमिति । / 87 ॥ घयणोऽणामयदेवी रायाह ण एव गंधपारिच्छा । णाते हसणा पुच्छण कह रोसे धाडुवाह ठिती ॥ 8 ॥ 'धयण' इति द्वारपरामर्शः । 'अणामयदेवी रायाऽत्ति कोऽपि राजा सर्वराहसिकप्रयोजनवेत्तुः स्वकीयभाण्डस्याग्रत इदं प्राह ;-यदुत मम देवी पट्टराज्ञी अनामया निरोगकायलतिका कदाचित् सरोगतासूचकं वातकर्मादि कुत्सितं कर्म न विधत्त इति घयणः, 'न eva'tti देव ! नैवायमर्थः संभवति यन्मानुषेषु वातादि न संभवतीति । ततो राज्ञोक्तम्, कथं त्वं वेत्सि ? घयणः, 'गंधपरिच्छा' इति महाराज यदा देवी तव गन्धानुपलक्षणत्वात् पुष्पादि च सुरभिद्रव्यमयति तदा परीक्षणीया सम्यग् वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन ततो ज्ञाते देव्याः शठत्वे 'हसणा' इति राज्ञा हसनं कृतम् । 'pucchaNa'tti तथाप्यकाण्ड एव हसन्तमालोक्य तं पृष्टोऽसौ, यथा किमर्थं देव ! हसितं त्वयाऽप्रस्ताव एवेति ? 'kaha'tti ततो यथावृत्तं निवेदितं देव्या नरनाथेन अथ 'रोसे dhADavAha'tti भाण्डं प्रति रोषे जाते देव्या घाटितो निर्धाटितो घयणः । ततो महती वंशयष्टि निबद्धभूतोपानद्भरामादाय देवीप्र्न्नामार्थ्मुप्स्थितोऽसौ। पृष्टश्च तया, यथा कि रे एता उपानहस्त्वया वंशे निबद्धाः ? तेनाप्युक्तं तावकी कीर्ति निखिलां महीवलये ख्यापयित्वा एता घर्षणीया इति । ततो लज्जितया देव्या स्थितिस्तस्य कृता विधृतोऽसावित्यर्थः । / 88 / / ॥ 122 // EXXXXXXXXX Page #131 -------------------------------------------------------------------------- ________________ / 123 / / गोलग उमयणक्के पवेसणं दूरगमणदुक्खम्मि । तत्तसलागाखोहो सीयल गाढत्ति कडूया ॥ 89 ॥ 'golaga'tti द्वारपरामर्शः । 'जउमयनक्के पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्यचिच्छिशोः प्रवेशनमभूत् । दूरगमणदुक्खम्मित्ति दुरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तत्पित्रावार्त्ता कथिता कलादाय । तेनापि ' तत्तसलागाखोहोऽत्ति तप्तयाऽयः शलाकया क्षोभेआ भेदः कृतो गोलकस्य नासिकामध्य गतस्यैव । तदनु 'सीयल 'त्ति पानीयं क्षिप्त्वा शीतला कृता शलांका । ततश्च' 'गाढत्ति कड्डणया' इति जलावसिक्ता सती गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकायाः । तदाकर्षणे च गोलकोऽप्याकृष्टः । तदनु सुखितः समजनि दारकः ॥ 89 ॥ खंभे तलागमज्झे तब्बंधण तीरसंठिएणेव । खोंटग दीहा रज्जू भमाडणे बंधण सिद्धी ॥ 90 ॥ 'स्तंभ' इति द्वारपरामर्शः । केनचिद्राज्ञा क्वचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थं राजभवनद्वारे पत्रमवलम्बितम्, यथा तडागमध्ये इति नगरपरिसरवत्तनोऽस्य तडागस्य मध्ये य स्तम्भा वर्त्तते, 'tabbaMdhaNa'tti तस्य स्तम्भस्य बन्धनं नियन्त्रणं येन केनचित् सुबुद्धिबलेन तोरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'khuMTaya'tti तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीर्घा तडागायामव्यापिनी रज्जुः प्रतीतरूपा बद्धा । ततस्तस्या भ्रमानेन भ्रमणेन प्रवृत्त्याऽटने सतिः बन्धन प्रसिद्धिः स्तम्भगोचरा संपन्ना । लब्धं च तेन यद्राज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति । / 90 / / / / 123 / / Page #132 -------------------------------------------------------------------------- ________________ 'स्तंभ' श्रौपदेशपदे 'क्षुल्लक' dvA0 / / 124 ॥ खुड्डग पारिव्वाई जो जं कुणैत्ति काइगापउमं । अण्णे उ कागविट्ठा पुच्छाए विण्डमग्गणया ॥ 11 ॥ 'खुडुग' इति द्वारपरामर्शः । 'पारिव्वाई जो जं कुणैति' काचित सदर्पप्रकृतिः परिवाजिका प्रसिद्धरूपा, यो यत्किचित् कुरुते ज्ञानविज्ञानादि तत् सर्वमहं करोमीत्येवं प्रतिज्ञाप्रधानपटहक नगरे दापित्व्तो। क्षुल्लकेन केनचिद् भिक्षार्थं नगरमध्ये प्रविष्टेन श्रुतोऽयं वृत्तान्तः । चिन्तितं च तेन 'न सुन्दरावधीरणाऽस्याः' / स्पृष्टश्च पटहकः । गतश्च राजकुलम् । दृष्टा च तत्र सा राजसभापविष्टा । तया च तं लघुवयसं क्षुल्लकमवलोक्य भणितम्,-कुतस्त्वां-गिलामि ? ननं त्वं मम भक्षणनिमित्तमेव देवेन प्रेषितोऽसि । तेन चानुरूपोत्तरदानकुशलेन झगित्येव स्वमेहनं दर्शितम् । एवं च प्रथमत एव जिता सा। तथा, 'काइया पउमति कायिकया प्रतीतरूपया शनैः शनैस्तद्वाररूपं भुवि पद्म विलिखितम्, भणिता च-'धृष्टे ! संप्रति सर्वसभ्यपुरुषप्रत्यक्षं स्वप्रतिज्ञां निर्वाहय यदि सत्यवादिनी त्वमसि । न च सा तल्लिखितुं शक्नोति, अत्यन्तलञ्जनीयत्वात् सामग्रयभावाच्चेति मतान्तरमाह; -अन्ये पुनराचार्या ब्रुवते, यथा-'कागविटापुच्छाए' इति काकः कश्चित् क्वचित् प्रदेशे विष्ठां विकिरन् केनचिद् भागवतेन दृष्टः । सत्कालदृष्टिगोचरापन्नश्च क्षल्लकस्तेन पृष्टः, यथा-भो लघुश्वेताम्बर! किमिदं काको विष्ठां 'विक्षिपन्नितस्ततो निभालयती' ति वद, सर्वज्ञपुत्रको यतस्त्वम् । अस्यां च पृच्छायां भणितं क्षुल्लकेन, यथा-विण्हमग्गणया' इति एष हि काकः "जले विष्णुः स्थले विष्णुविष्णः प्र्व्त्म्स्त्के। ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्" / / 1 ॥ इति श्रुतस्मृतिशास्त्रः संपन्नकौतुहलश्च किमत्र विष्णुविद्यते न वेति संशयापनोदाय तं मार्गयितुमारब्धः ॥ 91 ॥ *************************** / / 124 / / Page #133 -------------------------------------------------------------------------- ________________ / 125 // ळै ळै ळै ळै ळै ****Wei ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै ळै मग्गम्मि मूलकंडरि अज्झववाए कुडंगि पसवत्थं । जायण पेसण रमणे आगम हासे पडग्गहणं ॥ 92 ॥ मार्ग इति dvaarpraamrshH। 'malakaMDari'tti मूलदेवकण्डरीकधूर्ती कदाचित्कुतोऽपि निमित्तात् पथि व्रजतः । तत्र चैकः पुरुषस्तरुणरमणीसहायो गन्त्र्यारूढः सन्मुखमागच्छन्नवलोकितः । 'अज्झुववाए' इति अध्युपपन्नश्च कण्डरीकस्तस्यां । योस्सिति। निवेदितश्च स्वाभिप्रायो मूल्देवाय्। तेन चोक्तम्,-मा निषीद, घटयाम्येनां ते । ततः 'कुडगीपसवत्थं ॥ PM jAyaNa'tti मूलदेवेन कण्डरीक एकस्यां कूडङ्गयां वक्षगहनरूपायां वेशितः । स्वयं च मार्गस्थ एवासितुमारब्धः । याव दसौ पुरुषः सभार्यः तत्प्रदेशमागतः, भणितश्च मूलदेवेन-यथैषा मम भार्याऽत्र वंशकुडङ्गयां प्रसवितुमारब्धाऽऽस्ते, एकाकिनी चासौ, ततस्तस्याः प्रसवार्थ स्वभार्यां मुहूर्तमेकं प्रेषयेत्येवं याचनं कृतं त्स्याः। 'pesaNa'tti प्रेषणं च कृतं तेन तस्याः । तत 'रमणे' इति "अंबं वा निबं वा आसन्नगुणेण आरुहै व्ल्ली। एवं इत्थीओवि हु जं आसन्नं तमिच्छति ॥ 1 ॥ " इति न्यायमनुवर्तमानायास्तस्याः कण्डरीकेन सह क्रीडने रमणे संपन्ने सति "आगम हासे पडग्गह । / 125 ॥ *णं' इति मूलदेवान्तिकमागत्य सहासमुखी 'प्रिय ! तव पुत्रो जातः' इति च वदन्ती मूलदेवमस्तकात् पटग्रहणं कृत वती सा। पठितं च तया निजभर्तारं प्रति ;-"खडि गड्डडी बैल्ल तुहं बेटा जाया तांह । रण्णिवि हुति मिलावडा मित्त सहाया जांह" ॥ 92 ॥ इत्थी वंतरि सञ्चित्यितुल्ल तीयादिकहण ववहारे । हत्थाविसए ठावण गह दोहागरिसणे गाणं ॥ 93 ॥ स्त्रीति द्वारपरामर्शः । 'vaMtarisaJcitthitulla'tti कश्चिद्य वा गन्त्र्यामारूढः सभार्योऽध्वनि व्रजति । भार्या च प्रस्तावे XX Page #134 -------------------------------------------------------------------------- ________________ श्रीउपदे 'मार्गस्ती' शपदे BI dvA0 ॥126 / / XXXXXXXXXXXXXXX जलनिमित्तमुत्तीर्णा शकटात् । तत एका व्यन्तरी तस्य यूनो रूपे लुब्धा सती सत्यतत्स्वीतुल्यरूपमाधाय गन्त्र्यामारूढा । प्रस्थितश्चासौ तया सह । तदनु सत्यभार्या पश्चादवस्थिता विलपति, यथा-प्रियतम! किमिति मामेकाकिनी कान्तारे परित्यज्य प्रचलितोऽसि ? 'तीयाइकहणत्ति तेनापि निश्चयार्थ द्वे अपि स्वगृहवृत्तान्तमतीतमादिशब्दाद् वर्तमानं च पृष्टे तदनु यथावद् द्वाभ्यामपि कथनं कृतं समग्रस्यापि तस्य । व्यवहारे इति तदनु कारणिकाग्रतः प्रारब्धे व्यवहारे कारणिकनिपुणउत्पत्तिकीबुद्धियुक्तः 'हत्थाविसए ThAvaNa'tti हस्तस्याविषयेऽगोचरे स्थापनं कृतं कस्यचित् पटादेर्वस्तुनः 'gaha'tti या एतद्द गस्थितैव गृहीष्यति सा एतद्भार्येति वदद्भिः । 'दोहा गरिसणे' इति तदनु व्यन्तर्या वैक्रियलब्ध्या दीर्घ हस्तं कृत्वा आकर्षणं कृतं तस्य वस्तुनः । तस्मिश्च सति ज्ञानं संशयापनोदः संपन्नः कारणिकानां यदुतेयं व्यन्तरीति । तदनु निर्घाटिता सा तैरिति । / 93 / / अथ पतिरिति द्वारम् ;पतिदुगतुल्ला ण परिच्छ पेसणा वरपियस्स आइओ। इहरासंभव भुज्जो समगगिलाणे असंघयणी ॥ 14 ॥ क्वचिन्नगरे कुतोऽपि प्रघट्टकात् कस्याश्चित् स्त्रिया द्वौ पतो संपन्नौ । भ्रातरौ च तौ परस्परम् । लोके महान् प्रवाद उद्घाटितो यथा;-अहो महदाश्चयं यदेकस्या द्वौ पती, तथापि 'पैदुगतुल्लत्ति' पतिद्वयेऽपि तुल्या समानप्रतिबद्धा एका स्त्री। एष च वृत्तान्तो जने विस्तरन् राजानं यावद् गतः । तुल्योपचारसारा च किल सा तयोर्वर्त्तते । नेति-अमात्येनोक्तम्,-न नैवायं वृत्तान्तः संभवति यदुत समानमानसिकानुरागा द्वयोरपीति ततः प्रोवाच महीपतिः, 4 ॥ 126 ॥ KXXXXXXX Page #135 -------------------------------------------------------------------------- ________________ 127 // XXXXXXXXXXXXXX कथमेतज्ज्ञायते ? मन्त्रिणाप्युक्तम्,-'परीच्छा' इति देव, तस्याः परीक्षार्थमेतामाज्ञां देहि, यथा-अद्य त्वदीयभर्तृभ्यां नगरात् पूर्वापरदिग्भागवत्तिनोमियोर्गन्तव्यमागन्तव्यं चाद्य व । ततो वितीर्णा चेयमाज्ञा राज्ञा । तयापि 'पेसणा varapiyassa'tti यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेषणं कृतं, सामर्थ्यादितरस्येतरत्र । ततः प्रोक्त ममात्येन-'आइओ' इति-देव, योऽपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः, यतः तस्य गच्छत आगच्छत-- ःश्चादित्यः पश्चाद् भवति, इतरस्य तुभयथापि ललाटफलकोपतापकारीति । राजा-'iharAsaMbhava'tti इतरथाप्यनाभोगतो ऽप्येवं प्रेषणसंभवो घटते । अतः कथं निश्चिनुमो यदुतायमेव प्रेयानिति ? ततोऽमात्येन भूयः पुनः परीक्षार्थं ग्रामे गतयोरेव तयोः 'समगगिलाणे' इति समकमेककालमेव ग्लानत्वं सरोगत्वं निवेदितम्-तौ तदीयो द्वावपि पती ग्रामगतो ग्लानीभूतौ इत्येककालमेव तस्या ज्ञापितमिति भावः तस्मिश्च ज्ञापिते तया प्रोक्तं योऽपरस्यां दिशि गतो मद्भर्ताऽसौ 'asaMghayaNI'ti-असंहननी अदृढशरीरसंस्थानबल इति तत्प्रतिजागरणार्थं गच्छामि तावत् । गता च तत्र । ज्ञातं च सुनिश्चितममात्यादिभिर्यदुतायमेव प्रियो विशेषत इति ॥ 94 / / पत्ते सवत्तिमाया डिभग पैमरण मज्झ एस्त्थो। किरियाभावे भागा दो पुत्तो बेइ णो माया ॥ 95 / / इह आसि कत्थवि पुरे निवमंतीसेट्टिसत्थवाहाण । पुत्ता. पवित्तचित्ता चत्तारि कलाकलावविऊ ॥ 1 ॥ अन्नोन्नदढप्पणया पत्ता तरुणत्तणं जणमणन्नं । खणमेत्तंपि न विरहं सहंति, तत्ति चिय वहति ॥ 2 ॥ पभणंति अन्नया ते परोप्परं एकमाणसा हौं । किं सोवि नरो गणणं लहेइ जणमज्झयारम्मि? ॥ 3 ॥ जेण न अप्पा देसंतरम्मि गंतूण KKRXXKXKKKKKAKKK 127 // Page #136 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे । 128 / KARAXXXXXX तोलिओ होइ । को मे कज्जारूढस्स अत्थि सामत्थसंजोगो ॥ 4 ॥ नियसामत्थपरिक्खाहेउं चलिया पभायसमयम्मि । 'pati'niyataNumettasahAyA एगं देसंतरं सव्वे ॥ 5 ॥ पत्ता दिणद्धसमए एगम्मि पुरे अनाय्कुल्सीला। ओइन्ना कत्थइ देव 'putra'dva0 भवणट्टाणे ऐपहाणे ॥ 6 ॥ कह अञ्ज भोयणं होहित्ति भणिराण स्त्थ्वाह्सुओ। अज मए भो भोयणमुप्पाइय देयमी भणइ ॥ 7 ॥ ठावित्तु तिन्निवि तहिं ठाणे णगरंतरं अहेगागी । पत्तो पुराणवणियस्स आवणे समुवइट्ठो य ॥ 8 ॥ तम्मि दिणे किल कस्सइ देवस्स महूसवो अह पयट्टो । लग्गो धूवविलेवणवासाईणं विणिमओ य । / 9 / / जाहे सो । पुडियाणं बंधं काउं न पारए व्न्निओ। ताहे सत्थाहसुओ साहेज काउमाढत्तो । / 10 / / पत्ते भोयणकाले भणिओ वणिएण पाहुणो होहि । पडिभणियं तेण कहं एगागी होमि जं मज्झ ॥ 11 ॥ अण्णो तिण्णि वयंसा संति बहि, तो । भणाइ वान्नियो। आकारजंतु लहुं तेवि य ते निव्विसेसा मे ॥ 12 / / दिण्णं तेसिं भायणमैगौरवसारमायर काउं । लग्गं च पचरूवगमेसि किल भायणवयम्मि । / 13 / / बीयदिणे सेट्रिसूओ भायणदाणे पइण्णमह काउं । निजाओ साहग्गियजणेसु सिररयणसारिच्छा ॥ 14 / / पत्तो गणियावाडगमज्झट्टियपवरदेवकुलमेगं । उवविट्ठो तत्थ तया पेच्छण-16 / / 128 ॥ गखणो महं आसि । / 15 / / एगाए गणियाए धूया नवजोव्वणुब्भडा पुरिसं । कंपि त इच्छइ रमिओ नियसुभगत्तणमउम्मत्ता ॥ 16 / / सा तं दटुं अक्खित्तमाणसा पेच्छिओ स्माद्ध्त्ता। सकडक्खखेवमैनिद्धमुद्धदिट्ठी पुणो पुणवि ॥ 17 ॥ मुणिओ एस वैयरो गणियाए तो सतोसचित्ता सा। आमंतिय नियगेहं नेइ पणामई य सा धूयं । / 18 / / विहिओ चउण्हवि तओ भोय्न्न्त्ण्बोल्व्त्थ्माईओ। रूवगसयमोल्लोऽकिवणभावकलियाइ उवयारो ॥ 19 / / तैयदिणे Page #137 -------------------------------------------------------------------------- ________________ / / 129 / / षो बुद्धिहाणो गओ निवघरम्मि । जत्थं विवाया वट्टंति बहुविहा भूरिकाला य । / 20 / / तत्थ य दो महिलाओ एगं पुत्तं उवट्ठिया घेत्तुं । भणिओ ताहिं अमन्चो भा सामिय ! सुणसुवर्णाति ॥ 21 ॥ एत्यागयाणमम्हं दूरा देसतराउ पैमरणं । संजायं, दविणमिमं पुत्तो य इमो समत्थित्ति ॥ 22॥ ता जीइ एस तो दविर्णपि हु तीइ निच्छयं होइ । लग्गो य बहू कालो अम्हे तुम्हं सरंतीण ॥23॥ ता जह अज विवाओ एसो परिच्छिज्ञ्जई तहा कुणसु । पुत्तं धणं च दाऊण भासिगं तो अमच्चैण ॥ 24॥ अव्वो ! एस औव्वो कह छिजिसइ सुहं विवाउत्ति । इय भणिरम्मि अमचे भणिय महामञ्च पुत्ते ॥25॥ जै तुम्हाणमणुन्ना विवायमेयं अहं खु छिदामि । अणुमन्निएण तेणं भणिया महिलाउ ता दोवि । / 26 / / एत्थमुवट्ठवह धणं पुत्तं च तओ तहा कए ताहि । उवणीयं करवत्तं धणस्स भागा य दोवि कया ॥27॥ पुत्तस्स नाभिदेसे करवत्तं जा दुभागकरणाय । आरोवियं, न अन्नह छिज्जइ एसो विवाउत्ति ॥28॥ ता सुयजणणी निक्कित्तिमेण नेहेण लंघिया भणइ । दिजौ पुत्तो वित्तं विमाए मा हौ सुयमरणं ॥29॥ नायममच्चएणं जह एस सुओ इमाइ, न इमीए । निग्घाडिया तओ सा पुत्तो य धणं च इयराए ॥30॥ एत्तो नीओ नियमंदिरम्मि तो तीइ सो अमवसुओ । दीणाराण सहस्सं कयन्नुत्ते से दिन्नं । / 31 / / पत्ते चउत्थदिवसे रायसुओ निग्गओ नयरमज्झे । भणियं च संति जै मज्झ रजसंपत्तिपुण्णाई ॥32॥ तो उघडंतु बाढं अह तप्पुण्णोदएण तत्थ खणे । तत्पुरराया अनिमित्तमेव जाओ मरणसरणो ॥33॥ अप्पुत्तोय, पौत्ता गवेसणा रञ्जजोगपुरिसस्स । नेमित्तिओवरट्ठो ठविओं सो तस्स रज्जम्मि ॥34॥ चत्तारिवि तो मिलिया ***** / / 129 / / Page #138 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 dvA0 1130 ॥ पभणंति परोप्परं पहिट्ठमणा सामत्थमेत कित्तियमम्हाणं तो भणंतेवं ॥ 35 / / दवखत्तणयं पुरिसस्स पंचगं, सइयमाहु सुंदेरं । बुद्धी सहस्समुल्ला सयसाहस्साई पुण्णाई । / 36 ॥ सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेण । बुद्धीइ अमच्चसुओ जीवै पुण्णेहिं रायसुओ ॥ 37 ॥ एत्थ य पत्थुयमेयं अमच्चपुत्तस्स तस्स किल बुद्धी। उप्पत्तियत्ति नेया सेसं तु पसंगओ भणियं ॥ 38 / / इति । अथ गाथाक्षरार्थः-पुत्त इति द्वारपरामर्शः । इह कश्चित् प्रचुरद्रव्यसहायो वणिक भार्यायुगलसमन्वितो राष्टान्तरमवागमत् । तत्र चैकस्यास्तत्पत्न्याः पुत्रः समजनि । एवं च 'savattimAyADibhaga'tti तस्य डिम्भकस्य बालस्य तयोर्मध्यादेका माता सवित्री अन्या च सपत्नी संपन्ना 'paimaraNa'tti दैवदुर्योगाच्च लघावेव तस्मिन् पुत्रके यशःशेषतां ययौ स वणिक् । डिम्भकश्च न जानाति का मम जननी तदन्या वा। तदनु निबिडमायासहाया प्राह सपत्नी,-ममैषोऽर्थः पत्युः संबन्धी आभाव्यः, यतो मया जातोऽयं पुत्र इति । जातश्च तयोर्द्वयोरपि व्यवहारः प्रभूतं कालं यावत् न च छिद्यतेऽसौ । ततः किरियाभावे' इति क्रियाव्यवहारस्तस्या अभावे तयोः संपन्ने सति निपुणबुद्धिना प्रागुक्तकथानकोद्दिष्टेन मन्त्रिपुत्रेण प्रोक्तम् ; -'भागा दो पुत्तो' इति, एष नौ पुत्रो द्विभागीक्रियतां करपत्रकेण तदर्द्ध मद्धं पुत्रार्थयोर्भवत्यो । दास्यामीत्यानीतं च करपत्रम्, यावत् पुत्रकोदरोपरि दत्तं तावत् 'बेइ नो माया' इति-या सत्या माता सा ब्रवीति सस्नेहमानसा सती प्रतिपादयति यथा नो नैवामात्य ! त्वयैतत् कर्त्तव्यं, गृहणात्वेषा मत्सुत्रमर्थं च, अहं तु अस्य जीवतो मुखारविन्ददर्शनेनैव कृतार्था भविष्यामीति । ततो ज्ञातं मन्त्रिनन्दनेन यदुतेयमेव माता, दत्तश्च सपुत्रोऽर्थ एत । / 130 / / Page #139 -------------------------------------------------------------------------- ________________ / 131 // स्य । निर्घाटिता चापरा इति । / 95 / / महसित्थकरुभामिय रयजालीदिटुकिणण प्तिख्न्ना। गमणादंसण तह ठाणपासणा दुट्ठसीलत्ति ॥ 16 ॥ __ 'मसित्थ' इति dvaarpraamrshH। 'karubbhAmIya'tti केनापि राज्ञा सर्वस्मिन्निजदेशे मदनकरः पातितः, यदुत-सर्वे णापि लोकेन ममैतावद् मदनमानीय दातव्यमिति । इतश्च क्वापि ग्रामे कस्यचित् कोलिकस्य उद्भ्रामिका कुलटा वर्त्तते जाया। 'रयजाली diTTha'tti अन्यदा च तया केनचिदुपपतिना सह रतं निधुवनमासेवमानया जाल्याः पीलुककुडङ्गया मध्ये भ्रामरं दृष्टम् । ततः 'किणणपैकहणा' इति राजदेयमदनं क्रीणतः सतः पत्युः कथनं कृतं तया यथा मा क्रीणीहि त्वमेतत्, यतो मया तत्र स्थाने भ्रामरमालोकितमास्ते स्वयमेव, अतस्तदेव गृहाण, किमनेन निष्प्रयो- ॥ जनेन द्रविणव्ययेन कृतेन प्रयोजनमिति । 'गमणे daMsaNa'tti तदनु तेन सभार्येण कुडङ्गयां गमनं कृतं मदनोपलम्भाय यदा चादर्शनं निपुणं निभालयतोऽपि अनवलोकनं मदनस्य संपन्नं तस्य, तदा भणिता तेन सा, यथा-हले! न दृश्यते तत् । ततः 'तहठाणपासणा' इति तथास्थानं चौर्यनिधुवनकालभावी आकारस्तया धृतः, दृष्टं च तद्भ्रामरम्, गृहीतं च 'duTThasIla'tti तदनु ज्ञातं कोलिकेन यदुत दुष्टशीला विनष्टशीला इत्यस्मात् स्थानकरणलक्षणा- 1 / / 13 / / खेतोरिति ॥ 96 ॥ मुद्दिय पुरोह णासावलाव गह मंति रण्ण परिपुच्छा । सिटे जूए मुद्दा गह लाभ परिच्छय प्पिणणा ॥ 9 ॥ मुद्रिकेति द्वारोपक्षेपः 'puroha'tti पुरोधा पुरोहित इत्यर्थः तस्य गृहे क्वचिन्नगरे केनचिद् द्रमकेण देशान्तरं यिया ***XX Page #140 -------------------------------------------------------------------------- ________________ पीउपदे- शपदे 132 / / सुना, 'नासत्ति-न्यासो निक्षेपो निजद्रव्यस्य कृतः । प्रत्यागतश्च यदासौ याचते तं, तदा पुरोधसा 'avalAva'tti-अप-3 महुसि0' लापोऽपह्नवा-न किञ्चित् त्वया मम समर्पितमेवंलक्षणो विहितः । ततस्तस्य स्वकीयं द्रव्यमलभमानस्य ग्रहो अहिलत्वं 'मुद्रिका' संजातम् । 'maMti'tti अन्यदा राजमार्गे व्रजन्मन्त्री तेन दृष्टः, भणितश्च पुरोहितभ्रान्त्या, यथा-देहि मे पुरोहित ! dvA0 दीनारसहस्त्रं यन्मया प्राग् तव समर्पितमासीदिति । चिन्तितं च मन्त्रिणा,-नूनं अयं वराकः पुरोहितेन अनाथ इति । संभाव्य मुषितः । कृपा चास्य तं प्रति संपन्ना । निवेदितश्चायं वृत्तान्तस्तेन पार्थिवाय । ततः 'रण्ण परिपच्छा' इति राज्ञा पृष्टः पुरोहितः तदग्रतोऽप्यपह्रनुतमेतेन । द्रमकश्च सर्वं सप्रत्ययं दिवसमुहूर्तस्थापनासमयसाक्षिलोकप्रभृति नृपेण निर्विजने पृष्टः । 'सिट्टे इति शिष्टे कथिते तेन सर्वस्मिन्नपि वृत्तान्ते 'जूए' इति अन्यदा राजा पुरोहितेन सह छू तं रन्तुमारब्धः । तत्र चालक्षितमेव केनाप्युपायेन 'muddAgaha'tti पुरोहितस्य नामाकं मुद्रारत्नं गृहीतं भूमीभुजा। तदनु पूर्वमेव व्युत्पादितस्यैकस्यात्मपुरुषस्य हस्ते न्यस्तं तत्, भणितश्चासावेकान्ते, यथा-पुरोहितगृहे गत्वा अनेनाभिज्ञानेन पुरोहितेन प्रेषितोऽहमिति निवेदनपूर्वं द्रमकसंबन्धिनं दीनारनकुलकं याचस्व । गतश्चासौ तत्र । 'lAbha'tti लब्धश्च न्कुल्क्ः। निक्षिप्तश्चान्यनकूलकमध्ये । आकारितश्च द्रमकः, भणितश्च,-गृहाणामीषां मध्यात् स्वकीयं नकुलकम् । गृहीतश्च तेन स्वकीय । / 132 / / एव । परिच्छियप्पिणणा' इति एवमउत्पत्तिकीबुद्धिबलेन परीक्ष्यार्पणं ढौकनं कृतं राज्ञा तन्नकुलस्य । जिह्वा च च्छिन्ना पुरोहितस्येति । / 97 / / अंकेवंचिय पल्लट्टयम्मि तह सीवणा विसंवयणं । अण्णे भुयंगछोहिय अंकियगोचेडिगामुयणं । 98 ॥ KXXXXXX***** Page #141 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXX 133 / / यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणराद्यबुद्धिसहायैः 'tavvesanAsa'tti | तस्य भिक्षोर्वेषं कृत्वा रक्तपटैर्भूत्वेत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा,-वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्णं निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च ते यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुषेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति. याचनं कृतं स्वकीयनिक्षेपकस्य यथा-मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो! / ततस्तेन यद्यहमेतस्य न्यासं न ढोकयिष्यामि तदा एते न समर्पगिष्यन्ति मम स्वीकीयनिक्षेपकान् वञ्चक मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यू तकार। भिक्षुभिरपि मिषान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रेव मतान्तरम , अन्ये ब्रुवते--यथा कश्चिच्छाक्यभिक्षुः क्वचित् संनिवेशे संध्याकाले मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापूतानां दिगम्बराणां वसतो मठरूपायां रात्रिवासायोपस्थितः । तत्र च प्रागेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उड्डाहो' इति, ततो मुहूर्तान्तरे शयनीयस्थस्य तस्य खरी द्वयक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामुड्डाहयितुमिच्छन्ति । ततो "भावानुरूपफलभाजः सर्ने जीवा" इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलत्प्रदीपशिखानलेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्न्यम्, दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिगम्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिकां यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धरकन्धरेणोच्चस्वरेण च भूत्वा-'यादृशोऽहं तादृशाः सर्वेप्येते' इति ॥ 133 ॥ Page #142 -------------------------------------------------------------------------- ________________ 'अंके' 'ज्ञान' dvA0 श्रौपदे- 'aMkevaMciya'tti अंके इति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि कस्यचिद्वेश्मनि खरकदीनारसहस्रभृतो नक - शपदे या लको निक्षिप्तः । मुद्रा च स्वकीया द्त्ता। 'pallaTTayammi'tti तेनापि कटरूपकभरणेन परिवर्तने कृते, 'तह सीवणा' * इति तथैव सीवनं कृतं नक लस्य । आगतेन स्वामिना याचितोऽसौ नक लको लब्धश्च । यावन्निभालयति तावत् । क टकाः सर्वे दीनारा इति । कारणिकप्रत्यक्षं च व्यवहारः प्रवृत्तः । तैश्च लब्धदीनारसंख्यस्तथैव सत्यदीनाराणां 134 / स नक लो भृतः त्रुटितश्च । तदनु 'विसंवयनं' इति सत्यदीनाराणां द्रव्याधिकत्वेन पुष्टरूपत्वात् तत्र अमानलक्षणं * संपन्नं ततो दापितोऽसौ खरकदीनारान् दण्डितश्चेति । अन्ये आचार्या ब्रुवते, यथा-केनचित् पुरुषेण निजमित्रगा कले स्वकीया गावश्चरणार्थं प्र्क्स्सिप्ताः। मित्रेण च लब्धेन स्वकीकास्ताश्च गावः स्वनामाङ्काः कृताः । याचित[*] इच प्रस्तावे तेनासौ, यथा-समर्पय मदीया गाः । तेनापि प्रत्युक्तम्, यथा-गृहाण यासां नास्त्यङ्कस्ताः । ज्ञातं । च तेन, यथा--वञ्चितोऽस्मीति । ततः 'bhuyaMgachohiya'tti भुजङ्गा घ्तकाराः छोभितेन परिभूतेन सता बुद्धेर्ला*भार्थमवलगिताः, दत्ता च तैरौत्पत्तिकीबुद्धिसारैर्बुद्धिः, यथा-तस्य पुत्रीः केनाप्युपायेन स्वगृहमानीयात्मपत्रिकाभिः सह 'अंकिय' ति अङ्किताः कुरु । कृतं च तथैव तेन । याचितश्च मिशेण स्वपुत्रीः । प्रतिभणितं च तेन, याः काश्चिदपातिताङ्काः सुतास्ता गृहाण । ततो द्वाभ्यामपि वञ्चितप्रतिवञ्चिताभ्यां 'gAceDiyAmuyaNa'ti गवां चेटिकानां च । मोचनं कृतम् ॥ 98 ॥ णाणेवंचिय पल्लट्ट णासकालेण नवर विण्णाणं । अभ्ने नरिंददेवय उट्ठाणं टंकओ झत्ति ॥ 19 ॥ C%XXXXXXXXXXXXXXXXXXXXXX RRRRRRRRRXXXXXXXXXX // 134 // Page #143 -------------------------------------------------------------------------- ________________ XXXXX XXXXXXXXXXX / 135 / / K*XXXXXX 'नाणेवं ciya'tti ज्ञानके इति द्वारोप्प्ः। एवमेव प्राग्ज्ञाते इव किल केनचित् कस्यचिन्निक्षेपकः समर्पितः । तेन च 'pallaTra'tti नकलकमध्यगतानां पणानां परिवर्तः कृतः । प्रत्यागतेन तेन याचितोऽसौ । लब्धश्च नकुलकः । यावदघाटयति तावन्नवानिक्षिप्तपणान पश्यति । विवदमानौ च तो कारणिकानुपस्थितौ । लब्धवृत्तान्तश्च तैः संपन्नौत्पत्तिकीबुद्धिभिः 'नासकालेण नवर viNNANaM'ti न्यासकालेन निक्षेपसंवत्सररूपेण नवरं केवलं पणानां ज्ञानं कृतं यथान्ये इमे पणा अल्पद्रव्यत्वात , निक्षेपकाले च टङ्ककसाम्येऽपि अन्ये आसन् बहुद्रव्यत्वात् । तस्मात्प्राच्यपणापलापकारी एष इति निगृहीतः । अत्रैव मतान्तरम् । अन्ये ब्रुवते-'nariMdadevaya'tti नरेन्द्रेण केनचिद् द्रव्यलोभिना क्वापि पर्वतविषमप्रदेशे मार्गतत्तिनि यन्त्रप्रयोगेण विचित्राभरणभूषिता देवताप्रतिमा कारिता । ततः सार्थवाहादिलोकस्तेन प्रदेशेन गच्छन कौतुकेन तद्दर्शनार्थं देवकुलगर्भगृहे प्रविशति यदा चासौ तवारि पादनिक्षेपं करोति तदा 'उदाणं टकओ झत्ति' इति-उत्थानं संमुखं चलनं टङ्कात्ततो विषमपर्वतप्रदेशाज्झगित्येव तस्य देवता करोति । एवं च छलेन प्रतिमाचौरस्त्वमिति कृत्वा गृह्यतेऽसौ प्रच्छन्ननियुक्तराजपुरुपैराच्छिद्यते च सर्वमपि धनं ततः सकाशात् । एवमउत्पत्तिकीबुद्धय पायेन राजा द्रव्यसंग्रहं कृतवानिति । / 99 / / भिक्खुम्मिवि एवं चिय भुयंग तब्वेस णास जायणया । अण्णेऽवाउडवसही खरिचीवरडाह उड्डाहो ॥ 10 ॥ 'भिक्खुम्मिवि evaMciya'tti भिक्षाविति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि भिक्षुणा कस्यचित्पुरुषस्य संबन्धिनो ग्यासस्यापह्नवः कृत इत्यर्थः । ततस्तेन वञ्चितपुरुषेण 'भुयंग' इति भुजङ्गानां द्यूतकारिणां निवेदितं ॥ 135 / / XXXXXX Page #144 -------------------------------------------------------------------------- ________________ श्रीउपदे भिक्षोरौत्पत्तिकी बुद्धिरिति ॥ 10 ॥ शपदे चेडगनिहाणलामे bhaddadiNaMgAragaha'puNNatti / इयरेण लेप्पवाणरणिमंतणा चेडपुण्णत्ति ॥ 1 ॥ dvA0 ___ चेडग इति dvaarpraamrshH। किल क्वचित् कौचिद् द्वौ वयस्यौ परस्परं प्रणयरायणौ वसतः । तयोश्च कदाचित् क्वचित् शून्यगृहादौ हिरण्यपूर्णनिधानलाभः समजनि 'bhaddadiNaMgAragahaNapunna'tti परिभावितं च तद्ग्रहणोचितं भद्रं दिनं ता॥136॥ भ्याम् । लब्धं च तद्दिनाद् द्वितीयदिने । गतौ च तौ स्वगृहम् । तत एकनाशुद्धाभिसंधिना तद्रात्रावेवाङ्गाराणां भृत्वा ग्रहणमुपादानं कृतं द्रविणस्य । प्रभाते च यावदागतौ तावत् पश्यतोङ्गारान् किमिदमित्थमकस्मादेवान्यथा । संवृत्तमिति यावत् परस्परं जल्पतस्तावद् भणितं निधिग्राहकेण,-'अहो अपुण्यमावयोरिति रात्रिमात्रान्तरे एव निधिरझाररूपतया परिणतः' इति । ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदम् । ततः लेप्पवानरनिमंतणा चेडपुण्ण' त्ति लेप्यं तस्यैव वञ्चकमित्रस्य प्रतिबिम्ब मन्मयं निजगहमध्ये तेन कारितम् तन्मस्तके च नित्यमसौ भक्तं मुञ्चति । द्वौ च वानरौ तन्मस्तकोपरि भक्तं ग्राहयति । तदभ्यासौ च तो संजातौ । अन्यदा च तथाविधोत्सवप्रवृतो निमन्त्रणा IR ॥ 136 ॥ भोचननिमित्तं वञ्चकवयस्यचेडयोः कृता । गोपितौ च तो तेन । न समर्पयति च पितुः । उत्तरं च कुरुते--"किं मन्दभाग्या PSI वयं कुर्मः, येन पश्यत एव मे त्वत्सुतौ वानरौ जातौ' / अश्रद्दधानश्च तद्गृहमागतः उपवेशितो लेप्यस्थाने अग्रत एव प्रसारिततत्प्रतिबिम्बेन तेन । मुक्तौ च वानरौ किलकिलारावं कुर्वाणावारूढी तच्छिरसि । भणितश्च स तेन, यथाऽपूण्यनिधिः परावृत्तः, तथैतावपि त्वत्पुत्राविति । ज्ञातं च तेन 'शठं प्रति शाठ्य कुर्यात्' इति वचनमनुष्ठितमेतेन Page #145 -------------------------------------------------------------------------- ________________ / / 137 / / तदनु दत्तो निविभागः । प्रतिसमर्पितावितरेणापि पुत्राविति ॥1॥ सिक्खा य दारपाढे बहुलाहज्वरत्तमारसंवाए । गोमर्यापिडणदीए ठितित्ति तत्तो अवक्कमणं ॥ 2 ॥ शिक्षा चेति द्वारपरामर्शः । शिक्षा चात्र धनुर्वेदविषयेआऽभ्यासः । तत्र चैकः कुलपुत्रको धनुर्वेदाभ्यासकुशल : पृथ्वीतलनिभालन कौतुहलेन परिभ्राम्यन् क्वचिन्नगरे कस्यचिदीश्वरस्य गृहमवतीर्णः । गृहस्वामिना च सप्रणयं परिपूज्य बारपाढे' इति स्वकीयदारकपाठे नियुक्तः । तस्य च तान् पाठयतो बहुलभ: संपन्न: / 'ततः अवरत्तमारसंवाए' इति । अपरक्तेन दारकपित्रा तदीयार्थलाभच्छेदनार्थं मारो मरणं संकल्पितं यथा केनाप्युपायेनामुं निर्गमनकाले मारयित्वाऽर्थो ग्रहीष्यत इति । न लभते चासौ गृहान्निर्गन्तुम् । संपादितश्वासौ तेन निजस्वजनानां वृत्तान्तः, यथा - नूनमयं मां मारयितुमभिवाञ्छतीति । तदनु च 'गोमयपिंड नईए ठीत्तित्ति गोमयपिंडेषु सर्वोऽपि निजोऽर्थः संचारितस्तेन । शोषिताश्च ते पिण्डाः, भणितश्च स्वजनलोक:, यथाऽहं नद्यां गोमयपिण्डकान् मध्यसंगोपितार्थान् प्रक्षेप्स्यामिः भवद्भिश्व ते तरन्तो ग्राह्या इति । ततोऽसावस्माकं कुले स्थितिनतिरीतिरेषा इत्युक्त्वा तिथिषु पर्वदिवसेषु च तैर्दारकं समं तान् नद्यां निक्षिपति । निर्वाहितश्चानेनोपायेन सर्वोऽप्यर्थः 'ततो avakkamaNaM'ti तत एवं कृतोऽपक्रमणं ततः स्थानाल्लब्धावसरेण तेन गमनं कृतमिति ॥ 2 ॥ अत्थे बालदुमाया ववहारे देविपुत्तकालोत्ति । अण्णे उ धाउवाइयजोगो सिद्धी निवणाणं ॥ 3 ॥ अर्थ इति द्वारपरामर्शः । 'बालदुमाया' इति कस्यचिद्वालस्य द्वौ मातरावभूतां । पिता च मृतः । 'ववहारे' ******** / / 137 / / Page #146 -------------------------------------------------------------------------- ________________ श्रीउपदे-15 इति संपन्नश्च द्वयोरपि जनन्याविवादः न चान्यः कोऽपि तत्र साक्षी समस्ति, दूरदेशान्तरादागतत्वात्तयाः ततो राजद्वारे 'शिक्षा' शपदे । उपस्थिते ते ऽदेविपुत्तकालोऽत्ति । तत्र च पट्टमहादेवी गर्भवती श्रुतश्च तयैष वृत्तान्तः उपायान्तरं चापश्यन्त्या प्रतिपादिते 'अर्थ' dvA0 यथा ममैष गर्भे यः पुत्र उत्पत्स्यते, सोऽशोकपादपस्याध उपविष्टो व्यवहारं भवत्योः छेत्स्य्तीति। तावन्तं च कालं यावद् भवतीभ्यां संतुष्टमानसाभ्यां उचितान्नपानवस्त्रादिभोगपराभ्यां च स्थातव्यम् । तुष्टा च सपत्नी यथा ल्ब्ध्स्ताव्।138॥ दियान् काल:, पश्चाकि भविष्यतीति को जानीत इति । ज्ञातं च यथावस्थितं देव्या, तदीयहर्षावलोकनात् । निर्घा- * टिता चासो । समर्पितश्च स्वजनन्या एव पुत्रोऽर्थश्चेति । अन्ये त्वाचार्या एवं ब्रुवते, यथा-'धाउवाइजोगा सिद्धीइ निवणणं' इति । कश्चिद् धातुवादिक: क्वचित् पर्वतनिकुञ्ज सर्वः सुवर्णसिद्धिसंयोगो विहितः न च सुवर्णसिद्धिः संपद्यते विषन्नाश्चासते ते यावत्, तावदत्रान्तरे प्रागेव शैलासन्नं निवेशितकटकसन्निवेशाद्रात्रौ ज्वलन्तं ज्वलनमवलोक्य कौतुकेन राजा तत्रकाकी गतः पृष्टाश्च तं किमिदमारब्धं भवद्भिः ? कथितं च सप्रपञ्च तैः । ज्ञातं ' चउत्पत्तिकीबुद्धियुक्तेन राज्ञा-'सत्त्वसाध्योऽयं व्यवहारः-न च तदेतेषु . समस्तीति, तत् स्वकीयं शिरश्छित्त्वा क्षिपाम्यत्र ज्वलने' तथैव कत्त मारब्धो यावत्तावदाकृष्टासिस्तम्भितोस्दक्षिणभूजस्त 8 ॥ दधिष्ठायिकया देवतया राज्पउरुस्साक्स्सिप्त्चित्त्या। जातं सुवर्णमिति ॥ 3 ॥ ____सत्थोलग्ग परिच्छा अदाण गम थेवदाणगहणंति । अणे उ पक्खवाया चउसस्थविसेसविण्णाणां ॥ 4 ॥ शस्त्र इति dvaarpraamrshH। किल कस्यचिद्राज्ञः शस्त्रप्रधाना अवलगका अंवलगितुमारब्धाः परिक्षार्थ च 'adANa'tti KXXXXXXXXXXXXXX XXXXXXXXX***********XXXXXXXX Page #147 -------------------------------------------------------------------------- ________________ ||139 // SALARRRRRRRRRRRRXXEXXX राजा तेषां न किंचिद्ददाति । ततः 'gama'tti अन्यत्र गन्तुमारब्धं तैः । ततः 'थेवदाणगहणंति' स्तोकदानेन परिमितजीविकावितरणरूपेण ग्रहणं स्वीकरणं कृतं केस्साण्चित्। अन्ये तु स्वपौरुषानुरूपां वृत्तिम्ल्भ्माना। अन्यत्र गताः । ज्ञातं चउत्पत्तिकीबुद्धिसारेण राज्ञा-'नूनमेते महापराक्रमाः' इति । अन्ये त्वाचार्या इदमित्थमभिदधति;-पक्षवादात् । प्रतिज्ञापूर्वकपक्षवादकरणाच्चतुर्णां शास्त्राणां वैद्यकधर्मार्थकामगोचराणा आत्रेयकापिलबृहस्पतिपाञ्चालनामकऋषिविशेषप्रणीतानां विशेषेण परिज्ञानमवबोध औत्पत्तिकीबुद्धयां कृत्म्। किल क्वचित् पाटलिपुत्रादौ नगरे कस्यचिद्राज्ञः क्वचित्समये वैद्यकादिशास्वहस्ताश्चत्वारः प्रवादिनः उपस्थिताः । बभणुश्च यथैतच्छास्त्रावबोधानुरूपां प्रतिपत्तिमस्माकं कर्तुमर्हति महाराजः । परिभावितं च तेन यथा न ज्ञायते कः कीदृश शास्त्रमवबुध्यत इति । तत्परीक्षार्थं प्रतिज्ञोपन्यासपूर्वकं परस्परं वादं कारयितुमारब्धाः । ज्ञातं च तत्र प्रज्ञाप्रकर्षाप्रकर्षों । कृता च तदनुरूपा प्रतिपत्तिरिति । अत्र च सत्थेत्ति निर्देशस्य प्राकृतशैलीवशेन शस्त्रशास्त्रयोरविरोधादित्थं व्याख्यानद्वयं न । दुष्टमिति ॥ 4 ॥ इच्छाइ महं रंडा पैरिण तम्मित्तसाहुववहारे । मंतिपरिच्छा दोभाग तयणु अप्पस्स गाहणया ॥ 5 / / . 'इच्छाइ महति dvaarpraamrshH। किल क्वचिन्नगरे कस्यचित्कुलपुत्रकस्य पत्नी भर्तृमरणे ऽरंडेऽति वैधव्यमनुप्राप्ता । सा च 'पैरिणत्ति पत्युभर्तुः संबन्धि यद्वत्तिप्रयुक्तं धनं लोकस्य च देयत्वेन ऋणतया संपन्न तद्ग्राहयितुमारब्धा । न चासो किंचिल्लभते, सर्वपुरुषापेक्षत्वात्सर्वलभ्यानाम् । भणितं च तया तस्य पत्युमित्रं यथोद्ग्राहयाधमणलोकाद् *RXXXXXXXXXXXXXXXXXXXXX 9 / / Page #148 -------------------------------------------------------------------------- ________________ श्रीउपदन शपदे0 'इच्छा ' 'शतसा'0 dvA0 ॥ 140 / / मे वित्तम । भणितं च तेन-'कोऽत्रा मे भागः ?' तया च सरलस्वभावमवलम्ब्य निगदितम्-'उग्राहय तावत् पश्चाद्यत्ते रोचते तन्मे दद्यास्त्वम्' इति। उद्ग्राहितं च तेन तत्सर्वम् । भागवेलायां च 'asAhu'tti असाधौ वञ्चके तुच्छभागदानात्तस्मिन् संपन्ने व्यवहारो राजद्वारि प्रवृत्तः । लब्धवृत्तान्तेन च 'मंतिपरिच्छा' इति मन्त्रिणा परीक्षार्थ पृच्छा कृता-कीदृशं त्वं भागमिच्छसि ?' स प्राह महान्तम् । ततो द्रव्यस्य द्वौ भागौ कृतौ अल्पो महांश्च । तदन्वल्पस्य भागस्य गाहणयत्ति अल्पं भागं ग्राहित इत्य्र्थ्ः। किलानया प्रागेवेदमुक्तमास्ते यस्ते रोचते स भागो मे दातव्यः, रोचते च ते महानित्ययमेवास्या दातुमुचित इति, प्रतिपन्ननिर्वाहित्वाच्छिष्टानाम् । यतः पठ्यते;--"अलसायंतेणवि सज्जणेण जे अक्खरा समुल्लविया । ते पत्थरटकुक्कोरियव्य न हु अन्नहा हुति । / " / / 5 / / सयसाहस्सी धुत्तो अपुव्वखोरम्मि लोगडंभणया । तुज्झ पिया मज्झेवं तदण्णधुत्तेण छलणत्ति । / 6 / / सयसहसत्ति द्वारे शतसहस्री लक्षप्रमाणधनवान् कश्चिद्भूतः स्मासीत्। तेन च 'औव्वखोरम्मि लोगडंभणया' इति "य: कश्चिदपूर्व किंचन मां श्रावयति तस्याहं खोरकं लक्षद्रव्यमूल्यं कच्चोलकमिदं ददामि" एवं च लोकं डम्भयितुमारब्धः, यतो यः कश्चिदभिनवकाव्यादि श्रावयति तत्रापि स "पूर्वमेतन्मे" इति मिथ्योत्तरं कृत्वा तं विलक्षीकरोति । प्रवत्तितश्चात्मनि प्रवादो यथाऽहं सर्वश्रुतपारग इति । श्रुतश्चैष वृत्तान्तस्तत्रस्थेनैकेन सिद्धपुत्रेण । तत्कालोत्पन्नबुद्धिना च तेन तदग्रतो भूत्वा पठितं, यथा-"तुझ पिया मह पिउणो धारेइ अणूणयं सयसहस्सं । जै सुयपुटवं । दिज्जौ अह न सुयं खोरयं देहि" / एवमनेन प्रकारेण तदन्यधूर्तेण सिद्धपुत्ररूपेण च्छलना बुद्धिपरिभवरूपा तस्य *** EXXXXXXXXXXXXXXXXXXX // 140 / / *****XXXXX Page #149 -------------------------------------------------------------------------- ________________ // 14 // कृतेति । / 106 ॥ ॥ समाप्तान्योत्पत्तिकीबुद्धिज्ञातानि ॥ 1 ॥ ॥ नमः श्रुतदेवतायै ॥ अथ वैनयिकीज्ञातानि viviyante;veNaiyAi निमित्ते सिद्धसुया हत्थिपय विसेसेआत्ति । गुम्विणिदाहिणपुत्ते थेरी तज्जायणाणादी ॥ 7 ॥ वैनयिक्यां बुद्धौ निमित्ते इति द्वारपरामर्शः । 'siddhasuya'tti कस्यचित् सिद्धपुत्रस्य पार्श्वे द्वौ सुतौ, "पुत्ता य सीसा* य समं विहत्ता" इति वचनात शिष्यावित्यर्थः, निमित्तशास्त्रं शिक्षितौ, अन्यदा च तृणकाष्ठाद्यर्थमटव्यां प्र्विस्स्त्तौ। दृष्टानि च ताभ्यां तत्र 'हत्थिपय विसेसात्ति'-हस्तिपदानि, आदिष्टश्चैकेन विशेषो, यथा-हस्तिन्या एवैतानि । कथं ज्ञायते । इति चेत? कायिकोत्सर्गविशेषात् । सा च काणा, एकपार्श्वन तृणानां खादनादिति । तथा 'gunviNidAhiNaputta'tti तत्र च कायिकोत्सर्गविशेषादेव एका स्त्रीपुरुषश्च विलग्न इति ज्ञायते । पीवरगर्भा च सा, भूमौ हस्तस्तम्भनेनोत्थानात् । दारकश्च भविष्यति तस्याः, येन दक्षिणपादो गुरुको निबिडनिवेशाल्लक्ष्यते दक्षिणकुक्ष्याश्रिते च गर्भे किल पुरुषो भवतीति । तथा रक्ता दशिका मार्गतटवत्तिनि वृक्षे यतो लग्ना दृश्यते, ततोऽपि ज्ञायते पुत्रोत्पत्तिः । मार्गवृक्षलग्ना हि रक्तदशिका मार्गगमनप्रवृत्तगर्भवत्स्वीसंबन्धिनी निमित्तशास्त्रेषु पुत्रोत्पत्तिसूचिका पठ्यत इति । तथा 'थेरी तजायणाणाई' इति तावेव सिद्धपुत्रौ नदीतीरे जलमापीय यावत् स्थितावासाते, तावदेकया स्थविरया जलभृतहस्तघटया संपन्ननैमि EX****************** / / 141 // XXXXX Page #150 -------------------------------------------------------------------------- ________________ अ dvA0 ॥142 / / श्रीउपदे-त्तिकसुतत्वज्ञानया चिरप्रोषितप्रियपुत्रया तदागमनं पृष्टी-'कदा मे पुत्रः स्वगृहमायास्यतीति ?' तस्मिश्च क्षणे पृच्छा- द्वितीयबु. ___ शपदे व्यग्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा भग्नः । भणितं चैकेन-'तजाएण य तज्ज.यं तन्निभे य तन्निभं' इत्यादि निमित्त श्लोकमुच्चार्य यथा-मृतस्ते पुत्रः । कथमन्यथाऽयं सद्य एव घटभङ्गो जायेत? इति । द्वितीयेन तु प्रतिपादितं, यथागच्छ वृद्ध ! सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः । गता च सा । दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलकं रूपकांश्च गृहीत्वा सगौरवं सत्कारितोऽसौ द्वितीयः सिद्ध्सूनुस्त्या। इतरश्चादेशविसंवादाद्विलक्षीभूतो गुरुमुपस्थितो निगदति, यथा-'किं न मम इतरतुल्यं सभक्तिकस्यापि निमित्तशास्त्रसद्भावं कथयसि ?, इति । पृष्टौ ca to ten। कथितं च । ताभ्यां सर्व यथावृत्तम् । गुरुणा च भणितम्-कथं त्वया तस्य मरणमादिष्टम् ? स प्राह-घटविपत्तिदर्शनात् । द्वियीयेन चोक्तम्- 'तजायेण य तज्जायं' इत्यादिश्लोकमुच्चार्य एव-घटो भूमेरेव सकाशादुत्पनो भूम्या एव च मिलितः, एवं स पुत्रो मातुरेव सकाशादुत्पन्नो मातुरेव च मिलित इति निर्णीतं मयेति । भणितश्चासौं गुरुणा यथा भद्र ! नाहमपराध्यामि, किन्तु भवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे । कि न श्रुतं त्वया सूक्तमिदम्, यथा-वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे, न तु खलु तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा । भवति च ॥ 142 / / पुनर्भयान भेदः फलं प्रति तद्यथा, प्रभवति मणिबिम्बग्राही शुचिर्न मृदादयः ॥ 1 ॥ इति । अत्र च येषां सम्यक शास्त्रं परिणमितं तस्य वैनयिकी बुद्धिरितरस्य तु तदाभासेति ॥ 7 ॥ एत्थेव अत्थसत्थे क्प्प्ग्ग्ण्द्दाइछेद्भेद्न्न्या। जक्खपौत्ती किच्चप्पओय अहवा सरावम्मि ॥ 8 ॥ XXXXKAKKAKKKKK XXXXXXX Page #151 -------------------------------------------------------------------------- ________________ |143 // RAKAKKKRRIKAKKARXXXCEKXXXKAK सेणियराए तह काणए य पचत्तमुवगए सत । व ... कोणिए य पंचत्तमुवगए सते । कोणियसुओ उदाई पाडलिपुत्तं पुरमकासि । / 1 / / चंडपयावो दिसि त्विउमार्द्धो। मौलावियरिकैरवखंडो सो चंडकिरणो व्व । / 2 / / परिपूरियभंडारो गयाइचौरंगमाइनीइनिउणो परिपालै रजमणवजं । / 3 / / तह तविहगुरुपायारविदसेवोवलद्धसंमत्तो । पसमाइरोहणगिरि व्व ॥ 4 ॥ तम्मि पुरे कारवियं पुरबाहीए मणोहराकारं । हिमगिरिसिहरुत्तुंगं भुवणं ॥ अट्ठाहियाइमहिमानिच्चारंभेण मणभिरामेण । साहुपयपूयणेण य दीणाणाहाइदाणेण । / 6 / / M ण तह पोसहाइकरणेण । तेण जिणिंदपणीओ धम्मो परमुन्नई नीओ॥7॥ एत्तो च्चिय जो तित्थ म्हिम्ग्ण्। बंधेसु जेण भणिया ठाणे तब्बंधिजियसंखा ॥ 8 ॥ झा-"सेन्निए-सुपास्-पोत्त्त्तिल्-द्द्धाउ। सुलसा य साविया रेवई य नव वीरतित्थम्मि" ॥ 1 ॥ सव्वे दंडनिवईणो तेणुग्गाए नियाए ता निश्चमेव खिज्जंति चित्तेण ॥ 9 ॥ कत्तो चिय अवराहा एगे। भूमीवई सपरिवारो । उद्दालिय संतरावासी । / 10 / / पत्तो उज्जेणीए जाओ सेवापरो त्धिविन्नो। भणियं च अण्णया तेण षोन्|11 / / उज्जेणिराइणा नत्थि एत्थ सो कोइ अंकुसं अम्हं । जो इममुदायिरायं अवणेजा सिरस तस्सेवगरन्नो भणियं पुत्तेण गरुयखारेण । साहेमि इमं कजं जैपिट्टिबलं तुमं वहसि ॥ 13 ॥ ब स कंकलोहस्स कत्तियं घेत्तुं । चलिओ पाडलिपुत्ते पत्तो य कमेण तो रन्नो ॥ 14 ॥ विहिया रिसाइ सेवगजणस्स । उचिया सेवावित्ती नय लद्धो चितियावसरो ॥ 15 ॥ सो पुण उदायिराया kkkx 1143 / / Page #152 -------------------------------------------------------------------------- ________________ ****** श्रीउपदेन अट्टभिचौदसिदिणेसु सव्वाइं । मोत्तूण रजकज्जाइं पोसहं कुणै उवउत्तो ॥ 16 ॥ सिरिधम्मघोसनामा सूरी अच्चंतखी- अर्थशास्त्रशपदे KnnjNghblo। ठाणंतरे विहारं काउ~ असहो वसइ तत्थ ॥ 17 ॥ साहुसमीवे पोसहकरणे रन्नो बहू अवाओत्ति । dvA0कल्पतत्थेव रायभवणे पेआसहदिवसेसु सो जाइ । / 18 / / भणिओ नियपरिवारो रन्ना, साहूण इंतजंताण । रयणीए दिवस कमंत्रि कथा म्मि य खलणा केणै न कायव्वा । / 19 / / नाओ एस वैयरो तेणं दुट्ठाभिसंधिणा धणियं । रायसुएणं एए इत्थं ॥144 / / अनिवारियप्पसरा ॥ 20 ॥ तो सेओ वञ्जिय सेवावित्ति आवजिऊण गुरुचित्तं । ऐदढसढत्तविणओवयारसारो गहियदि क्खो । / 21 ॥ भावसमणो व्व जाओ विणयरओ त्ति य पइट्ठियं तस्स । नामं बच्चै कालो एवं छलचितणपरस्स । / 22 / / सूरीवि य गीयत्थे थिरव्वए नायजाइकुलसीले । साहू अप्पसहाए अप्पे निवभवणमाणेइ ॥ 23 ॥ सो निश्चय चिय पगुणतमप्पणो आयरेण दंसेति । परमहिणवधम्मं भाविऊण वारेइ तं सूरी ॥ 24 / / अन्नम्मि दिणम्मि. मणी कन्जेण गिलाणपाहुणाईण । अच्चंतवाउलत्तं पत्ता पौणोय सो जाओ ॥ 25 ॥ बहुदिवसदिक्खिओच्चिय ता सवि सहायओ गुरुहिं कओ । पत्ता रायकुलभंतरालसालाइ रयणिमुहे ॥ 26 / पडिवन्नं पोसहमोसह व रोगाउरेण * नरवइणा । विहिओ तकालोचियववहारो वंदणाईओ । / 27 / / सुत्तेसु झाणसज्झायमाइकिच्चेण खीणदेहेस् । सरिनिवेस स पावो समुट्टिओ कढिया कत्ती ॥ 28 ॥ सा पुव्वं चिय गूढा आसि रजोहरणमाइउवहिम्मि । दिन्ना कंठपएसे रनो. नटो य संभंतो ॥ 29 / / सा रुहिरेण विलग्गा पासेणं बीयगेण निक्खमई । छिन्नो खणेण कंठो तो तीइ * अकुंठधाराए । / 30 / / उवचियतणुत्तणाओ रन्नो रुहिरछडाहि वियडाहिं । सित्तो देहे सूरी सहसा निक्खयं पत्तो EXXXXXXXXXXXXXXXXXXXXXXXXX // 144 // Page #153 -------------------------------------------------------------------------- ________________ KXXXXX // 3 / / असमंजसं नियच्छइ सव्वं तं चिंतियं तओ तेण । णूण कुसीसेण कयं कहण्णहाऽदसणं तस्स ॥ 32 ॥ कह कल्लाणकलावेकमूलमुस्सप्पणा जिणमयस्स । पगया, कह मालिण्ण अखालणिज्ज इमं पत्तं ॥ 33 ॥ भणियं च,-- "अन्नह परिचितिज्जइ सहरिसकं दुज्जएण हियेन्न्। परिणमै अन्नविय कज्जारंभी विहिवसेण" ॥ 34 ॥ ता किं एत्तो IN उचियं नणं नियपाणचागकरणेणं । एसो धम्मकलंको दुरंतओ मे समुत्तरै । / 35 / / काऊणं तकालोचियाई कजाई धीरचित्तेणं । दिना सा नियकंठम्मि कत्तिया कंकलोहस्स । / 36 ॥ जाव पभाए सेजापालगलोगो निभालए सालं । दिवो राया सूरी दोवि य पंचत्तणं पत्ता । / 37 / / 1145 // तत्तो संखुद्धो सो अम्ह पमाओ इमो त्ति मन्नतो । तुण्हिक्को च्चिय चिट्टै जा ता सहसा पुरे तत्थ ॥ 38 ॥ * जाओ जणप्पवाओ जह एयमणुट्ठियं कुसीसेण । णूणमभब्वो एसो कवडेण वयं पवन्नो त्ति । / 39 ॥ पत्ता ते दावि दिवं इओ य हावियदुयक्खरो नंदो । न्हावियसालाइ गओ पत्थावादागयस्स बहिं ॥ 40 ॥ उज्झायस्स निवेयै जहा *मए अञ्ज सुविणओ दिट्ठो । रयणीविरामसमए जह नगरमिमं समंतेहिं ॥ 41 / / आवेढियं समंता एत्तो सुविणयफलं. परिकहेहि । सो सुविणयसत्थण्णू तं नेइ धरं तओ तत्थ ॥ 42 ॥ धोयसिरस्स निया से दिन्ना धूया परेण विन्नेन्न्। उग्गच्छंतो व्व रवी सहसा सो दिपिउं लग्गा ॥ 43 ॥ सिबियाइ समारूढो हिंडइ जा सो पुरस्स मज्झम्मि । * तावंतेउरसज्जावालीहिं मओ निवो दिट्रो ॥ 44 ॥ सहसुक्कुइयमेयाहि रजचिताकरेण ओ आसा । अहिवासिओ पुरो हियलोएण पुरंतरे णीओ ॥ 45 / / अवलोइओ स ण्हावियदुयक्खरो फुरियफारतणुकिरणो । उग्घडियपुव्वपुण्णो KAKKAKKXXXXXXXI XXXXXXXXX********* // 145 / / Page #154 -------------------------------------------------------------------------- ________________ श्रीउपद शपदे0 अर्थशास्त्रद्वा0कल्पकमंत्रि कथा । 146 / / आसेणारोविओ piTaii ॥ 46 / / चलियं चामरजुयलं धरियं छत्तंबरं महाछत्तं । सयलाई वाइयाई तुराणिवि भैसद्दाई ॥ 47 ॥ रायाभिसेयसारं स रजचिंताकरेण लोएण । ठविओ उदाइरन्नो पयम्मि सुन्ने मणुन्नम्मि । / 48 ॥ तस्स रुयक्खरभावेण ते य भडा दंडभोइया सव्वे । न करेंति विणयमेसा अह चितै कस्स हं राया ! ॥ 49 ॥ अत्थाणीमज्झगओअहन्नया उट्ठिऊण निक्खंतो । पुण ऐगओ न तेहिं एसों अब्भुट्ठिओ किंचि ॥ 50 ॥ दावियकोववियारेण तेण एए हणेह भो गाहे । भणियमवरोप्परमिमे सौं हासाउला जाया ॥ 51 ॥ तो तिव्वरोसविसपरवसेण अत्थाणमंडवदुवारे । लेप्पमए पडिहारे अवलोइय भासियं तेण ॥ 52 / / जह नामेए विणयं न करेंति, किमंग तुम्ह विणयस्स । संपन्ना परिहाणी समुट्ठिया ते तओ सहसा ॥ 53 / / गयपाणा केइ कया हत्थट्ठियनिसियखग्गघाएहिं । ते भडदंडाईया अन्ने नट्ठा भओ तट्ठा ॥ 54 ॥ तो मौनियकरकमला भूवीढलुठंतमत्थया सव्वे । खामित्ता रायाणं विणीयविणयत्तणं पत्ता । / 55 / / तस्स कुमारामच्चो न कोवि सव्वो तहाविहो अत्थि । तं आयरेण मग्गइ नयलग्गवि कोऽवि से हत्थे ॥ 56 / / एयं ता एवं चिय नगरबहिं कविलनामगो विप्पो । निवसइ बंभणजणसमुचियाई कजाइं कुणमाणो ॥ 57 / / पत्ता वियालसमए अह केई साहुणो, दुहं इहि । नगरंतो पविसिज्जइ ठिया तओ तस्स होमगिहे ॥ 58 / सो पंडियाभिमाणी कविलो पुच्छाउ काउमाढत्तो । उवणीओ ऐनिउणो विणिच्छओ पुच्छियत्थाण ॥ 59 / / जाओ य सावा सो जिणवयणं चिय परंति मन्नंतो । एवं काले वच्चंतयम्मि अह अन्नया अन्ने ॥ 60 ॥ वासावार्स KeXXXXXXXXXXXXXXXXXXXXXXXWTE / / 146 // Page #155 -------------------------------------------------------------------------- ________________ / / 147 / / RXXXXXXX साहू ठिया, सुओ तस्स जायमेत्तावि । गहिओ दारुणरूवाइ रेवईए वणयरीए ॥ 61 ॥ | ता माया साहूणं भावणकप्पं करेंति याणमहे । भावेई तं कयाई कप्पाण पभावओ सजी ॥ 62॥ संजाओ सा नट्ठा य वणयरी, तयणु सेसजायाणि । सव्वाणि थिरीभूयाणि तेण कप्पत्ति नाम कथं ॥ 63 ॥ अम्मापि हि सुपसत्थवासरे विहियसयणसक्कारं । परिवड्ढिमाढतो देहेण ससिव्व सियपक्खे ॥64 ॥ कालगए जणगजणे विज्जाठाणाणि तेण चौदसवि । माहणजणजोग्गाई पढियाई विलंबरहियाई ॥65 / / तानि चामूनि - "अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च स्थानान्याहूचतुर्दश ॥ 1 ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिष तथा । छन्दश्चेति षडङ्गानि प्राहुरेतानि कोविदाः ॥2॥" - सो सव्वमाहणाणं उवरि नामं लहेइ, नय लेइ । ऐसंतो समुवगओ निवदाणं दिजमाप ॥66॥ पत्तोवि जोव्वणभरं विज्ञागुणओ य परमसेआहग्गं । कन्नं सुरूवपुन्नपि निच्छए किपि परिणेउं ॥ 67 ॥ सोऽणे गछत्तसयपरिगओ पुरं hi~Dae सयाकालं । अह तस्सागमनिग्गमपहम्मि एगो दिओ वसई ॥68 ॥ धूया तस्स जलूसगनामगवाहीइ विबुरियसरीरा । थूलत्तणमणुपत्ता अईव रूवस्सिणी, तं च । / 69 / / न वरेइ कोवि, एवं वएण सा ऐमुहल्लिया जाया । जाओ रिऊसमओ सेनायमिणं तीइ जणएण ॥ 70 ॥ / सो चितिउं पवत्तो सत्थे पढिया उ बंभवज्झेसा । जं कन्नगा कुमारी रिउमहिरपवाह मुम्मुयै ॥ 71 ॥ सच्चाइन्नो एसा कप्पंगबहुओ तओ उवाएण । केणावि देमि एयस्स अन्ना वीवाहा ॥ 72 ॥ नियगिहदारे खणिओ तेणगडो तत्थ ठाविया एसा । महया सद्देण तओ पकूविओ निवडिया अपडे ॥73 ॥ भा भा एसा कविला ! जो नित्थारेइ तस्स मे दिना । तं साऊणं करुणापरायणो कप्पगी तत्तो ॥74 / / तं । / 147 / / Page #156 -------------------------------------------------------------------------- ________________ शपदे अथ0 0कलप0 कर्मत्रि0 श्रादे- उत्तारेइ तओ भणिओ णेण जह सञ्चसंधो सि । पुत्त ! तओ तेणं अजसभीरुणा कहवि पडिवन्ना ॥ 75 / / दाऊण ओसहाइं नीरोगसरीरगा कया लेन्न्। निसुयं रन्ना पंडियसिरोमणी कप्पगो एत्थ ॥ 76 / / सद्दाविय तो भणिओ रन्ना, जह रचितगो होहि । तं कप्पय असरिससेमुहीइ उवहसियगुरुबुद्धी । / 77 / / तह सव्वं चिय रज्जं तुज्झ वसे जेण भद्द ! मम्हाणं । गासच्छायणमेत्तं मोत्तुं नहु कज मन्त्रेण ॥ 78 ॥ कह किविसमेयमहं पडिवज्जेज्जा भणेइ सो ताहे। एसो न निर्॥148॥ वराहो चितेइ निवा वसे होही । / 79 / / भणिओ रन्ना साहीइ तीइ जो धोयगो परिव्वसइ । किं कप्पगवत्थाइं तं धोवसि अहव अन्नोत्ति ? ॥ 80 ॥ अहमेव तेण भणिए एत्ताहे जै समप्पई वत्थे । ता सव्वहावि मा देज एवमेसा पडिनिसिद्धो ॥ 81 / / अह इंदमहे पत्ते भजाए कप्पगो इमं भणिओ । मम पिययम ! वत्थाई चंगाइं तुमं रयावेह । / 82 / / ऐसंतुट्रमणो सो निच्छइ ता जा पुणो पुणो भणइ । नीयाणि ताणि रयमस्स मंदिरे ताणि वत्थाणि ॥ 83 / / सो भणइ अहं मोल्लं विणावि रंगेमि ते इमाणि त्ति । सो मग्गिओ छणदिणे अजंहिजो समप्पेमि । / 84 ॥ इयभणिरो सो कालं गमेइ XjA बीयमागणं वरिसं । एवं तैयंपि तओ गाढं सो मग्गिउं लग्गा ॥ 85 / / तहवि न अप्पेइ जया ताहे सो रोसरत्तस व्व्ण्गा। तं भणइ तुज्झ रुहिरेण जै न रंगेमि वत्थाई । / 8 / / तो जलियभीमजाउलम्मि पविसामि निच्छयं जलणे तो पत्तो नियगेहे गहिया असिपुत्तगा निसिया । / 87 / / रयगगिहम्मि ऐगओ ताहे रयगेण भारिया भणिया आणेहि । देहि वत्थाणि जावे सा तंतहा कुणै । / 88 / / कप्पेण तस्स उदरं फालित्ता ताहि रुहिररत्ताणि । विहियाणि तस्स भजाइ कप्पगो भ्न्निउमाद्ध्त्तो॥89॥ किं एस निरवराहा हओ तए जेण वारिओ रन्ना । तेणेसा चिरकालो जाओ वत्थाणमप्पिणणे ॥ 90 ॥ * / / 148 / / XXXX*** Page #157 -------------------------------------------------------------------------- ________________ / / 149 // ******** चितियमिमेण नूणं नरवैमाया इमा न उ इमस्स । हा धी कहं असंबद्ध मेरिसं चिट्ठियं सहसा ॥ 91 ॥ जं तया मचत्तं विजंतंपि हु पडिच्छयं न मए । तं एयफलं जायं जै पुण पव्वैगो होतो । / 92 / / तो नो एवंविहवसभायणं होतओ, निवसमीवे । ता वच्चेमि सयं चिय जा नो गोहा बला नेति ॥13॥ इय चितिय रायउलं गओ तओ सविणयं निवो दिट्ठो । भणिओ संदिसह ममं किं कायव्वं ? निवो भणइ । / 94 / / पुव्वंचिय जं भणियं ठिओ ओ रचित गपयम्मि । तक्खणमेवोवगया कयारवा राउले रयगा । / 95 / / दठु रण्णा सह भासमाणमेयं परूढपणयं च । नट्ठा दिसोदिसि ते इयरो बहुभजओ जाओ । / 96 / / जायाणि पुत्तरयणाणि अन्नया पुत्तपाणिगहणम्मि । संतेउरस्स रन्नो भत्तं दाउं समाढत्तं । / 97 / / आभरणाणि घडिजंति तत्थ विविहाणि पहरणाणि तहा । अवलद्धं छिद्दमिणं पुव्वामचेण कुद्ध ण । / 98 / / लद्धावसरेण निवो विन्नत्तो देव ! सुंदरो न इमो । कप्पो जेण विरूवं काउं तुम्हं सुयं रजे । / 99 / / इच्छइ ठावेउ एवमेव एयं न अन्नहा किंचि । संगामजोगमुवगरणमन्नहा कह घडावेइ ? / / 100 / / सारणिजलसारिच्छा रायाणो होंति जेण पाएण । जत्तो निजंति तओ धुत्तेहिं तहिं चिय वलिति ॥ / 101 / / नियपुरिसपेसणेणं सच्चविउ कप्पगो सपरिवारो । खित्तो गभीरकूवे ऐकोवपरेण नरवइणा । / 102 / / तत्थ ठियस्स य दिजइ कोद्दवकूरस्स सेइगा एगा । जलवाहडिया य तहा निययकुडंबं तओ भणइ ॥ 103 / / पत्तो कुलपलओ मे सत्तो काउं कुलस्स उद्धारं । निजाम च वेरस्स सो इमं जेमौ न अन्नो ॥ 104 भणियं कुडंबलोएण णत्थि सत्ती तुमं पमोत्तूण । अन्नस्सेयारिसिया भुंज तुमं चिय इमं भत्तं ॥ 105 / / पच्चक्खायं भत्तं सेसेहिं पावियं च देवत्तं । तब्भत्तभायणेणं धारेई कप्पगो पाणे । / 106 / / ॥ / / 149 / / Page #158 -------------------------------------------------------------------------- ________________ / शपदे dvA0कलप श्रीउपदे- जाया पच्चंतनराहिवेसु वत्ता जहा गओ निहणं । कप्पो सपुत्तदारो लद्ध च्छाहा तओ झत्ति । / 107 / / ते रोहंति * अर्थशा0 * समंता पाडलिपुत्तं महंतसेणाहि । जाओ य निरवकासो नंदो सहसा निराणंदो । / 108 / / अन्नमुवायं सो अलभमाणगो चारगाहिवे भणइ । किं कोवि अत्थि कप्पसंबंधी तत्थ कवम्मि? ॥ 109 / / पुत्तो वा महिला वा दासो वा ऐपहाण कमंत्रि0 बुद्धिजुओ। जं तस्स परियरो बुद्धिभायणं सुव्वै जणम्मि ॥ 110 ॥ भणियं चारगपालगपुरिसेहिं देव! अत्थि कोवि 150 ॥ तहिं । जो भत्तं पडिगाहै खित्तो आसंदओ तत्थ ॥ 111 / / तम्मि समारोवेता कुवाओ कढिओ किस्स्रीरो। नाणा विहोसहेहिं पौणसरीरो य संजाओ । / 112 ॥ पागारोवरि काउ गहिओजलवेससुंदरागारो । राईण दरिसिओ सो *ते भीयमणा खणे जाया । / 113 ॥ तहवि य नंदं परिहीणसाहणं जाणिऊण सुट्ट्यरं । काउमुवद्दवमहिगं ते पारद्धा, तओ लेहो । / 114 / / णंदेणेसि दिन्नो जो तुब्भं सव्वाणुमओ कोइ । तं पेसेह जमुचिवं संधि अन्नं च काहामो ॥ 115 / / कप्पो नावारूढो गगाइ महानईइ मज्झम्मि । तप्पेसिओ य पुरिसो मिलिया थेवंतरेण ठिया ॥ 116 / / करसन्नाए तत्तो कप्पगमंती बहुं भणइ तेसि । जह उच्छृण कलावे हेट्रा उरि च छिण्णम्मि । / 117 / / एवं च दहियकुंडे हेट्ठा उवरिं च विहिय्छेय्म्मि। सहसत्ति भूमिपडियम्मि होइ तं भणसु किं भद्द ! ॥ 118 ॥ वामोहजणआ. गमेयं भासित्ता कप्पगो तओ झ्त्ति। पायाहिणीकरेत्ता नियत्तओ आगओ तरियं ॥ 119 ॥ इयरोवि ऐविलक्खो नियत्तओ पुच्छिओ सलज्जो य । नय किंचि अक्खि तरै भणइ बडुओ बहु लवै । / 120 ॥ मुणियं च तेहिं एसो * कप्पेण वसीकओ न अम्ह हिओ। कहमन्नह ऐकुसलो. बहुप्पलावि कओ कप्पो । / 121 / / संजायचित्तभेया दिसोदिसि । KXXXXXXXXXXXX XXXXXXXXXXXXXXXXXX Page #159 -------------------------------------------------------------------------- ________________ / / 151 // ते पलाइउ ल्ग्गा। भणिओं कप्पेण निवो पच्छा एसि विलग्गेहि । / 122 / / गहिया हत्थी आसा य बहधणं सिबिरसंतियं तेसि । ठविओ निवेण सो तम्मि चेव कप्पो नियपयम्मि । / 123 / / सव्वंपि रजकजं वसीकयं तेण नियय. बुद्धीए। मंती पुव्वविरुद्धो धणियं च निरुद्धओ विहिओ । / 124 ॥ ऐतिक्खोवि दवग्गी दहंतओ मूलरक्खणं कुणै । मिउसीयलो जलोहो समूलमुम्मूलै दुमोहं । / 125 / / परिभावितेण इमं तेण ततो केवलेण सामेण । नियलच्छिमसहमाणा समूलमुम्मूलिया रिउणो । / 126 / / जह जलणाउ सुवन्नं उत्तिण्णं भूरिभासुरं होइ। तह सो वसणाउ तओ पत्तो ऐसमहियं तेयं ॥ 127 / / अच्च ग्गयवेरग्गेण तेण परमं समुन्नई नीओ। धम्मो जिणाण जिणचेइयाण पूयाइकरणेण ॥ 128 / सुइ सीलाओ कुलबालियाउ वीवाहीयाउ niyvNso। noo विसालभावं परमं तोसं च बंधुजणो ॥ 129 / / तस्सेसा वेणैगी बुद्धी बुद्धाखिलत्थसत्थस्स । कालेण समाराहियजिणवयणो सो दोवं पत्तो ॥130॥इति॥ अहवा सोमडनामो चित्तयरसुओ इमीइ आहरणं । जह तस्सेसा बुद्धि संजाया वोच्छमहमित्तो । / / / सांगेयं नाम पुरं samatthi svvtthsaahnnsmtthN| उत्तरपुरच्छिमाए दिसाई ऐरेगरमणिज । / 2 / / सुरपियजक्खाययणं त्त्थ्त्त्त्तिय्प्त्त्त्त्निच्र्म्म्म्ह्ण्। पवणपणोलण चलधवलधयवडाडोवरमणिकं ॥ 3 ॥ सन्निहियपाडिहेरो सो जक्खो विविहचित्तकम्मेहिं । पैवरिसं चित्तिज्जइ कीरै य महामहो तस्स । / 4 / / नवरं चित्तियमेत्तो त चेव य चित्तकारगं हणइ । जै पुण नो चित्तिजइ मारिमपारं पुरे कुणै ॥ 5 ॥ पाणभएण पलाया चित्तयरा चितियं च न्र्विन्ना। एस अचित्तिजतो होही अम्हाणवि वहाय ॥ 6 ॥ सव्वे झत्ति निरुद्धा पलायमाणा पहंतरालम्मि । संकलिया एगट्ठा तेसि XXXXXXXXXXXXXXXXXXX / / 15 / / Page #160 -------------------------------------------------------------------------- ________________ चित्रकार श्रीउपदेशपदे पुत्रह0 / / 152 / / XXXXXXXXXXXXXXXXXXXXXXXXRM सव्वेसि नामाइं ॥ 7 ॥ लिहियाइं पत्तए अह घडम्मि छूढाइं मुद्दीओ घ्द्दो। जो जस्स जम्मि वरिसे नामुग्घाडो तओ तम्मि । / 8 / / चित्तेइ जक्खमेयं एवं कालो गओ बहू जाव । ता अन्नया कयाई कोसंबीओ वरपुरीओ ॥ 9 / / एगो चित्तयरसुओ जणगघराओ पलाइओ तत्थ । सागेयचित्तगरगहमागओ सो य थेरिसुओ । / 10 / / एसो य निव्विसेसो दिट्रो थेरीइ निय्य्पुत्ताओ। मित्तीए जंति दिवसा तेसिं नियकम्मनिरयाणं ॥ 11 / / अह कहवि तम्मि वरिसे थेरीपुत्तस्स वारओ जाओ। सा ऐविच्छायमुही पुणो पुणो रोविउं लग्गा । / 12 / / भणिया तेण म रोयसु अम्मे! सचं भलामि अहमेत्थ । किं में तुम न पुत्तो अप्पाणं तेसि जं वसणे ॥ 13 / / इय जंपिरीवि थेरी वयणेहि तेहिं तेण संठविया । तेणुज्झियसोगभरा जह अंब ! निराकुला चिट्ठ ॥ 14 ॥ नाओ तेण उवाओ विणएण जहा सुरा पसीयंति । तो उत्तमसविणयसमन्निएण मे इत्थ होयव्वं ॥ 15 ॥ विहियं छट्ठक्खमणं बंभच्चेराइओ तहा विन्नो। वन्नगकुचगमल्लगमाइ सव्वं नवं च कयं । / 16 / / हाओ सदसे वत्थे परिहित्था पोत्तियाइ मुहबंधं । kAUNa'TuguNAe कलसेहि । | नवेहिं पहावित्ता । / 17 / / तं चितेइ सपणयं पच्छा पाएसु निवडिओ भणइ । खमह jamettha'varaddha मए तओ तोसमावण्णो । / 18 / / जक्खो भणेइ जं तुज्झ रोयए तं वरेहि वरमेगं । सेओ भणइ लोगमारि मा कुण एसुच्चिय वरो मे ॥ 19 ॥ भणियं जक्खेण जहा जं तं न हओ हणामि no anne । to अन्नं वरमेत्तो मग्गसु दूरं पसन्नो ते । / 20 / / तो जस्स एगदेसंपि कहवि पासामि दुपयमाइस्स । चित्तेमि तस्स दिट्ठाणुसारिरूवं समग्गंपि । / 21 / / इय भणिए तेणेसा एवं हाउत्ति मन्नए सम्मं । तो रन्ना सक्कारं साहुक्कारं च सा नीओ ॥ 22 ॥ ॥152 // Page #161 -------------------------------------------------------------------------- ________________ ** KXXI * * ** / / 153 / / - पत्तो कोसंबीए सयाणिओ तत्थ नरवई अत्थि । सो अन्नया सुहासणमारूढो पुच्छए दूयं ॥ 23 ॥ जं राईणं अन्नेसि अत्थि किं तं न अत्थि मह रज्जे? तेणुत्तं चित्तसहा एकच्चिय देव ते नत्थि ॥ 24 ॥ तो मणसा देवाणं वायाए पत्थियाण सिझंति । कजाई दुसज्जाइवि आणत्ता तक्खणा सव्वे । / 25 / / नगरीए चित्तयरा तेहिं पुण सा सहा विभजिऊणं । आढत्ता चित्तेउं सव्वुवगरणोववेएहिं ॥ 26 ॥ लद्धवरस्स य चित्तयरदारगस्स जओ उ अव्रोहो। तहिसिभागो जाओ अहन्नया जालकडगगओ । / 27 ॥ दिट्ठो मिगावईए पायंगुट्ठो वरा ' य सा देवी। ऐपरमपेमपत्तं नरवइणो तस्स निचंपि ॥ 28 ॥ दिट्ठाणुसारिणा तेण तयणु चित्तयरसूणुणा सव्वा । आलिहिया सा चक्खुस्स तीइ उम्मीलणावसरे । / 29 ॥ तस्सायरसारस्सवि हत्थाओ कजलस्स अह बिंदू । ऊरंतरे निवडिओ फुसिओ जाओ पुणोवि तओ ॥ 30 ॥ एवं जा वारतिगं विहियमणेणं विभावियं म्न्न्सा। एएणेवं होयव्वमेव ता उवरमो सेओ ॥ 31 ॥ | निम्माया चित्तसहा विन्नता नरवई जहा देव ! पासह चित्तं, सुपसन्नमाणसा पासिउं लग्गा ॥ 32 ॥ निउणं निव्वनंतेण तेण दिटुं मिगावईरूवं । बिंदू य णूणमेएण धरिसिया मज्झ पत्तित्ति । / 33 / / काऊण मणे रोसं चित्तयरसुओ निरूविओ व्ज्झो। चित्तयराणं सेणी उवट्टिया एस लद्धवरो ॥ 34 ॥ नो जाग्गो मारेउं सामि। निवो भणइ पच्चओ को णु ! / खुजयदासीमुहमेत्त दरिसणा पच्चओ विहिओ ॥ 35 / / रोसो अवंझओ मज्झ तहवि संडासमस्समवणेह । * आणतो निविस्सओ गओ य सागेयनयरम्मि ॥ 36 ॥ विहियं पाडिच्चरणं तस्सेव य सुरपियस्स जक्खस्स । पढममुवा सस्ते भणिओ वामेणवि लिहेसि ॥ 37 / / इय पुणरवि लद्धवरो जक्खाओ सेआ सयाणिए रोसं । ऐदुस्सहं पवन्नो ॥ 153 / / Page #162 -------------------------------------------------------------------------- ________________ - श्रीउपदेशपदे । / 154॥ वसणुववाएवि चितै य ॥ 38 ॥ लिहियं मिगावईए रूवं फलयम्मि ऐसयसरूवं । उज्जेणीए पज्जोयराइणो तं च * चित्रकार दरिसेइ ॥ 39 / / दिटुं सिटुं च निवेण पुच्छिए तेण तक्खणा चेव । कासबीनरवइणो दुओ अतिदारुणा पहिओ । / 40 ॥ पुत्रह एसा मिगावई ते जा भन्जा तं लहुं ममं देहि । अन्नह संगामसहो होज ममं एजमाणस्स ॥ 41 ॥ तो भिउडिभंगभीसणनिडालवट्टो सयाणिओ दूयं । दूरमसकारेत्ता निद्धमणेणं निसारेइ ॥ 42 ॥ तो दूयवयणपरिकुवियमाणसो सो अवंतिनरनाहो । सव्वबलेण सणाहो कोसंबि पइ समुच्चलिओ ॥ 43 / / तं जमदंडागारं सोऊणं इंतयं पतूरंतं । अप्पबला से राया मओ अईसाररोगेण ॥ 44 / / ऐथिरचित्तत्तणओ मिगावई णूण एस पुत्तोवि । उदयणनामा ऐबालगोत्ति मे नासिही सहसा । 45 / / ईय परिभाविय पज्जोयगस्स पेसेइ दूयमचिरेण । भणिओ एस कुमारो बाला अम्हेहि तुज्झ घरे । / 46 / / संपत्तेहिं सामंतराइणो नाम परिभवं बहिही । अन्नेणवि संनिहिएण केणई मा न पेल्नेजा । / 47 / / तो संपयं न कालो पत्थुयकजस्स सहसु य विलंबं । सो भणइ मए चित्तागरम्मि को कि खमो काउं? ॥681 / भणियं मिगावईए सीससमीवम्मि निवसई स्प्पा। गारुडिओ पूण जोयणसयम्मि किं कुणौ सेओऽवसरे? ॥ 49 / जाहे भणिओवि न गाई सो दढं रागमागओ ताहे । भणियं जहा सुसज्ज कोसंबिपुरं करावेहि । / 50 / / पडिवन्नं कह कीरौ भ । ॥ 154॥ *.णिओ उज्जेणीट्टगा ब्लिया। कीरौ ताहि विसालो सालो बलव इह पुरीए । / 51 / / पुरिसा मयणविहुरिओ पत्थिजंतेओ मणप्पियजणण । कि कि न देइ किं किं करेइ नहु बहुअकजंपि ? ॥ 52 / / तस्स तया रायाणी चोद्दस वसवत्तिणो । स्प्रिवारा। ठविया दोण्ह परीणं पहम्मि गुरुअंतरालंम्मि । / 53 / / पुरिसपरंपरएणं आणीया इट्टगा तो तेहिं । EXXXXXXXXXXXXXXXXXXXXXXXXXXX Page #163 -------------------------------------------------------------------------- ________________ / / 155 / / विहिओ कोसंबीए पायारो हिमनगागारो ॥ 54 | | तत्तों इमीइ भणियं किमिमीए धण्णमाइरहियाए । सद्धापुन्नेण तओ भरिया धणधन्नमाईणं ॥ 55 ॥ " उशना वेद यच्छास्त्रं यच वेद बृहस्पतिः । स्वभावादेव तत् सर्वं खीणां बुद्धौ प्रतिष्ठितम् । / 56 / / " इय वयणमणुसरंतीइ तीए विहिओ विसेस्स्ण्वाओ। रोहगसज्जा, सज्जा संजाया सा पुरी पवरा ॥ 57 ॥ परिचितियं च णाए धन्ना ते गामनगरमाईया । सव्वजगजीववच्छलचरिओ चरमो जिणो वीरो । / 58 / / विहरै जत्थ अणत्थे परचक्कदुकालकालमरणाई । उच्छारितो दूरेण जणियजणमानसाणंदो ॥59 ॥ जै इज मज्झ पुनेहि एत्थ सामी करेमि पव्वज्जं । तो तस्स चलणकमलंतियम्मि परिचत्तपडिबंधा ॥ 60 / / परौवयारेक्करई नाउ चितियं महाभागो । उत्तरपुरत्थिमाए दूरा देसंतरागम्म । / 61 / / ओइण्णो उज्जाणे सामी चंदावारनामम् । जाओ वेरोवसमा समागया चउव्विहा देवा । / 62 / / सव्वजियाणं सरणं व ओसरणं तत्थ निम्मियं तेहि । आजोयणमेत्तमही मंडणभूयं खणा चेव ॥63 ॥ मणिहेमरुप्पमैयं पागाराणं तिगं समारइयं । ऊसियपडागझर्याचधनियर निम्महियमिहिरकरं । / 64 / / सालासएण सछण्णमहियलो बहलदलहराभागो । दुविहच्छायाणुगओ असोगनामो य पवरदुमो । / 65 ॥ सरयससिकंतरूवं दूरादुम्मुकमोत्तिउज्ञ्जलयं । वेरुलियरयणदंडं चंडं छत्तत्तयं च कयं । / 66 / / ऐभासुररयणकरोहसोहियं हरियतिमिरसंभारं । सीहासणं च विहियं हिमगिरिसिहरं व ऐतुंगं । / 67 / / उ तत्थ जिणो सियचामरचारुवीइयसरीरो । ताडियगहीरदुंदुभिंकाराऊरियदियंतो ॥68 ॥ मिलिओ मिगावईपमुहनयरिलोओ निवो य पज्जोओ । विहिओ पूयापमुहो सक्कारो तित्थनाहस्स ॥ 68 ॥ पारद्धा धम्म कहा पीऊसावरिससरि । / 155 / / Page #164 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 / / 156 / / सवाणीए । धम्मे कहिजमाणे सबरसरूवो नरो एगो ॥ 70 ॥ लोयप्पवायवसओ एसो किल कोइ एत्थ सव्वष्णू । निच्छयमिमं धरेंतो मणम्मि पुच्छे माढत्तो ॥ 71 ॥ ताहे भणिओ जयजीवबंधुणा भगवया जहा सोम ! | वायाइ पुच्छ बहवे सत्ता जं बोहिमुवईति ॥ 72 ॥ एवं भणिओवि स लज्जमाणमाणसवसेण पडिभणइ । भयवं ! जा सा सा सा आमंति रूविए पहुणा ॥ 73 ॥ पभणइ गोयमसामी जा सा सा सत्ति किं भणियमिमिणा । उट्ठाणपारियावणियमाह एयस्स तो भयवं ॥74 ॥ जहा ; चंपा णामेण पुरी पुरोगमा पुरवराणमिह अत्थि । इत्थीलाला परिवसइ तत्थ एगो सुवण्णारो । / 75 / / सेआ पंच सुवण्णसए दाऊणं कण्णगाण जा जत्थ । रूवगुणमणहराओ सगौरखं ताउ परिणेइ ॥73 ॥ एवं पंचसयाई तासि संपिडियाई, पत्तेयं । कारेइ, अलंकारं तासि सो तिलयचौदसमं ॥ 77 ॥ जम्मि दिणे जीइ समं भागं भुंजेउमिच्छइ तमि । सव्वमलंकार देइ तीइ ना अण्णदिवसेसु । / 78 / / सेआ अच्चंतं ईसालुओत्ति गेहं कयाइ ना मुयै । न य अन्नस्स पवेसं वियर मित्तस्सवि गिम्मि ॥ 79 ॥ अन्नदिणे मित्तगिहे अचंतुवरोहपरिगओ संता । वट्टतम्मि पगरणे गओ ओ चितियमिमाहि ॥80॥ पैरिक्कमजमुवलद्ध मेयमइभूरिकालओ कहवि । ता व्हामा मंडेमा आविद्धामो अलंकारे ॥ 81 ॥ विहियं ताहिं तह चेव सव्वमादरिसवग्गहत्थाओ । जा पेच्छति समंगं सहसा सा आगओ ताहे ॥ 82 ॥ ऐरोसारुणनयणो दट्ठणं ताउ अन्नरूवाओ । गिन्है करेण एकं पिट्टेइ य जा गयं जीवं ॥ 83 ॥ अन्नाहि चितियं नूणमेस अम्हेवि मारिही रुट्ठो । ता आदरिसगपुंजं एयं कुणिमो तओ मुक्का ॥84॥ एगूणा पंचसया अद्दागाणं तओ चित्रकार पुत्रदृ0 / / 156 / / Page #165 -------------------------------------------------------------------------- ________________ XXXXXXX ** ** मओ सावि । तक्खणमेव विसण्णाउ ताउ ही केरिसं जायं । / 85 / / पैमारियाउ एया इय असलाहा जणे प्रिब्भ्मिही। ता पत्तकालमेयं जं किजइ मरणमिण्हंपि ॥ 86 / / इय एगीभूयमणाहिं ताहिं दारं घणं पिहित्ता णं । दिन्नो गिहम्मि अग्गी कओ य नियजीवियच्चाओ । / 87 / / पच्छायावेणं साणुकोसभावेण कामनिजरया । लद्धो मणुस्सभावो एयम्मि गिरिम्मि सव्वाहि ॥ 88 / / सो पुण सुवन्नगारो अवसट्रो तिरिक्खओ जाओ। जा सा पढमं पहया सा । ॥ 157 ॥ एगभवंतरंतरिया । / 89 / / बंभणकुलम्मि चेडो आयाओ सेओ य पंचमे वरिसे । जा वट्टै ता सो हेमकारजीवो तिरि-3 क्खत्तं ॥ 90 ॥ उज्झित्तु कुले जाया तम्मि य धूया अईव रूववई । बालत्तणेवि वेओ तीए ऐउक्कडो उदिओ । / 19 / / जाओ सरीरदाहा निच्चं चिय रुयै ना धिई ल्हि। ता चेडेणं तेणं पोप्पयमुअरे कुणंतेणं ॥ 92 / / पहया जीणोद्दारे हत्थेणं कहवि नो रुयै ताहे । नायं तेणुवलद्धो चिरा मए एरिसोवाओ ॥ 93 / / सा रत्तीइ दिवा वि य लज्जाचा एण तं तहा काउं । आढत्तो जणगेहिं नाओ निद्धाडिओ हणिओ ॥ 94 ॥ ऐउक्कडवेयवसा अपत्ततरुणत्तणावि सा * नद्रा । सो पुण चेडो अचिरेण दुट्टसीलत्तणं पत्तो ॥ 95 ॥ जाओ य चोरपल्लीइ जत्थ एगणगाणि चोराण । तेसि पंच सयाई सिणेहबद्धाइं निवसति । / 96 / / सा पुण महाणध्या पैरिक हिंडमाणिगा एगं । गामं गया स चोरेहिं तेहिं परिमुसि उमारद्धो ॥ 97 / / गहिया य तेहिं नवजोव्वणत्ति पायडियनियरुई किंचि । भुत्ता कमेण सव्वेहि IA एवमेसा गमई कालं ॥ 98 / / जाया तेसि चिंता कह वरई अम्ह सुरयसम्मई । एगागिणी इमा सहै बीयमाणेसु ता अण्णं ॥ 99 ॥ आणीया कैयावि बीया तं च प्पदठ्ठमेई से। मच्छरवसमुच्छलिया लग्गा छिद्दे निहालेउ । / 157 / / ************** Page #166 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे 158 / / / / 100 / / घहत्थाओं दुन्नि वि कूवम्मि गया जलाणयणहेउ । भणिया बीया कूवे पेच्छ हला ! दीस किपि । / 101 / / दट्ठं सा आरद्धा छूढा तत्थेव पेल्लिउं पच्छा । गिहमागया भणेइ य ते नियमहिलं गवेसेह । / 102 / / मुणियं तेहि इमीए एसा जह मारिया न संदेहो । माहणचेडस्स तओ हिययम्मि खुडकियं एयं । / 103 / / एसा सा मे भइणी पावावया न अन्नहा एयं । सुव्वई भगवं वीरो सव्वन्नू सव्वदरिसी य । / 104 / / कोसंबी पुरीए समागओ जामि ता अहं तत्थ । आगम्म पूच्छइ इमो जा सा सा सत्ति वयणं ॥ 105 ॥ एवं भणिए पहुणा संवेगं तिव्वमागया परिसा । हद्धी मोहवियारो कहं विडंबइ भवे भविणो ? / / 106 / / सो पव्वइओ भयवंतपायमूले अणाउलो मणा । संबुद्धा बुद्धिधणा बहवे अन्नेवि भव्वजिया ॥ 107 / / देवी मिगावईवि य वंदित्ता एवमाह जं नवरं । पुच्छामि अवंतिनिवं तुब्भंते लेमि तो दिक्खं । / 108 / / जा पुच्छइ पञ्जोयं मज्झम्मि सभाइ तीइ महईए । तक्खणकिसाणुराओ से लज्जापरवसो जाओ । / 109 / / न तरै तं वारेउं विसज्जिया तेण सा तओ कुमरं । निक्खेवयनिक्खित्तं काऊण वयं जेति । / 110 / / अंगारवईपमुहाउ अट्ठदेवीउ तस्सवि निवस्स । सहिया मिगावईए तम्मी समयम्मि पव्वैया । / 111 / / चोराण य पंच सया तेणं गंतूण ताई पल्लीए । संबोहिया, मिगावई अजा सा चंदणजाए । / 112 / / उवणीया जयगुरुणा . साहु समायारपरिणई जाया । अह अन्नम्म विहारे रविससिणो नियविमाणेसु । / 113 / / एसुं चिय आरूढा समागया वंदिउ भुवनाहं । अवरहकालसमए अज्जाओवि हु समग्गाओ । / 114 ॥ नायनियट्टणसमया सेसजाओ समागया वसहि । अजा मिगावई पुण उज्जोयपवंचिया संती । / 115 / / तत्थेव ठिया जा चंदसूरदंसणमहाइवे गेण । पत्तेसु दूरदे संत रम्मि जायं चित्रकार पुत्रह 0 / / 158 / / Page #167 -------------------------------------------------------------------------- ________________ EXXXXXXXXXXXXXXXXXXXX ||159 / / महातिमिरं ॥ 116 / / ता सा किंचि विलक्खा जा जाइ उवस्सयम्मि ता विहिया। आवस्सयकिरिया साहणीहि भणिया य गुरुणीए ॥ 117 / / अकलंककुलपसूया जगसिरमणिणा जिणेण दिण्णवया । एयारिसं तमजे ! रयणिविहारं कह पवन्ना? ॥ 118 / / तो सा पायनिवडिया पवत्तिणीए खमाविउ ल्ग्गा। एसो ममावराहो मरिसिजौ न पुण काहामि । / 119 / / एसा महाणुभावा पवत्तिणी सयललोयनमणिज्जा । कह मज्झ, पमाएणं एवमसंतोसमाणीया ॥ 120 ॥ एवं संवेगपरा नियदुच्चरियं पुणो पुणो जाव, / गरिहेइ. ताव जायं केवलनाणं जयपहाणं ॥ 121 / / निद्दावसाए बाहू अजाए चंदणाइ सेजाओ । पडिओ बहिं अही पुण तद्दिसिमागंतुमारद्धो । / 122 / / ठविओ सेजाइ मिगावईई सो जाव ताव प्द्दिबुद्धा। किं मे बाहू चलिओ भणेइ भयवै ! इहं नागा ॥ 123 ॥ संचरिओ किह नायं नाणाइसएण सो य प्द्दिवाई। किं होजा इयरो वा । सा भगवै ! भणइ अन्नोत्ति ॥ 124 / / सम्म मिच्छादुक्कडपरायणाऽऽसायणा मए विहिया। उप्पन्नकेवलाए इमीइ निद्दापमायाओ ॥ 125 / / इय वेरग्गमुदग्गं खणमेक्कमुवागया तओ तीए। लायालायविलाओ ण-णाइसओ समुप्पण्णो ॥ 126 ॥ निग्घाइयकम्ममला कालेण सिवं अणंतममलं च । सिद्धिगइनामधेयं परमं ठाणं गया दोवि ॥ 127 / / पायं पसंगसारं भणियमिमं पत्थुयं च पुण एत्थं । वेणइयबुद्धिसारेण सोमडेणं न अन्नेणं ॥ 128 ॥ इति अथ गाथाक्षरार्थः;-अत्रैव वैनयिक्यां बुद्धौ अर्थशास्त्रेऽर्थोपार्जनोपायप्रतिपादके सामोपप्रदानभेददण्डलक्षणे नीतिसूचके बृहस्पतिप्रणीते शास्त्रे पूर्वमेव द्वारतयोपन्यस्ते, 'कप्पगत्ति' कल्पको मन्त्री ज्ञातमिति गम्यते केनेत्याह । / 159 / / RASAN Page #168 -------------------------------------------------------------------------- ________________ 'kappaga' गाथाक्षरार्थ श्रीउपदे- 'गंडाइछेयमेयणया' इति गण्डादिच्छेदभेदनेन गण्डादीनामिक्षयष्टिकलापरूपाणामादिशब्दाद्दधिभाण्डस्य च यथाक्रममुपर्य- शपदे धस्ताच च्छेदेन भेदनेन च प्रतिपक्षप्रहितप्रधानपुरुषस्य मतिमोहसंपादकेनोपन्यस्तेनेति यक्षप्रयुक्तिः सुरप्रिययक्षवार्ता उक्तलक्षणा ज्ञातम् । कथमित्याह-'किच्चपओय अहवा सरावम्मित्ति-कृत्याया नागरिकलोकक्षयलक्षणायाः प्रयोग उप शमनोपायव्यापाररूपः अथवा यदि वा, क्व सतीत्याह-शरावे मल्लके उपलक्षणत्वात् कलशकुचिकावणिकादौ च प्रत्यग्रे ॥ 160 ॥ चित्रकरदारकेण यो मल्लकादौ नूतने विहिते सति यक्षोपशमनोपाय उपलब्धः स चात्र ज्ञातमिति भावः । अत्र चार्थशास्त्रत्वभावनैवम् ;-परो ह्यवशीभूतः सामादिभिर्नीतिभेदैः सम्यक्प्रयुक्तैर्ग्रहीतव्य:, यथा-"अधीष्व पुत्रक! प्रातस्यामि तव मोदकान् । तान् वान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥ 1 ॥ इति । साम च चित्रकरदारकप्रयुक्तो विनय । इति ॥ 8 ॥ लेहे लिवीविहाणं वट्टक्खेड्डेणमक्खरालिहणं । पिडिम्मि लिहियवायण मक्खरविदाइ चुयणाणं ॥ 9 ॥ लेख इति द्वारोपक्षेपः । तत्र लिपिविधानं लिपिभेदो ज्ञातम् । तच्चाष्टादशधा ;-"हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोद्धव्वा । उड्डी जवणि फुडक्को कीडी दविडी य सिंधविया ॥ 3 ॥ मालविणी नडि नागरि लाडलिवी पारसी य बोद्ध्व्वा। तह अनिमित्ता या चाणक्को मूलदेवी य ॥ 2 ॥ तद्देशप्रसिद्धाश्चैताः । तत्र किल केनचिद्राज्ञा कस्यचिदुपाध्यायस्य निजपुत्रा लिपिशिक्षणार्थ समर्पिताः ते च दुर्ललिततया आत्मानं नियन्त्र्य न शिक्षितुमुत्सहन्ते, अपि तु क्रीडन्त्येव । ततो राजोपालम्भभीरुणा उपाध्यायेन 'वट्टक्खेडेणमक्खंरालिहणंति' वृत्तानां खटिकामयगोलकानां । / 16011 Page #169 -------------------------------------------------------------------------- ________________ / / 161 / / खेलनं क्रीडनं तैः सह कृतम् । तेन चाक्षरपातानुरूपतद्गालक प्रतिबिम्ब द्वारेणाक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्यमाणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्त्तमानेन तथा गोलकपातं शिक्षितं या भूमावक्षराणि समुत्पन्नानीति । यद्वा 'पिट्ठिम्मित्ति भूर्यपृष्ठादो लिखितानामक्षराणां यद्वाचनं तद् वैनयिकी बुद्धिः । तथाक्षरबिद्वादिच्युतज्ञानं अक्षरस्य वर्णरूपस्य बिन्दोः प्रसिद्धस्यैवादिशब्दान्मात्रायाः पदादेश्व च्युतस्य पत्रादवलिखितस्य यज्ज्ञानं तदपि वैनयिकी । तत्राक्षरस्य च्युतं यथा; - "गोणायोर्बदरैः पक्वैर्यः प्रदो विधीयते । स तस्य स्वर्गलाभेऽपि मन्ये न स्यात् कदाचन ॥ 1 | " बिन्दुच्युतं यथा; - " सोष्माणं कोमलं नव्यं जनः शीतनिपीडितः । हिमर्त्तावी हते को न कबलं मार्गमाश्रितः ? / 1 / / " इति ॥ 9 ॥ गणि य अंकणासो अण्णे उ सुवण्णजायणं दंडे । आयव्ययचता तह अण्णे उ हियायरियसंखा । / 10 / / गणिते चेति द्वारपरामर्शः इह च चत्वार्युदाहरणानि तद्यथा - अङ्कनाश: ( 1 ), सुवर्णयाचनं (2), आयव्ययचिन्ता (3), हृता भौताचार्याश्चेति ( 4 ), तत्राङ्कनाशः संपन्नः पुनर्लब्धः सञ्ज्ञातम् ; - द्यूतकाराणां द्यूतं रममाणानां तल्लेख्यकं च कुर्वतां यदा कुतोऽपि दुष्प्रयेआगात् कस्यचिदङ्कस्य नाशो भवति तदा प्रस्तुतबुद्धिवशेन तेषां पुनरप्यसावुन्मीलतीति अन्ये तु ब्रुवते - सुवर्णयाचनं चामाकरप्रार्थनं दण्डे राजसंबन्धिनि सर्वनगरसाधारणे पतिते सति ज्ञातम् ; किल क्वचिन्नगरे केनचिन्नरनाथेन दण्डः पातितः, कारणिकैश्च चिन्तितं मा लोक उद्विजतामिति व्युत्पत्त्यासौ ग्राह्यः ततो भणिता नागरिकास्तैः परिमतकालव्यवधानेन सुवर्णं द्विगुणत्रिगुणादिलाभमुत्प्रेक्षमाणैर्यथा; - " दण्डमूल्य । / 161 / / Page #170 -------------------------------------------------------------------------- ________________ अश्व0 दृष्टान्त RRRRRRRR श्रीउपदे-18 प्रमाणं भवतां विभज्य सुवर्ण राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव द्रव्यं यथा हस्ते भवतां चटिशपदे ष्यते तथा विधास्यते, न कश्चिदसंतोषो विधेयः" / दत्तं च तत्तैः कालान्तरे च महर्षीभूतं विक्रीय कारणिकैस्तद् द्विगुणादिलाभो राजभाण्डागारे निक्षिप्तः, मूलधनं च तेषामेव स्म्प्पित्मिति। अन्ये त्वित्युनुवर्त्तते;-राज्यचिन्तकानां कुटुम्बचिन्तकानां च प्रस्तुतबुद्धिप्रधानानां पुरुषाणां राज्येषु कुटुम्बेषु च आयस्यापूर्वधनलाभलक्षणस्य व्ययस्य च 162 / / लब्धधनविनियोगरूपस्य या चिन्ता सा ज्ञातम् । तथेति ज्ञ्यातान्त्र्स्मुच्च्यार्थ्ः। मतिमन्तो हि ताम्रालुकावदायव्यययोः * प्रवर्त्तन्ते; तथाहि-ताम्नालुका घृतजलादिमुत्कलेन मुखेन गृह्णाति, व्ययं चातिसंकीर्णमुखेन नालकेन करोति, यतो । बहळयकालोऽल्पश्चायकालः, इतीत्थमेव व्यवहरतां सांगत्यमुत्पद्यते इति । अन्ये तु हृतभौताचार्यसंख्या प्रस्तुतबुद्धि। विषयतया वर्तते इति व्याख्यान्ति; यथा--केनचित्कृपालुना केचिद्भौताचार्याः कांचिद्गम्भीरजलां सरितमुत्तरन्तो । जलपूरेण ह्रियमाणा: स्मुत्तारिताः। तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकालेव जडत्वेनात्मानं । विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतंसख्या न पूर्यते तदा सविषादमुखास्ते विलपितुमारब्धाः; यथा-एकोऽस्मासु नदीपूरेण हृति इति । भणिताश्च ते संप्रति समीपवत्तिना केनचित्, यथा-भो भवतामात्मा विस्मृतो यदेवं गणनामारब्धमिति । / 10 ॥ कूवे सिराइणाणं तुल्ले तत्थवि तिरिच्छमाहणणं । अण्णे णिहाणसंपत्तुवायमोविति एवं तु ॥ 11 ॥ कूप इति द्वारपरामर्शः । शिराया जलोद्गमप्रवाहरूपाया ज्ञानमवगमः कथमित्याह-भूमिमध्यगततथाविधकूपकारा ॥ 162 ॥ KXXXXXXXXXX KXXXXXXXXXXXX Page #171 -------------------------------------------------------------------------- ________________ / / 163 // ******** दिष्टखात प्रमाणरूपाराधनेऽपि खातकानां यदा जलं न प्रवर्त्तते तदा तुल्ये खातप्रमाणसदृशे भागे तत्रापि तस्मिन्नेव कूपे तिर्यग्वामदक्षिणादिरूपे आहननं पाष्णिप्रहारादिना ताडनं कृतम् । अयमत्र भावः - क्वचित् कैचिद् ग्रामयकादिभि रतीवस्वादुजलार्थिभिरनन्योपायं जलमवबुध्यमानैः कश्चित् कूपकारस्तथाविधाखनवशेन भूमिगतानि जलान्यवलोकमानः पृष्टः - किमस्यां भुवि जलमस्ति न वा ?' इति । उक्तं च तेन ; - 'निश्चितमस्ति' / तहि कियत्प्रमाणे खाते सति तदभिव्यक्तिमायास्यतीति ? स प्राह- पुरुषदशादी । प्रारब्धश्च तैः कूपः खनितुम् । संपादितं चोक्तप्रमाणं खातम्, तथापि जलानामनागमने निवेदितमस्य किं जलं नोद्गच्छतीति ? तेनापि स्वाञ्जनावन्ध्यरूपतामवगम्य भणितम् ; 'खातप्रमाणसंमितं वामं दक्षिणं वा कूपभागं पार्ष्यादिना प्रहतं कुरूत' / विहितं च तथैव तैः । उद्घटितं च विपुलं जलमिति । अन्ये ब्रुवते इत्युत्तरेण योग, / एवमेवाखनवशेन भूमिगतानि विधानानि कश्चित् पश्यन् केनापि पृष्टः ; 'famasmadIyaM निधानमत्रास्ति न वा ?' इति । अस्ति चेत्, कियन्त्यां भुवि ? / ततस्तेनापि कूपे भूविवररूपे प्राग्वत् खानिते 'निहाण संपत्तुवायमो' इति निधानसंपत्तेरुपायो हेतुर्वामस्य दक्षिणस्य वा पार्श्वस्य आघातरूपस्तदादिष्टेनैव प्रवत्तितः । लब्धं च निधानमिति एतत्त्विदं पुनः ॥ 11॥ आसे रक्खयधूया धम्मोवलरुवखधीरजायणया । अण्णे कुमारगहणे लक्खणजुयगहणमाहंसु ॥ 12 ॥ / इह अस्थि समुद्दत डे पारसकूलं जणाणुकूलगुणं । एगो अस्साहिवई तत्थासि विसालविहवजुओ ॥1॥ अह अन्ना हाणं एगोकुलदारओ कओ रक्खो । ऐतिउणविणयसंपाडणेण आनंदिओ तेण ॥2॥ तस्स य धूया ऐरूवमण । / 163 / / Page #172 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 / / 164 / / हरा तम्म रायमणुपत्ता । पभणेइ जया तुह देइ वेयणं एस मे ताओ ॥3॥ तैया तुमं विमग्गसु तुरयं काउं परिक्खमैनिउणं । कहिओ य एसुवाओ वीसत्थेसुं तुरंगेसु ॥ 4 ॥ जो तुरओ संतासं नो वच्चै तत्थ तं विमग्गेमु । तेणावि पडियं तीइ वयणमाणंदियमणेण ॥ 5 ॥ वेयणदाणावसरे puvvipi parikkhie duve turae / so maggar3a to भासइ अस्साहिवईवि सप्पणयं ॥ 6 ॥ एएसि अस्साणं मज्झे एए तुरंगमा ल्त्त्त्था। ता जै एए गिसि ता सव्वे किं न गिलेस ? ॥7॥ सो भणइ न सर्व्वेहिं पओयणं मज्झ, चितियं ताहे । अस्सोहिवेण जह एस दारओ लक्खणनिहाणं ॥8॥ कहमन्नह एएसि अस्सेसु इमस्स वीसमै दिट्ठी । ता नियधूयादाणेण गेहजामाउओ को ॥9॥ कहियं नियभज्जाए सा नेच्छइ तो भणाइ हे मुद्ध ए ! / लक्खणजुत्तो एसो होही मे गेहवुढिकरो ॥ 10 ॥ सुण एत्थमुदाहरणं जह वट्टै एत्थ दारो कोवि । नियधुया माउलगेण तस्स दिन्ना परं गेहे ॥ 11 ॥ न करेइ किंपि कम्मं अडवीइ गओ विरत्तओ एइ । खिसिजइ भजाए तमकिचिकरो कहं हांसि ? / / 12 / / छट्ठे मासे लद्ध तं दारु सलक्खणं हवै जत्थ । दमसय सहस्समुल्लो कुडवो घडिओ य सो विहिणा ॥ 13॥ एगस्स धन्नवणिणो दिन्नो लद्धं जहिच्छियं मुल्लं । तस्स गिहे तेणेगा जाया तस्साणुभावाओं । / 14 ॥ एवं लक्खणजुत्ते गिहे पविट्ठम्मि वड्ढइ कुटुंबं । दिन्ना नियया धूया लक्खण जुत्त तस्स तओ ॥ 15 ॥ अहवा बारवईए पुरीय कण्हम्मि रञ्जमणुपत्ते । कैथावि अस्सवाणियहत्थाओ किणिउमाढत्ता - ॥16॥ हरिणा कुमरेहिं तहा तुरया, कुमरेहि तत्थ थूलतणू । एए किल बलवंतो कलिऊणंगीकया ते उ । / 17 / / कण्हेणेगो अदु गणितद्दा0 60 / / 164 / / Page #173 -------------------------------------------------------------------------- ________________ // 165 // XXXXXXXXXXXXXXXXXXXXXXXXXX ब्बलोवि गहिओ सलक्खणो काउं । तो ते तं हसमाणा भणंति कहमेरिसो गहिओ ? ॥ 18 / / पडिभणियं अह हरिणा जह कज्जसमत्थओ इमो न इमे । अन्नेसिपि बहणं इमेसि संपायगो होही । / 19 / / अस्सवइणो हरिस्स य पत्थुयबुद्धीइ विलसियं एयं । जं सेआ घरजामाया अस्सो य वसित्तणं नीओ ॥ 20 / / इति । ___ अथ गाथाक्षरार्थ:-अश्व इति द्वारपरामर्शः 'रविखय' त्ति--रक्षकोऽश्वरक्षावान् दारकः 'धूय' त्ति--दुहिता चाश्वपतेरेव तत्प्रेरितेन च तेन 'धम्मोवल' त्ति-धर्मोपलै: कुतपमध्यक्षिप्तपाषाणखण्डरूपैर्वृक्षान्मुक्त: 'धीर' त्ति-धीरयोरत्रस्तयोस्तुरङ्गयोर्वेतनदानकाले 'जायणया' इति याचनं कृतम् । शेषस्तु प्रपंच उक्तं एव । अन्ये 'कुमारगहण' इति कुमारः शाम्बादिभिः स्थूलाश्वग्रहणे सति विष्णुना यल्लक्षणयुतस्याश्वस्य दुर्बलस्यापि ग्रहणं कृतम्, तदाहुदृष्टान्ततयेति । / 12 / / गद्दभतरुणो राया तप्पिय vuDDhANa'dasaNaM क्द्द्गे। पीभत्तणयण वसणे तिसाइ खरमुयणसिरसलिलं ॥ 13 ॥ गर्दभ इति द्वारपरामर्शः । इह तरुणः कश्चिद्राजा 'तप्पिय' त्ति-ते तरुणाः प्रिया यस्य स तत्प्रियः । अन्यदा चासौ विजययात्रायां प्रचलितः । भणितश्च तेन सर्वोऽपि लोकः, यथा-'वुड्ढाणदंसणं कडगे' इति मदीयकटके यथा वृद्धानामदर्शनं भवति तथा भवद्भिः कर्त्तव्यं-वृद्धः कोऽपि नानेतव्यो मदीयकटके इति भावः । तथेति प्रतिपन्नं च तैः। गतश्च सपरिवारोऽसौ विजययात्रायाम् 'paibhattaNayaNa'tti-पितृभक्तेन चैकेन कटकवासिना नरेण पितर्गप्तस्य नयनं कृतं कटके 'वसणे तिसाई' इति । अन्यदा च तथाविधविजलकान्तारान्तर्गतस्य सैन्यस्य दिनप्रहरद्वयसमये तृषः संबधिनि व्यसने आपतिते सति राजा तांस्तरुणान् पप्रच्छ, यथा-आकर्षयत भोः केनाप्युपायेन सजलां भुवमवगम्य जलमिति । ते च तरुणत्वेनापरिणतबुद्धयो न जानन्ति तदुपायम् । ततो वृद्धगवेषणा कृता। नोपलब्धश्च केनापि XXXXXXXXXXXXXXXXXXXXXXXXX // 165 // Page #174 -------------------------------------------------------------------------- ________________ श्रो उपदेशपदे । 166 / / कोस्पि । ततः पटहप्रवादनपुरस्सरं समुद्घोषणा कारिता, यथा- आगत्य कोऽपि वृद्धः कथयतूपायम् । ततस्तेनानीतजनकेन छुप्तः । आनीतश्च तत्र पिता । तेनापि कथितं यथा - ' खरमुयण' त्ति खरान् मुञ्चताटवीमध्ये यत्र च ते उत्सिङ्घनं कुर्वन्ति तत्र 'sara'tti सिराः प्रतीतरूपा एव संभवन्ति । कृतं च तथैव । तदनु सलिलमुपलब्धमिति । अन्ये तु व्याख्यान्ति - ते गर्दभास्तावदुत्सिङ्घनं कुर्वन्तो गता यावन्नीरपरिपूर्ण सरः संप्राप्तमिति ॥ 13 ॥ लक्खणरामे देवीहरणे सोगम्मि आलिहे चलणा । उर्वार ण दिट्टजोगो अत्थित्तासासणे चैव ॥ 14 ॥ ओज्झाउरी दसरहराया रघुवंसनंदणो आसि । अच्चन्भुयनियचरणावज्जियसुरखयरपहू ॥ 1॥ तस्संतेउरसारा तिणि अभविसु पियमा रम्मा । कोसल्ला य सुमित्ता तहावरा केकई नाम ॥2॥ जाया तिष्णि पहाणा तासि पुत्ता कमेण ते एए । सिरिमं रामो तह लक्खणो य भरहो य नयनिउणा ॥2॥ तो दसरहराया केकईइ कैयावि तोसिओ संतो । देइ वरं, तीएवि य समए मग्गिस्समी भणिओ ॥4॥ वयपरिणामे किल दस हेण रामो पर्याम्म निययम्मि । आढत्तो ठाउ तओ वरो मग्गिओ तीए ॥ 5 ॥ जह भरहो मज्झ सुओ कीरौ राया, विलक्खओ जाओ । राया, विन्नायमिणं रामेणं विणयरामेणं ॥6॥ पायप्पणामपुव्वं जणगं विन्नवै ताय सच्चगिरो, / तं होसु, वणविहारं काहमहं लक्खणसहाओ ॥7॥ सुयवच्छलेआविं राया अण्णमेवायं मणे अलभमाणो । अणुमन्नै सुयविरहे सुन्नं मन्नंतओ पुहवि ॥8॥ चलिया दावि कुमारा सोयासहिया दिसाइ जम्माए । ऐगरुयं रणरणयं जणयंता सयलनयरीए ॥ 9 ॥ पत्ता मरहट्टय मंडलम्भि गहिरे वणंतरे तत्थ । संजाया बद्धठिडं हिमगिरिरण्णे मैंदव्व । / 10 / / फलफुल्लकंदभायणरयाण निज्झरजलं पयंताणं । चितंताणं सहलत्तमप्पणो जणगविणयाओ ॥ 11॥ परौवयारे चित्ते तहा तहा निबमायरंताण । गर्दभ लक्षण hA0 / / 166 / Page #175 -------------------------------------------------------------------------- ________________ / / 167 // सीयाविहियसरीरट्ठिईण संतुट्ठचित्त ण । / 12 / / वञ्चति वासरा ताण जाव, लंका हवेण ता नायं । पुव्विपि य सीयाए आरूढदढाणुराण ॥13॥ जह रामो जणगनिवंगयाइ जुत्तो वणम्मि परिवसइ । पारद्धो तग्गहणोवाओ छलचारिणा तेण । / 14 / / कत्थइ समए ऐवाउलाण तेणेव तेसि विहियाण । पुप्फगएणं सा रावणेण लंकाउरि नीया ॥ 15 | नियठाण मागया जाता ते सीयं कहिवि न नियंति । सव्वस्सवंचिया इव सोगं च पराभवं च गया । / 16 / / सुग्गीवसहाएहिं हणुवंतचरोवलद्धवृत्तंतो । गंतुं लंकानयरि सबंधवो रावणो निहओ । / 17 / / उवलद्धा जणगसुया तिलनुस मित्तं अखंडियायारा । चोद्दसवरिसाणते समुवज्जियपाढजसपसरा ॥ 18 ॥ उज्झाउरि च पत्ता परलोगगएण विरहियं पिउन्न्। / भरहेणं निरवज परिचितियरज्जकजं ते । / 19 / / जाओ रज्जभिसेओ लक्खणकुमरस्स रामणुन्नाए । रजपुहमणुरयाणं जा जति दिणा सुहमणाण । / 20 / / अलिएण य बलिएण य ताहे लोएण जणगतणयाए । आरोविओ महंता सीलक्खलणाकओ अयसा ॥21॥ जहा - परमहिला लोलमणे सव्वत्थेसुवि विरुद्धसंचारे । कह रावणमि तग्गिहगयाइ सुइसीलमेयाए ? / / 22 / / नियजायासुइभावं रामो जाणंतओवि जणवाया । किचि अवन्नं दंसेइ सा गया बहु तओ सागं ॥23॥ अतेउरमज्झगया अहन्नया मच्छरं वहतीए । हौ खए खारो इय चिंतंतीए सवत्तीए । / 24 / / भणिया हले ! स रावणराया रूवेण विजियतेलोक्को । इय वट्टै जणवाओ ता लिहसु स केरिसा आसि । / 25 / / नियया माणकप्पियपरासओ सव्वहा जणो सव्वो । नीयाण नाऽखलो ना महाणुभावो महंताण ॥ 26 ॥ इय मग्गमणुसरंतीइ तीइ लिहिरां पयाण पडिबिंबं । उवरि मए न दिट्ठो अओ न जाणे किमागारो ? / / 27 / / तं पडिबिंबं संगाविऊण रामस्स दंसिगं तीए । अञ्जवि इमा न तं पर पडिबंधं मुयै इह पेच्छ ॥28॥ सीधा । 167 / / Page #176 -------------------------------------------------------------------------- ________________ श्रीउपदे- उरि रामस्स विप्पियं तीइ स्ण्ज्ञ्न्ण्तीए। किल वेणइया बुद्धि तेणोवाएण सबविया ॥ 29 / / एवं रामायणसंकहाइ लक्षण शपदे0 ऐवित्थरेण पन्नत्तं । तो तत्तो विन्नेयं तयत्थिणा सेविओगेण ॥ 30 ॥ इति । अथ गाथाक्षरार्थ:-लक्षदर्शनाङ्कनयोरिति ग्रंथि DA0 वचनात् लक्षयतः पश्यतो रामस्य सीतालिखितचलनप्रतिबिम्बं यत् सपल्या प्रयोजनं कृतं तल्लक्षणमित्युच्यते । तत्र च रामे इति रामदेवः, तस्य च देवी सीता हरणे तस्या रावणेनापहरणे कृते प्रत्यागमने च लोकापवादभयेन रामेणावज्ञायां कृतायां शोके च संपन्ने कदाचित् सपत्नी प्रयुक्ता सीता, 'आलिहे' इति-आलिखितवती चरणौ रावणसंबन्धिनौ उपरि पादप्रदेशादूवं न दृष्टो मयाऽसावित्ययोगा लेखनस्य सीतया कृतः । ततः सपत्न्या लब्धच्छिद्रा 'अत्थित्तासासणे ceva'tti-अथिताया अथित्वस्य शासना कथना, चः समुच्चये, एवं पादलेखदर्शनन्यायेन कृता । अत्र Xca अथिताशासने व्याख्यातेऽपि अत्थित्तासासणे इति य: पाठः स प्राकृतलक्षणवशात् तचेदं ;-"नीया लोयमभूया य आणिया दावि बिंदुदुब्भावा । अत्थं वहति तं चिय जो एसिं पुवनिद्दट्टो ॥ 1 ॥ " 14 / / गंट्ठी मुरुड गूढं सुत्तं समदंड मयणवट्टो य । पालित्त मयणगालण लट्ठीतर लावुसिव्वणया ॥ 15 ॥ ग्रन्थिरिति द्वारम् । सचात्र गूढाग्रसूत्रपिण्डलक्षणो ग्राह्यः, तत्र पाडलिपुत्रे नगरे मरुण्डो नाम राजा तस्य कुतोऽपि ॥ 168 ॥ स्थानात् कैश्चिज्ज्ञानिनमात्मानं मन्यमानैर्मुरुण्डराजपरिषत्परीक्षार्थं 'गूढ' इति गूढान सूत्रम्, 'samadaMDa'tti समः समवृत्तो मूले उपरि च दण्डकः, मदनवृतश्च मदनलेपोपलिप्तवृत्तसमुद्गकश्च प्रेषित इति । दर्शितानि च तानि तथाविधकोविदानाम् । ततः पादलिप्ताचार्यस्य तत्र पर्यायात् कृतविहारस्य दर्शितानि राजकुलागतस्य ततः pAlitta'tti 4 पादलिप्ताचार्येण 'mayaNagAlaNa'tti मदनगालना गूढसूत्रे उष्णोदकेन कृता । ततः सूत्राग्रामुन्मीलितम् । 'लठ्ठीतर' त्ति XXXXXXXXXXXXXXXXXXXXXXX XXXXXXXX******XXXXXXXXXXXXX Page #177 -------------------------------------------------------------------------- ________________ // 169 / / * यष्टेनंदीजले प्रवहति तारणं कृतं त्रय यो भागा गुरुतर एव बहु बएण्डति स मूलमिति ज्ञातम् । मदनवृत्तगोल कश्चात्युष्णे जले निक्षिप्य मदनगालनेन व्यक्तीभूतद्वारदेशः समुद्घाटितः स्वयं च 'लाबुसिव्वणया' इति अच्छिद्रं महाप्रमाणमेकमलाबु गृहीत्वा सूक्ष्मं च राजिरेखामुत्पाद्य मध्ये रत्ननिक्षेपः कृतः ततो जैनशास्त्रप्रसिद्धचोरसेवन्या स्यूता भणिताश्च ते, यथा-'एतदलाबु अविदारयद्धिः रत्नग्रहः कार्य्ः'| न शकितश्च तैः सोऽर्थः संपादयितुं प्रस्तुतबुद्धिविकलैरिति । / 15 / / अगए विसकर जवमेत्त वेज्ज सयवेह हथिवीमंसा । मंतिपडिवक्खागए दिट्टे पंच्छा पौत्ति उ ॥ 16 ॥ अगर इति dvaarpraamrshH। कश्चिद्राजा निजपूरोपरोधकारि परबल स्वदेशान्तः प्राप्तं श्रुत्वान्योपायेन तन्निग्रहमनीक्षमाणस्तदागममार्गजलानि विषेण भावयितुमिच्छुः सर्वत्र नगरे, 'visakara'tti विषकरं पातितवान् यथा-पञ्चपलकादिप्रमाणं सर्वेणापि मम भाण्डागारे विषमूपढोकनीयम् । 'javamitta'tti यवमानं 'vija'tti कश्चिद्वैद्यो विषमानीतवान् । कुपितश्च राजा-'किं त्वमेवं मदाज्ञाभङ्गकारी संवृत्तः?' इति । स त्वाह-'तुच्छस्याप्यस्य देव ! 'sayaveha'tti शतवेद्यः आत्मनः सकाशात्, उपलक्षणत्वात् सहस्रादिगुणवस्त्वन्तरस्य च वेधः आत्मना परिणयितु शक्तिः समस्ति' / ततो 'hatthivImaMsa'tti-हस्तिनि क्षीणायुषि पूच्छेकवालोत्पाटनं कृत्वा तस्मिन्नियोजनेन विमर्शः कृतः । लग्नं च तद्विषं क्रमेण हस्तिनमभिभवितुम् । मन्त्रिणा चोक्तम् ;-'प्रतिपक्षोऽगदः एतस्य निवर्त्तकमौषधं किं किंचिदस्ति न वा?' इति । अस्ति चेत्, प्रयुक्ष्व । प्रयुक्त c। ततो यावद्विषेणाभिभूयते तावत् पश्चात्प्रयुक्तेनौषधेन प्रगुणीक्रीयते । एवं दृष्टे विषसामर्थ्य पश्चान्मन्त्रिणा प्रयुक्तिस्तु प्रयोगः पुनर्व्यापारणलक्षणः कृतः । अत्र च वैनथिकी बुद्धिर्यन्मन्त्रिणा दृष्टसामर्थ्य विषं व्यापारिमिति ॥ 16 ॥ ऋ ॥ 169 / / Page #178 -------------------------------------------------------------------------- ________________ अगद0 गणिकाथिकट्टा0 ___ श्रीउपदे- गणिया रहिए एक सुकोस सढित्ति थूल्भ्द्द्गुन्ने। रहिएण अंबलंबी सिद्धत्थगणट्टदुक्करया ॥ 17 ॥ शपदे इह नवमनंदकाले कप्पगवंसम्मि आसि सुप्सिद्धो। सयसंखावच्चत्तणगुणाउ सयडालगो मंती । / 1 / / तस्स पहा*णकलत्तम्मि दुण्णिजाया सुया सुयवरिट्ठा । सिरिथूलभद्दनामो पढमो बीओ य सिरिउ त्ति ॥ 2 ॥ जक्खा य जक्ख दिन्ना भूया तह भूयदिन्नया नाम । सेणा वेणा रेणा तह सत्त इमाउ धूयाओ ॥ 3 ॥ एया कमेण इग-दो तिगाहिं वाराहि सुणियगहणसहा । जिणवयणरत्तचित्तो एगंतणेव सड्डालो । / 4 ॥ तत्थत्थि वररुई नाम माहणो sylvisspkul॥170|| केऊ । अट्टसएण सिलोगाण नंदमुवचरई सो निचं ॥ 5 ॥ राया सगडालमुहं पासइ मिच्चत्तमिय मुणतो सो । जा न पसंसइ एसो वि तस्स न पसन्नओ होइ । 6 / / तब्भज्जाए सेवापरायणो सो तओ दृढं जाओ। भणीओ तीइ किमत्थं तमेव* माराहिसि ममंति? ॥7 / / परिकहिए सब्भावे तह काहं जह पसंसए एसेओ। इय पडिवज्जिय तीए भणिओ भता किमत्थं तं । / 8 / / न पसंससि वररुइकव्वमाह एसोवि मच्छिमिय काउ। ऐनिब्बंधुवरुद्धो महिलाए कारिओ करणि । / 9 / / अण्णदिणो रायपुरो वररुइणा गाहियं नियं कव्वं । पासट्ठिओ अमच्चो भणाइ अब्बो ! सुपढिय ति । / 10 / / तो अट्रसयंरन्ना दीनाराणं दवावियं तस्स । जाया पैदिवसं चिय एत्तियमिता य से वित्ती ॥ 11 ॥ अत्थक्खयं पलोइय भणियममञ्चेण देव? किमिमस्स । देहित्ति तेण वुत्तं सलाहिओ जं तए एसो ॥ 12 / / भणियममच्चेण मए अविणटुं पढइ पुव्वकव्वंति । सलहियमेयस्स तओ रन्ना पुदो कहं एवं । / 13 / / तेणं भणियं मझं धूयावि पढंति पढइ जं एसो। उचियसमए य पत्तो पढणत्थं सो निवस्ते ॥ 14 ॥ जवणियांतरियाए धरिया मतिस्स सत्त धूयाओ। जक्खाइ पढमवाराइ अहिगयं से पढंतस्स । / 15 / / ता तीए नरवइणो पुरओ अविणट्ठमुच्चरंतीए । वाराहिं दोहिं अहियं बोआए तोइ वुत्तम्मि । / 16 / / तैयाए वाराए तैयाए अहिगयं च वृत्तं च । एवं वारावूडढीइ सेसगाहिंपि उवलद्धं । / 170 / k**XX Page #179 -------------------------------------------------------------------------- ________________ / / 171 / / / / 17 / / ता कुविएणं रन्ना दुवारमवि वारियं वररुइस्स । पच्छा सा गंगाए जंतपओगेण दीणारे ॥ 18 ॥ ठविण लेइ भणइ य थुइतुट्ठा देइ मज्झ गंगत्ति । कालंतरेण रन्ना सौं सिट्ठ अमवस्स । / 19 / / तेणं भणियं जै मह पुरो इमा देई ता वरं देव ! / वच्चामो य पभाए गंगाए पडिसुयं रन्ना ॥20॥ अह मंतिणा वियाले पचइओ नियन समाइट्ठो । गंगाए पच्छन्नो अच्छसु जं वररुई सलिले । / 21 / / किं पुण् ठवेइ तं गिहिऊण मह भद्द ! उवणमेजासि । गंतूण नरेण तओ आणीया दम्मपाट्टलिया ॥ 22॥ गोसम्म गओ नंदों मंतीइ पलाइओ थुणता सो । गंगजलम्मि निबुड्डो थुइअवसाणे य तं जंतं ॥ 23 ॥ करचरणेहिं सुचिरंपि घट्टियं जाव वियरै न किंपि । अतविलक्खत्तणमणुपत्तो वररुई ताव ॥ 24॥ पायडिया सयडालेण राइणी सा य दम्मपोट्टेलिया । हसिओ य राइणा सो कुविओ मंतिस्स उवरि तओ । / 25 / / आरद्धो छिद्दाई पलाइउं अन्नया य सयडाला । वीवाहूं काउमणो सिरियसनरिंदजोगाई ॥ 26 / / विविहाई आउहाई पच्छण्णं कारवेइ एयं च । उवयरियाए कहियं वररुइणो मंतिदासीए ॥27॥ पावियछिद्देण तओ तेणं डिंभाणि मोयगे दाउं । सिंगाडयतियचच्चरठाणेसुं पाढियाणि इमं ॥28॥ एउ लेउ न वियाणइ जं संगडालु करेसइ । नंदु राउ मारेविणु सिरियौ रजि ठवेस " ॥29॥ सुणियं च इमं रण्णा चरेहिं पेहावियं च मंतिगिह~ / दट्ठूण कीरमाणाई आउहाई पभूयाइ ॥30॥ सिद्धं रन्नो तेहिं कुविओ राया ठिओ पराहुत्तो । सेवागयस्स चलणेसु निवडमाणस्स मंतिस्स ॥31॥ कुवियंति निवं नाउं सयडाला मंदिरम्मि गंतूण । कहै सिरियस पुत्तय । राया मारेइ सब्वाइ ॥32॥ जै न मरिस्सामि अहं ता रनो पायनिवडियं वच्छ ! मं मारिजासि तुमं ठगिया सिरिएण ता सवणा ॥33॥ सयडालेणं भणियं तालौडे भक्खियम्मि मै पुत्रं । निवपायपडणकाले मारेञ्जसु तं गयासंका ॥34॥ सव्वविणासासंकियमणेण पडिसुयमिमं च सिरिएण । तहमेव पायपडियस्स । / 171 / / Page #180 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे गणिका रथिका भागा किं च सोक्खं ति ? / सयमेव गहियमुणिवेसो । गत माह ति पेहिओ राइण ॥ 172 / / सीसमेयस्स छिन्नति ॥ 35 ॥ हाहा अहो अकजंति जंपिरो उट्ठिओ य नंदनियो । भणिओ सिरिएण तओ देव ! अलं वाउलत्तेण ॥ 36 / / जो तुह्म पडिकूलो तेणं पिउणावि नत्थि मे कजं । तो सो रण्णा वुत्तो पडिवजसु मंतिपयविं ति ॥ 37 ॥ तेणं भणियं । भाया जेट्रो मे थलभहनामो त्ति। बारसमं से वरिसं कोसाइ गिहे वसंतस्स ॥38॥.स्द्दाविओ य रण्णा वुत्तो य भयाहि मंतिपयविं ति। तेण भणियं चिंतेमि राइणा पेसिओ ताहे ॥ 39 / / सन्निहियासोगवणे तत्थ य सो चिंतिउं स्माद्ध्त्तो। परक जवावडाणं के भोगा किं च सोक्खं ति? / 40 ॥ भोगेहिंवि गंतव्वं नरएऽवस्सं अलं तदेतेहिं । तय चिंतिऊण वेरग्गमवगओ भवविरत्तमणो ॥ 41 / / काऊण पंचमुट्टियलोयं सयमेव घिय्मुन्निवेसो। गंतूणं भणइ निवं इमं मए चिंतियं राय ! ॥ 42 / / उववूहिओ निवेणं निहरिओ मंदिराउ स महप्पा । गणियाइ गिहे जाहि त्ति पेहिओ राइणा जंतो । / 43 / / दळूण मयकलेवरदुग्गंधपहेण वञ्चमाणं तं । रन्ना नायं निविनकामभोगो धुवमिमो त्ति ॥ 44 ॥ ठविओ पयम्मि सिरिओ इयरो स्ण्भूय्विज्य्पामूले। पव्वइओ अचग्गं करेइ विविहं तवचरणं ॥ 45 ॥ अहविहरंतो कैयावि पाडलीपुत्तमागओ एसो। संभूयविजयगुरूणा सद्धि सद्धम्मनिरयमणो ॥ 46 ॥ पत्ते वासारत्ते तिण्णि मुणी तिव्वभवभउब्विग्गा । गिण्हंति कमेणेए अभिग्गहे दुग्गहसरूवे । / 47 / / एगो सीहगुहाए अन्नो दारुणविसाहिवसहीए । कूवफलयम्मि अन्नो चाउम्मासं कयाणसणा ॥ 48 ॥ भयवं स थूलभद्दो कोसागेहम्मि अतवकम्मरओ । निवसिस्साम्मि स गुरुणा ahigayasatteNa'NunnAo // 49 / / संपत्तो घरदारे तुठाए उट्टिऊण जह भग्गो । एसो परीसहेहि भणाहि जं काहमेत्ताहे ॥ 50 / / पुवोवभुत्तरैमंदिरम्मि उज्जान्न्म्ज्झ्यार्म्मि। देसु निवासं, दिन्नो भुत्तो सव्वेहिंवि रसेहिं ॥ 51 / / ण्हाणगुणसुइसरीरा सव्वालंकारभूसिया राओं पत्ता दीवयहत्था कयत्थमप्पाणमिच्छंती ॥ 52 ॥ चाडपडू पारद्धा सा तं रमिउ न सक्किया जाव । तत्तो पसंतमाहा सुयधम्मा साविया जाया । / 53 ॥ रायाभिओगविरहेण कोइ पुरिसो मए न रमियन्वो । इय सा अबंभ । / 172 / / KXXXXX मिआहा सुयधायहत्था कयत्थानवास, दिनार एसो परीस निवसिरसामिप । कूवफलया Page #181 -------------------------------------------------------------------------- ________________ / / 173 // EKKKAKKKAXXXXXXXXXXXX विरती पडिवज्जइ वज्जियवियारा ॥ 54 / / उस मियसीहसप्पा चउमासोवासिया गुरुसयासे । कयकूवफलावासो तइओवि मुणी समायाओ ॥ 55 / / अब्भुट्ठिया मणागं दुक्करकारीण सागयं तुब्भं । आभासिया कया जा गुरुणा ता थूलभद्दोवि । / 56 / / गणियागिहम्मि पैवासरम्मि गिव्हिय मणुन्नमाहारं । भुंजतो रम्मतणू समाहिगुणओ य संपन्नो ॥ 57 ॥ ऐदुक्कर दुक्करकारयस्स अब्भुट्ठिऊण सप्पणयं । भणियं गुरुणा तव सागयं ति ते मच्छरं पत्ता । / 58 ॥ तिन्निवि भणंति खमगा! | पेच्छइ सूरी कहं इमं भणइ । एस अमञ्चस्स सुओ अतवोवि पसंसिओ एवं ॥ 59 ॥ मणमज्झठवियरोसेण पाउसम्मी समागए दुइए। सीहगुहाखमगेणं भणिओ सूरी अहं जामि ॥ 60 ॥ उवकोसाइ गिहम्मी कोसावेसाइ लहुगभइणीए । तं बोहेमि किमणो कोवि इहं थूलभद्दाओ ॥ 61 / / उवउत्तेणं गुरुणा णायं पारं न पाविही एसो। पडिसिद्धो तहवि । गओ तो मग्गियलद्धवसहीओ ॥ 62 ॥ लग्गो वासारत्तं का सा भद्दिगा सुणै धम्मं । ऐफारसरीरा भूसिया य अविभूसिया चेव ॥ 63 / / सो मयणगालगा इव जलणसमीवे तओ पलोयंतो । जाओ अईवदढभाववज्जिओ फुरियकामसरो ॥ 64 ॥ वज्जियलज्जो अज्झोववण्णओ मग्गिउं तओ लग्गा । निउणमईए तए भणिओ किं देसि तं अम्हं ? ॥ 65 / / सो भणइ नत्थि मे किंचि जेण णिग्गंथओ अहं भद्दे ! / तहवि य भणस किमिच्छसि लक्खं, निसुयं च ॥ 173 / / तेणेवं ॥ 66 / / नेवालजणवए जह रायाऽपुव्वस्स साहुणो देइ । कंबलरयणं सयसहस्समोल्लमेसो तहिं जाइ ॥ 67 / / लद्धं तं तत्थ महापमाणवंसस्स नूमियं मझं । ठइयं छिद्दे जह तं न कोवि किंचिवि वियाणाइ ॥ 68 ॥ नगिणप्पाओ ॥ BI जा एइ एक्कओ विस्समं अकुणमाणो । ता कत्थवि य पएसे सउणो वासइ जहा लक्खा ॥ 69 ॥ एसो इहेति वृत्तं । Page #182 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे XXXX गणिकारथिकहा0 ॥ 174 / / चारवई सउणरुयवियारं तु । जा पासइ ता पासइ एक चिय इंतयं समणं ॥ 70 ॥ अवहीरियसौणरुओ जा चिट्टई ता पुणोवि वाह्री। हत्थगओ सयसहसो एसो तुब्भं ऐगओ त्ति । / 71 / / संजायकाउगेणं भणिओ चोराहिवेण सो गंतुं । जं इत्थमत्थि तत्तं भयरहिओ तं कहेसु तुमं ॥ 72 ॥ कहियं कंबलरयणं वंसंतो एत्थ अस्थि तो मुक्को । आगंतुं गणियाए समप्पई जाव ता तीए ॥ 73 / / गिहखालम्मि निहित्तं निरिक्खमाणस्स तक्खणं तस्स । भणइ तओ कहमेयं रयणमिणं मैलियं तुमए ? ॥ 74 / / मुद्धो सि तुमं सोयसि जमेयमप्पाणगं न उण समण ! / एयाओवि विलीणं रयणसमो मं जमणुसरसि । / 15 / / ऐनिप्पिवासमेसा तीए पडिचोइओ प्द्दिनिय्त्तो। इच्छामो अणुसद्धि भणिय गओ गुरुसमीवम्मि । / 76 / ऐदुक्करदुक्करकारगो त्ति एवं स थूलभद्दमुणी । चिरपरिचिया असद्धी सम्म अहियासिया इमिणा ॥ 77 / / तुमए अदिट्ठदासा उवकासा जाइया कयवया य । निब्भच्छिओ पवन्नो पच्छित्तं चित्तसारंति ॥ 78 / / कैयाइ नंदरण्णा दिन्ना तुटेण नियगरहियस्स । कासा सा पुण निच्चं पसंसए थूलभद्दमुणिं ॥ 79 / / कह अन्नो तह इत्थीपरीसहं जिणइ जियमयणपब्भारो । जो न ममाओ तिलतुसतिभागमित्तंपि संखुद्धो ॥ 8 ॥ संति चिय अच्छेरगकरा जणा भूरिणो इहं लाए । नहु थूलभद्दसरिसो भूओ हौ चिय 'कयाइ ॥ 81 / / एवं तग्गुणगौरवखित्तमणा उवचरेइ तं न था। नियसोहग्गप्पायणहेउं सा अन्नया नीया । / 82 / / नियविन्नाणस्स य द्ण्स्न्न्त्थ्मावास्सोग्व्न्नियाए। आरोवियधणुदंडो अंबगपिंडीइ कंडाणि । / 83 ॥ अणुपुंखं लायंतो ता खिवै जाव नियकरभासं । आणीया खिविऊणं छिन्ना सा अद्धचंदेण । / 84 ॥ सा भणई सिक्खियरसेह दुक्करं किं व पेच्छसिमंपि । नट्टविहिं तो सरिसवरासिट्रियसूइयग्गेस । / 85 / / ॥ 174 / / Page #183 -------------------------------------------------------------------------- ________________ X कयनट्टा हरिसमुही भणाइ भो! कस्स मच्छरो गुणिसु? / तं चिय मणे वहंती तह भणई सुभासियं एयं । / 86 / / न दुक्करं अंबयलंबितोडणं न दुक्करं नच्चय सिक्खियाए। तं दुक्करं तं च महाणुभावं जं सो मुणी पमयवणम्मि वुत्थो ॥ 87 ॥ पुव्वं सव्वं चिय से निवेइयं तीइ तस्स वुत्तंतं । तच्चरियाक्खित्तमणो विहिओ सो सावगा परमो ॥ 88 ॥ ॥ 175 // जाओ य तम्मि समए दुकालो दोय दस य वरिसाणि । सव्वा साहुसमूहो गओ तो जलहितीरेसु । / 89 / / तदुव-* वरमे सो पुणरवि पाडलिपुत्ते समागओ विहिया संघेणं सुयविसया चिता किं कस्स अत्थित्ति ॥ 90 ॥ जं जस्स आसि पासे उद्देसज्झयणमाई संघडिउं । तं सव्वं एक्कारस अंगाई तहेव ठवियाइं । / 91 / / परिकम्मं सुत्ताइं पुव्वगणं चूलियाऽणुओगा y। दिट्ठीवाओ इय पंचहावि ना अत्थि तस्थित्ति । / 9 / / BI नेपालवत्तिणीए विसए किल भद्दबाहवा गुरवो । विहरंति दिद्विवायं धरंति इय चिंतियं तेण ॥ 93 / / संघेण साहुजुयलं पहियं तस्संतिए पवाएहि । दिट्ठीवायं जं संति अत्थिणो साहुणो एत्थ । / 94 / / कहियम्मि संघकजे पडिभणिय तेण संपई पयट्टो साहेउं । महापाणज्झाणं पुव्विं च दुक्कालो ॥ 95 / / जं आसि पयट्टो तेण नाहमेयम्मि उवरए सते । दाहामि वायणं जं न जाइ एवम्मि सा दाउं ॥ 96 / / आगम्म तेण संघस्स साहियं तो पुणोवि स्ण्घाद्दो। तम्संतिए विसट्ठो संघाणं जो न मन्नेइ ॥ 97 / / को तस्स होइ दंडो एयं भणाविओ भणइ तस्स । उग्घाडणं तओ सो तुब्भं चेवागयामिणं ति ॥ 98 / / मा उग्घाडह पेसह साहुणो जे जुया सुमेहाए। दिवसेण सत्त पडिपुच्छणाउ दाहामि जा झाणं ॥ 99 / / एगा भिक्खाउ समागयस्स दिव्स्द्ध्काल्वेलाए। बीया, तैया सण्णावोसग्गे KXXXXXXXXXXXXXXXXXKKAKES // 175 / / Page #184 -------------------------------------------------------------------------- ________________ श्रो उपदेशपदे । / 176 / / कालवेलाए । / 100 / / दिवसस्स भावणीओ चउत्थिगा वासए कए तिन्नि । तेआ थूलभद्दपमुहा मेहावीणं सया पंच । / 101 / / पत्ता तस्स समीवे पडिपुच्छाए य वायणं लिंति । एक्कसि दोहिं तिहिं वा न तरंतवधारिउं जाहे । / 102 / / ताहे ते ऊसरिया एक मोत्तूण थूलभद्दमुणिं । थावावसेसए सइ झाणे अह पुच्छिओ गुरुणा । / 103 / / न किम्मी स भणइ न कोवि भगवं ! ममं किलामेत्ति । ता खमसु किंचि कालं तो दिवस वायए सव्वं ॥ 104 ॥ पुच्छइ सूरिं भयवं ! कित्तियमित्तं मए इहाधीयं । अट्ठासीसुत्ताइं उवमा मेरूसरिसवेहिं । / 105 / / एयक्कालाओ ऊणगे काले पढिहिसि सुहेण । सव्वंपि दिट्ठिवायं पढिया य कमेण दस पुव्वा ॥ 106 ॥ / वत्थूहिं दाहिं UNA सथूलभद्दा गुरू विहरमाणा । पत्ता पाडलिपुत्तं ठिया य बाहिं तदुजाणे ॥ 107 ॥ जक्खाइयाउ सत्तवि भइणीओ थूलभद्दसाहुस्स । गुरुणों जेट्टजस्स य समागया वंदननिमित्तं ॥ 108 ॥ | वंदिय गुरुं कहिं सो जिटुज्जा पुच्छिओ गुरू भणइ । देउलियाइ इमाए गुणमाणो चिट्ठइ पहिट्ठो । 109 / / आयंतीओ दट्ठूण ताउ इड्ढीइ दंसणनिमित्तं । सीहागारो जाओ तं ताओ नियच्छता । / 110 / / तट्ठाउ गुरुसया से भांति सीहेण खइयगो भंते! / भाया, गुरुणा भणियाउ थूलभद्दो न सो सीहो ॥ / 111 ॥ पडियागया य वंदिय ठिया तओ पुच्छिया कुसलवत्तं । कहिआं जह पव्व सिरिओ पव्वेआववासेणं । / 112 / / काराविएण अम्हेहिं सो मओ अमरवासमणुपत्तो । सिरिवज्झाभीयाहिं तवेण जह देवया खित्ता । / 113 / / नीया महाविदेहं जह पुट्ठा तत्थ तित्थरायाणो । दा अज्झयणाऽऽणीया एगं भावणविमुत्तवरं । / 114 ॥ एवं वंदित्ताणं गयाउ बीए दिणम्मि संपत्ते । नवसुत्तद्देसत्थं उवट्ठिओ सो, न उद्दिसई । / 115 / / जा- सूरी, गणिकारथिका 0 / / 176 / / Page #185 -------------------------------------------------------------------------- ________________ ||177 // EXXXXXXXXXXXXXXXXXXXXXXXXX को हेऊ. तमजोगासि ति तेणिमं नायं । कल्ले कओ पमाओ जो सो एवं वियंभेइ ॥ 116 / / न पुणो काहामि भणइ आ सूरिणो जैवि ना तुम कुणसि । अन्ने काहिंति तओ किच्छेण कहिंचि पडिवन्नं । / 117 / / चत्तारि उवरिमाइं पुव्वाणि पढाविउं न उण अन्नं । पाठिज्जसु, वाच्छिण्णा ता तम्मि दुवे य वत्थूणि । / 118 / / दसमस्स अंतिमाई सेसं अणुमनियं सुयं सव्वं । इह गणियारहियाणं पगर्य वेणइयबुद्धीए । / 119 / / अथ गाथाक्षरार्थः-गणिका तथा रथिक उक्तरूपः, एकं ज्ञातं न पुन्। 'sukosasaDiDha'tti-सुकोशा प्रागेव या कोशानामतयोक्ता-श्राद्धा जिनशासनातिरूढातिशयश्रद्धाना इति अस्माद्धेताः स्थूलभद्रगुणान्निरन्तरं प्रशंसन्तीं तां दृष्टवा रथिकेन तदाक्षेपार्थं आम्रलुम्बी प्रागुक्तप्रकारेण छिन्ना। तया च सिद्धत्थगरासित्ति सिद्धार्थकराशिस्थितसूच्यग्रेषु नाट्यमादर्शितम्, भणितं च शिक्षितस्य का दुष्करतेति ॥ 17 ॥ ____ सीता साडी कज्जं दीहं तण गच्छ कुंचपैवाणी । लेहायरियपणामण अवहम्मि तहा सुसिस्साणं ॥ 18 ॥ सीया साडी दीहं च तणं अवसव्वयं च कुंचस्सत्ति द्वारे-केनचित् कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिदानसन्मानगृहीतेन लेख्यादिकाः कला ग्राहिता: संजातश्च कालेनातिभूयान् द्रव्यसंयोगः लुब्धश्च राजा इच्छति * तं व्यपरोपयितुं तत्र । ज्ञातं च पुत्रैः । "जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चते पितरः स्मृताः ॥ 1 ॥ " इति नीतिमद्वाक्यं कृतज्ञतयाऽनुस्मरद्भिः परिभावितं च तै: (ग्रं. 3000) यथा केनाप्युपायेन अक्षतमेवामुमतः स्थानानिःसारयामः । ततो यदा जेमितुमागतोऽसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि XXXXXXXXXXXXXXXXXXXXXXXXX / / 177 // Page #186 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे वैनयिकी बुद्धिज्ञा. / / 178 / / शाटिकायां यथा शीता शिशिरा शाटी, किमुक्तं भवति-शीतकार्य ते इति । तथा दीर्घ तृणं द्वाराभिमुखं दत्त्वा सूचयन्ति, यथा-गच्छदीर्घ मार्ग प्रतिपद्यस्वेति यथा कौञ्चस्य मङ्गलार्थं स्नातस्य प्रदक्षिणतयोत्तार्यमाणस्य प्राक् तदानीं 'paivANi'tti प्रतीपरूपतयोत्तारणं कृतम्-प्रतिकूलं संप्रति ते राजकुलमिति । लेख्याचार्यप्रणामनं कलाचार्यस्य शाट्यादीनां समर्पणां कुर्वतां अवधे अव्यापादने-अद्यापि राज्ञा वधेऽक्रियमाणे इत्यर्थ । तथा शीता शाटी इत्यादिना प्रकारेण सुशिष्याणां कृतज्ञतया सुन्दरान्तेवासिभावं प्राप्तानां वैनयिकीबुद्धिः सम्पन्ना । निस्सृतश्चासावनुपहत एव । / 18 / / णिन्वोदे पोसियजारखुरकए रत्तितिसियदगमरणे । उज्झय नावियपुच्छा णाएतयगोणसुलद्धो ॥ 19 ॥ 'णिव्वोदे' इति नीबोदकेज्ञाततयोपन्यस्ते-पोसियजारखुरकए' इति कयाचित् प्रोषितभर्तृकया जारो विटो गृहे प्रवेशितः, तस्य च क्षुरकर्म नखाद्य द्धरणादिकृतं । कृतेच 'रत्तितिसियदगमरणे' इति रात्रौ तृषितस्सन्नदकं सन्निहितान्यजलाभावे नीव्रसलिलं पायितस्तत्क्षणादेव मरणं तस्य सम्पन्नम् । निश्चिते च तत्र उज्झनं बहिर्देवकुलिकायास्त्यागः कृत्। दृष्टश्च लोकेन गवेषितश्च कथमसौ मृत? इति, सद्भावं चालभमानेन तत्र केनचित् सप्रतिभेनोक्तं-नवमे वास्य क्षरकर्म नापितविहितं च दृश्यते ततो लोकेनाहूय नापितानां पृच्छा कृता-केनास्य क्षुरकर्म विहितम् ? इति, कथितं जैकेन यथा-मयामुकस्य गेहे इति । ज्ञाते च पृष्टा सा-किं त्वया मारित ? इति, सा चाह तृषितो मया नीबोदकमेव केवलं पायितः ततो लोकस्य नीवस्थितत्वग्विषगोनसोपलब्धिः प्रस्तुतबुद्धिप्रभावात् संपन्ना । / 19 / / गोणे णेत्तुद्धरणं घोडगजीहाइ पडणमो उरि । मंदमई ववहारे रिउत्ति मंतिस्स अणुकंपा ॥ 20 ॥ / / 178 // Page #187 -------------------------------------------------------------------------- ________________ *************** / / 179 / / 'गोणेऽत्ति गोणो घोडगपडणं च रुक्खाओ इतिद्वारपरामर्शः । तत्र क्वचिद् ग्रामे केनचिन्मन्दभाग्येन निर्वाहोपायान्तरमन्यदलभमानेन मित्राद् याचितैर्बलीवर्दैहलं वाहयितुमारब्धम् । विकाले च तेनानीयते गावो मित्रस्य संबन्धिनि गोवाटके प्रक्षिप्ताः । तच्च मित्त्रं तदा जेमितुमारब्धम् । लज्जया चासौ नोपसर्पितः दृष्टाश्च तेन ते वाटके क्षिप्यमाणाः । अकृततप्तयश्च निर्गतास्ते । ततो हताश्चौरैः गृहीतश्च मन्दभाग्या मित्रेण यथा-समर्पय मे बलीवन् । असमर्पयमाणश्च राजकुले नेतुमारब्धो यावत्तावत् प्रतिपथेन तुरङ्गमारूढ एकः पुरुषः समागच्छति । स च कथंचित्तुरगेण भूमौ । पातितः । पलायमानश्च तुरग आहत आहतेति तदुक्ते तेन मन्दभाग्येन कशा दिना ताडितः क्वचिन्ममणि । मृतश्च तत्क्षणादेव गृहीतश्च तुरङ्गस्वामिनाऽप्यसौ । संपन्नश्च गच्छतामेव विकालः । उषिताश्च नगरबहिरेव । तत्र च केचिन्नटा । आवासिताः सन्ति सुप्ताश्च ते सर्वेऽपि । चिन्तितं च तेन रात्रौ मम नास्ति जीवतो मोक्ष इति वरं आत्मा उद्ब्द्ध्ः। इति परिभाव्य दण्डिखण्डेन वटवृक्षशाखायां आत्मा उलम्बितः । सा च दण्डिर्दुर्बला झटित्येव त्रुत्तिता। पतितेन च तेन नटमत्तरको मारितः तैरप्यसौ गृहीतः नीतिकरणे । कथितं च यथावृत्तं तैः । पृष्टोऽसावमात्येन । प्रतिपन्नश्च सर्वम् । ततो मन्त्रिणा निष्प्रतिभाऽयमिति महतीमनुकम्पां तं प्रति कुर्वता प्रस्तुतबुद्धिप्रभावान्न्यायो दृष्टः; यथा-'nettuddharaNaM'iti-बलीवईविषये नेत्रोद्धरणं लोचनोत्पाटः क्र्त्त्व्य्ः। अयमभिप्राय:-बलीवर्दस्वामी मन्दभाग्यश्च भणितौ मन्त्रिणा, यथा-द्वावपि भवन्तावपराधिनौ । तत एकस्य बलिवन वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनम्, द्वितीयस्य च वाचा बलीवनिसमर्पितवतो बलीवर्दप्रदानं दण्ड इति 'घोडगजीहाइ' इति-अनेन घोटको दात्व्य्ः। घोटकस्वामिनश्च घोटकमाहताह **RRRRRRRXX) 9 / / Page #188 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 वैनयिकी बुद्धिज्ञा0 ॥18 ॥ XXXXXXXXXXXXXXXXXXXXXXX तेति भणितवतो जिह्वायाश्छेदो द्न्न्द्द्ः। 'पडणमो uvari'tti नटमहत्तरकन तथा कश्चित् दण्डी खण्डेनात्मानमुद्वध्य पतनमस्योपरि करोतु । एवं मन्दभाग्यो व्यवहारे प्रवृत्ते ऋजुरिति कृत्वा मन्त्रिणोऽनुकंपा संपन्ना, न पुनरसौ दण्डित इति ॥ 120 ॥ ॥ समाप्तानि वनयिकीबुद्धिज्ञातानि ॥ ॥ नमः श्रुतदेवतायै ॥ अथ karmajAbuddhijJAtAni;kammayabuddhIevi हु हेरण्णियमातिया त्द्न्भासा। परिसमुवे ति तीसे तत्तो यम्मि लह सिद्धी ॥ 21 ॥ कर्मबुद्धावपि ज्ञातन्युच्यन्ते । तत्र च-'हेरनियमाइया' इति-हैरण्यिकादयः सौवणिकप्रभृतयः कारवः किमित्याहतदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः प्रकर्षाज्ञये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति । / 21 / / एतदेव भावयितुमाहहेरण्णिओ हिरणं अन्भासाओं णिसिपि जाणेइ । एमेव करिसगोवि हु बीयक्खेवाति परिसुद्धं ॥ 22 ॥ हरण्यिकः हिरण्यपण्यप्रधानो वणिग् हिरण्यं दीनारादिरूपकरूपं अभ्यासात् पुनःपुनरनुशीलनान्निश्यपि रात्रावपि जानाति, यथेदं सुवर्णं पलादिप्रमाणं च वर्त्तते । 'emeva'tti एवमेव 'karisagovihu'tti कर्षकोऽपि कृषीवललोकः बीजक्षेपादि बीजक्षेपं मुद्गादिबीजवपनरूपम्, आदिशब्दात् क्षेत्रगुणान्, तुल्यान्तरतया च बीजनिपातमुर्ध्वमुखमधोमुखं पार्श्व ॥ 18 Page #189 -------------------------------------------------------------------------- ________________ जानाति कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम् ;-क्वचिन्नगरे केनाचिद् म्लेच्छाचारिणा मलिम्लुचेन कस्यचिद्दविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः । प्रभाते च स्वक मणा विस्म्य्माग्त्ः। स च शुचिशरीरः कृतशिष्ट लोकाचितनेपथ्यश्च तद्देशमागता जनवादं श्रोतुमारब्धः-'अहो' कुश लता धृष्टता च चौरस्य, य इत्थं प्राणसंकटस्थानप्रविष्टोऽपि व्युत्पत्तिमान वर्तते । प्रहृष्टश्चासावतीव । smaagtshcaatraa||18|| न्तराले कर्षकः स्कन्धारोपितकर्षणोचितकुशीयूपादिसामग्रीकस्तदर्शनार्थम् । दृष्ट्वा चोक्तमनेन, -'कि शिक्षितस्य दुष्करम् ?' इति श्रुतं त्स्क्रेन्न्। रुष्टश्च मनसा । लग्ना गृहीतशस्त्रस्तदनु मार्गेण । गतः क्षेत्रम् । गृहीतोऽसौ केशेषु । भणितश्च यथा त्वां मारयामि । पृष्टश्च तेन निमित्तम् । निवेदितं चानेनात्मकृतपद्माकारक्षात्रावज्ञारूपम् । ततः कृषीवलेन-'मुञ्च क्षणं, दर्शयामि ते कौतुकम्' इत्युक्त्वा पटं प्रस्तार्य स्ववचनं सत्यं कर्तुकामेन बीजानां मुष्टि ता भणितश्चौरः-'पराङ्मुखान्य धोमुखानि उद्धर्वमुखानि पार्श्वतोमुखानि एकाद्यगुलान्तराणि वा एतानि बीजानि क्षिपामीति वदेच्छानुरूपम् । क्षिप्तानि ंच तदिच्छानुरूपेण । तुष्टश्च चौर इति । / 22 ॥ एमेव कोलिगोवि हु पुंजा माणाइ अविगलं मुणै । डोए परिवेसंतो तल्लं अब्भासओ देइ ॥ 23 ॥ 'एमेव' त्ति एवमेव 'कोलिगोवि हत्ति कालिकोपि पूजात् सूत्रपिण्डरूपाद् दृष्टाद्धस्तगृहीताद्वा मानादि मानं तन्तुप्रमाणम, आदिशब्दात्तन्निष्पाद्यपटप्रमाणं च अविकलमव्यभिचारि मूणति जानीते । तथा 'डोए' इति दा परिवेषयन् निपुणसूपकारः तुल्यं महत्यामपि पङ्क्तो समं अभ्यासतो ददाति न पुनहीनमधिकं वा । / 23 / / PXXXXXXXXXXXXXXXXXXXXXXXXXX // 18 // Page #190 -------------------------------------------------------------------------- ________________ श्रौपदे कर्मजाबु ज्ञातानि शपदे XXXXXXXXXXXXXXXX ||182 / / kXXRRRRRRRRRXXXKAMARIKARANA मोत्तियउक्खेवेणं अन्भासा कोल्वाल्पोत्न्न्या। घडसगडारुढस्सवि एत्तो चिय. कूवगे धारा ॥ 24 ॥ मात्तिएत्यादि मउत्तिकोत्क्षेपेण मुक्ताफलस्योद्ध र्वोत्पाटनेन अभ्यासात् पुनःपुनः प्रोतनानुशीलनरूपात् 'कोलवालपोतणया इति, कालवाले शूकरकन्धराकेशरूपे प्रोतना प्रवेशनम् । मौक्तिकप्रोतका हि सिद्धतरिक्रया अधस्तादूर्ध्वमुखं क्रोडकेशं धृत्वा उर्ध्वमुखं तथा मौक्तिकं क्षिपन्ति यथा नूनं तत्र प्रवेशं लभत इति । तथा घृतशकटारूढस्यापि निपुणवणिज:, 'ettocciya'tti, अत एवाभ्यासादेव कुतये धारा घृतप्रवाहरूपा उपरिष्टाद् मुक्तवतोऽपि निपतति ॥ 24 ॥ पवए तरंडचागा सम्मं तरणं नहम्मि वा एयं । तुण्णाए पुण तुण्णण मणायसंधि दुयं चेव ॥ 25 ॥ प्लवकस्तारकस्तरकाण्डत्यागानदीसरोवरादिजणेषु सम्यक् स्वयमब्रुडन्नेव तरणं प्लवनं नभसि वा आकाशे तत्तरणमभ्यासात् करोति । 'तुनाए' इति तुन्नावायस्तुटितवस्त्रादिसंधानकारी पुनः 'तुण्णण' त्ति तुण्णणं वस्त्रसंधानं अज्ञातसंधि परैरनुपलक्षितविभागं द्धतं चैव शीघ्रमेवाभ्यासात् करोति, यथा भगवतः स्कन्धवस्त्रस्य ;तथाहि-भगवान् महावीरः सांवत्सरिकदानपूर्व प्रतिपन्नव्रतस्तत्कालमेव शक्रारोपितस्कन्धप्रदेशदेवदूष्यः कुण्डग्रामाद् बहिर्देशे विहरन् दानकालसन्निहितगृहस्थपर्यायमित्वब्राह्मणेनागत्य प्रार्थनयोपरुद्धः सन् तस्मै देवदूष्याद्ध ददौ । साधिकवर्षान्ते च सुवर्णवालुकानदीतटप्ररूढवृक्षकण्टकाक्षेपाद् भूमौ पपात द्वितीयमर्द्धम् गृहीतं च तत्तेनैव पृष्ठलग्नेन ब्राह्मणेन । समपितं च खण्डद्वितयमपि तन्नवायस्य । तेनापि तथा तदज्ञातसंधि योजितं यथा लब्धप्राच्यलक्षप्रमाणमूल्यं संजातमिति ॥ 25 ॥ 2 ॥ Page #191 -------------------------------------------------------------------------- ________________ वड्ढैरहाइदारुगपमाणणाणमह बेहदक्खत्तं । एमेव पूइयम्मिवि मासाइदले मुणेयव्वं ॥ 26 ॥ वर्द्धके रथकारस्य रथादिदारुकप्रमाणज्ञानं रथादेः रथशिबिकायान युग्यादेर्घटयितुमारब्धस्य दारुकाणां काष्ठानां ःदलभूतानां यत् प्रमाणं तस्यापि ज्ञानं संपद्यत एव । अथदेति पक्षान्तरे इह रथादौ निर्मापणीये यद्दक्षत्वं निर्माणशीघ्र त्वमभ्यासाद्भवति 'emeva'ti एवमेव प्रागक्तहरण्यकादिवत् पूतिकेत्ति-कान्दविके माषादिदले माषमुद्गगोधूमचूर्णादौ । पक्तुमिष्टभोजनयोग्य प्रमाणज्ञानं दक्षत्वं वा मुणितव्यं प्रस्तुतबुद्धिप्रभावादिति । / 26 ॥ / / 183 / / घडकारपुढविमाणं तह सुक्कुत्तारणं च सयराहं । चित्तकरे एवं चिय वण्णातो विद्धलिहणं च ॥ 27 / / ___घटकारः कुम्भकारः पृथ्वीमानं घटादिदलभूतमत्पिण्डप्रमाणं जानाति यथा इयता मत्पिण्डेन इयं घटादिनिष्पत्तिः निपत्स्यते । तथेति समुच्चये ऽसक्कुत्तारणंति शुष्कस्य मनाक् शोषमुपागतस्य भाण्डस्य घटादेरुत्तारणं चक्रावरकेण पृथक्करणमित्येतत् 'सयराह' ति शीन करोति 'चित्तकरे एवं ciya'tti चित्रकरोऽप्येवमेव वर्णाद् वर्णकाद्रक्तपीतादेः शकाशात् । प्रमाणं लेखनीयचित्रस्य बुद्ध्य्ते। विद्धस्य जीवत इव गजतुरङ्गमादेर्जीवस्य लेखनं करोति, प्रक्रान्तबुद्धिमाहात्म्यात् । चः समुच्चये । / 127 / / / / समाप्तानि कर्मजाया mateqhatAni । / नमः श्रुतदेवतायै । / अथ पारिणामिकीज्ञातानि भण्यन्ते ;परिणामिया य अभए लोहग्गासिवणलागिरिवरेसु । पज्जोया जियवज्जणजायणया मोइओ अप्पा ॥ 128 ॥ / / 183 / / Page #192 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे कर्मजाबु0 ज्ञातानि ॥184 / / XXXXE XECXKXXXKKKAKKKKE XXXX रायगिह नाम पुरं तत्थासि विप्क्ख्राय्म्य्म्ल्न्नो। खाइगसम्मट्रिई सेणियराया जयपसिद्धो । / 1 / / चउविहबुद्धिपहाणो पुव्वंपि पवंचियामलगुणोहो । अभओ य तस्स पुत्तो मंती जणमज्झभमिरजसा ॥ 2 / अह उजेणिपुरपहू पजोयनराहिवो समागम्म । सेणियमुवरोहेई बहुदंडपयंडिमाकलिओ ॥ 3 ॥ चित्ते भयं वहतो राया अभएण मंतिणा भ्न्निओ। मा संकह भडवाओ निहेडियन्वो मए तस्स ॥ 4 ॥ आगच्छंतं सोऊण तमभओ तस्स दंडराईण । जाणतो सेन्ननिवेसभूमिमेईए दीणारे । / 5 / / निहणेइ लोहसंघाडएसु तेसं अपावमाणेसु । ता संपत्ता सट्टाणसंठियायावि संजाया ॥ 6 / / जाओ सेणियरण्णो पजोएणं सहाहवो सुमहं । कैवयदिवसे पच्छा अभओ अंतरं वियाणित्ता ॥ 7 ॥ तब्बुद्धिभेयणकए लेहं पज्जोयराइणो देइ । जह सव्वे तव दंडा उवयरिया सेणिएणए । / 8 / / अचिरावि मिलित्ताणं काहंति समप्पणो तव इमस्स । अह संसओ मणे होज पेच्छं अमुगस्स दंडस्स । / 9 / / अमुगपएसं खणिऊण तेण खाणावियं तओ दिट्ठा । दीणारभरियकलसा लहं पणट्टो य सो तत्तो ॥ 10 ॥ पच्छा वि लग्गसेणियनिवेण सेन्नं विलोलियं तस्स । उज्जेणिपुरि पत्ता कहिंति ते राइणो सहवे ॥ 11 ॥ सामि! न अम्हे एयस्स कारिणो जाण अभयचरियमिणं । संजायनिच्छओ भणइ अन्नया सो सभाए गओ ॥ 12 ॥ सो कोवि नत्थि मज्झं जो आणोजा ममंतिए अभयं । गणियाए एगाए पडिवन्नं दिजौ परं तु ॥ 13 ॥ संजोगा तो दिण्णा मज्झिमगवयाओ सत्त गणियाओ । थेरा य नरा साहिजकारया संबलं च बहुं । / 14 / / पवि संजयमूले कैयवसभित्तणं गहेऊण । पारद्धा हिंडेउं गामेसु पुरेसु अण्णेसु । ॥ 15 / / साहू तह सड्ढजणो य जत्थ तहिं एतगा य सुत्त्त्त्य्र्ण्। जायाओ विस्सुयाओ पत्ताओ कमेण रायगिहे । / 16 / / K*XXXXXXXXXXXXXXXXXXXXXXXX // 184 Page #193 -------------------------------------------------------------------------- ________________ . बाहिं उजाणे संठियाओ तच्चेइयाणि वंदेउं । लग्गाओ घरचेइयाइं परिवाडीए य अभयस्स ॥ 17 ॥ घरमैगया निसीहियपुव्वं विहिए पवेसणे तत्थ । उम्मुक्कभूसणाओ दऌ अब्भूट्ठिओ अभओ ॥ 18 ॥ संतुटेणं पुढें सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि परिदंसियाणि विहियं च वंदणयं । / 19 / / तो अभयं वंदित्ता आसीणाओ य आसणेसु * क्मा। भयवंताणं तित्थंकराण जम्माइभूमीसु । / 20 / / विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । व्ण्दा॥185॥ विति कहिंति य पुढाओ जहा अवंतीओ ॥ 21 / / अमुगवणियस्स भजाउ तस्स मरणे स्मुग्ग्य्विरागा। अम्हे पव्वइउमणा वंदामो चेइयाणि जओ । / 22 / / पव्वैयाहिं पढणाइकज्जवक्खेवओ न तीरंति । ताई बंदिउमभएण भूरिभावेण तो भणिया ॥ 23 ॥ अज्ज महं पाहुणिया होह, पभारांति ता कओवासा । अज्ज म्हे सुचिरं अच्छिऊण कयकामला-* लावा ॥ 24 ॥ नियठाणम्मि गयाओ अभओ तासिं गणेहिं अक्खित्तो। बीयदिणम्मि पभाए एगागी अस्समारुढो ऋ ॥ 25 / / तासिं समीवमुवगओ एह गिहे मज्झ पारणं कुन्न्ह्। तुब्भे ताव इह चिय करेह पारणगमिह भणिओ ॥ 26 / / सो ताहि, चितै इमं मम गेहं निच्छि एहिति । जै न भणियाणवित्ति करेमि तो पजिमिओ तत्थ 27 / / संमोहकारिबहुवत्थुजातियं पाइयं महु त्त्तो। सुत्तो आसरहेणं पलायमाणो को ज्झत्ति ॥ 28 ॥ अन्नेवि IR रहा मग्गे पुव्वं ठविया प्र्ण्प्रेन्नेसो। उज्जेणि आणोओ पणामिओ सामिणो तीए ॥ 29 / / भणिओ तेण कहि ते पंडिच्चं, जेण जगमिणं नडियं? / धम्मच्छलेण छलिओ इमाहि ऐबहलमायाहि । / 30 / / यतः पठन्तिः-"strINAmaKal शिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु ॥ 185 ॥ Page #194 -------------------------------------------------------------------------- ________________ . .. . परिणा मिक्यां श्रीअभय श्रौपदे- पोषयन्ति ॥ 31 ॥ " इय भणिए अभएणं बद्धो सो तेहिं तेहिं वयणेहिं । जह न अमुक्को पयंपि गंतुं निययरज्जे शपदे ॥ 32 ॥ पुव्वाणीया भजा उवणीया तस्स तीए उप्पत्ती । सेणियनिवस्स मित्तो एगो विजाहरो आसि । / 33 / / तेण समं मित्तीए थिरत्तमिच्छंतओ नियं भगिणिं । सेणा नाम पयच्छइ करेइ गरुयं निबंधं च ॥ 34 ॥ जह एसा अन्नासिं पुव्वमहेलाण उवरि ठवेयव्वा । सुविणेवि विप्पियं परिहरिज एयाए कयपणओ ॥ 35 / / सावि य सोहग्गगुणेण तस्स दूरं मणप्पिया ॥ 186 / / जाया। पुव्वंतेउरविजाहरीउ पइ विहियकोवा ॥ 36 ॥ भूगोयराए एईए अम्हं माणो कहं खयं नीओ। इय चिंतिय लद्धछला मारिंति विसाइजोगेण ॥ 37 / / तीए धूया बाला सा जणगेणं विणासभीएण । उवणीया सेणियनरवैस्स सायं च सो पत्तो ॥ 38 ॥ जोवणभरमारूढा दिन्ना अभयस्स सावि तस्स पिया। उच्छलियमच्छरा सेसिगाओ छिदं निहालिंति ॥ 39 / / मायंगीओ ओलग्गियाओ बहुसिद्धखुद्दविजाओ । ताओ भणंति कजं किं अम्हाहिं, तओ ताहिं । / 4 / / विजाहरस्स तणया अम्हं ओहावणं बहु कुणै । ता जायह जह न एसा हवैत्ति निवेइयं तासिं । / 41 / / उच्छो भगं पदेमो जहा विरजइ पई इमीए लहुं । इय परिभाविय विहिया मारी नयरीए ऐघोरा ॥ 42 / / लोगो * लग्गो मरिउ मायंगीओऽभएण तो भणिया । लह लहह मारिकारणमेयं अंगीकयं ताहि ॥ 43 / / देवीए तीए सेजाहरम्मि मान्नुस्क्र्ण्क्माईया। विउवित्ता निक्खित्ता मुहं च विहियं रुहिरलित्तं ॥ 44 ॥ रनो निवेइयं देव! नियघरे चेव मग्गहा मारि । जाव गविट्ठा दिट्टा सा रक्खसरूविणी तेण । / 45 / / पुणरवि मायंगीओ आइट्ठाओ विहीए घाएः। रत्तीए जह न याणइ कोवि कहचिवि नयरिलोओ ॥ 46 / / ताहिं पुण सा निद्दोसिग त्ति एवं मणे धरतीहि । XXXXXXXXXXXXXXXXXXXXE IXX XXXXXXXXXXXXXXXXXXXXXXXXXX // 186 // Page #195 -------------------------------------------------------------------------- ________________ ईसिं जायदयाहिं नीया तद्देसपज्जतं ॥ 47 ॥ भेपित्ता परिचत्ता दिणमुही रोविरी प्लाय्ण्ती। वियडमडविं पविट्ठा दिवा तत्तावसजणेण ॥ 48 ॥ पुट्ठा कओ सि भद्दे ! सिटुं तीएवि सयलनियचरिअं । सेणियवंसुप्पन्ना तो तेहिं नत्तुगी अम्हं ॥ 49 / / काउं ठविया कैवयदिवसे तत्तो पहाणसत्थेण । उज्जेणीए नीया सीवाए देवीए उवणीया ॥ 50 ॥ एवं अभओ तीए पहीणनिस्सेसदोससंकाए । संसारसारभूए सद्धि बिसए निसेवेइ ॥ 51 ॥ पजोयभूमिवइणो पियाणि चत्तारि संति रयणाणि । देवी सिवा, रहो अग्गिभीरनामाऽनलगिरी य ॥ 52 ॥ हत्थी, लेहायरिय लोहजंघनामा चउत्थयं रयणं । सो दिवसेणं मुको उज्जेणीए वियालम्मि ॥ 53 / / भरुयच्छमेइ जायणपणुवीसं, चिंतयंति रायान्नो। तव्वासिणो जहेयं मारेमो पवणवेगंति ॥ 54 ॥ जो अन्नो गणिएहिं सो एही वासरेहिं तत्कालं । होमो सुहिया तो तस्स संबलं दाउ. मारद्धा । / 55 / / सो नेच्छइ वीहीए ताहे य देवावियं तयं तस्स । तत्थवि कुदव्वजोइयमोयगरूवं तयं विहियं ॥ 56 / / भरिया संबलथैया गंतूण पहम्मि जोयणे कैति । आरद्धो जेमेउं जा ता सउणो निवारेइ । / 57 ॥ उद्वित्ता गंतुणं पुणोऽतिदूरं पखाइओ जाव । तत्थवि य स पडिसिद्धो एवं तैयंपि से वारं ॥ 58 ॥ चिंतियमणेण भवियब्वमेत्थ । केणावि कारणेणं ति । पज्जोयपायमूलं गओ निवेएइ नियकजं ॥ 59 / / तह भायणपडिसेहं रन्ना अभओ वियक्खणो काउं । सद्दाविओ जहा तं कहेसु एयस्स परमत्थं ॥ 60 ॥ आघाइय तं संबलथैयं भणियं इमीए किल सप्पा । दिट्ठीविसो कुदव्वाण जायणाओ समुप्पन्नो ॥ 61 ॥ उग्घाडणमित्तेणं एसा भासीकओ धुवं होता। ता कि kAu'rane मुंचेह परम्मुहा हौं । / 62 ॥ मुक्को दड्ढाणि वणाणि तेण नियदिट्टिगोयरगयाणि । अंतमुहुत्तेण मओ एसो तुट्ठो य ॥ 187 / / Page #196 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 ॥ 188 ॥ पज्जोओ ॥ 6 ॥ पारिणा मिक्यां भणिओ वरेसु वज्जिय बंधणमोक्खं तओऽभओ भणइ । तुभं चिय हत्थगओ अच्छौ एसो वरो मज्झ ॥ 64 / / श्रीअभय अन्नयाऽनलगिरी भग्गालाणो मयाउलो धेत्तुं । ना तीरै तो अभओ पुट्ठो तेणावि पडिभणियं ॥ 65 ॥ उदयणनामा । वच्छाहिनायगो गायउत्ति आन्नीओ। कह सेओ वासवदत्ता पज्जोयसुया कलाकुसला ॥ 66 ॥ तत्कालं गंधव्वे नत्थि पहाणोऽत्थ उद्य्न्नाद्नो। ता से घिप्पउ अभओ भणाइ एईए सिक्खत्थं ॥ 67 / / सेआ पुण केण उवाएण धिप्पिही पुच्छिओ। भणइ अभओ सा जत्थ करि पेच्छइ गायंतो तत्थ तं सवसे ॥ 68 ॥ आणीय बंधट्ठाणं पावेइ न जाणइ य सो खित्तो। इमिणावि जंतमइओ हत्थी काराविओ मुक्को । / 69 ॥ विसयंते चारिजइ वणयरलोयाओ ल्द्ध्वृत्त्ण्तो। वच्छाहिवो ससेणो गओ तहि तस्स पेरते ॥ 70 / / मुक्को खंधावारो सयं च कलरावपूरियदियंतो । जा लग्गो गाएउ ठिओ करी लेप्पगमउव्व ॥ 71 ॥ जा संनिहाणमेसो तस्स गओ ताव पुवठविएहि । गहिओ पच्छन्ननरेहिं पाविओ नयरिमुजेणिं ॥ 72 ॥ भणिओ पञ्जोएणं काणा धूया ममत्थि सा गेयं । तं सिक्खवेहि पेच्छसु मा जेणं लजिया । ॥ 188 ॥ होही । / 76 / / तीएवि साहियमिमं एसा अज्झावगा विण?तणू । कु?ण सुठ्ठ वर्ल्ड मा होज्जा कयायरा वच्छे ! ॥ 74 / / सो जवणियंतरं तं सिक्खावेइ तस्स सद्देण । सा हीरै अचंतं गाणिसरेणं वणहरिणो ॥ 75 / / एसो कूट्रित्ति परं न विलोयै सा अमंगलं हाही । अञ्चतं कौगपरा सा परिचिंतै कहं एसो ॥ 76 ॥ दट्टव्वोत्ति विमूढा सम्म सरसंगहं कुणै न जया । रुद्रुण तेण भणिया विसंठुलं पढसि किं काणे ! ॥ 77 / / सावि सरोसा भासइ किं EXXXXXXXXXXXXXXXXXXXXXXXXXXX Page #197 -------------------------------------------------------------------------- ________________ // 189 / / कोढिय ! अप्पयं न याणेसि । णूणं जारिसओ हं कुट्टी काणावि तह एसा । / 78 / / इय परिभाविय फालियांतरपडओ पलोयए जाव्। अकलंकसोमसव्वंगसुंदरंमि तयं नियै ॥ 79 / / वम्महमणहररूवो सपिवासं तीए सोवि निज्झाओ । पोढपणयाण ताणं मिलणा अञ्चग्गला जाया । / 80 / / नवरं कंचणमाला दासी धाईय सञ्चिय मुणेइ । नौ अन्नो कोवि अह अन्नया ओ आलाणखंभाओ । / 8 / / अनलगिरी निप्फडिओ समुग्गउग्गाढमयभरो sNto। रन्ना अभओ कि कीरौत्ति परिपुच्छिओ भणइ । / 82 / / गायओ उदयणराया भणिओ सो भणइ कन्नंगाए समं । भद्दवई आरुढो करिणं गायामि तह विहियं ॥ 83 / / अंतरदिन्नपडेहि gaio हत्थीवरो इमा दुइओ। लद्धो भएण तह तम्मि चेव निस्कितओ विहिओ ॥ 84 / / मुत्तघडियाउ चौरो पुवि आरोविया उदयणेण । वासवदत्तासहिआ पलाइओ नियपुगभिमुहो । / 85 ॥ संनज्झइ जाव करी अनलगिरी ताव ऐगया क्रिन्नी। पणुवीसजायणाई संनद्धो पिट्ठओ लग्गा । / 86 / / जाव अदूरपदेसं पत्तो सो ताव पाडिया घ्द्दिया। लग्गा उस्सिघेउं करिणीमुत्तं तओ झत्ति । / 87 / / पणुवीसजोयणाई अन्नाणि गयाउ साउ इय तिन्नि । जा भिन्ना घडियाओ ता सो कोसंबिमणुपत्तो । / 88 / / जाया य अग्गमहिसी सा तस्स पिया य जीवियाओवि । एवं कित्तियमेत्ते कालम्मि गए अवंतीए ॥ 89 / / असुरग्गी उब्भूओ सो धूलीउवलैट्टगाहिंपि । जलै च्चिय एवं दारुणम्मि पत्ते नयरिदाहे । / 10 / / चितै राया केरिसमसमंजसमिहिमावडियमित्थ । पट्टो अभओ पभणइ जाणगजणभासियं एयं ॥ 91 / / प्रतिशाठ्य शठस्येह विषस्य विषमौषधम् । अग्नेरग्निविजानीयाजाड्य स्योष्णप्रयोजनम् ॥ 92 ॥ विहिओ विजाइअग्गी विझाओ तप्पओगओ एसो। एवं लद्धो तईओ वरो निहित्तो तहचेय । / 189 / / XXXR Page #198 -------------------------------------------------------------------------- ________________ K***** पारिणामिक्यां श्रीअभय 190 ॥ श्रौपदे-1 ॥ 93 / / उज्जेणीए अह अन्नया उ असिवं समुट्ठियं भीमं । रायाभयमापुच्छइ सो एवं तं पडिभणाइ । 94 / / अत्थाशपदे णीए अब्भंतराए सिण्गार्सार्देहाओ। देवीओ इंतु तुज्झे पडिगा हियरायलकारे ॥ 95 / / जा नियदिट्ठीए जिणेइ तं लहुं मम कहेह तह चेव । विहियं अहोमुहीओ ठियाओ सव्वाओ मेओत्तूण । / 96 / / देविं सिवं निवेइयमेयं तव तुल्लमाउगाइ जिओ। भणइ य वसणा राओ तहाढगबलिं गहेऊण ॥ 97 / / सायं भूयं उद्वेइ जत्थ अट्टालगाइठाणेसु । तस्स मुहम्मि छुहिज्जा कूरं तह चेव विहियम्मि ॥ 98 / / जाओ असिवोवसमो लद्धो उ वरो चउत्थमो त्त्तो। चिंतै अभओ किञ्चिरमच्छीहामो परगिहम्मि ॥ 99 / / मग्गइ पुव्वुवलद्ध वरे निवाओ झान्ल्गिरिम्मि। तुब्भेसु मिठभावंगएसु देवीए उच्छंगे । / 100 ॥ रहाग्गिभीरुदारुयभारेण जलणं विसामिच्छा । अत्थि ममं तो कीरौ निव्वहणं निययवयणस्स ॥ 101 / / नियठाणमिच्छइ इमो गंतुं ई भाविऊण काऊण । सक्कारमैमहंतं विस जिओ तेण तो अभओ । / 102 / / अह भणइ इमो धम्मच्छलेण तुब्भेहि आणिओ हमिहं । काउ दीवगमाइञ्चमारडंतो जै न नेमि । / 103 / / नयरीलोयसमक्खं बंधेउ अभयनामगो संतो । तुब्भे ता जलणमुहे पविसामी कयपइन्नो सो ॥ 104 ॥ पत्तो रायगिहपुरे ठिओ य दिवसाणिकैवयाणि तहिं । अप्पसमागाराओ दो गणियादारिया घेत्तुं । / 105 ॥ पत्तो उजेणीए .प्द्दिगाहिय्व्न्निय्व्य्न्न्नेव्च्छो। पारद्धमपुवकयाणगाण निउणं च वाणिजं ॥ 106 / / गिण्हइ रायपहोगाढमेगमाचारि। ममरिसारूढो । अन्नदियहम्मि ताओ गणिया धूयाओ नरवइणा । / 107 / / दिवा अवलोयणसंठियाओ स्विसेस्घिय्वेसाओ। निज्झाइओ य सुचिरं दिट्ठीहि विसालधवलाहि । / 108 ॥ अंजलि बंधो य कओ तश्चित्तागरिसमंतसारिच्छो । / / 19 / / KXXXXXXXXXXXXXX (KXXXXXX Page #199 -------------------------------------------------------------------------- ________________ तदभिमुहं खित्तमणो गओ य सेआ नियगभवणम्मि ॥ 109 / / परदारलोलयाए दूई पेसेइ ताहिं कुवियाहिं । निद्धाडिया । न राया इय चरिओ होइ सा भणिया ॥ 110 ॥ बीयदिवसम्मि भणियं आरुसियाओ तैज्जए भ्न्निया। सत्तमदिवसे - अम्हं देवकुले होहि ही जत्ता । / 111 / / तत्थवि रहो भविस्सति भाया रक्खेइ इह रहा निच्चं । पज्जोयसमागारो मणुओ । पज्जोयगो नाम । / 112 / / उम्मत्तओ कओ भन्नई य अभएण एस मे भाया। दिव्ववसेणं जाओ इमेरिसो सारवेमि - अह । / 113 / / रुद्धो रुद्धो नस्सति उक्खिविऊणं रडतओ sNto। आणिअई पुणो पुण भणंतओ एरिसं वयणं । / 114 ॥ उगृह रे रे अमुगा! पञ्जोयनराहिवो अहं इमिणा । हीरामि अभयवणिणा एवं विस्सासिए लोए । / 115 / / सत्तमदिवसे दुई पेसविया ताहि सा इमं भणिया । एउ इह एगागी दिणद्धसमयम्मि नरनाहो । / 116 / / मयणाउरो अचितियपरिणामो गिहगवक्खभित्तीए । लग्गा पुवनिवेसियमणएहि दढं च पडिवण्णो ॥ 117 / / बद्धो पल्लंकेणं समं तओ निग्गओ दिव्सोवि। पुरमज्झेणं अभओ भणइ विज्जालयं एसो ॥ 118 / / निजइ एवमसंबद्धभासा वाउवेग्वाउलिओ। तत्तो आसरहेहिं रायगिहं पाविओ खिप्पं । / 119 / / नायं सेणियरन्ना असिमुग्गीरियपहाविओ जाव्। अभएण वारिओ ता कि कजौ भणइ तो अभओ ॥ 120 / / एसो महप्पभावो राया बहुनिवैमाणणिज्जो य । सकारित्ता मयादरेण नयरिं नियं चेव । / 12 / / पाविजौ तह विहिए परोप्परं पेमनिब्भरं जायं । परिणामिगाओ एयारिसाओ अभयस्स बुद्धीओ ॥ 122 / / इति । / अथ गाथाक्षरार्थः,-पारिणामिक्यां बुद्धौ अभयो दृष्टान्तः । कथमित्याह;-'लोहग्गसिवणलागिरिवरेसु' त्ति लोह EKXXXXXXREAKKAKKEXX 1191 / / Page #200 -------------------------------------------------------------------------- ________________ श्रौपदे-* नक्षेप सत्यु । पल्लोया' इति प्रयोताबण्डप्रयोत्तनपतेः । शपदे । 192 / / KXXXXXXXXXXXXXXXXXXXXXXXXX जंघलेखवाहक-अग्नि-अशिवानलगिरिवृत्तान्तविषयेषु चतुर्ष लब्धेषु सत्सु । 'पञ्जोया' इति प्रद्योताचण्डप्रद्योतनृपतेः सकाशात् । 'जियवज्जण जायणया' इति जीवितवर्जनेन वह्निप्रवेशाभ्युपगमात् प्राणत्यागरुपेण कृत्वा या याञ्चा । प्रार्थना तया मोचित आत्मा अभयकुमारेणेति ॥ 128 ॥ सेट्ठी पवास भजा धिजाइयसंगकुक्कुडगसाहू । सीसं दारगचेडीहर राया समणमाजोणी ॥ 129 ॥ 'सेट्ठी' इत्यादि । आसि इह वसंतपुरे कोट्ठो सेट्ठी पइट्ठिओ लाए। भज्जा बजा नामेण तस्स तह देवसम्मो त्ति ॥ 1 ॥ माहणपुत्तो गिहदेवपूयकारी अईवहियइट्ठो । पुत्तो अईवबालो पियंकरो लक्खणसणाहो ॥ 2 ॥ अत्थावजणहेउं पभूयदव्वा कयाई सो सिट्ठी । सोहण दिवसे देसंतरम्मि संपट्ठिओ तेण ॥ 3 ॥ भणिया भज्जा तुह तिन्नि संति गेहे सुएण तुल्लाणि । मयणसलाया कीरो कुक्कुडओ रक्खणिज्जाणि ॥ 4 ॥ अह सेट्टिम्मि पउत्थे निच्चं सा तेण संगया स्ण्ती। माहणसुएण जाया लंघियकुलसीलमज्जाया । / 5 / / सो निच्चं रयणीए तीए सगासं जया घरं एइ । को तायस्स न वीहै मयणसलागा तया भणइ । / 6 / / वारेइ सुओ जो अन्नियाए daio sa amhavi ya taao| अवसरवियाणओ एवमप्पणो रक्खणं कुणै ॥ 7 ॥ पयइअमरिसणसीला मयणसलांया बहु परिसवेइ । सा नियमुहदोसाओ पावाए विणासिया तीए ॥ 8 ॥ साहु- जुगमन्नदिवसे भिक्खट्टा तग्गिहं ऐगयंति । एगात्थ जीवलक्खणवियाणओ कुक्कुडं दटुं ॥ 9 / / कय सव्वदिसालाओ जो सीसमिमस्स खाइ सो राया। नियमा होइ त्ति भणेइ बीयसाहुं पडुच्च इमं ॥ 10 ॥ निसुयं च तेण माणसुएण क्द्द्गाइअण्त्र्त्त्त्तिएन्न्। भणिया वजा मारेहि कुक्कुडं जेण भक्खेमि ॥ 11 ॥ सा भणइ निव्विसेसो सुयाओ एसो न मारणिज्जो 192 / / Page #201 -------------------------------------------------------------------------- ________________ / / 193 // ***** मे । आणेमि अन्नमेसो नेच्छइ तिव्वेण निब्बंधे ॥12॥ ववरोविओ पचिज्जइ जा सो ता रञ्जकंखिरो बटुआ । हाउं गओ ह पुत्तो तीसे सो लेहसालाओ । / 13 / / गिहमैगओ छुहत्तों रोवै मंसं च सिज्झइ न ताहे । थालीमुहाओ उक्कडिऊण दिन्नं च से सीसं । / 14 / / सो गहियभायणो जा कुणेइ उववेसणं न पेच्छेइ थाले कुक्कुडसीसं कहि तयं तो भै वजा । / 15 / / दन्नं चेडस्स सरोसमागओ भणइ एयकज्रेण । सो कुक्कुडो वराओ विणासिओ जै परमिमस्स । / 16 / / पुत्तस्स सिरं खाएमि संपयं होज तो कयत्थो हं । एयं पि ववसिया सा कए निब्बंधे सुयं चेयं दासीए लेहसालाओ चेव सा तं पलाइया घेत्तुं ॥17॥ पत्ता नियनयरंतरमेत्थ अपुत्तो मओ राया । अहिवासिय-अस्सेणं परिक्खिओ नरवई य सो जाओ । / 18 / ऐतिव्वपयावो ठाविया य जणणीपए सावि । कालंतरेण सेट्ठी समागओ जा हिं पलोएइ ॥19॥ सडियं पडियं कुक्कुडमयणासुयविरहियं चेव । पुट्ठा वज्जा कंठग्गहेण गहियव्व जा न भासेइ । / 20 / / ता पंजरमुणं कीरेण निवेइओ सव्वो । गिहवुत्तंतो वेरग्गमुग्गओ गम्म चितई ताहे । / 21 / / एईए कए एरिसकिलेससयसंपओगो मे । एयाए विलसियमिमं अलाहि विसएहिं विससरिच्छेहि ॥22॥ सावज्जकजवज्जणसज्जा गहिया य पव्वज्जा । पञ्जायवसेण पुरं तं चेव गया समाहणा वजा ॥23॥ साहू वि य विहरंतो जत्थ सुओ सो निवो जाओ । नाओ य तीए भिक्खामज्झे छुहियं सुवन्नयं दिनं ॥24॥ विहिओ य महारोलो जह मह गिहे तेणओ एसो । रायपुरिसेहि गहिओ नीओ य नराहिवस्स पासम्म ॥25॥ धाईए परियाणिय जणगोत्ति निवेइओ रन्नो । ताणि य निव्विसयाइं आणत्ताइं पिया य भोगेहिं ॥ 26 ॥ नेच्छइ निमंतिओवि हु विहिओ य नराहिवो सड्डो । जाया पभावणा । / 193 / / Page #202 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे XXXXXXXXXXXXXXXXXXXX सासणस्स ओहावणन्नतित्थीण । / 27 / विहिओ वासारत्तो तदुवरमे विहरमाणं तं । जा राया अणुगच्छइ उच्छलि-कुमारद्द यातुच्छमच्छरेहिं तओ ॥ 28 ॥ धिज्जाइएहिं एगा दुयक्खरा गम्भिणी भणिया । उवलोहिय परिवाइयवेसं घेत्तूण रायमग्गंमि । / 29 / / बाहाए घेत्तव्वो वत्तव्वो एरिसं वयणं । का मे गई इओ देहि किंचि विहिए तहा मुणी मुणै । / 30 / / धी धी पवयणमालिन्नमेयमवणेज कहमिहि । तो भणइ सञ्चवयणोऽवरुद्धसुरखयरमणयमाहप्पो ॥ 31 ॥ जै मे एसो गब्भो ता निग्गच्छेउ जोणीए । अह न मए तो पुढें भिदिय निग्गओ ओत्ति । / 32 ॥ इय भणिए फालियपोट्टम्मि पडिओ गब्भी तीए दुहज्जाए । मत्तस्स मरंतस्स य सब्भावा जेण पायडा होति ॥ 33 ॥ धिज्जाइएहिं काराविय त्ति भणिओ मया ज्झत्ति । जाओ सारयससहरकरनियरसरिच्छौ पवयणस्स ॥ 34 ॥ धन्नो महप्पभाव्वो जमेरिसा साहुणो जत्थ । इय एसा परिणामियबुद्धी जीए पभावियं तित्थं । / 35 / / अहवा नियघचरियं परिभाविय जीए पव्वइओ । / इति । / अथ गाथाक्षरार्थ :,-श्रेष्ठीति dvaarpraamrshH। तस्य च श्रेष्ठिनो व्यवहारहेतोः 'पवासोत्ति प्रवासो देशान्तरगमनलक्षणो जातः : पश्चाच्च 'bhajAvijAiyasaMga'tti भार्या वज्रा नामिका धिगजातीयसङ्गेन विनष्टा 'kukkaDagasAhasIsaM'ti कुक्कुटस्य सम्बन्धिशीर्ष कदाचिद् गृहागतेन साधुना राज्यफलभक्षणं विनिर्दिष्टम् । उक्तवृत्तान्तेन च । 'dAragaceDIhara'tti दारकस्य चेटया नगरान्तरे हरणं कृतम् । स च तत्र राजा जातः । 'समणमाजोणी' इति श्रेष्ठी च श्रमणः सन् तत्रैव नगरे ययौ । ब्राह्मणैश्च प्रेरितया द्रव्यक्षरया अवर्णवादे उत्थापिते तेनोक्तं यदि मत्तोऽन्येन अयं गर्भः समुत्पादितस्तदा Page #203 -------------------------------------------------------------------------- ________________ / 195 // XXXXXXXXXXXXX मा योन्या निर्गच्छत्विति ॥ 29 ॥ कुमरे पुंडरि भा इत्थिराग पैमरणणासपव्वजा । खुडग क्खण दिक्खा भंगे गम गीय चउबोही ॥ 130 ॥ X साकेयम्मि पुरवरे पुंडरिओ नाम भूवई तस्स । कंडरिओ लहुभाया जसभद्दा नाम से भजा । / 1 / / अनमणहरंगी चंकमंति घरंगणे सा य । दिट्ठा पुंडरीएणं अज्झुववण्णेण अह तेण ॥ 2 / / दुई विसञ्जिया लजिरीए तीए य सा पडिनिसिद्धा । अचंतं निब्बंघे य राइणो तीए पडिभणियं । / 3 / किं न लहुभाइणो वि हु तं. लज्जसि जेण उल्लवसि । एवं । पच्छन्नो कंडरिओ तयण विणासाविओ रण्णा ॥ 4 ॥ अब्भत्थिया पुणोवि हु ताहे सा सोलखण्डण भएण । नियगाभरणाणि लहुं गहाय गेहाउ नीहरिया ॥ 5 / / सत्थेण समं एगागिणी वि पडिवनजणगभावस्स । थेरव-18 णियनिस्साए नयरिं सावत्थिमणुपत्ता । / 6 / / जियसेणसूरिसिस्सिणिकित्तिमयीमयहरीसमीवे य । वंदणवडियाए गया कहिओ सध्वो य वृत्तंतो ॥ 1 ॥ संबुद्धा पव्वैया विजंतोवि हु न साहिओ ग्ब्भो। मयहरियाए, मज्झं मा । . पव्वज्ज न दाहित्ति । / 8 / कालक्कमेण वुढेइ गयम्मि गब्भम्मि म्य्ह्रीए। सा पुट्ठा एगंतम्मि कारणमवि तीए परि- कहियं ॥ 9 ॥ पच्छा पच्छन्नच्चिय ता धरिआ जा सुयं पसूया सा । सडकुलम्मि संवडिओ य सो जाव पव्वइओ । / 10 / / सूरिस्स समीवम्मि कयं च से नाम खुडुगकुमारो । सिक्खविओ य समग्गं जैजणजोग्गं समायारं । / 1 / / अह जोव्वणमणुपत्तो संजममणुपालिउं अचायतो । पडिभग्गा जणि सो पुच्छइ उन्निक्खमणहेउं ॥ 12 ॥ पडिसिद्धी जणणीए बहुप्पयारेहि तहवि नो ठाइ । पच्छा तीए भणिओ पुत्तय ! मज्झोवरोहेण ॥ 13 ॥ पडिपालसु बारसवच्छ ॥ 195' / Page #204 -------------------------------------------------------------------------- ________________ श्रो उपदेशपदे । 196 / / राई एवंति तेण पडिवण्णं । तेसुं च ऐकंतेसु पट्टिओ तीए पुण भणिओ ॥ 14 ॥ मह गुरुणि आपुच्छसुट्ठ य तोएवि य धरिओ । तेत्तियमेत्तं कालं आयरिएणावि एमेव । / 15 / / एवं उज्झाएण वि अडयालीसं गयाणि वराणि । तहविहु अठायमाणो उवेहिओ नवरि जणणीए ॥ 16 ॥ पिउनामंका मुद्दा कंबलरयणं च पुव्वसंठवियं । तस्सप्पिऊण सिद्धं मा पुत्तय ! जत्थ तत्थेव ॥ 17 ॥ वहिसि किंतु पुंडरियभूवई होइ महल्लपिया । पिउनामंक मुद्द दरिसिञ्जासी य तस्स इमं । / 18 / / तेणं स तुज्झ रज्जं परियाणित्ता पणामै अवस्सं । एवंति पवज्जित्ता विणिग्गओ खुड्डुगकुमारो ॥19॥ कालकमेण पत्तो साकेयपुरम्मि राइणो गेहे । तब्वेलं पुण वट्टै पेच्छणयं अच्छरियभूयं ॥20॥ कल्ले पिच्छिस्सं भूवई ति संचितिऊण तत्थेव । आसीणो नट्टविहिं एगग्गा दट्ठरारद्धी ॥ 21॥ तत्थवि सव्वपि निसि पणचि नट्टिय परिस्संता । ईसि निद्दायंती जणणीए पभायसमयम्मि ॥22॥ विविकरणप्पओगाभिरामजाय रंगभंग भया । गीईगाणमिसेणं सहसच्चिय बोहिया एवं ॥ 23 ॥ "सुठु गाइयं सुट्ठू वाइयं सुठु नश्चियं सामसुंदरि ! | अणुपालिय दोहराइयाओ सुमिणते मा पमायए " ॥24॥ सोचेमं चेल्लेणं कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइसुएण तह सत्थवाहीए ॥25॥ सिरिकंताए हारो कडगो जयसंधिणा अमचेण । रयणंकुसो य मिठेण लक्खमोलाई सव्वाई ॥26॥ अह भावजाणणट्ठा रण्णा पढमंपि खुडगो भणिओ । कीस तए दिन्नमिमं तेणं तो सव्ववत्ततो ॥27॥ मूलाओ यि कहिओ ता जाव समागओ म्हि रञ्जकए । गीयमिमं निसामियं संबुद्धो विसयविगइच्छा ॥28॥ पव्वज्जाथिरचित्तो जाओ म्हि अओ इमीए गुरुणित्ति । कंबलरयणं दिनं पञ्चभिजाणित्तु कुमाराद्दा0 / / 196 / / Page #205 -------------------------------------------------------------------------- ________________ EXXXX 197 // तं च निवो ॥ 29 / / जै वच्छ ! गिण्हसु रज्जमिम चेल्लएण पडिभणियं । आउयसेसम्मि किं चिरसंजमविहलणेणिहि । / 30 / / अह नियपुत्तप्पमुहा भणिया रन्ना कहेह तुम्हाण । दाणम्मि कारणं कि तो बत्तं रायपत्तेण ॥ 31 ॥ ताय ! तुमं वावाइय रजमिम' गिहिउं समीहंतो । गीयमेयं च निसामिऊण रजाओ विणियत्तो ॥ 32 ॥ तह सत्थाहीएवि हु भणियं पइणो मम पउत्थस्स । वोकंताई बारस, वरिसाइं अहं च चितेमि ॥ 33 / / अवरं । पई करेमि त्ति तस्स आसाए कि किलिस्सामि । सिट्टममच्चेण तओ तदेव अह अन्नराईहिं ॥ 34 / / सद्धि घडामि किंवा नवत्ति पुव्वं इम विचितंतो । मिठेणवि इय भणियं सीमालराईहिं । / 35 ॥ आणेह पट्टहत्थि अहवा मारेहि ई बहू वृत्तो । संसयदोलाचलचितवित्तिओ संठिओ य चिरं । / 36 ॥ अह तेसिमभिप्पायं जाणिय तुट्रेणं पुंडरियरणा । दिण्णाणुन्ना जं भे! पडिहासइ तं करेहि त्ति ॥ 37 / / एवंविहं अकिच्चं काउ केवच्चिरं वयं कालं । जीविस्सामोत्ति पयंपिऊण संजायवेरग्गा ॥ 38 / / खुडुगकुमारमले सव्वेवि य तक्खणेण पव्वैया । तेहिं च सह महप्पा विहरै सो सयलजगपुज्जो ॥ 39 / इय खुडुगस्स एसा बुद्धी परिणामिया मुणेयव्वा । रायसुयमंतिमिठिलसिरिकताणंपि एमेव ॥ 40 ॥ इति । ____ अथ गाथाक्षरार्थः,-'कुमरे' इत्यनेन कुमार इति द्वारपरामर्शः । साकेतनाम्नि नगरे ऽपुंडरित्ति पुण्डरीको नाम राजा अभूत् । 'भा' इति भ्राता च लघुः कण्डरीकः । अन्यदा च पुण्डरीकस्य 'itthirAgi'tti स्त्रियां कण्डरीकजायायां रागाऽभिष्वङ्गः सम्पन्नः । तस्याश्च निरूपितवृत्तान्तेन 'पैमरणनासपव्वजा' इति पत्युः मरणे ॥197 ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे0 / 198 / / ****** स्वयं च नाशे विहिते प्रव्रज्या समभूत् । 'खुड्डग' त्ति प्रगेव आपन्नसत्त्वभावत्वाच्च तस्याः क्षुद्रकः शिशुः पुत्ररूपः समुदपादि । 'लक्खण' त्ति राजलक्षणवान् 'दिरक्खा' इति समये च दीक्षा याता । तस्य यौवनकाले च 'भंगे' परिषहाभिभवे 'gama'tti पितृव्यसकाशे गमनं सम्पन्नम् । तत्र च 'gIya'tti गीतिकाश्रवणात् 'चउबोही' त्ति क्षुल्लकस्य चतुर्णां चान्येषां बोधि: सन्मार्गलाभः समजनीति ॥ 130 ॥ देवीयपुप्फचूलाजुवलग रागम्मि नरयसुरसुमिणे । पुच्छा अग्णियबोही केवल भत्तम्मि सिज्झणया ॥ 131 ॥ सिरिपुप्फदत्तनयरे पडरिउपक्खदलणदुल्ललिओ । आसी महानरिंदो नामेणं पुप्फकेउत्ति ॥ 1 | | देवी से पुप्फबई ती पुण जमलगत्तणुप्पन्नो । पुत्तोत्ति पुप्फचूलो धूया उण पुप्फचूल त्ति ॥ 2 ॥ ताणि य परोप्परं गाढपणयवंताणि पेच्छिउं रण्णा । अवियोगकए परिणावियाणि अन्नोन्नमेव तओ ॥ 3 ॥ पुप्फवई तेणं चिय निव्वेएणं पवज्जिउं दिक्त्वं । देवत्तं संपत्ता अह सा करुणाए सुमिणम्मि ॥4॥ नरए नेरइए वि य दरिसइ तह तिक्खदुक्खसंतत्ते । तीए पडिबोहणट्टा सुहसुत्ताए पुप्फचूलाए ॥5॥ अह ते भीसणरूवे दट्ठ सा झत्ति जायपडिबोहा । साहेइ नरयवित्तं नरवइणो सा वि वाहरिरं ॥6॥ पासंडिणो असेसे पुच्छइ देवीए पच्चयनिमित्तं । भा! केरिसया नरया तह तेसु दुहंत साहेह । / 7 / / नियनियमयाणुरूवेण तेहि सिट्ठी नरयवत्तंतो । नवरं न य पडिवन्नो देवीए तयणु N भूवणा ॥8॥ अन्नियपुत्तायरिओ बहुस्सुओ तट्ठिओ य थेरो य । वाहरिऊणं पुट्ठो जहट्टिओ तेण सिट्ठी य ॥9॥ ता भत्तिनिन्भराए भणियं देवीए पुष्फलाए । किं भयवं ! तुमएवि हु दिट्ठो सुमिणम्मि एसेआ त्ति ॥10॥ गुरुणा भणियं भद्दे ! देवीद्वा0 / / 198 / / Page #207 -------------------------------------------------------------------------- ________________ ||199 // XXXXXXXX XXXXXXXXXXXXXXKARXXX जिणिदसमयप्पईवसामत्था । ते नत्थि जं न नजइ कित्तियमेत्तं नरयवित्तं ॥ 11 / / अवरसमए य निरसातीए जणणीए दंसिओ स्ग्गो। सुमिणम्मि विम्हयावहविभूइरेहंतसुरनियरो । / 12 / / पुटवं पिव पुणरवि पत्थिवेण ता जाब पुच्छिओ सुरी । तेणावि तस्स रूवं निवेइयं हरिसिया देवी । / 13 / / चलणेसु निवडिऊणं भत्तीए जंपिउं स्माद्ध्त्ता। कह होज नरयदक्खं कह वा सुरसेओक्खसंपत्ति? ॥ 14 ॥ गुरुणा भणियं bhadde ! visypsttipmokkhpaavehi| पाविजइ नरयदुहं तच्चागेणं च सग्गसुहं । / 15 / / ताहे सा पडिबुद्धा विसंव मोत्तूण विस्य्वास्ण्ग्ण्। पव्वजागहणत्थं आपुच्छइ पत्थिवं तत्तो । / 16 / / अन्नत्थ विहरियव्वं तुमए न कयावि ई पिन्नाए। कहकहवि अणुनाया नरवइणा विरहविहुरेण ॥ 17 ॥ घेत्तूण य पव्वजं विचित्ततव क्म्म्निम्म्हिय्पावा। ओमंति दूरदेसे पेसियनीसेससीसस्स । / 18 / / जंघाबलपरिहीणस्स तस्स एगागिणो ठियस्स तहिं । सूरिस्स असणपाणं निवभवणाओ पणामेइ । / 19 / / एवं वच्चंतम्मी काले अच्छ्त्सुद्ध्प्रिन्नामा। निधुणियघाइकम्मा संपत्ता केवलालोयं । / 20 / / "पुव्वपवत्तं विणयं च केवली अमुणिओ न ल्ण्घेई"| ई सा पुवकमेणं गुरुणो असणाइ उवणेइ ॥ 21 ॥ एगम्मि य पत्थावे सिमेणब्भाहयस्स सूरिस्स । जायाए चित्तभायणवंछाए उचियसमयम्मि । / 22 / / तीए य तहच्चिय पूरियाए विम्हइयमाणसेओ सूरी। भणइ कहं नायमिमं माणसियं मज्झ तए अजो! ॥ 22 / ज उवणीयं ऐदुल्लहंपि भाजं अकालपरिहीणं? / तीए भणियं णाणेण, केण, पडिवायरहिएण । / 23 / / धी धी मए अणज्जेण कहमिमो केवली म्हास्त्तो। आसाइउत्ति सेओगं तो सूरी काउमारद्धो ॥ 24 ॥ मा मुणिवर! सा सागं अमुणिज्जंतो केवलीवि जो। पुवट्टीं न भिदै एवं तीए य पडिसिद्धो । / 25 / / AAAAAXXRR88 88888888888) / / 19 Page #208 -------------------------------------------------------------------------- ________________ थौपदे देवीद्वा0 / शपदे ॥ 25 ॥ चिरसुचरियसामन्नो वि किं न निव्वुइमह ल्भिस्सामि। ई संसयं कुणंतो य तीए सूरी पुणो भणिओ ॥ 26 ॥ संदेहं कीस मुणोस ! कुणसि निव्वुइकएणं जेण लहुं । सुरसरियमुत्तरंतो काहिसि कम्मक्खयं तुमवि । / 27 / / एवं निसामिऊणं सूरी नावाए आरुहिय गंगं । ऐलंघिउं पवत्तो परतीरगमाभिलासेण ॥ 28 ॥ नवरं जत्तो जत्तो स निसीयै कम्मदोसओ त्त्तो। नावादेसो मन्जइ सुरसरिसलिलम्मि अत्थाहे ॥ 29 ॥ सव्वविणासं आसंकिऊण निजामएहि तह खित्तो। अन्नियपुत्तायरिओ नावाहितो सलिलमज्झे ॥ 30 ॥ अह परमपसमरसपरिणयस्स सुपसन्नचित्तवित्तिस्स । सव्वप्पणानिरुभियनीसेसावदुवारस्स ॥ 31 ॥ दवेणं भावेण य परमं निस्संगयं उवगयस्स । सुविसुद्धमाणदढसुक्कझाणनिम्महियकम्मस्स ॥ 3 / / जल संथारगयस्स वि अच्चंतनिरुद्धसव्वजोगस्स । मणवंच्छियत्थसिद्धी जाया णिब्वा णलाभेण ॥ 33 ॥ एवं च तीए सविणे नरए सग्गे य दरिसयंतीए । देवीए देवभावं गयाए परिणामिया बुद्धी |||34 / / इति ॥ ___अथ गाथाक्षरार्थः;-'देवोऽच इति dvaarpraamrshH। सा च पुस्स्प्व्त्य्भिधाना। तत्र च 'पुप्फचूला juvalaga'tti पुष्पवती देवी युगलकं पुष्पचूलः, पुष्फचूला च इति अभिधानं अपत्ययुगं प्र्सूता। तयोश्च परस्परसंजातविवाहयोः पुष्पचूलाभर्तविषये 'rAgammi'tti दृष्टे रागे सति मात्रा देवीभूतया 'नरयसुरसुमिणे' इति नरकाः सुरविमानानि च तत्प्रतिबोधनार्थं स्वप्ने प्रदर्शितानि । 'पुच्छा अण्णियबोही' इति ततः पृच्छा तेषां अन्निकापुत्राचार्यान्ते कृता । बोधिश्च ल्ब्ध्ः। प्रजितायाश्च तस्याः 'kevala'tti 'केवलज्ञानमुत्पन्नम् 'bhattammi'tti केवलबलेन च भक्त आनीयमाने लब्धस्व ॥200 / XXXXXXXXXXXXXXXXXXX Page #209 -------------------------------------------------------------------------- ________________ / 201 // रूपेण सूरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति । / 131 ॥ उदिओदय सिरिकता परिवाइय अण्णराय उवरोहे । जणमणुकंपा देवे साहरणं णियगनयरीए ॥ 132 ॥ सिरिउसभसामिकेवललच्छीलाभुच्छलतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥ 1 ॥ उदिओदयाभिहाणो निच्चं उदिओदओ निव्सिरीए। राया अहेसि जियरायदेवपयपउमपणयपरो ॥ 2 ॥ देवी सिरिकता समूवसंतमिच्छत्तमोहविसमवसा जिणसापणविहियायारसेवणासन्नकयकुसला । / 3 / / कैयाइ तीए अंतेउरम्मि परिवाइया नियं धम्मं । नत्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥ 4 ॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं । तक्खणमेव विलक्खा जाया दासीहिं हसिया य ॥ 5 ॥ निव्वूढा य पएसा तत्तो गाढं पोस्माव्न्ना। वाणारसीपुरीए गया कयं तत्थ पडिबिंबं ॥ 6 ॥ चित्तमयं देवीए सिरिकताए पयंसियं र्न्नो। धम्मरुइस्स तन्नगरसामिणो सो य अणुरत्तो ॥ 7 ॥ उदिओदयस्स दूयं पेसइ अवमाणिऊण सो तेण । निम्बूढो, अवमाणं माणं च मणम्मि अवमाणो ॥ 8 ॥ रोहेइ पुरिमतालं धम्मरुई प्र्म्ध्म्म्रुइसारो। जायं निस्संचारं राया उदिओदओ ताहे । / 9 / / अणुकंपाणुगयमणो चितेइ अलाहि सिन्न्म्र्न्नेन्न्। महया इमेण विहिओ उववासो बंभचेरं च ॥ 10 ॥ पुव्वाराहियवेसमणनामदेवेण स्म्ब्ब्ल्क्लिओ। धम्मरुई सारहिओ नीओ वाणारसी पुरीण ॥ 11 ॥ परिणामियबुद्ध एयं उदिओदयस्स विन्नेयं । अविहियपरोवरोहं अप्पा जं रक्खिओ तेण । / 12 / / इति ॥ . अथ गाथाक्षरार्थ:-;-उदितोदयो नाम राजा। श्रीकान्ता तद् भार्या। 'parivAiya'tti तया च परिव्राजिका XXXXXXXXXXXXXX । / 201 / / XXX Page #210 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे ॥ 202 ॥ स्वधर्म्म आचक्षाणा खलीकृता । तया च 'aNNarAya'tti अन्यस्य धर्मरूचिनाम्नो राज्ञोऽनुरागगोचरं सा आनीता । तेन च सबलवाहनेन उपरोधे पुरिमतालनगरस्य कृते 'जणमणुकंप' त्ति उदितोदयस्य जनं प्रति अनुकम्पा संवृत्ता । ततो देवे वैश्रमणसंज्ञे विषयभूते प्रणिधानं कृतम् । तेन च तदीप्सितमभिलषता धर्मरुचेः 'sAharaNaM'tti संहरणं उपसंहारः कृतो निजकनगर्यामिति । / 132 / / साहू य णंदिसेणे ओहाणाभिमुह रायगिहवीरे । तस्संतेउरपास णसंवेगा निचलं चरणं । / 133 ॥ सेणियनिवरस पुत्तो आनंदियसयल मेइणीवलओ । नामेण नंदिसेणो अहेसि सियकिरणसरिसजसो ॥ 1 ॥ सो वीयरायडवलद्धसुद्धधम्मो तणं व मोत्तूण । पुरमंतेउरमैरम्म रूवमुवहसिय सुरसोहो ॥2॥ निक्खंतो खंताईण भायणं सो गुणाण संजाओ । ऐसयसुयमणिरोहणधराधरो धरियसुयसीलो ॥3॥ ऐनिम्मलजाइकुलो विणयाइगुणन्निओ बहू तस्स । मुणिपरिवारो वारियकामविया समुप्पन्नो ॥ 4 ॥ अह तस्सेगा सीसो कयाइ कम्माण चित्तभावाओ । अनिमित्तमेव वम्महनिम्महियमणो परिकहेइ ॥5॥ गुरुणो नियसन्भावं तेणावि विचितियं वरं होइ । जै भयवं वीरजिणो जाएजा रायगिहनयरे ॥ 6 ॥ मुक्काओं मए देवीओ ऐसए पेच्छिऊण अन्नेवि । जई नाम थिरो होजा भगवं च तओ * गओ तत्थ ॥7॥ राया बंधु सिंधुरखंधगओ उवरिधरियसियछत्तो । सियचारुचामरुप्पीलवीइओ नियबलसमेओ ॥8॥ संतेउरो य नयराओ निग्गओ तह कुमारवग्गो y। सिरिनंदिसेणांतेउरं च जिणवंदणट्टाए ॥ 9 ॥ ओसरणे भयवंतं वंदियसट्ठाणसंनिविट्टेषु । तेसु स सीसो पासइ देवीओ गुरुविमुक्काउ ॥ 10॥ सियवसणाओ ऐसीलसुद्धिसंलीण ऊदितोदयद्द्वा । / 202 / / Page #211 -------------------------------------------------------------------------- ________________ // 203 // ***** सव्वगत्ताओ । पउमागरोदरगया हंसीओ इव विरायंति । / 11 / / उम्मुक्काभरणओ सव्वंतेउरसिरिं हरंतीओ । चितेइ सो अहो एस चैव धन्नो गुरू मज्झ ॥12॥ जो एइचागकारी मज्झमपुण्णस्स दुक्करो जाओ । विसयाणमसंतावि दुब्बलमणसा परिचाओ । / 13 / / इय भावणावसाओ तिवखं तक्खणमुवागओ पसमं । आलोइयपडिकंतो मेरुव्व वए थिरो जाओ । / 14 / / सिरिनंदिसेणगुरुणो रायगिहे सीसनयणविसया जा । सीसस्सवि तप्पतीदंसणओ सा मई पगया । / 15 / / इति । / अथ गाथाक्षरार्थः ; -साधुश्च ज्ञातम् । कस्य इत्याह- 'नंदिसेण 'त्ति नन्दिषेणस्य सूरेः । तस्मिन् 'ओहाणाभिमुह 'त्ति अभिधावनाभिमुखे प्रव्रज्या परित्यागसंमुखे सति 'रायगिहवीरे' इति राजगृहे वीरो गतः तत्र च तस्य 'अंतेउरपासणसंवेगा' इति गुरोः अन्तःपुरदर्शनेन संवेगाद् उक्तलक्षणाद् निश्चलं चरणं संजातमिति ॥ 133 ॥ धर्यत्त संसुमित्थी चिलाइरागम्मि धाडिगहणं तु । णयणे लग्गण मारण वसणे तब्भक्खणा चरणं । / 134 / / शिष्यस्य भूमिपट्टियनयरे नामेणं आसि जन्नदेवो त्ति । विप्पो पंडियमाणी जिणसास खिसणासत्तो ॥1॥ जो जेण जिप्पइ इह सो सिस्सो तस्स इह पइन्नाए । वायम्मि निजिओ परमबुद्धिणा साहुणा सा य ॥ 2 ॥ पव्वाविओ य नवरं पव्वज देवयाए उज्झतो । पडिसिद्धो अह जाओ सुनिच्चलो साहुधम्मम्मि ॥3॥ तह वि हु जाइमएणं दुगंछभावं मणागमुव्वहै । पडिबाहिओ य तेणं नीसेसेआ निययसयणजणो ॥ 4 ॥ भञ्जा पुण पुव्वपरूढगाढपेमाणुबंधदोसेण । काराविडं समीहै तं पव्वज्जापरिचाय ॥5॥ सो पुण निच्चलचित्तो सद्धम्मपरो गमेइ दियहाई । अह अन्नवासरम्मी दिन्न से 06:0 / / 203 / / Page #212 -------------------------------------------------------------------------- ________________ दे देवीदवा0 शपदे. ॥ 204 ॥ कम्मणं तीए ॥ 6 ॥ तद्दोसेणं मरिऊण देवलोए सुरो स्मुप्प्न्नो। इयरीवि य पव्वैया तन्निव्वेएण संतत्ता ॥ 7 ॥ आलोयणं अकाउं मया समाणी सुरे स्मुप्प्न्ना। अह जन्नदेवजीवो चइऊणं रायगिहनयरे । / 8 / धणदत्तसिट्ठिगेहे चिलाइनामाए दासचेडीए तेण दुगुंछादोसेण पुत्तभावं समणुपत्तो ॥ 9 / / विहियं च से जणेणं चिलाइपुत्तोत्तगुत्तमभिहाणं * इयरीवि तो चविउं तस्सेव धणस्स भजाए ॥ 10 ॥ पंचण्हसुयाणुवरि णामेणं सुंसुमा सुया जाया। सो य चिलाती पुत्तो बालग्गहो कओ तीसे ॥ 11 / / अञ्चतकलहकारित्ति दुब्विणीओत्ति सत्थवाहेण । निच्छूढो गेहाओ परियडमाणो गओ पल्लिं । / 12 / / आराहिओ य बाढं पल्लिवई गाढविणयओ तेण । अह पल्लिवैम्मि मए मिलिऊणं चोरनिवहेण । / / 13 / / जोगात्ति कलिय विहिओ पल्लीनाहो महाबलो सो य । अञ्चतनिग्घिणो हणइ गामपुरनयरसत्थाई । 14 / / एगम्मि य पत्थावे तेणं चोराण एयमुवइटुं । रायगिहम्मि य नयरे सत्थाहो अत्थि धणनामो । / 15 / / तस्स य धूयानामेण सुंसुमा सा य मज्झ तुम्ह धणं । ता एह तत्थ जामो अवहरिउं तं च एमोत्ति । / 16 / / पडिवन्नं चोरेहिं रयणीए तओ गया य रायगिहे ओसोयणि च दाउं झत्ति पविट्ठा गिहे तस्स । / 17 / मुटुं चोरेहिं गिहं गहिया सा सुंसुमावि इयरेण । धणदत्तो सुयसहिओ अन्नत्थं लहुं गिहोओ गओ ॥ 18 ॥ पावियसमीहियत्थो सट्ठाणं पट्ठिओ य पल्लिवई अह उग्गयम्मि सूरे पंचहिवि सुएहि परिकिन्नो । / 19 / / दढदेहबद्धकवओ नरवै बहुसुहडपरिवुडो सिग्छ । तम्मग्गेणं लग्गा धूयानेहेण धणदत्तो । / 20 / भणिया य रायमुहडा धणेण धूयं मम नियत्तेह । दव्वं तुम्हं दिन्नं इय भणिए धाविया सुह्द्दा॥21॥ इंते य ते पलोइय नट्टा चोरा धणं विमोत्तून्न्। घेत्तण य तं सुहडा जहागिहं पडिगया सब्वे |204 ॥ Page #213 -------------------------------------------------------------------------- ________________ / / 205 / / ||22|| सुयसहिओ धणदत्तो गंतुं एको परं समारद्धो । संपत्तो य समीवे अचिरेण चिलाइपुत्तस्स ॥23॥ मा हौ कवि ई सीसं सुंसुमाए घेत्तूण । सेआ सिग्घमवतो विमणो वलिओ य सत्थाहो ॥ 24 ॥ तत्तो छुहापरद्धो पारद्धो मरिउमंग समेओ । चिते पाणचागे कयम्मि इण्हि न गुणलाभो । / 25 / / ता केण उवाएणं धरियव्वा सव्वभक्खरहियाए । पाणा अडवीए इमाए तओ सुया भासिया तेण ॥26॥ कयकि वो हं पायं मारिय मं खाह कुह नित्थरणं । वत्तणाओ इमाओ नरो जं जीवंतो लहै भद्दं ॥27॥ उभयकरठवियसवणा भणति पुत्ता गुरू य देवो य । तुममहमिममक कहकज्जं भणसु तं चेव ॥ 28 ॥ जेसुएणं भणियं उवजोवह मं अणिच्छिए तम्मि । भणिया एसा अणुजेट्टेणं सब्वेहिं चेव अप्पेवमुवणीओ ॥29॥ जाहे न किंपि काउं तीरंति पियाए कञ्जकुसलेण । धूया सयमेव गयाउया जाया । / 30 / / ता एयपिसियपरिभुंजणेण पाणाण धारणं कुणह । सव्वेसि अणुमएणं अरणीओ पडिओ अग्गी । / 31 / / पक्कंच तम्मि पिसियं खइयं पत्ता नियं पुरं तत्तो । सुगुरुसमीवे संपत्त बाहिया सुगमणुपत्ता ॥32॥ पत्तम्मि पाणवसणे धणदत्तो पगयबुद्धिसिद्धीए । नित्थरिओ विहुराओ ताओ चरणं व अणुपत्तो ॥ 33 ॥ अह अडवीए मज्झे चिलाइपुत्तेण परिभंतेण दट्ठूण साहुमेगं उस्सग्गठियं महासत्तं ॥34॥ जंपियमहो महामुणि ! | संखेवेणं कहेसु मम धम्मं । इहरा तुज्झवि सीसं फलं व असिणा लुणिस्सामि ॥35॥ मुणिणा उ निब्भएणवि वारं से मुणित्तु भणियमिणं । उवसमविवेयसंवरपयत्तियं धम्मसव्वस्सं ॥ 36 ॥ घेत्तुं च इमं सम्म एगंते सो विचितिउं लग्गो । उवसमसद्दत्यो हवै सव्त्रकोहाइचागम्मि ॥37॥ सो कुद्धस्स कहं मे ता कोहाई मए य परि । / 205 / / Page #214 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे धनदत्त vA0 KAR ॥206 / / चत्ता । परिहारे धणसयणाण हाइ णणं विवेगावि । / 38 / / ता कि खग्गेणं मे किं वा सीसेण मज्झ इत्ताहे । इंदियमणसंवरणेण संवरो निच्छियं घडै ॥ 39 ॥ ता तंपि अहं काहं इय चितंतो वि मुक्कासिसीसो । नासग्गनिहियदिट्टी निरुद्ध्म्न्न्काय्वावारो॥40॥ परिभावितो पुणरुत्तमेव एयाणि तिन्निवि पयाणि । काउस्सग्गेण ठिओ सुनिच्चलो कंचणगिरिव ॥ 41 ॥ अह रुहिरगंधलुद्धाहिं कुलिसतिक्खग्गचंडतुंडाहिं । मूइंगलियाहि लहुं सव्वत्तो भोत्तुमारद्धो । / 42 / अविय ॥ आपायसोसं सयलंपि देहं मुइंगलियाहिं विभक्खिऊणं । विणिम्मियं चालणियासमाणं तहावि झाणाओ न कंपिओ सो ॥ 43 ॥ पयंडतुंडाहिं पिपीलियाहिं खद्धे सरीरम्मि मुणिस्स तस्स । छिड्डाइं रेहंति समत्थपावनिस्सारदाराणिव दीहराणि । / 44 / / अड्डाइएहिं दियहेहिं धीमं सम्म समाराहिय उत्तिम्त्तुण्। सुरालयं सो सहसा रनामं पत्तो सुचारित्तधणा महप्पा । / 45 / / इति ॥ ____ अथ गाथाक्षरार्थः;-'धनदत्त' इति. द्वारपरामर्शः । तत्र च धनदत्तवेष्ठिनः सुंसुमाभिधाना स्त्री इति क्न्यारूपा। तस्याः 'cilAi'tti चिलातीपुत्रेण रागे तद्गोचरे जाते सति । 'धाडिगहणतुत्ति धाट्या प्रतीतरूपया ग्रहणमादानं कृतम् । तुशब्दः पूर्न्नार्थ्ः। नयने स्वपल्लिप्रापणे तेन तस्याः प्रारब्धे सति 'laggaNa'tti श्रेष्ठिना सपुत्रेण पृष्ठतो लगनं कृतम् । नेतुमपारयता च तेन 'mAraNa'tti मारणं कृतं त्स्याः। ततो व्यसने बुभक्षालक्षणे संपन्ने तद्भक्षणात् सुंसुमाभक्षणाल्लब्धजीवितानां तेषां चरणं कालेन चारित्र सम्पन्नमिति ॥ 134 / / सावय वयंसिरागे संका वत्थ चिण्ह संवेगे । परिसुद्धे तक्कहणं वियडणमहसण परिण्णा । 135 / / / / 206 / XXXXXXXXX Page #215 -------------------------------------------------------------------------- ________________ // 207 // कत्थइ नयरे कस्सवि परभज्जारमणविरमणमणस्स । घरवासाओ चारगगेहा इव भीरुभावस्स ॥1॥ सङ्घस्स कर्हिचि उदारभूषणा विहियपवरनेवत्था । भज्जावयंसिया लोयणाण विसए गया तत्तो ॥ 2 ॥ रागो विसवेगो इव जाओ अचि - गिच्छणेण तस्स तणू । लंघणखीणब्व खणा संपत्ता निरभिरामत्ति ॥ 3 ॥ भजाए पुच्छिओ सो किमकंडे दुव्वलत्तमेयं ते । ऐनिब्बंधम्मि कए कहियं तीए य पडिभणियं ॥4॥ ऐतुच्छमिणं कखं किं खिज्जसि तह करेमि मणसिद्धी । जह संपजइ संज्झासमए नेवत्थमेईए ॥ 5 ॥ आभरणाणि य धेत्तुं सेजगेहंतमंधयारम्मि । सा संठिया पविट्ठो य सो ता छिन्नवंछस्स ॥6॥ पच्छायावपरद्धस्स तस्स धी मे विणट्टसीलस्स । कहियं तीए रैकालविहियचेट्ठासरणपुब्बं ॥7॥ अहमासि तत्थ न य सा तओवि सो दुम्मणो घणं जाओ । ऐकलुसपरिणईओ एयंपि वयं मए भग्गं ॥ 8 ॥ आयाररयाण बहुस्सुयाण सुगुरूण पायमूलम्मि । आलोइयपडिकंतो भणिओ गुरुणा तहा एयं ॥ 9 ॥ दूरेण दंसणं वणिजमणवजयं महंतेण । तीए तुमए जहा रोहिया विघाया पहरणाण ॥ 10 ॥ तहविहकुपओगवसा पुणरुग्घाडं लहंति तह चेव । जक्कारणो हु दोसो तद्दिट्ठीए स उच्छलै ॥11॥ सो पुणरवि कयविरई भजाए पगयबुद्धिजोएण । असुभगईए मरंतो धरिओ नीओ य सुगईए । / 12 / / इति । / अथ गाथाक्षरार्थः ; - श्रावक इति द्वारपरामर्शः । तस्य च ' वयंसि रागे' इति वयस्यायां भार्यासत्कायां रागः स्ण्प्न्न्ः। तदनुरागोद्रेकदुर्बलदेहं तं दृष्ट्वा शंका संजाता भार्याया पतिरमणगोचरा । पचाच तया 'णेवत्थ 'त्ति वयस्यानेपथ्यं गृहीत्वा तस्य संतोषः संपादितः । तदनु 'cinha'tti चिह्नसारे अहो दुष्कृतं कृतं एवंलक्षणे संवेगे परिशुद्धे । / 207 / / Page #216 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे श्रावकामात्यदद्रा0 KKRAKAT ॥208 / / सत्यरूपे जाते सति तत्कथना यथावस्थितकथना भार्यया कृता तस्य, यथा अहमेवासौ न अन्या काचित् । तथापि भावदोषात् परकलत्रासेवकोऽहं संजात इति विकटनं गुरुसमीपे कथनं कृतमस्यापराधस्य । गुरुणा अपि भणितोऽसौ यथा अदर्शनं साम्प्रतं तस्यास्त्वया कर्त्तव्यम् । 'परिणा' इति परदारप्रत्याख्यानं च असौ पुनरपि कारित इति ॥ 135 ॥ तह यामचे राया देवीवसणम्मि सग्गपडियरणा । धुत्ते दाणं पेसण जलणे मुहरम्मि य विभासा । / 136 / / नगरम्मि सुप्पइट्टे राया सिरिसंगओ महं आसि । देवी मणदैया नाम तस्स नियजीयसव्वसं ॥ 1 ॥ पंचपयारे सारे विसए विस्संभसंभवे भ्यो। तीए समं नरवइणो वोलीणो ऐबहू कालो ॥ 2 ॥ अह अन्नया कयाइ विजाईणं असज्झरोगेण । विहुरियदेहा देवी कीणासगिहं समणुपत्ता ॥ 3 ॥ राया सो य पर वसो न सरीरट्टींषि कुणै जा ताहे। भणिओ मंतीहि देव ! नियसु जगसंठिई एसा ॥ 4 ॥ जह सस्साई जायाई कासवो लुणै तह जिया एए। जाया जाया लुव्वंति मच्चुणा ण य परित्ताणं ॥ 5 / / एवं भणिओ वि भणाइ जाव देवीए नो स्रीर्त्त्त्तीइ। विहिया * ताव मएवि दुनो कायव्वा तओ तेहिं ॥ 6 ॥ कयकूडकप्पणेहि भणिओ एगो नरो जहा तुमे। रायसभाए राया भणियन्वो देव देवीए ॥ 7 ॥ पेसविओ सग्गाओ अहं जहा देव कुसलवृत्तंतं । गेण्हसु एजसु य ममंतियम्मि रायाए तो भणियं ॥ 8 ॥ देवि चिट्टै कुसलेण देव ! आमंति मंतिसत्थेण । वृत्तं देवीए कए पेसिजौ अंगसिंगारो ॥ 9 ॥ एयस्स करेणं जेण कुणै देवी ठीं sriirss। to तम्मुहाओ रन्ना उवलद्धे देविवुत्तंते ॥ 1 ॥ कडिसुत्तादप्पिणणे कए तओ बाहिं निग्गए तम्मि । भागे काउं मंतीहि घेप्पए पैदिणमिमेहि । / 11 / / अह अन्नदिणे ego dhutto uva 208 / / Page #217 -------------------------------------------------------------------------- ________________ lddhmNtivRttNto| देवीकुसलं परिकहै लहै तह चेव सिंगारं ॥ 12 ॥ नटुं कजं मंतीहिं चितियं भासियं च एगेण । धीरा होह अहं हो कजम्मि इमं जैस्सामि । / 13 / / संपाडिय तं सव्वं रायसमीवं उवट्ठिओ भणइ । कह एस देव! जाही (राजा-) कह अन्नदिणेसु गच्छंती । / 14 / / 'मन्त्री'-जह देव गया देवी (राजा-) तह चेव इमोवि पेस्वेय्व्यो। इय नरवइणा भणिए चौखंधगओ कओ झति ॥ 15 / / आढत्तो मुहरेणं एगेणुवहासबुद्धिसारेणं । रायाए समक्खं ॥209 ॥ चिय भणिउं देवी इमं वच्चा । / 16 / / जह तुज्झ कए, राया अईव उक्कंठिओ तहा भणइ । अन्नेणावि ओयणमिह सव्वं साहणिज्जंति ॥ 17 ॥ तेणुत्तं विन्नाणं नत्थि ममं तारिसं भणामि जो। एवं विहमत्थं जाणओवि नो वयणपर्3अयत्तं* ॥ 18 ॥ तुब्भेहिं तओ एसो पेसेयब्वो तहा कओ भणइ । नियबंधुवग्गमुग्गयहाहारवरुद्धतद्देसं ॥ 19 ॥ नियतुंडं रक्खे जह जस्स पसाएणमेयवसणमिणं । पत्तो मंतीहि खरंटिऊण मुक्को य करुणाए । / 20 / / da8 च अन्नमडयं एसा pariPNAmiyA मई तस्स । मंतिस्स जेण एए दोवि जणा सिक्खमाणीया । / इति ॥ 21 ॥ अथ गाथाक्षरार्थः;-तथा च इति तथैव यथा पूर्वज्ञातानि पारिणामिक्यां बुद्धौ तथा इदमपि इति भावः । 'अमचे' इति अमात्यो मन्त्री तेन च यदा राजा देवीव्यसने मरणलक्षणे जाते सति न शरीरस्थितिं करोति, तदा 'saggapaDiyaraNa'tti स्वर्गस्थिताया देव्या व्याजतः प्रतिजागरणा शृंगारप्रेषणेन प्रारब्धा । अत्रान्तरे कस्मिश्चिद् धूर्ते मन्त्रिणोऽनापृच्छय व तथा उपस्थिते सति दानं पूर्ववत् कटिसूत्रकादिप्रदानं कृतम् । 'pesaNaM'tti प्रेषणं प्रस्थापनं ज्वलने PR वैश्वानरे प्रक्षेपेण प्रकान्तं तस्य । मुखरे वाचाले अन्यस्मिन अकस्मादेवोपस्थिते विभाषा विविधार्थभाषणरूपा, कर्तव्या, KXXXXXXXXXXXXXXXXXXXXXX.* // 20 Page #218 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे श्रावक क्षमकदद्वा0 ॥ 210 ॥ यथा;-प्रथमधूर्ते ज्वलनप्रवेशेन विनाशयितुमारब्धेऽन्यो मुखरो विप्लावकतया बहं देवीसंदेशं दातुं आर्ब्ध्ः। उक्तं च धूर्तेन, नाहमेतावत् समर्थोऽवधारयितुं कथयितुं वा संदेशजालम् अतोऽयमेव प्रेष्यताम् । प्रारब्धश्चासौ तथैव प्रहेतुं, भणितश्च तेन स्वजनवर्गों यथा निजतुण्डं रक्षणीयम्, अरक्षितनिजतुण्डस्य मम एतत् फलं सम्पन्नमिति ॥ 136 ॥ खमए मंडुकिथंभे विराहियाहि णिसि रायसुयमरणे । सीसे स्वग रेहा. पुच्छे सुय दिक्खचउक्खमगा ॥ 137 ॥ तवलच्छीए अतुच्छे गच्छे कत्थइ म्य्ण्क्स्च्छाए। मासावसाणभाई एगो खमगो अहेसि मुणी । / 1 / / पारणदिणम्मि अह अन्नया उ सो खुड्डएण अन्नुजाओ। लग्गा गायरचरिअं काउं उच्चाइगेहेसु । / 2 / / तिव्वछुहाए वसेणं मंदीभूयम्मि लोयणाण ब्ले। मंडुकिया न दिट्टा तेणं पायप्पएसगया ॥ 3 ॥ तप्पायचंपणेणं मया य निज्झाइया य चेल्लेण । वसहिमुवगम्म गुरुणो पुरओ इरियं पडिक्कतो । / 4 / / सम्मं वियडियभिक्खाचरिओ तब्भत्तभोयणम्मि 3.e। आवस्सयम्मि संज्झाकाले तीए वियडणाए ॥ 5 / / मंडुक्किया य खुड्डेण जंपिउं खवग ! किं न विय्द्देसि। मंडुक्कि पावराहं तव्वयणा । रोसमावण्णो । / 3 / / जाओ परव्वसो सो तग्घायत्थं समुट्टिओ जाव । ता थंभाभिट्टसिरो पंचत्तं सो गओ ज्झत्ति ॥ 7 ॥ जे रोसाओ मलिणियसामन्नां स्प्प्भाव्माव्न्ना। ताणमहीण कुलम्मी विसमो दिट्ठीविसो जाओ ॥ 8 / जाणंति ते परोप्परमम्हे रोसाउ एरिसा जाया। जाईसरणगुणाओ चरंती रत्तीए न. दिणम्मि ॥ 9 ॥ मा जीवा मारेमो फासुयमाहारमाहरंति था। अह तद्देसनराहिवपुत्तो डक्को भयंगेण ॥ 10 ॥ मुक्को पाणेहिं तओ रोसावन्नो नराहिवो भ्न्नी। जो ववरोवै सष्पं दीणारं तस्स देमि अहं ॥ 11 ॥ सप्पाहेडियपुरिसेण ताण रेहाउ त्थुमिकेन्न्। तेसि विसभूयाउ । ॥210 ॥ XXXXXXX Page #219 -------------------------------------------------------------------------- ________________ RXXXXX ||211 / बिलमले ओसही दाउं ॥ 12 ॥ पारद्धं धम्मियं दुद्धरेण नीसेसवाउणा ताहे । सो दुक्करकारुनो बिलमज्झे वसि उमसमत्थो ॥ 13 ॥ पुच्छेण नीइ मा मरौ एस दिट्ठिगोयरं प्द्दिओ। निग्गच्छइ जावैयं तावैयं छिदै मा वि ॥ 14 ॥ उवणीओ नरवइणो सो खमगाही पहाणपत्तीए । पुत्तत्तेणुववन्नो ऐदूरनिरुद्धकोहविसेआ । / 15 / / ते। नागदेवयाए । राया संबोहिओ जहा नागा। मारेयव्वा नेत्तो तुमए पुत्तो भविस्सइ ले । / 16 / / कालक्कमेण जाओ विहिओ य महा. महो कयं नामं । जह नागदेवयाए दिन्नो तह नागदिन्नो त्ति । / 17 / / उम्मुक्कबालभावा साहुं दळूणं स्ण्भ्रिय्जाई। जायविरागा पव्वज्जमणुगओ ऐसएण खमी । / 18 / / सेओ पुवतिरिक्खभवाणुभावओ निचमइछुहालू य । सव्वमुणीण समक्खं न मए मरणावि कुवियव्वं । / 19 / / एवमभिग्गहमुग्गं गिन्है हिडै पभायसमयम्मि । ऐतिव्वछुहाछोहियदेहो दोसीणभत्तकए । / 20 / / तस्स य गुरुणो गच्छे जस्स समीवे स गहियपव्वजो । खमगा साहू चिटुंति सुठ्ठ निट्ठियसरीरबला ॥ 21 / / एगबितिचउमासे कओववासा कमेण चत्तारि । पवयणगुणाणुरत्ता अहरति देवया एगा ॥ 22 ॥ ते उल्लंघिय चौरो कमोवविठू मुणी तओ खुद्द्ण्। वंदै नंदियहियया पुच्छइ कुसल च देहस्स । / 23 / / निग्गच्छंतो ठाणाओ ताउ अमरिसवसेण एगेण । खमगरिसिणा करे सा धरिया भणिया य एरिसगं । / 24 / / हंहो कडपूयणि पूयनिजचरणा इमे खमगसाहू । वञ्जिय वंदेसि तिकालभोइणं खुड्डयमिमंति ॥ 25 / / सा भणइ भावखमगं वंदे हैं दब्बो इमे ख्म्गा। एस विसेसो कल्ले पभायसमए फुडं होही ॥ 26 ॥ सो दोसीणस्स कए पभायसमए गिहेसु सड्डाण । आहिंडिय वसहिगओ इरियावहियं पडिक्कमियं । / 27 / / भत्तं पाणं चालोइऊण खमगे निमंतए जाव्। लोगेण ॥ 211 / / Page #220 -------------------------------------------------------------------------- ________________ EXXXXX क्षमकवा0 शपदे ॥ 212 / तातापपराडा XXXXXX श्रौपदे- कूरगडडुयकयनामो ताव एक्केण ॥ 28 / / खमगेण खमं काउं अपारयंतेण तस्स प्त्त्म्मि। छूढो खेलो हीलापरेण * सुइभत्तभरियम्मि । / 29 / / एवं सेसेहिपि य मिच्छाउक्कडपरो य सेओ भणइ । धी धी अलज्ज चेटुस्स मज्झ नियपोट भरणकए ॥ 30 ॥ निव्वाउलस्स जो खेलमल्लयं नोवणे उमलमेसि । ता खेलेणमिमेसि कयत्थओ हौ मे अप्पा ॥ 31 / / आलोडिय जा जेमै तिव्वं निब्बेयमागया चुरो। ते खमगा सो खुड्डो केवलनाणं समणुपत्ता ॥ 32 / / खुड्डयमुणिणो तेसिपि पयगबुद्धि फलं इमं जायं । जं कोहनिग्गहाओ निव्वेयाओ य णाणंति ॥ 33 ॥ * अथ गाथाक्षरार्थः;-'kSamaka'iti द्वारपरामर्शः । तस्य 'मंडुक्कित्ति मण्डुकी लघ्वी दर्दुरिका पादतले लग्ना, मृता च । सन्ध्यावश्यककाले संप्रेरितः सन् क्षुल्लकेन स्तम्भे प्रतीतरूपे आपत्य मृतः । 'virAhiyAhi'tti विराधितश्रामण्यानां अहीनां कुले जात्ः। 'nisi'tti स च रात्रिसंचारी जातः । अन्यदा च राजसुतमरणे जाते सति राज्ञा भणितं । शीर्षे सर्पसम्बन्धिनि समप्पिते सति रूपक दीनारलक्षणं ददामि । ततः सपखेटकेन रात्रिसंचरणाकृता रेखा उपलभ्य औषधिबलेन बिलाद् आक्रष्टुं आरब्धोऽसौ । तेन दृष्टिविषेण दयालुना सता पुच्छे निष्काशिते छिद्यमाने च मृतोऽसौ। 'suya'tti तस्यैव राज्ञः सुतो जातः । दीक्षा च क्रमेण लब्धा । 'caukkhamaga'tti चतुर्णां क्षमकाणां वक्तव्यता भणनीया ॥ इति । / 137 ॥ तहा य अमच्चपुते कुमार मित्ति सिव अलीगत्ति । खुड्डेतरे परिच्छा गिलाणदाणे मणापौणो ॥ 138 ॥ किल कोइ मंतिपुत्तो कप्पडियागाररायपुत्तेण । सममाहिंडइ देसंतराइ बहु चोजभरियाई ॥ 1 ॥ कत्थइ समयम्मि ॥212 ॥ XXXXXX***XX Page #221 -------------------------------------------------------------------------- ________________ XXXXXXXXXXX सिवारुयाइं सब्भावजाणओ घ्द्दीओ। नेमित्तिओ नरो तेसिमह निसाए पसुत्ता ते ॥ 2 ॥ एगाए देवकुलियाए ताव [25 ॥ 213 ॥ सट्टेण ऐमहल्लेण । भल्लंकी लग्गा रडिउमहकुमरेण सो पुट्ठो ॥ 3 ॥ उवउत्तेणं नेमित्तिएणं भणियं जहा नईतित्थे । एयम्मि सलिलपुराणीयं चिटुइ मडगमेगं ॥ 4 ॥ एयस्स कडीदेसे पायंकाणं सयं ग्य्विसाओ। गिण्हाहि कुमर! न मए कडेवरं मुद्दियं घेत्तुं ॥ 5 / / सक्किन्नै एवमिमा भासइ कुमरस्स कौयं जायं । ते वंचित्ता एगाणिओ गओ तं तहा जायं ॥ 6 ॥ घेत्तुं पायंकसयं पुणो गओ सा तहा पुणो रडै । पुट्ठो पुणोवि भणियं च (व)प्फलिगा केवलं लवै । / 7 / / कहमेसा इयरूवा भणइ पायंकसयमिमं तुज्झ । मडयं च मज्झ जायं दोण्हंपि कयत्थया जाया । / 8 / / मंतिसुएणं विनायवैयरेणं इमं मणे धरिउं । पिच्छामि सत्तसारेण किंव किवणेण गहियमिणं । / 9 / / जै किविण भावओ तो न रञ्जमेयस्स होज नियमेण । इय विहियकप्पणेणं पभायसमयम्मि सो भणिओ ॥ 10 ॥ वच्च तुम कुमर PM ममं सूलंसूलाइरेगवियणकरं । उप्पन्नमत्थि न सहो गंतुं ठाणाओ एयाओ ॥ 11 / / भणियं कुमरेण न सव्वहेव्व जुत्तं । विहेउमेयं मे। एगागिणं विदेसे जं तुममुज्झित्तु गमणंति ॥ 12 ॥ किं पुण मा जाणेजा कोइ निवसंतमेगठाणे में। ऐदुक्करंपि तुह मोयणेण गमणं पगयमिहि ॥ 13 ॥ तत्तो गामे पविसिय कुलपुत्तघरं समप्पिओ सेओ य । पायंकसयं पिज्जामोल्लं विस्साणियं तस्स । / 14 / / मंतिसुयस्स उवगयं सोडीरत्ताओ गहियमिणमिमिणा । नो किविणभावओ तयण । तक्खणा तेण भणियमिणं । / 15 / / उवसंत मे सूलं सहेव गच्छामि तो गया दोवि । पत्तो कुमरो रजं कमेण भोगे । राय मंतिसुओ । 16 / / एसा पगया बुद्धी जं तेण परिच्छिएण राय्सो। अण्वत्तिओ महंता लद्धा भागा य कालेण । / 2 Page #222 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे पुत्रद्वा0 ॥ 214 / KKK *KRNEKEXXXXXXXXXXXX) // 17 // इति । / अमात्य__अथ गाथाक्षरार्थः;-तथा च अमात्यपुत्र इति अमात्यपुत्रश्च ज्ञातम् । कथमित्याह-'कुमारित्ति कुमारेण राज्याहराजपुत्रेण सह देशान्तरं प्र्तिप्न्न्ः। तयोश्च तत्र विचरतोः 'Nemitti'tti नैमित्तिक एकः शिवारुतादिविज्ञाता मिलितः रात्रौ च क्वचिद् देवकुले शयितानां तेषां 'siva'tti शिवारटितमभूत् । तस्य च नैमित्तिकेन फले निरूपिते । संवादिते च पुनरपि शिवारटिते जाते नैमित्तिकेनोक्तम्-'alIka'tti । अलीकेयम् । मन्त्रिपुत्रेण 'खुड्डेयरत्ति क्षुद्रः कृपण: इतरो वा अक्षुद्र एष राजपुत्र इति परीक्षाकर्तुमारब्धा । ततो मन्त्रिपुत्रो मायया ग्लानो वृत्तः । 'दाणेत्ति राजपुत्रेण च तत् पेयामूल्यार्थं पायंकशतस्य दानं कृतम् । ततस्तदादार्यचेष्टितेन आक्षिप्तमनसा मन्त्रिनन्दनेन 'मणापौणो' इति मनाक् प्रगुणोऽहं जात इति भणित्वा सह एव गमनं कृतमिति । / 138 / / चाणक्केवणगमणं मोरियचंद तह थेरि रोह्न्न्या। उवयारत्थग्गहणं धणसंवरण च विन्नेयं ॥ 139 ॥ नामेण चणयगामो गामो पामरजणाणमभिरामो । नामेण चणी तत्थासि माहणो सावगो सेओ य । / 1 / नीसेस्-2॥214॥ पूरिसलक्खणवियाणगा सुरिणो घरे तस्स । कहवि विहारवसाओ ठिया सुओ तत्थ संजाओ । / 2 / / उग्गयदाढो समयम्मि पाडिओ सो गुरूण चलणेसु । तेहिं च अणाभागाओ भासियं जह इमो राया । / 3 / / होही तं सोऊणं जणओ मा दुग्गई इमो जाउ। घट्ठा दंता तस्स सयमेव कहियं च सूरीण ॥ 4 ॥ होयव्वं जेण जहा तं तस्स तहा इह हवै. सव्वं । इय चित्ते परिभाविय बिबंतरिओ तहावि निवो ॥ 5 / / होही भणिओ मुणिनायगेण चणिपुत्तभावओ तस्स । Page #223 -------------------------------------------------------------------------- ________________ K****XXXXXXXXXXXXXX चाणको इय नाम सम्वत्थ पसिद्धिमारूढं ॥ 6 / / सुपसत्थलक्खणधरो कमेण सो वडिउ स्माद्ध्त्तो। उम्मुकबालभावेण तेण विजाण ठाणाणि । / 7 / / पढियाणि सावगत्तं सो पडिवन्नो भवाओ निम्विन्नो । अणुरूवा ऐभद्दयमाहणवंसुग्गया तेण ॥ 8 ॥ परिणीया एगा कन्नगा य संतुट्ठमाणसो धणियं । चिट्ठइ नित्थुर्सान्ज्क्न्य्ज्प्रिव्ज्ञ्नुज्जुत्तो॥9॥ अह अन्नया कयाइ सा भजा तस्स उच्छववसेण । माइगिहम्मि ऐगया ऐबहकालाओ पणयपरा ॥ 10 ॥ अन्नाओ भगिणीओ समागयाओ परं समिसु । परिणीयाउ कुलेसुं पोढालंकारसाराओ ॥ 11 ॥ हरै परिहीणविहवस्स नणं नियपणइणीवि अप्पाणं । सव्वंगमसंपुन्नस्स घडै कि जामिणी ससिणो । / 12 / / इय वयणमण्णुसरंतेण तेण सब्वेण परियणेण इमा । निद्धणपैतणाओऽवमाणणिज्जा कया दूरं ॥ 13 ॥ सेसाओ पुप्फतंबोलवसणसिंगारचं गिय्ण्गीओ। घरदेवयव्व बाढं लद्धप्पसरा परिभमंति ॥ 14 ॥ जाया अधिई कह एगमाइपिउगावि परिहरं प्त्ता। मोत्तूण विहवमेगं न वल्लहो कोवि कस्सावि ? ॥ 15 ॥ इय हिययधरियमच चाणक्कगिहे समागया रुयै । सानिब्बंधम्मि कए कहेइ से सव्वुत्तंतं ॥ 16 ॥ थीपरिभवो असझोत्ति तक्खणा धणगवेसगो जाओ। नंदो पाडलिपुत्ते तैया दियदक्खिणं देइ । / 17 / / स गओ तत्थ तया पुण पुविल्लाणं कमेण नंदाणं । कत्तियचरिमतिहीए वित्थिण्णा आसणा सव्वे । / 18 / / जं पढममासणं तत्थ लग्गसुद्धि तहाविहं कलिउ । सो सहसा उवविट्ठो भणियं तो सिद्धपुत्तेण । / 19 / / नंदेण समं तत्थागएण एएण माहणेण तुहं । वंसच्छायं सव्वं अक्कमिऊणं निविटुंति । / 20 ॥ भणिओ दासीए तओ भयवं! बीयम्मि आसणे निवस । अत्थित्ति भणिउ ठविया तेण निया कुंडिया तत्थ ॥ 21 ॥ तइए दंडो तुरिए गणात्ति या बंभसुत्तु प्ण्च्म्गे। एवं अक्कममाणो XXXXXXXXXXXX****** // 215 // // 215 // XXXXXXX Page #224 -------------------------------------------------------------------------- ________________ दद्वारम् श्रौपदे- धिट्ठो बडूत्ति निच्छूढो । / 22 / / एसो पाउक्खेवो पढमो देस्ण्त्राभिग्म्रूवो। अह अन्नया विसंको वहुजणपच्चक्ख- चाणक्यशपदे मुच्चरै ॥ 23 ॥ "कोशेन भृत्यश्च निबद्धमूलं पुत्रैश्च दारश्च विवृद्धशाखम् । उत्पाटय नन्दं परिवर्त्तयामि महामं वायुरिवोगवेगः" ॥ 1 ॥ निजाओ नगराओ ताओ मग्गइय रायपयजोग्गं । पुरिसं निसुयं च पुरा बिंबंतरिओ निवो होहं ॥ 24 ॥ महिमंडलं भमंतो patto to morapeAsagaggAme / चाणको परिवायगवेसधरो नंदतणयम्मि । / 25 / / तम्मि य । 216 / / गामे गामाहिवस्स धूयाए डोहलो जाओ। चंदपियणम्मि न य सो सक्किन्जइ पूरिउ कहवि ॥ 26 / / तो सा अपुजमाणम्मि तम्मि विच्छाय्व्य्न्न्ताम्र्सा। अवंतमिलाणतणू जीवियसेसत्तणं पत्ता ॥ 27 ॥ भिक्खं गवेसमाको सो पुट्ठो जै परं इमं गन्भं । मम देहि चंदकिंबं पाएमि पडिसुयं तेहिं ॥ 28 / / पत्ते पुन्निमदिवसे चिवडो पडमंडवो कओ छिदं । कयमस्स मज्झभागे पत्ते तो मज्झरतम्मि । 29 / / जं जं रसालुदव्वं तं तं मीलित्तु भ्रिय्खीर्स्स्। थालं तक्खणसुत्तुट्टियाए सद्दाविया भणिया । / 30 / / पुत्ते! पिच्छसु चंदं पिबसु य जा पाउमुजया ताव । पच्छन्नठिओ पुरिसो मंदं छाएई तं छिदं । 31 / / अवणीओ डोहलओ कमेण , जाओ सुओ कयं नामं । जह एस चंदगुत्तो पुत्तो चंदस्स पाणाओ ॥ 32 ॥ सो " ॥ 216 / / संवडि पैदिवसमेव र्जान्न्सारिच्रिय्प्रो। चाणको अत्थत्थी हिंडइ महिमंडलमसेसं । / 33 / / तह तविहपव्वयमाइएस ठाणेस् मग्गए निउणं । रुप्पाइधाउविविहाणि ओसही रयणमाईणि । / 34 ॥ अन्नम्मि दिणे सो चंदगुत्तो चेडो रमेइ चेहिं । सद्धि निवनीईए बाढं तदणुग्गहाइपरो ॥ 35 / / एत्थावसरे पत्तो चाणको तं निएइ रममाणं । दिजौ अम्हवि किपित्ति मग्गिओ तेण सेओ भणइ ॥ 36 ॥ एयाओ गावीओ लएहि, (चाणक्य:-) मा काइ मं न मारेजा । (चन्द्र XXXXXX KXXXXKAKKXXXXKkkkkkkk. Page #225 -------------------------------------------------------------------------- ________________ // 217 // गप्तः-) एसा वसुंधरा वीरलोयभुजा न उ कमेण । / 37 / / णायमणेणं जह कालपत्तमस्सत्थि वयणविन्नाणं । कस्सेस सुओ पुच्छइ कहियं परिवायगस्सत्ति ॥ 38 / / चाणकण निवेइयमेसो परिवायगो अहं चेव । वच्चामो रायाणं करेमि तं इय पलाणा दो । / 39 / / मिलिओ अबद्धमलो लोगो उवरोहियं च कुसुमपूरं । णंदेणामंदबलेण सो पलाणो कओ सहसा । / 40 / / लग्गों अणुमग्गेणं नंदो चाणक्यस्स अस्स गो। कालन्नुणा य तेणं पउमसरे वोलैत्ताणं ॥ 41 ॥ दिन्नं पोइणिपत्तं सीसपएसम्मि चंदगुत्तस्स । जह केणावि न नजइ कयजत्रोणावि एस इमो॥42॥ विहियपुरीसुस्सग्गा सयमवि तीरे सरस्स आयमै । जा ता पुच्छइ एगेण रे गओ कत्थ चाणको ? ॥ 43 / / अन्नायतस्स रूवस्स तस्स भणियं चिरं स वोलीन्नो। अन्ने पुण आयरिया भणंति जाओ सयं रयओ ॥ 44 / / लग्गो पक्खालेउ वत्थाणि पहाणघोडगगएण । मग्गादवक्कमित्ता पुट्ठो सो आसवारेण ॥ 45 ॥ परिभाविय समयबलं भणियं चिट्टै सरस्स मज्झम्मि । एसो स चंदगुत्तो चिरं पलाणो य चाणको ॥ 46 / / तेणावि तस्स हात्थे विहिओ अस्सो असि च भूमिए । मोत्तूणं जा निगुडै सलिलपवेसट्ठयामुयै । / 4 / / जाव य कंचुगमेसो स तेण खग्गेण तओ हओ म्म्मे। जाओ जहा परासू चडाविओ चंदगुत्तो तो ॥ 48 / / तम्मि तुरगे पलाया दोण्णिवि पंथे गयम्मि केविए। एएण चंदगुत्तो पुट्ठो तव केरिस समए ॥ 49 / / चित्तं मै विसए जम्मि दंसिओ तं सि वेरिपुरिसस्स । पडिभणइ चंदगुत्तो एयं मे चिंतियं तिया॥50॥ अजो चिय जाणइ सव्वमेव जावै जहा जहा भट्ट । चाणक्कस्सोवगयं कयविस्सासो ममं एसो ॥ 51 ॥ जाओ छुहाकिलंता स चंदगुत्तो बहिं ठवित्ताणं । कत्थइ गामे तब्भत्तकारणा ऐगओ मज्झ ॥ 52 ॥ बीहेइ य नंदनिवस्स ॥ 217 ॥ Page #226 -------------------------------------------------------------------------- ________________ 44 शपदे चाणक्यद्वारम् श्रीउपदे- मा ममं कोइ एत्थ जाणेजा । दिट्टो तक्खणजिमिओ निग्गज्छंतो बहिं डोड्डो ॥ 53 ॥ तो तस्सुदरं फालिय अविणटुं। * कड्डिऊण दहिकरं । जेमाविओ स चंदो पत्ता अन्नत्थ गामम्मि ॥ 54 ॥ रत्ति भिक्खं हिंडइ चाणको थेरिगेह्म्न्नुप्त्तो। तत्थ विसाले थाले विलेविया पुत्तभंडाण ॥ 55 ॥ परिवेसिया इमीए तरलेणेकेण पुत्तभंडेण । मज्झे छूढो हत्थो दड्डो सो रोयए जाव ॥ 56 ॥ ताए भन्नै चाणक्कमंगलो तं सि पुच्छिया भणइ । पासाणि पढममेत्थं घेप्पंति तओ पुणो ॥ 218 ॥ मझं ॥ 57 / / लद्धो तेण उवाओ पासेसु असाहिएस कुसुमपुरं । नो गिज्झइ मज्झ तओ गओ स हिमवंतगिरिडं । / 58 ॥ पव्वइओ तत्थ निवो मित्ती सुदिढा समं कया तेण । भणइ समयम्मि पाडलिपुत्ते नंदं वसे कुणिमो । / 59 / / रजं समं समेणं विभयामो पत्थिया लहु तत्तो । अंतरपुरगामेसुं नियमेणं संठवेंता ते ॥ 60 / एगत्थ नगरमेगं न पडै कयनिबिडपारुसाणंपि । तेसि सेआ परिवायगलिंगी पविसीत्तु जोएइ ॥ 61 ॥ वत्थूणि जाव दिट्ठा इंदकुमारी उमाइ- रूवाओ। तासि पभावजाएण तं पुरं न पडै कहिंचि ॥ 62 ॥ मायाए तेण नीणावियाओ पडियं ज्झडत्ति तं नयरं । रुद्ध पाडलिपुत्तं जाओ पौरो य संमद्दो । 63 / / तथाहि-खिप्पंति तत्थ तिल्लाणि कत्थई कत्थई पूण वहति । बहुलोयनियरसंघारकारिण जंतसंघाया ॥ 64 / / कत्थइ कढिणकुहाउप्पहारदढताडिया पुरकवाडा । विहडंति घडंता संकडाइं पुरलोय विहियाई । / 65 / / जमजीहासरिसीओ सत्तीओ स्त्तिम्ण्त्क्र्मुक्का। निवडंति झंडत्ति.जणं जमगेहे उवणमंतीओ । / 66 / / सालसि हराई कत्थइ म्ह्ण्त्गिरिसिह्र्तुण्ग्रूवाई। विज्जुझडप्पावयाई जेव निवडंति धरणीए ॥ 67 / आयण्णायड्डियचावदंडमुक्काउ * बान्न्सेन्नीओ। कत्थइ दोण्हंपि बलाण पाणपलयं पाणमिति । / 68 / / णाणायारधराओ पागारे तह पडंति ख्ण्द्दीओ। 288888:R:XXXXXXXXXXXXXX) // 218 // Page #227 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXX // 219 // खन्नति सरंगसया पडंति सेल्लाइसत्थाई । / 69 ॥ एवं गएस कैवयदिणेस् भग्गम्मि न्ण्द्सेन्न्न्न्म्मि। धम्मदुवार नदी लग्गा मग्गिउ महमिमेहि । / 70 / / भणिओ एगरहेणं जं तीरसि नीणिउं तयं ginha । to so do bha जाओ एगं कणं धणं किंचि ॥ 71 / / गिण्हित्तु नगरदारे जा पत्तो कन्नगाए ता खित्ता। दिट्ठी वहलविलासा चंदे पिउणा अणुन्नाया । ॥ 72 ॥ जाव रहम्मि विलग्गा खणेण सा चंदगुत्ततणयम्मि । ता भग्गा नव अरगा खणेण विमुहो स संजाओ । / 73 / / भणिओ तिदंडिणा मा निसेह एयं जओ नव जुगाई । पुरिसाणिमेत्थ काहंति फरतसत्ताणि ॥ 74 / / पुरमज्झमैगएहि ठवियं रजं च दोहिं भागेहि। नंदसूया विसभावियदेहा एगा नयणविसयं ॥ 75 ॥ पव्वयगनिवस्स गया जाया इच्छा पणामिया तस्स । पगओ परिणयणविही जलणो पजालिओ ताहे ॥ 76 / / पारद्ध परियंचणमिमस्स पव्वैगराइणो जाहे। * तदेहगयं सहसा संकेतं तम्मि विसमुन्गं ॥ 77 / / भणइ वयंस ! मरिजा तप्पडियरणे कयायरो चंदो । जा जाओ ता । भिउडी दिंडिणा पयडिया भीमा । / 78 / / तक्खणमेव नियत्तो सो पुण पंचत्तमागओ ज्झत्ति । जायाणि तस्स दोण्णि वि रज्जाणि सुहाण सज्जाणि । / 79 ॥ नंदपरिवारपुरिसा अलहंता चंदगुत्तओ वित्ति । लग्गा तत्थेव पुरे भुजो चारिक्यं काउं । / 80 / / मग्गइ चोरग्गाहं चाणको चिक्कणं परिभमंतो । नगरबहिं नलदाम कोलियमालोयए मासं ॥ 8 ॥ मुइंगलियाहि घरं कुणंतमेयाहि तस्स किल पुत्तो। डक्को सो परिकुद्धो तदुवरि मूलं निभालित्ता ॥ 82 / / तासि बिलं कुसीए खणेण निद्दहै जलणदाणेण । एयादन्नो न खमो मञ्चितियसाहणे काइ । / 83 ॥ एवं तिदंडिणा चितिऊण महाविओ निवसमीवे । कुसुमपुरारक्खपयं दिन्नं वीसासिया तेण । / 84 / / विसभायणदाणाओ सकुटुंबा विणिया, कयं KAKKARXXXXXXXXXXXXXXXX // 219 / / Page #228 -------------------------------------------------------------------------- ________________ शपदे श्रीउपदे- नगरं । निच्चोरिक कप्पडियगत्तणे पाविया भिक्खा ॥ 85 / / गामे न जत्थ चाणकएण तिक्खं सान्न्मिच्छ्ण्तो। आए- चाणक्य समेरिसं तत्थ देइ अंबेहि वंसाण ॥ 86 ॥ कायव्वा वाडी चितियं च गामेल्लएहिं कहमेयं । जुञ्जइ कहमपसाओ न दद्वारम हु एसोराउला एसेआ ॥ 87 / / ता छिदित्ता वंसे अंबगरुक्खाण निम्मिया वाद्दी। विवरीयाणाकारित्तणेण दोसं पयडिऊण । ॥ 88 ॥ बारनिराहेण पलीविऊण गामो सबालवुड्डो सो। दड्डो दुवियड्डमैत्तणेण चाणक्पावेण ॥ 89 / / ॥220 // ___ कोसनिमित्तं जयं जोगियपासेहिं जह कयं तेण । तह पुव्वं चिय भणियं पुराणभावं गए तम्मि । / 90 / / अन्न* मुवायं चितेइ कासपरिवड्डणम्मि चाणको । तो नगरपहाणाणं भत्तं मजं च वियरेइ ॥ 91 ॥ मत्तेसु तेसु निब्भरमुट्ठित्ता नचिउं स्माद्ध्त्ता। तह गाइयं च गीयं विहिउद्धवुओ कमेणिमिणा ॥ 92 ॥ दो मज्झ धाउरत्ताई कंचणमय कुडिया तिदंडं च । राय मे व सवत्ती एत्थवि मे होलवाए हि ॥ 93 ॥ अन्नो य असहमाणो नागरओ भुव्न्निज्ज्ल्द्ध्ध्न्नो। तह चेव नचिओ गाइउं च लग्गा भणिउमेवं । / 94aa गयपोयस्स मत्तस्स उप्पइयस्स joynnshss। एए पए सयसहस्सं एत्थवि ता मे होल्लवाएहि । / 95 / / ताओ पुण अन्नयरो ऐतिब्वामरिसपूरिओ भणइ । नच्चतो गायंता मण सब्भावं ॥ 220 ॥ इमेरिसगं ॥ 96 ॥ तिलआढयस्स वृत्तस्स निप्पन्नम्स बह सइयस्स । तिलतिले सयसहस्सं एत्थवि ता मे होलवाएहि ॥ 9 ॥ तत्तो विजयो अन्नो सो ugghosnnmimesimshNto| पारद्धनद्रगीओ गोहणमंतो इमं भणइ ॥ 98 / / नवपाउसम्मि पुनाए गिरिनैयाए सिग्ध्वेगाए। एगाहमहियमेत्तण नवणीएणं पालि बंधामि । एत्थवि ता मे होलवाएहि ॥ 99 / / जच्चतुरंगाणं संगहेण संपन्नतुंगहंकारो । अन्नो नटुं गीय काउमेयारिसं भणइ । / 10.0 / / जच्चाण नवकिसोराण ************* Page #229 -------------------------------------------------------------------------- ________________ 8 तद्दिवसेण जायमेत्ताण । केसेहिं नहं छाएमि एत्थवि ता मे होलवाएहिं ॥ 101 ॥ धण्ण पडिपुन्नकोट्ठागारो माणाचलं समारूढो । सुपयट्टनट्टगीओ अन्नो एयारिसं भणइ ॥ 102 ॥ दो मज्ज्ञ अत्थि रयणाणि सालिपसूईया गद्दभिया य । छिन्ना छिन्नावि रुहंती एत्थवि ता मे होलवाएहिं ॥ 103 / / अन्नो संतोसपरो एत्तो य सुहित्तणं परं ptto। mNd॥221 / / कयनगीओ सुभासियं एरिसं भणइ ॥ 104 / / मैसुकिलनिच्चसुयंधो भन्ज अणुव्वयनत्थि पवासो । निरिणो य दुपचसओ एत्थवि ता मे होलवाएहिं । / 105 ॥ इय नाऊणं तेसिं सव्वेसिं पाढविच्छड्डे । मग्गित्ता जहजोग्गं कासा बुड्डि परं नीओ ॥ 106 / / होले गोले वसुलेत्ति वयणओ नीय्प्त्त्स्ण्भासेओ। होन्जत्ति इहं विहिओ तं पुण वाइत्तओ नेओ ॥ 107 / / एवं चिंतिज्जंतो चाणक्केणं स च्ण्द्द्गुत्त्निवो। पालेइ रजमोमं अहन्नया दारुणं जायं ॥ 108 ॥ वुड्डा वासेण ठिया गुरुणो स्ण्भूविज्य्नामान्नो। तत्थ पुरे नियसीसा विसज्जिया जलहितीरेसु ॥ 109 ॥ अहिणवठवियमुणीसरकहिजमाणेसु मंततंतेसु । खुडुगदुगस्स सन्निहियभावओ उवगयं सव्वं ॥ 110 ॥ गंतूण पंथभागं विरहुकंठं गुरुण तं बलियं । सेसो साहुसमूहो पत्तो निटिठाणेसु ॥ 11 ॥ सयमेव गुरु हिंडइ भिक्खट्ठा सावगाइ गेहेसु । फासुयमहे- सणिज्जं जं भिक्खं परिमियं लहै ॥ 112 / / दाउं पढमं तेसिं अप्पणा जमवसेसयं तस्स । तं भुंजइ भायणहीण भावओं वुड्डभावाओ ॥ 113 ॥ जाओ ऐतणुयतणू तं दठ्ठ खुड्डुगा विचितंति । न कयं सुंदरमम्हेहिमागया जमिह अस्स को। 114 ॥ उवरोहो बाढमओ अन्नं भायणपहं ग्वेसेमो। अंतद्धाणकरं जं तमंजणं जाइयं तेहिं । / 115 / / गुरुणो अप। रिकहित्ता भायणसमयम्मि चंदगुत्तस्स । विहियंजणा पविट्ठा नय दिट्ठा केणै जणेण । / 116 ॥ लग्गा सहेव भोत्तुं । XXXXXXXXXXXXXXXXXXXXXXXXXX 221 / / Page #230 -------------------------------------------------------------------------- ________________ चाणक्य श्रौपदे- शपदे दद्वारम् ॥ 222 ॥ KXXXXXXXKAKKKKKKKKKKAKE ICELER रना पञ्जत्तिमागया जाव । एवं पैदिवसं चिय तेसुं भुंजंतएसु निवो ॥ 117 / / अछिन्नछुहो तुच्छीभूओ देहेण पुच्छिओ भणइ । अञ्ज न नजइ कजं केणै निजइ ममाहारो ॥ 118 / थेवो चिय मे भोगं समेइ जाया मणम्मि वीमंसा । चाणकस्स न एसो अईव जं सुंदरो कालो ॥ 119 / / ता कोवि अंतरहिओ थाले एयस्स भुंजए तूणं । तो इट्टगाणचुन्नो भायणसालंगणे खित्तो ॥ 120 / / बीयदियहम्मि तेणं पविसंताणं निभालिया य प्या। दिट्ठा पयपंतीओ दोन्नि । न जेसि च ताओ ते ॥ 12 ॥ दारनिरोहं काउं धूमो संमोहकारओ विहिओ। जायाई अंसुसलिलाइं ताई लोयस्स । नयणाइं ॥ 122 / / तक्खणमोत्तिन्नंजणजोगा ते दोवि खुड्डुगा दित्त्त्था। चाणकण सलज्जो जाओ वसहीए पेसविया ॥ 123 / / अहमेएहि .विट्टालिओत्ति राया जुगंछि लग्गो । भणिओ तेणुब्भडभिउडीभीमभालेण सकयत्थो । / 124 / / अजं चिय तं जाओ विसुद्धवंसुब्भवो य तुममा । जं बालकालपालियवएहि एएहि सह भोत्तं । / 125 / / गंतूणं गुरुपासे सीसोपालंभमाह चाणको । जा ता गुरुणा भणिओ तै सासणपालगे संते । / 126 ॥ एए छहापरद्धा निद्धम्मा हौमेरिसायारा । जं जाया सो सव्वो तवावराहो न अन्नस्स ॥ 127 / / लग्गो पाएसु इमो खामह अवराहमेगमेयं मे । एत्तो पभिई सव्वा चिंता मे पवयणस्सावि. ॥ 128 / / जाओ मणे चमको एसो चाणक्यस्स जह एवं । बहुजणविरोहपत्तस्स राइणो मा न कोइ विसं । / 129 / / दिजा, तओ अलक्खियमग्गेण विसेण भाविउ ल्ग्गो। तं जह खुद्दपौत्ताई नो विसाई अभिभवंति ॥ 130 / / निचं पासोवगओ तं भुंजावेइ अन्नया कहवि । नो पत्तो गब्भवईदेवीपासम्मि जेमेई ॥ 13 ॥ इहे य तग्गासं अमुणियपरमत्थएण तेणावि । ऐपेमपरवसेणं दिनो नियथालओ गासो EXXXXX.kkkkkkkkkRRRRRRXX // 222 // Page #231 -------------------------------------------------------------------------- ________________ // 223 // // 132 // जाहे सा सविसं तं जिमेई ता ज्झत्ति परवसा जाया । चाणकस्स निवेइयमेसो पत्तो य तुरियपयं । / 133 / / नो एसावमणिजा गब्भो उयरम्मि जं मणे मुणै । तक्कालकज्जदक्खो सत्थं सयमेव घेत्तूण । / 134 / / उदरसरणि विदारिय बहुपक्कं गब्भमप्पहत्थेहि । गेण्हई पुराणधय पुण्णरूवमज्झम्मि निक्खिवै । / 135 / / लद्धोवचयस्स कमेण तस्स नामं कयं जहा एसो । हौ इह बिंदुसारो जं विसबिंदू सिरे तस्स । / 136 / / गब्भत्थस्स निवडिओ न तत्थ रोमुग्गमो तओ जाओ । कालेण चंदगुत्ते निहणं पत्ते निवो से कओ ॥ 137 ॥ पुढबुत्थाइयनिवनंदमंतिणा एगयाय तच्छिद्दं । पावेत्ता नरवइणो सुबंधुनामेण भणियमिणं । / 138 ॥ देव ! न हु जै वि तुब्भे पसायसवियासचक्खुणा वि ममं । पेच्छह तहावि तुब्भं हियमेवम्हेहिं वत्तव्वं । / 139॥ तुब्भं जणणी चाणक्कमंतिणा फालिऊण फुडमुयरं । पंचत्तं उवणीया ता ते एत्तो वि को वेरी ? / / 140 / / एवं सोचा कुविएण राइणा पुच्छिया नियगधावी । तीएवि तहा कहियं मूलाओ न कारणं सिद्धं । / 141 ॥ पत्थावे चाणक्को समागओ भूवईवि तं दठ्ठे । भालयलरैयभिउडी झत्ति विपरम्मुहो जाओ ॥ 142 / / अहह कहं गयजीवात्ति परिभवं मह करेइ एस निवा ? / परिभाविऊण एवं चाणको नियगिहम्मि गओ ॥ 143 / / दाऊण गेहसारं पुत्तपपुत्ताइसयणवग्गस्स । निउणमईए विभावै महपयसंपत्तिछाए । / 144 / / केण वि पिसुणेण इमो मन्ने रायावि कोविओ एवं ता तह करेमि जह सो दुक्खाभिहओ चिरं जियै ॥ 145 ॥ | तो पवरगंधबंधुरजुत्तिपओगेण साहिया वासा । खित्ता समुग्गयम्मी लिहियं भुजम्मि तह एवं । / 146 / / जो एए वर वासे जंघित्ता इंदियाण अणुकुले । विसए निसेवइस्सइ सो वश्चिस्स जमघरम्मि । / 147 / / / / 223 / / Page #232 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 224 ॥ 2 वरवत्थाभरणविलेवणाई तूलीउ दिस्स्व्म्ल्लाइण्। ण्हाणं सिंगारंपि हु जो काही सोवि लहु मरिही । / 148 ॥ इयवा- चाणक्यससरूवपरूवणापरं भुजयं पिवास्ण्तो। पक्खिविऊण समुग्गा ठविउं मंजुसमज्झम्मि । / 149 / / सावि हु पवरोवरएर द्वारम् जडिउं पौराहि कीलियाहि dddhN। पंसुक्का तालित्ता तस्स कवाडाइं निविडाइं ॥ 150 / / खामित्ता सयणजण जिणिदधम्मे निजोजिऊणं च । रणो गौलठाणे इंगिणिमरणं पवन्नो सो ॥ 151 / / जाणिय परमत्थाए धाईए अह नराहिवो वुत्तो। पिउणो वि हु अब्भहिओ चाणको कीस परिभूओ । / 152 / / रन्ना भणियं जणणीविणासगो एस तीए तो भणियं । जै तं न विणासितो एसो ता तुमवि ना होतो ॥ 15 / / जम्हा तुह पिउविसभावियन्नकवलं गहाय भुण्ज्ती। पइ गब्भठिए देवी विसविहुरा मरण मणुपत्ता ॥ 154 / / तम्मरणं च पलाइय चाणक्केणं महाणुभावेणं । उयरं वियारिऊणं च्छूरियाए तुमं विणिच्छूढो । / 155 / / तह तुह नीहरियस्सवि विसबिंदू जो सिरम्मि स्ण्ल्ग्गो। मसिवन्नो तेण तुमं निव ! वुच्चसि बिंदुसारोत्ति ॥ 156 / / एवं सोचा राया परमं संतावमुवगओ sNto। सव्वविभूईईंगओ सहसा चाणकपासम्मि ॥ 157 / / दिट्ठो य सो महप्पा करीसमज्झट्ठिओ vigysNgo। सव्वायरेण रन्ना पणमित्ता खामिओ बहुसो । / 158 / / भणिओ य एहि नयरं रजं चिंतेहि तेण तो. वुत्तं । परिवन्नाणसणो हं विमुक्कसंगो य वट्टामि । / 159 / / न य नाऊण वि सिटू सुबंधुदुव्विलसियं तया रन्नो । चाणक्केण पेसुन्नकडुविवागं मुणंतेण ॥ 16 ॥ अह भालयलारोवियकरेण राया सुबंधुणा भ्न्निओ। अणुजाणह देव ! ममं जह भत्तिमिमस्स पकरेमि ॥ 161 / / अणुजाणिएण य तओ सुबंधुणा खुद्दबुद्धिणा धूवं । दहिऊण तदंगारोकरीसमज्झम्मि पक्खित्तो ॥ 162 / / सट्टाणगए Page #233 -------------------------------------------------------------------------- ________________ // 225 // य नराहिवेण लोगम्मि सुद्धलेसाए । वट्ट तो चाणको तेण करीसग्गिणा पत्तो ॥ 163 / / चितेसु य सो धणियं धम्मज्झाणम्मि अचलिय सहावो । अणुयंपागयचित्तो जलिए जलणम्मि डझंतो ॥ 164 / / धन्ना ते सप्पुरिसा जे नवरमणत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं होंति दुक्खाण ॥ 165 / / अम्हारिसा उ पावा बहुविहजीवाणुहवं काउं । आरंभासत्तमणा धी धी जीवंति जियलोए ॥ 166 ॥ जाणियजिणवयणस्स वि मोहमहासल्लसल्लियमणस्स । इह परलोयविरुद्ध चरिअं मह. केरिसं जायं ॥ 167 / / जे केई मए जीवा इह परजम्मेसु दुक्खमाणीया । ते मह खमंतु इण्हि खामेमि अहंपि ते सव्वे ॥ 168 / अहिगरणाइं च मए जाइं रजम्मि वट्टमाणेण । विहियाइं पाववसएण ताई तिविहेण चत्ताई ॥ 169 / / जह जह करीसजलणेण तस्स धन्नस्स डज्झए देहो । तह तह पलयं पावंति करकम्माइं अंतेवि ॥ 170 ॥ सुहभावणापहाणो पहाणपरमेट्रिमंतसरणपरो । अचलिय समाहिचित्तो परासुभावं समणुपत्तो. ॥ 171 / / उववन्नो सुरलोए भासुरबोंदी महिड्डिओ देवो । सो पुण सुबंधुसचिवो तम्मरणाणंदिओ संतो । / 172 / / अवसरपत्थिय पत्थिवविदिन्नचाणकमदिरम्मि गो। पेच्छइ गंधोवरयं घट्टियनिविडुब्भडकवाडं ॥ 173 / / इह सव्व मत्थसारं लहिहंति कवाडविहडणं काउं । निच्छुढा मंजसा ता जावग्धाइया वासा ॥ 174 / / दिटुं च भुञ्जलिहियं तस्सत्थो वि य वियाणिओ सम्मं । तो पञ्चयत्थमेको वासे अग्घाविओ पुरिसो॥175। भंजाविओ य विसए गओ य सो तक्खणेण pNcttN। एवं विसिट्टवत्थुसु सेसेसुवि पच्चओ विहिओ ॥ 176 ॥ हा तेण मएण वि मारिओ mhi ii parama dukkhsNttto| जीयत्थी स वराओ सुमुणी इव ठाउमारद्धो ॥ 177 / / चाणकरस इमा इह बुद्धी परिणामिया jao ptto। ॥225 // - Page #234 -------------------------------------------------------------------------- ________________ श्रीउपदे- तं तं सो मणवंछियमणसणपजंतमत्थंति ॥ 178 ॥ चाणक्य शपदे ऋ अथ गाथाक्षरार्थः;-चाणाक्य इति द्वारपरामर्शः । तस्य च प्रथमतः कृतनन्दवरस्य वनगमनं सुवर्णाधु त्पादनार्थम । वारम् भूत् । ततो राजपात्रं अन्वेषमाणस्य 'मोरियचंद' त्ति मौर्यवंशोद्भवचन्द्रगुप्तनामा शिशुहस्तगतो बभूव । ततोऽपि आहिं डमानेन 'thera'tti स्थविरावचनाल्लब्धोपदेशेन 'रोहणएऽत्ति रोहणाख्ये नगे गत्वा सुवर्णं उत्पाद्य पर्वतकसाहाय्यातू पात्त्॥226॥ लिपुत्रो साधिते चन्द्रगुप्ते च राज्ये उपविष्टं सति उपचारेण प्रागुक्तेन अर्थग्रहणं कृतम् । नागरकेभ्यः सकाशात् । 'dhaNa'tti कोशवृद्धिलक्षणं धनं विहितम् । पर्यन्ते च संवरणं इंगिनीमरणलक्षणं विहितं पारणामिकी बुद्धिबलेनेति । विज्ञेयम् । / 139 ॥ एमेवं थूलभद्दे उक्कडरागो सुकोस प्च्छाओ। वक्खेवतो ण भोगा चरणं पि य उभयलोगहियं । / 140 / / एवमेव प्रकृतबुद्धौ स्थूलभद्रः प्रागेव कथितविस्तरवृत्तान्तो ज्ञातं विज्ञयम् । स च उत्कटरागः 'sukesa'tti सुको. शायां वेश्यायामभूत् । पश्चात् स नन्दराजामन्त्रितः सन् परिभावितवान, यथा मन्त्रिपदाङ्गीकारे व्याक्षेपतो राजकार्य। व्याकुलतया न भोगा भविष्यन्ति । भोगार्थं च राज्याधिकारचिन्ता क्रियते । ततः 'चरणपि ya'tti चरणमेव चारित्र ॥ 226 ॥ मेव उभयलोकहितं वर्तते इति तदेव तेन कृतमिति । / 140 / / णासेक्क सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती । / 14 / / नासिक्कं नामपुरं समत्थि दक्खिणदिसातिलयभूयं । विहवड्वजणविलासं च लुत्तसयलालयाऽलोयं । / 1 / / पावियामं Page #235 -------------------------------------------------------------------------- ________________ XXXXXXXXX // 227 // ददविणो मणन्नतारुनओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण । / 2 / / सव्वंगसंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भजा पणयसज्जा । / 3 / / अन्नेवि संति नंदा तत्थाणंदियमणा जणाण प्र्ण्। सो सुंदरीए संदाहिउव्व न खणं विणा तीए । ॥ 4 ॥ लहै धिई लोगेणं पैट्टियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छंति तस्स दिणा ॥ 5 ॥ पुव्वंपि य तब्भाया पव्वइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दूरमणुरत्तो । / 6 / / तो मे न जुत्तमेसो उवेक्खिउं साहिऊण नियगुरुणो । सो तस्स पाहणत्तेण आगओ लद्धनिलओ य । ॥ 7 ॥ भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ बहुविवेहिं भायणविहीहि मुणिणावि पत्तयं तस्स हत्थम्मि । / 8 / / दिन्नं नमिरसिरेणं सव्वेणवि वंदिओ परियणेणं । लग्गो नियत्तिउं तेण चितियं जामि सयमेव ॥ 9 ॥ जा मं मुंचसु एवं नीओ उजाणमज्झभूमीए । करकलियसाहुभाणं दट्रं, तं सोवहासेण । / 10 ॥ भणियं पुरलोगेणं पव्वइओ एस सुंदरीनंदो । विहिया विरागजणणी य देसणा साहुणा सुइरं ॥ 11 ॥ सो सुंदरीए तिव्वं रागं वहमाणओ न मग्गम्मि । लग्गइ जाव विउव्वियलद्धी भगवं समुणिसीहो ॥ 12 ॥ चितेइ न अन्नेणं केणावि विबोहिउ उवाएन्न्। तीरै ता । अहिगयरं लोभट्ठाणं पदंसेमि । / 13 / / भणिओ मेरु नियकिरणजालकवुरियगयणपेरंतं । दंसेमि सुंदरीविहरभीरुओ सो न मन्नेइ ॥ 14 ॥ भणियं पुणो मुहुत्तेण चेव एत्थागमं करिस्सामो । पडिवणमि पयट्टो हिमवंतगओ विउव्वेइ । / 15 / 6] एगं वानरजुयलं अण्णे पुण बिति सव्वमेव भयं । भणिओ मुणिणा भो ! सुंदरीए तह वानरीए य ॥ 16 ॥ काल ठयरा सो भणइ बानमघटतं इमं भाइ। कह मेरु कह सरिसव केणत्ति इय भासिए तेण ॥ 17 ॥ विजाहरमिहुण 227 ॥ Page #236 -------------------------------------------------------------------------- ________________ SEE शपदे नासिक्कसु दरीनंदवा0 श्रीउपदे महो पदसिय तत्थ पुच्छिओ भणई । नाइविसेसा तुल्लत्तमेव पाएण पडिहाइ । / 18 / / पच्छा खणेण सुरमिहणमेगमा- लोयगोयरे पडियं । पुट्रो-य साहुणा भणइ भगवमेईए एगम्मि- / / 19 / / नो बानरीविं यसमा भणियं मुणिणा इमा उ धम्मेण । थेवेणविं उवलब्भइ जायं सड्राणमयत्ति । / 19 / / पच्छा च्छिन्नममत्तो ऽसो तीए सुंदरीए प्व्विओ। जाओ । / 228111 सामनरओ सिवपहलग्गो न पडिभग्गो ॥ 20 ॥ मुणीणो एसा परिणामिया य बुद्धी एस तारिसो जीए। नीओ विरागमगं अणवजगुणं च पव्वजं ॥ 21 ॥ ॥ इति । अथ गाथाक्षरार्थः-'नासिक सुंदरीणंद' इति द्वारपरामर्शः । तस्य च 'bhAirisi'tti 'भ्राता ऋषिः अभूत् । स च तत्सम्बोधनार्थं 'bhANabhakkha'tti भाजनं भिक्षाभतं भोजनकाले तस्य हस्ते समप्पितवान् । ततो द्वयोरपि नगराद् निर्गमनं समपद्यत । ततोऽसौ ऋषिणा 'maMdara'tti मंदरं मेरुं नेतुमारब्धः । दर्शिताश्च क्रमेण 'वानरि' त्ति वानरी, 'विज्जा' इति विद्याधरी, 'acchara'tti अप्सरा दिव्यत्री । तदनन्तरं धर्मे श्रुतचारित्रलक्षणे प्रतिपत्तिः तस्य संवृत्तेति ॥ 141 / / .. . वैरम्मि संघमाणण वासे उवओग सेसपुरियाए । कुसुमपुरम्मि विउवण रक्खियसामिम्मि पेसणयं ॥ 142 / / सोहम्मदेवलोए लोयच्छेरयकरामरसमहे । सक्को सूराहिराओ samatthi supstthcriypro||1|| somo jamo ya वरुणो बेसमणोवि य कमेण चत्तारि । तस्सत्थि लेगिपाला पुव्वाइदिसासु कयनिलया । / 2 / / वेसमणस्स परिच्छयभूओ तल्लो य तेण विह्काओ। एमा .तियसो होत्था समप्पियाणप्पमणपणओ । / 3 ॥ इओ य सिद्धत्थपत्थिवसुओ भयवं सिरिवद्धमाण ॥ 228 / Page #237 -------------------------------------------------------------------------- ________________ // 229 // जिणसामी । नायकुलं वरससहरसारिच्छोऽतुच्छ जसपसरो ॥ 4 ॥ पत्तो हिमालयनगोत्तरेण नयरीए पिट्टि चंपाए । ईसाणकोणसंठियसुभूमिभागम्मि उजाणे ॥ 5 / / विहियं तत्थोसरणं सरणं जीवाण दुक्खतत्ताणं । असुरेहिं सुरेहि जयसिरीए विस्सामधामसमं । / 6 / / सालो तत्थ विसाला निवनीईए नराहिवो आसि। सिरिमं पसन्नचंदस्स राइणो पढमपुरा पुत्तोत्ति । / 7 / / जुवरायपयं पत्तो तस्स महासालनामगा भाया । तेसि सहायरी जसमैत्ति पिढरो य तब्भत्ता ॥ 8 ॥ नामेण गग्गली तेसिमंगओ संगओ गुणगणेण । तिन्निवि कंपिल्लपुरे ताई निवत्तेण निवसंति ॥ 9 ॥ भगवंतागमणवियाणणम्मि उजाणपालवयणाओ । सालो नराहिवो नयरलोयसंखोहजणएण ॥ 10 ॥ महया बलजोगेणं समूसिओ । तुंगछत्तछन्ननहो । समकालप्फालियबहलतूररव भरियदिसि चक्को ॥ 11 ॥ भयवंतवंदणकए विणिग्गओ नियपुराओ गयखंधे । आरूढो पोढसमुल्लसंतपुलयंकुरियकाओ ॥ 12 ॥ पत्तो भयवंतसमीवभूमीभागम्मि दिट्ठछत्ततिगा । पडिवन्नपायचारो पंचविहाभिगममायरै ॥ 13 ॥ जहा । सच्चित्ताणं पुफ्फाइयाण दव्वाण कुणै वुस्सग्गं । इयराणमणुस्सग्गं तहावि खग्गं च चमरे य । / 14 / / मौडं च वाहणाओ छत्तमवि चयै, एगसाडेण । पकुणेइ उत्तरासंगमंजलिं चक्खुफासम्म ॥ 15 ॥ तह मणसो एगत्तं काऊणं पविसिओ समोसरणे । दाउं पयाहिणातिगमेवं थौं समाढत्तो ॥ 16 ॥ ___"दीहरतारसलोण-विलोयण-दलकलिउ, पौरपवरसुंदेर-सुपरिमलसंवलिउ । तुह जिण ! वयणसरोरु हु तिहुयणसिरितिलौ, भविभविलोयण जुयलहु जयपहु! मह मिलौ ॥ 1 ॥ पुन्नसरयससिलंछण-मंडलसमसरिसु, सेमित्तणगुण ॥ 229 / / Page #238 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे पारिणा श्रीवज्रस्वामिचरि ॥ 230 ॥ पयडियतिहुयण जणहरिसु । तुह मुहकमल मयंकदलोवमुभालयलु, सुत्तुट्ठिउ कह पेच्छौ जयगुरु ! जण समलु ? ॥ 2 ॥ सरलंगुलि-दलकोमल-नहकेसरपवरु, जंघाजुगलमुणालुय-पमोइयमुणिभमरु । तुहतिहुयण-सरभूसण ! निम्मलु कमकमल, सामि ! सरणु पडिवजौ वज्जियपावमलु ॥ 3 ॥ चकंकुस-झससत्थिय-छत्तझयंकियह, नमिरामर-सिरसेहर-कुसुमालं कियह । तुह चरणह सुमरणपरभवभयभीयमणु, दुहभरपंकि पडंतु रक्खिहि एहु जणु ॥ 4 ॥ सामि ! भमिउं भवसायरि जम्मणसलिलि, नरयतिरिक्ख-नरामर-दारुणदुहकलिलि । एहु जणसरणविहीणौ दीणु दयावणौ, एहि तुह पयपवहणुत्तारणु कुणौ ॥ 5 ॥ सरयमयंक-करुजलजसभरभरिय जय ! णिम्मलणाण-पईवपयासियपरमपय ! / परिनिजिय ऐदुञ्जय-वम्महसरपसर! तिहुयण जणसिरसेहर ! जय जय जयपवर ! ॥ 6 ॥ वियडकवाड-savacchaha kamalovamakaraha, saralaggala-bhuyajuyalaha sNkhsirohrh| णियसुंदेराणंदिय-सयलवियक्खणह, तुह अंगह बलि किजौ सामि ! सलक्खणह ॥ 7 / / वरकरुणाजलसायर ! तुह पयपणयमुणि !, नवजलहर-रवगहिर-वियंभियदिव्वझुणि ! / तह मह पसिय जिणेसर ! तुह सेवारयह, जह दिण जंति पसंतह परिपालियवयह । / 8 / / दारुणकोव-दवानलनीरह, लक्खण-लक्खुवलक्खसरीरह । इय गुणथुइ तुह पव्वयधीरह, सिद्धत्थय निवनंदण ! वीरह ॥ 9 ॥ " इहा नाहं थोऊणं भूमीतलमिलियमत्थओ नमिउं । वंदित्ता य मुणिदे ईसाणदिसाए उवविट्रो । / 17 / / अमयंभोधरधारासरिसेण रवेण जोयणं जाव । पावियवित्थारेणं पारद्धा देसणा पहुणा ॥ 18 / / जहा जालाकराल-जलणोवरुद्ध । / 230 / Page #239 -------------------------------------------------------------------------- ________________ ||231 // गेहम्मि जह खमो वासो । नो बुद्धिधणस्स जणस्स तह भवे दुक्खभरभरिए । / 19 / / तह कागताल-संजोयनायओ दुल्लह मणुस्सत्त । लद्ध सद्धम्ममहानिहाण संपत्तिजोग्गमिणं । / 20 / / जह कागिणीए लुद्धो कोडी हारेइ कोइमवि म्न्नुओ। तह विसयलालसमणा विवेयवियला इमं जम्मं । / 21 / / तह सयलकज-करणोवमाण-मुल्लंघिओ ईमोऽव्स्रो। लद्धो धम्मस्स मुहाए नेउमुचिओ न तुम्हाण ॥ 22 ॥ सव्वे वि य संजोगा न थिरा तडिडंड-डम्बरसमाणा । अनिलालोलिय-धयवडविडम्बणा वित्तसंतोया ॥ 23 / / कुसदलसलिल-लवाउवि चंचलं जीवियं मुणह मणुया । सद्धम्म करण जलणेण भवतरू जह मिलाइ इमो ॥ 24 ॥ सव्वायरेण तह उज्जमेह एवं इहावि सुहलाभो । सव्वसुहरयाणखाणी परमत्थनिव्वुइपयं च भवे ॥ 25 / एवं निसम्म धम्मो सालो भालयल-मिलियकरकमलो । पणमित्ता भणइ । जिणं जाव महासालमिह रज्जे ॥ 26 ॥ अहिसिंचामि समीवे तो तुम्हाणं करेमि पवज्ज । गंतूणं नियभवणे तेणाइट्ठो महासालो ॥ 27 ॥ गिन्हसु रज्जं पव्वजमज काहं तओ भणई इयरो । जह रजमसारं भाविऊण तुब्भे परिचयह ॥ 28 ॥ तह अहमवि उझेउं वछामि विरागमागया दोवि । कंपिल्लाओ गागलि माणित्ता रजमुवणेति ॥ 29 ॥ सो । वि य तेसि नियमाउलाण ऐवच्छलाण कारेइ । दोनरसहस्सवहणोचियाओ ऐपवरसिवियाओ ॥ 30 ॥ सीहासणावरिणया ते तासु पुराउ निक्खमणकाले । विहि उज्जलनेवत्था सुरचंदणलित्तसव्वंगा ॥ 31 ॥ उदयगिरि-सेहरारूढमुत्तिणो ravisasivva rehNti| नियदेहकंति-संभारपूरियासेसदिसिवलया ॥ 32 ॥ अयिनिब्भर-पहयपहाण-तूररव पूरियंबरा गंतुं । भयवंतपायमूले नमिउं तिपयाहिणा पुव्वं ॥ 33 ॥ पव्वैया विहिणा सावि जसमई साविया परा जाया । सालमहा Page #240 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे । / 232 / सालावि य पढिया एक्कारसंगाई ॥34॥ अह अन्नया जयगुरू रायगिहे विहरिउं जओ चंपा । तत्तो लग्गो गंतुं एयावसरम्मि एएहिं । / 35॥ विन्नत्तमिमं अम्हे जह पिट्ठीचंपमणुसरामो त्ति । संसारियाण तेसि न कोइ मा पव्वज तहा । / 36 / / सम्मत्तमुवलहेजा सामी साणाइ नियमओ बोही । होही तेसि गुरुणा सहायओ गोयमो दिन्नो ॥ 37 ॥ भयवं चंपाए गओ गायमसामीवि पिट्टिचपाए । भणिओ जिणप्पणीओ धम्मो निसुओ य सो तेहि ॥ 38 ॥ तिन्निवि संवेगजुयाईं नंदणं गागलिस्स रज्जम्मि । ठविऊणमुन्नयमणाणि सव्वविरहं पवन्नाणि । / 39 / / ताणी य गोयमसामी घेत्तुं पंथम्म एइ जा ताहे । सालमहासालाणं हरिसुक्करिसा इमो जाओ ॥40॥ संसाराओ उत्तारियाणि सुद्धे णेमेण भावेण । जायं केवलणाणं चिता इयरेसि इय जाया ॥41 ॥ रञ्जम्मि पढममम्हे ठविया एहि संपवइएसु । नो अन्नो उवयारी इमेसि अम्हं भवेजत्ति ॥42 ॥ इय सुद्धझाणवसाऽवसाणपयपाविएसु एएसु । कम्मेसु रम्मरूवं केवलणाणं समुप्पण्णं । / 43 / / उप्पन्न पुन्नणाणाणि ताणि पत्ताणि भगवओ पासे । चंपापुरीए गुरुमग्गमणुसरंताणि कालेण ॥44॥ काऊणं तिपयाहिणमभिवंदिय तित्थमह पयट्टाणि । गंतुं केवलिपरिसं भयवं पिय गोयमो जाव ॥ 45 ॥ तिपक्खिऊण जिणं पडिओ पासु उट्ठिओ भणइ । वच्चह कत्थ इओ एय सामिपयपणमणं कुणह ॥46 ॥ वागरिओ जयपहुणा मा गोयम ! केवलीणिमाणि तुमं । कुण आसायणमातुट्टमाणसो ते खमावेइ । / 47 / / तो संवेगमैगओ चितेइ न मे भविस्सए सिद्धी । एवमैदुक्करतवो वि केवलं जेण न लहामि ॥48 ॥ पत्तो य सामिणा पुव्वमेव वारिय परिसाए । मणुयसुरासुर सहियाए जो सएणं पभावेण ॥ 49 ॥ अट्ठावयमारोहै वंदेइ g2a चेइयाणि विणयपरो । श्रीवज्र । स्वामिचरितम् । / 232 / / Page #241 -------------------------------------------------------------------------- ________________ *** * // 233 // ******* तेणेव भवग्गहणेण सिज्झई सा न संदेहो ॥ 50 ॥ तव्वयणसवणहरिसाऊरियचित्ता परोप्परं देवा । साहेति एवमेवं सव्वत्थ इमा कहा जाया ॥ 51 / / अट्ठावयम्मि नट्ठावयम्मि जै कहवि हाज मे गमणं । इय जा चिंतै भयवं गोयमसामी सुगयगामी ॥ 52 / / तो तम्मणतोसकए तावसपडिबाहकारणाए य । भणिओ गुरुणा अट्टावयम्मि तं वञ्च जिणबिंबे । / 53 / / वंदेहि तत्थ सुपसत्थलक्खणे विन्न्य्न्न्मिर्स्ध्व्गा। ताहे सो मुणिसीहा हट्ठो तुट्टो जिणं । नमिउं ॥ 54 / / पत्तो अट्ठावयपायमूलमायन्निऊण जिणभणियं । अह तिन्नि तावसपहू कोडिन्न तहावरो दिनो ॥ 55 ॥ तइओ पुण सेवाली पत्तेयं ते य पंचसयकलिया । चलिया गिरिमारुहिउं चउत्थंभत्तावसाणम्मि । / 56 ॥ पढमो कदे मूले य जेमई चित्तमंतए बीओ । छट्ठतवंते भुंजइ परिसडिए पंडुरे पत्ते ॥ 57 ॥ तइओ पुण सेवालं सुकं सयमेव अट्टमतवंते । ते मेहलासु लग्गा कमेण पढमाइयासु तिसु ॥ 58 / / दिट्ठो य तेहिं भयवं. गोयमसामी समुद्ध रसरीरो । कह एसा इयरूवो गिरिम्मि एयम्मि लग्गिहिही ? / / 59 / / भयवं जंघाचारण लद्धी लयापुडंपि काऊण । निस्सामयमुप्पयए पेच्छंताणं स तेसिं खणा ॥ 60 / / उप्पइओ एस इमो एइ पलोयंति जाव उप्फुल्ला । ताव विलायणविसयाओ ऐगओ * सूरबिंबं व ॥ 61 ॥ संपन्नमणचमका तिन्निवि तप्पसंसणे लग्गा । चिटुंति दूरमुक्कंठिया य तहसणस्स पुणो ॥ 62 / / चिंतंति य ओइन्ने इमम्मि एयस्स सीस्भावेन्न्। होहामो सामी पुण पत्तो तप्पव्वयसिरम्मि । / 63 ॥ पेच्छइ तं जिणभवणं भुवणब्भुयभूइभायणसमाणं । भारहरन्ना भरहेण चक्किणा कारियं पढमं ॥ 64 / / उस्सेहंगुलजायणदीहं कोसे समुस्सियं तिन्नि । गाउयदुगवित्थिन्नं गयणग्गविलग्गझयमालं ॥ 65 ॥ पंचविहरयण-नियरुल्लसंतकरकलिय-विउलसुरचावं । सययमपत्ता ********************** // 233 / / kXXX******* Page #242 -------------------------------------------------------------------------- ________________ श्रीवज्र* स्वामोच श्रौप- बसरंधयारभारं चौदुवारं ॥ 66 ॥ जंतमयलोहपुरिसावरुद्ध-पडिहारभूमिभावं च । नंदणवणकुसुम-समुब्भवंत-सोरभभराइन्नं शपदे ॥ 67 / / रयणमयपीढिउवरिठिय-उसभाईजिणिदपडिमाहिं । चउवीसाए नियनियपमाण-परिवारजुत्ताहि ॥ 68 / तह पुप्फपडलचामर-धूयकडच्छ्यग-लोमहत्थाहिं । उवगरणेहि सएहि सहरिसहिययाहि सयकालं । / 69 / / रेहतमज्झभाग तह इंतवयंतखेयरसुराण । निवपयट्टविसद्वृत-नट्टविहिणा मणभिरामं । / 70 / / एगूणसयपमाणेहिं भ्र्ह्भाउय्-स्म्त्थ्थू॥234॥ भेहि । जिणपडिम-पज्जुवासणपराए तह भरहपडिमाए ॥ 71 / / सव्वत्तो परिभूसियसाहंत-महंतथंभ भरं । सुपसन्ननिसन्न-महतसोहसंठाणसंजुत्तं । / 72 / / नवभिः कुलकम् । / हरिसविसट्ट-विलोयणजुयलो मणिपीढियं पयक्खिणिउं । वदै जिणपडिमाओ एगग्गमणो थुणेई तौ । / 73 झा। जे रिटुंजणसन्निगासतणुणो जे कीरकायप्पहा, जे बालारुण सोणचारुरुइणो जे क्ण्च्न्न्न्नुक्र्भा। जे कंदुजलकातणा धुवरया चउवाससंखा जिणा, सव्वे संतु भवारिवारमहणा तेलकमाणा इमे । / 1 ॥ " ग्रं0 4000 / / चउवदणावताण तस्सेव य चेइयस्स पेरते , उत्तरपुरिच्छिमाए दिसाए पूढवीसिलापट्रो । / 74 / / हिट्ठा असोयतरुणो वासस्थमुवानमा *निसाइमुहे । पत्तो सक्कस्स दिसापालो णामेण वेसमणो । / 75 ॥ चेइयवंदणहेउं उबागओ तम्मि सेल्सिह्र्म्मि। वदि ताणं ताई सामि वंदई सुणै धम्म । / 76 / / झा। हहो धम्मो निचं रम्मो जम्मभूमीसुहाणं । सद्धासुद्धो सम्म बुद्धा पडिएणं जणेणं । / 77 / / सज्जो कजो भजो भज्जा वजिऊण पमायं । सग्गं मोक्ख कंखापखं निक्खिवतेण सवखं 78 / / इय धम्मकहावसरेण मुणिगणेऽणेगहा परिकहेइ । भयव जहा इमें खल अंतप्तासिणो होति । / 79 / / परि । / 234 ॥ Page #243 -------------------------------------------------------------------------- ________________ // 235 // चितै वेसवणो साहुगुणे एरिसे परिकहेइ । सयमवि इमा सरीरस्स चंगिमा जा न अन्नस्स ॥80॥ देवस्स दाणवस्स व तस्साभिप्पायमेरिस मुणिउं । तो पुंडरीयनामं अज्झयणं संपरूवेई ॥ 81 ॥ जहा । पुक्खलदल-धवलगुणे विदेहवासम्म पुक्खलवईए । विजए नियरिद्धिवसेण विजियवंदारयपुरीए ॥ 82 ॥ पुंडरगिरिपुरीए पुंडरकित्ती अहेसि पुंडरीओ । नामेण निवा तलहुभाया पुण कंडरीओ त्ति ॥83॥ कंडरीओ तत्थ महल्लभाउणा भूरिभवविरागपरो । पडिसिज्झतो दिजंतयम्मि तह तेण नियरखे ॥ 84 ॥ पव्वज्जमब्भुवगओ असिधारागारमायरंतस्स । तवमंतपंतभायणवसेण तस्सामओ जाओ । / 85 / / कैयावि तेण तणुईकयम्मि देहे सहेव विहरंतो । गुरुणा ती पुरी समागओ निगओ राया ॥ 86 ॥ बहुणा बहुमाणेण सह परिवारेणं वंदिओ तेण । दठ्ठे तं तदवत्थं भणिया गुरुणो जहा एस ॥ 87 ॥ न चिगिच्छाविरहेणं पौणो होही चिरेणवि, न एत्थ । उज्जाणम्मि ठियाणं सा संपज्ञ्जइ कहिंचिदवि । / 88॥ तम्हा कंडरियमुणी पेसिञ्जौ मज्झ रायभवणम्मि । समुचियसाहुसमेओ अहापवर्त्तेह सर्वेहिं । / 89 / / विज्जोसहाइएहिं किअस् किरिया गुरूहि पडिवन्ने । पारद्वा चउपाया रोगचिगिच्छाकओ निरुओ । / 90 / / "चतुःपादत्वं च क्रियाया इत्थं समवसेयम् - भिषगद्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । चिकित्सितस्य निद्दिष्टं प्रत्येकं तच्चतुर्गुणम् । / दक्षस्तीर्थान्तिशास्त्रार्थो दृष्टिकर्मा शुचिभिषक् । बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम् ॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् प्रतिचारकः । आढयो रोगी भिषग्वश्येओ ज्ञापकः सत्त्वत्वानिति । / " सुहसेजो वि य भायणविहाणओ भंगुरो समणधम्मे । नो बहिमिच्छइ विहरिउमियरम्मि विहारमणुपत्ते ॥ 91 ॥ सव्वम्मि साहुवग्गेसुओ । / 235 / / Page #244 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे श्रीवज्रस्वामि M चरितम् ॥ 236 ॥ रना न सुंदरो एस । इह चिटुंतो परिभाविऊणमेयं तओ भणियं ॥ 92 ॥ धन्नो सि तुमं दुक्करकारी जं निवसिरीए ल्द्धाए। चायकरों तह लहुभूयसंनिहो कुणसि य विहारं ॥ 93 / / नाउं निवचित्तमिमो सलज्जचित्तो बहिं विहाराय । निक्खंतो तहवि य भग्गमाणसो न तरए सोढुं ॥ 94 ॥ छुहापिवासाईए परिसहे कैवयाण दिवसाण । पेरते तीए पुरीए आगओ निवगिहोजाणे ॥ 95 ॥ दिट्टो य अंबधाईए साहिओ नरवैस्स सो मुणै । एस अकजं पव्वजवजणादुजओ काउं ॥ 96 / / जै कहवि थिरो होजा सयमेव समागओ विभूईए । काउं पयक्खणातिगमह वंदै तह सलाहेइ ॥ 97 ॥ धन्नो सि तुमं कयलक्खणो सि जो तं पवनपव्वज्जो । नरयदुवारं रथं सजो न चैउमणो जोऽहं ॥ 98 ॥ उच्छाहिओ वि एवं जया घणं कसिणमाणणं कुन्नि। तो भणिओ किं कजं रज्जेण ठिओ स तुण्हिक्को । ॥ 99 / / तो तम्मि मुक्करजो विहडियदढनिगड बंधणनरो व्ध । तोसेण तस्स लिंगं गिण्हइ कल्लाणकप्पतरूं ॥ 10 ॥ दिट्रेसु गुरूसु मए भोत्तव्बमभिग्गहं गहेउमिमं । संपट्टिओ स पत्तो तैयम्मि दिणे गुरुसयासे ॥ 101 ॥ तद्दिन्नगहियदिक्खा अणुचियभायणवसेण तं र्य्न्नि। उप्पन्नाऽसज्झविसूइगाजरो कालमणुपत्तो ॥ 102 ॥ अञ्चतविसुद्धमणो लद्धे सव्वटूनामगविमाणे । तेत्तीससागराऊ सुरो सरूवो समुप्पन्नो ॥ 103 / / इयरो पवन्नरजो मसाणदरदड्डदारुगसमाणो । दूरमणाएजगिरो गरं व परवजणिज्जो य ॥ 104 ॥ अह तिव्वछुहाभिहओ सूयारे आढवेइ जावैया । इह संति भायणविही सव्वे ते उवणमेह महं ॥ 105 / / भायणकालम्मि उवट्ठिएसु सम्वेसु भाय्न्न्विहीसु। पेच्छणगागय-लोगाहरणेणं जेमिउं लग्गा ॥ 106 / / जह पेच्छणगे मिलिएवि दुव्वले बलियगाउ पेल्नेति । तह भुत्तेवि असारे साराहारो 1॥236 ॥ Page #245 -------------------------------------------------------------------------- ________________ / / 237 / लहई ठाणं ॥ 107॥ भत्ततिकामाहारो विसूइगाए निसाइ तीएवि । नियपरियणावहीरियकिरिओ अहे सो मओ संतो ॥ 108 / / रुहज्झाणपरवसो सत्तमपुढवीए अप्पइट्ठाणे । रइओ संजाओ वाससहस्सं कयवओवि । / 10 / / बलियत्त-मबलियत्तं न कारणं सुद्धसमणभावस्स । जं पुंडरीयसाहू बलिओवि सुरालयं पत्तो । / 110 / / चम्मदिसेसदेहो कंडरिओ kddynividdtvvso| रुद्दज्झाणपहाणो निहणगओ नारओ जाओ ॥ 111 ॥ तज्झाणनिग्गहो इह पहाणहेऊ जैत्तणस्स भवे । खीणतणुणो वि मुणिणो तव्विरहो दुग्पैकरो ति ॥ 112 / / बेसमणो तं निसुणिय तुट्ठमणो मुणै जाणिओ म्ज्झ्। अज्झवसाओ केरिसमिमस्स नाणं पहाणमिणं । / 113 / / वंदित्ता भगवतं गओ तओ तत्थ जंभगा देवो। एगो वेसमणसमो पुंडरियझयणमुच्चरियं ॥ 114 / / नायाधम्मकहासु सिटुं पंचसयगंधपरिमाणं । अवधारेइ लहेइ य सुद्ध सम्मत्तमह एसो । / 115 / / पंचसु सएसु वरिसाणमैगएस जिणाओ वोराओ। किंचूणेसु स जंभगदेवो चविऊण सुरलोगा ॥ 116 / / तुंबवणसन्निवेसे अवंतिविसयम्मि धणगिरी नाम । इब्भसुओ आसि नियंगचंगिमाविजियसुररूवो ॥ 117 / / सो सुयजिणिद धम्मो बालत्ताओ वि सावगो जाओ। भवभीरू पव्वैडं वंछइ निच्छिन्नविसयतिसे । / 118 / / संपत्तजोयणभरस्स तस्स कण्णं वरंति जं पिय्रो। तं तं सो पडिसेहै अहं जह पव्वइउ कामो ॥ 119 / / धणपालो नाम पुरे इब्भो तत्थित्थि तस्सुया भणइ । देहमहं धणगिरिणो जेणाहं तं वसे नेमि ॥ 120 / / गुरुणो य सीहगिरिणो नियथिरयाविजियमेरुणो पासे । जाईसरस्स भाया तीए समिओ गहियदिक्खो ॥ 121 / / भणिया अणेण अलियं न किंचि भद्दे ! जहा अहं स्म्न्नो। होहामि खिप्पमेवं जं royai R ॥ 237 // Xxxx*** Page #246 -------------------------------------------------------------------------- ________________ zroupade श्रीवज्र शपदे स्वाभि चरितम् तुमं कुणसु ॥ 122 / / पारद्धो वीवाहो धणविच्छड्डेण ऐमहंतेण । उवरोहेणं जगगाण पाणिगहणं कयं तीए ॥ 123 ॥ |R] पेच्छह महाणुभावा दूरविरता य विसयसंगेसु । अणुरत्ता इव उवरोहवसगया होंति कजकरा । / 1-4 ॥ तक्खणवत्त- विवाहो भणइ सुनंदं समागयाणंदं । भद्दे ! मुंच विचिंतसु वयणं पुव्वंपि मे भणियं । / 125 ॥ सा तम्मि पोढपणया सो पुण तीय विरत्तओ धणियं । बहवो रत्तविरत्ताण ताण जाया समुल्लावा ॥ 126 ॥ ता जाव तीए भणियं पिउगेहपरंमुहाए मे ठाणं । तं वा तज्जायं वा न कोवि अन्नो विचितेसु । / 127 / / जम्हा कुमरीण पिया जोव्वणभरभारियाण भत्तारो । थेरत्ते पुण पुत्तो णारीणं रक्खओ भ्न्निओ॥128॥ इय निसुणिय तव्वयणेण बंधुलोएण तह य इयरेण । तह उवरुद्धो सो जह नंदणलाभामुहो जाओ । / 129 / / वोलीणेसु दिणेसु केवइएसु पहाणसुविणेण । सो सुरजीवो आ तीसे गब्भम्मि सुओं समुप्पन्नो ॥130 / / निच्छि पपसत्थ-सुयलाभमंगल धणगिरि सुनदमिम । भणइ सहाओ होही तुह एस सलक्खणो पुत्तो ॥ 131 ॥ कहवि विमुको तीए उग्घोसिय्-स्व्व्जीव्व्ह्विरी। चेहरेसु कारियबहुविभवपयाणरूवमहो ॥ 132 / / दीणाणाहाइजणाण दिन्नदाणो सबंधुलोग च । संमाणिय जहजोगं तहा समाहीए ठविऊण ॥ 133 ॥ उचियपडिवत्तिसारं तित्थयरथुयं च चउविहं संघं । समाणिय वत्थाईण दाणओ विणयसाराओ ॥ 134 / / सीहगिरिणो सयासे नक्खत्तमुहुत्तलग्गसुद्धीसु । संपत्तासु महानिहि-गहणुवमाणेण लेइ वयं ॥ 135 / / नवमासाणं ऐरित्तयाण तीए सुतं सुहेणं तो । बोलीणाण पुरंदरदिसि व्व रविमुञ्जल जणइ ॥ 136 / / पुत्तं मिलिओ महिलालोओ एवं परोप्परं भणइ । जै न पिया पव्वइओ होतो ता उच्छवो गरुओ । / 137 ॥ होतो आसि स सण्णी XXX*** XXX** XXXXXXXXXXXXX // 2 38 // * Page #247 -------------------------------------------------------------------------- ________________ // 239 / / XXXXXXXXXXXXXXXXXXXXXXXXXXX * तिव्वमणणाणसंगओ सुणै । महिलाण समुल्लावं जाईसरणो तओ जाओ ॥ 138 ॥ चितेइ न पव्वजं मज्झमणुव्विग्ग माणसा एसा। घेत्तुं दाही उव्वेयकारणं होमि एईए । / 139 / / तिब्वपसारियवयणो रोवेलं लग्गओ जह न एसा । आसइ भुजई सयई सुहेण गिहकम्ममायरई । / 140 / / एवं जा छम्मासा अहागया सीहगिरिगुरू तत्थ । नयरुज्जाण। म्मि ठिया विहिए सज्झायजोगम्मि । / 141 ॥ पत्ते भिक्खावसरे धणगिरिसमिया भणंति सीहगिरि । भगवं सन्नायगलोगदसणत्थं गिहे जामो । / 142 / / गुरुणाणुमण्णिया ते सप्पणिहाणा कुणंति उवओगं । जा ता उत्तमकलयं किंचि निमित्तं समुप्पण्णं ॥ 143 / / गुरुराह गया संता सचित्तमियरं व जं लहेजाह । तं सव्वमुवादे जह जमज सउणो महं जाओ ॥ 144 / / तो दावी सुनंदाए गिहे गया सावि निग्गया तत्तो । उभयकरधरियपुत्ता कुलमहिलाओ तहा मिलिया । ॥145 / / पणमिय पाए भासइ मए चिरं पालिओ इमो बालो । संपइ पुण पडिगाहसु जओ समत्था न एत्तो हं । ॥ 146 / / इय भणियम्मि स पभणइ पच्छायावं करेसि जै कहवि । तैया किं कायव्वं सा पभणइ इमो जणा सक्खी । / 147 / / जै किंचि भणामि अहं इय दढबंधं करेत्तु तीए समं । धणगिरिणा सेआ बालो पत्तो बंधम्मि संगहिओ ॥ 148 ॥ तयणंतरं न रोयै जाणइ जाओ जहा अहं स्म्न्नो। नीओ गुरुपयमूले सलक्खणत्तेण सेओ गरुओ ॥ 149 ॥ धणगिरिणो बाहुं नामिऊण जा नेइ भूमिमह सूरी । भरियं भाणं परिभाविऊण हत्थं पसारेइ ॥ 150 / / सेओ वि य भूमिपत्तो जा जाओ ताव सूरिणा भणियं । अव्वा किं वैरमिमं जं भारियभावमुव्वहई । / 151 ॥ जा पेच्छइ सुरकुमरोवमाणमेयं सविम्हओ भणइ । सारक्खह सुयमेयं जं पवयणपालगा हाही ॥ 152 / / / / 239 / / Page #248 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 240 / / ॥ 153 // वैरोत्तिय से नामं विहियं समणीण सेओ वसे विहिओ । ताहे सेजायरमंदिरम्मि निहिओ तओ तत्थ जया बेडाणं रहाणं थणपाणमंडणाईयं । कीरै तदा इमस्सा वि फासुएणं विहाणेणं । / 154 / / एवं सेआ संवढइ सव्वेसिमईव चित्तसंतासी । सूरी बाहिं विहरै तं जणणी मग्गिउं लग्गा । / 155 ॥ निक्खेवओ इमम्हं न समप्पामा दिणे दिसा उ । थणपाणं कारेई एवं जाओ तिवरिसेसा ॥ 156 / / तत्थागयम्मि सूरिम्मि अह अन्नया सा विवायमारूढा । न समप्पंति जया तं ववहारो राउले जाओ । / 157 / / पुट्ठो य धणगिरी दंडिएण सेओ भणइ मे सहत्थेण । दिन्नो इमीए नवरं पुरं सुनंदाए पक्खम्मि । / 158 / / रन्ना भणियं पुत्तं ममं पुरो ठाविऊण उल्लवह । जं सरै तस्स एसो पडिवन्नमिमेहिं एयंति । / 159 / / बालजणस्सुचियाई खेलावणयाइं णेगरूवाइं । गिण्हइ जणणी सिसुलोयलोयणाणंददाईणि । 160 / / पत्ते पसत्थदिवसे दोन्निवि वग्गा उवट्टिया निवई । राया पुव्वाभिमूहो दाहिणओ संठिओ संघो । / 161 / / वामेण सुनंदा परियणेण सव्वेण अणुगया ठाइ । राया भणइ पमाणं तुम्हाणं अहं सुयं तेहि । / 162 ॥ जाए दिसाए एसेओ निमंतिओ जाति तेसिमेवेसो । धम्मो जं पुरिसवरो ता जणओ वाहरौ पुत्रि । / 163 / एवं भणियम्मि रन्ना नागरयजणेओ भाइ कयनेहो । एसो पढमं चिय एसु भणसु ता अम्बया पुव्वं । / 164 / / तह माया दुक्करकारिणित्ति ऐतुच्छसत्तजुत्ता य । तो सावसेव सेहे करिकरहे रयणमणिखवि । / 165 / / दो एत्ता कोमलभासिएहिं कारुण्णयं पदंसंती । ऐदीणमुही तं वैर ! एहि एत्तो इमं भणइ ॥ 166 ॥ / सो तं पोयमाणो अच्छइ जाणइ य जै इमं संघं । अवमन्नामि सुदीहं तो संसारं परिभमामि । / 167 / / एसावि य श्रीवज्रस्वामि चरितम् । / 240 / / Page #249 -------------------------------------------------------------------------- ________________ / / 241 // पध्वजं मै पव्वैयम्मि नियमओ काहि । इय चितंतो तीए वारतिगं सद्दिओ नेइ ॥ 168 / / भणिओ जणएण तओ रयहरणं नियकरे धरेत्तूण । कमलदलामल-लोयणजुयलो ससिमंडलमुहो य ॥ 169 / / जहा । / जै सुकयज्झवसाओ धम्मज्झयमूसियं इमं वैर! / गेण्ह लहु रयहरणं कम्मरयपमजणं धीर ! ॥ 170 / / तूरियमणेणं गंतुं गहियं लोगेण जयै धम्मोत्ति । उक्किट्ठसीहनाओ कओ तओ चिंतए जणणी । / 171 / / मम भत्ता पुत्तो भाउओ य एए प्व्न्न्प्व्व्जा। कस्स कए गिहवासे वसामि तो सावि पव्वैया ॥ 172 / / परिवजियथणपाणा दग्वेणवि समणओ स संजाओ । अजवि विहारकिरियाणुचिओ सो साहुणीपासे ॥ 173 ॥ ठविओ पुणरवि तासिं समीवओ सो सुणेइ अण्गाई। एक्कारसवि पढंतीण ताण तेणेव लद्धाणि ॥ 174 / / एगपयाओ पयसयमणुसरै मई तहा सया तस्स । जाओ य अटूवरिसो ठविओ गुरुणा नियसमीवे । / 175 ॥ विहरंता उजेणि गया ठिया बाहिरम्मि उजाणे । कैयावि तिव्वधारं सुदुन्निवारं पडै वासं ॥ 176 / / भिक्खायरियाइपओयणाई त तरंति साहुणो काउं । जा ता जंभगदेवा वैरस्स परिच्चिया पुव्वं ॥ 177 / / जाया कहिंचि तद्देसचारिणो पेच्छऊण सो ज्झत्ति । परियाणिओऽणुकंपा भत्तीवि य तम्मि संजाया ॥ 178 ॥ तप्परिणामपरिक्खाहेउं ताहे भवित्तु वान्निय्गा। सत्थबैल्ले तद्देसभूमिभागे निवेसंति । / 179 ॥ संसिद्धभत्तपाणाण ताहे ते वैरखुड्डगं प्न्न्या। आमंति ते पयट्टो गुरुणो आमंतिओ संतो ॥ 180 / / मंदं मदं वास पडीत्ति नियट्टौ तओ तंपि । जाववियं सहाविति ताव विहियायरा दूरं ॥ 18 ॥ वैरोवि गओ ताहे तद्देसं कुणै तिव्वमुवओगं । ॥ 241 ॥ Page #250 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे दव्वाइगोयरं तत्थ दव्वओ पुस्सफलमेयं । / 182 / / खेत्तं पुण उज्रेणी कालो बहुला य पाउसे एस्। भावेण धरणिपर्याछवण - नयणसंकाय रहियत्ति । / 183 / / अच्चंत पहिट्ठमणा ताहे नायं जहा इमे देवा । कहमन्नहा इमेरिसरूवत्तमिमेसु जाइजा । / 184॥ ना पडिवन्नं तं भत्तपाणमैतुट्टमाणसा जाया । पभणंति तओ तं दट्ठमागया के उगवण । / 185 / / देति य ते वेउव्वियविजं तीए वसाओ ख्वाणि । दिव्वाणि माणुसाणि य कति अणेयरुवाणि । / 186 / / पुणरवि । / 242 / / य जेट्टमासे सण्णाभूमीगयं निमंति ति । घयपुन्नेहिं ते च्चिय देवा पुव्वं व उवओगे । / 187 / / विहिए सबभावे अवगयम्मि पडिसेहियम्मि दिजंते । विजं वियरंति नहंगणम्मि गमणावहमबाहं ॥ / 188 ॥ तीए किल विजाए चलिओ जा माणुसुत्तरं सेलं । न खलिञ्जइ ऐबलिणावि देवदानवसमूहेण । / 189 / / एवं स बालकालेवि ठाणमच्च भुयाणगाण । विहरै गुरुणा सहिओ गामागररेहिरं वसुहं । / 190 / / समणीमज्झम्मि ठिएण तेण गहियाणि जाणि अंगाणि । एगपयाओ पयस्यमणुसरंतस्स ताणि पुणो । / 191 / / साहुसमीवे जायाई फुडयराई पढेइ पुव्वगयं । जो कोइ तंपि गहिरं कण्णाहेडेण तंपि लहुं । / 192 / / अकिलेसेणं चिय सो पाएण बहुस्सुओ तओ जाओ । अज्झावगेण अमुणियतभावेणं जया भणिओ ॥ 193 ॥ पढसु. इमं सुयमेसो तं चेवालावगं विकुट्टंतो । अच्छइ अन्नम्म ढं उओगे पढिते ॥ 194 / / अह अन्नम्मि अवसरे दिणद्धसमयम्मि सूरि गएसु । बाहिं वियारेभूमि साहूसु य भिक्खणट्ठाए ॥ 195 ॥ वैरो वसही रक्खगोति संठाविओ तओ तेण । बालत्तवससमुप्पन्नकउगेणं निहित्ताओ । / 196 ॥ साहूण वेंटियाओ श्रीवज्र स्वामि चरितम । / 242 / Page #251 -------------------------------------------------------------------------- ________________ K**** मंडलिपरिवाडिमणुसरंतेण । मज्झे ठिच्चा सयमेव वायणं दाउवारद्धो ॥ 197 / / अंगाणं पुव्वगयस्स जलहिसंखोहगहिरसद्देण । एत्थतरम्मि गुरवो विणियट्टा सुणिय निग्घासं ॥ 198 ॥ चितंति लहुं मुणिणो समागया अण्णहा कह रवोऽयं । चिटुंति जाव निया पहिट्रिया अवगयं ताव ॥ 199 / / णूणं न साहुसद्दो एसो वैरस्स किंतु ओस्॥243॥ रिया । तस्संखोहभएणं णिसीहियाइ य कओ सद्दो ॥ 20 ॥ ऐदक्खत्तगुणाओ तं सदं मुणिय ठाविय सठाणे । सव्वाओ विटियाओ गहिओ गुरुहत्थओ दंडो । / 201 ॥ विहियं पायपमजणमह सीहगिरी विचितए एवं । ऐसयसुयरयणनिही एसो, मा परिभवं कुणौ ॥ 202 ॥ एयस्स साहुलोओ ता जाणावेमि एय्गुन्न्ग्रिमा। जेणं एयगुणोचियमेए विणयं पौंजंति । / 203 / रयणीकाले मिलिया गुरुणा साह निरूविया एवं । जह अम्हे वच्चामो गामे दिवसाणि दो तिण्णि । / 204 / / अच्छिहामो तो जोगवाहिणो भासिउ स्माद्ध्त्ता। अम्हं वायणदाया को हेआज गुरू भणइ विरो॥205॥ पयईए विणयलच्छीकुलगेहं विहियगुरुजणाएसा । ते तं वयणं गुरुणो तहत्ति मण्णंति मुणिसीहा ॥ 206 ॥ पत्ते पभायसमए कयवसहिपमज्जणा य कायव्वा । कालनिवेयणमाईविणयं वैरस्स पकरेंति ॥ 207 / / सीहाणुगगुरुणो समुचिया उ कप्पेहि साहु तणएहिं । तस्स निसेज्जा रैया सो सुसिलिटुं समुवविट्ठो ॥ 208 ॥ तेवि जहा गुरुणो वंदणाइ विणयं तहा पौंजंति । सोवि दढकयपयन्नो कमेण अह वायणं देइ ॥ 209 ॥ जे तत्थ मंदमइणो तेवि य तस्साणुभावओ खिप्पं । लग्गा आठवेउमालावगे मणे विसमरूवे वि ॥ 210 / / जाया सविम्हयमणा ते साहू पुवमहिगए तत्तो । विन्नासणत्थमालावगे य णेगे य पुच्छंति ॥ 211 / / जहपुच्छं सो तक्खणमायक्खइ दक्खयागुणसमेओ । ताहे सतोसचित्ता भणंति जै XXXXXXXXXXXXXXXXXXXXXXXXX // 243 / Page #252 -------------------------------------------------------------------------- ________________ श्रीवज्रस्वाभिचरितम् श्रीउपदे- कैवयदिणाणि । / 21 / / तत्थेव गुरु चिटुंति ता लहुं एस अम्ह सुयखंधो । पाविज्ज समत्ति जं चिरेण लब्भइ शपदे आ गुरुसयासे ॥ 213 ॥ एक्काए पोरिसीए एसो विअरेइ त तओ तेसि । सो अच्चनबहुमओ चितारयणाहिओ जाओ ॥ 214 / / वैरगुणे जाणाविध समागया सूरिया वरं सेसं । अच्झाविज्जौ एसो त्ति त्थ्विय्निय्मान्न्स्वि॥244॥ गप्पा । / 215 / / पुच्छंति पायवडिया साहू सरिओ सुहेण सज्झाओ । तुम्हाणमाममेवं भणंति सुपसंतमुहनयणा । / 216 / / एसो चिय ता कीरौ वाणायरिओ तओ गुरू भणइ । एसो हाही नियमा मणोरहापूरगा तुम्हं ॥ 217 / / तुब्भेहिं तो मा लहौ परिभव छन्नगुणगणो एसो । इय जाणावणहेउ एयस्स वयं गया गामं ॥ 218 / / संपइ न एस जाग्गो वट्टै सुयवायणापयाणस्स । जम्हा कन्नाहेडग वसेण गहियं सुयमणेण ॥ 219 / / उस्सारकप्पजोगी एसो ता तं करेमि सेओ य इमो। पढमाए पोरिसीए जावैयमहिजौ तरै । / 220 ॥ अचंतं मेहावी तावैयं दिजई न दिणमाणं । एत्द विहिजइ तह चेव सूरिणा काउमारद्ध ॥ 221 / / बीयाए पारिसीए कहेइ अत्थं स जेण दोण्हंपि । कप्पाण समुचिओ काउमेवमेसि दिणा जंति ॥ 222 ॥ चत्तारि होति सीसा ऐजाय-सुजाय-हीणजायत्ति । सव्वाहमचरियपरो तह य चउत्थो कुलिंगालो । / 223 / / गुरुगणगणाउ अहिओ पढमो बीओ समाणओ तस्स । ऊणो किंची तइओ सनामसरिसो चउत्थो उ ॥ 224 / / एवं कुडंबियाणं पत्तावि भवंति तत्थ सो जाओ। ऐजाओ सीहगिरि पडच्च तेणं तओ अत्था ॥ 225 ॥ जे आसि संकिया तस्स तेवि दूरं पयासिया विहिया । गहिओ य दिदिवाओ जावइओ आसि किल गुरुणो ॥ 226 / / EXXXXXXXXXXXXXXXXXXXXXXXKA ||244 / / Page #253 -------------------------------------------------------------------------- ________________ // 245 // KeXXXXXKE KXXXXXXXXXXXXXXXXXX दूरियाई हरंता भमिमंडले नगरगाममाईणं । विहरंता संपत्ता नयर सिरिदसौरं नाम । / 227 ॥ तैया उजेणी आयरिया भ्गुत्त्नामान्नो। वुड्डा वासेण ठिया वटुंति दसावि पुव्वाणि ॥ 228 / / तेसिं संति सयासे पहिओ संघाडओ तदंतम्मि । सो सुमिणं रयणीए पासइ जह खीरपडिपुण्णो ॥ 229 / / पीओ केणवि आगंतुगेण एसो पडिग्गहो मज्झ । पत्ते पभायसमए कहिओ साहूण सो गुरुणा ॥ 230 / / तेवि अलद्धे लक्खम्मि अन्नमन्नं खेउमार्द्धा। सुविणफलं ! गुरुणा भणियमेयमत्थं न याणेह ॥ 231 ॥ कोवज महामेहो पडिच्छओ एहिहित्ति सो मज्झ । सव्वं पुव्वगयसुयं घेच्छी । फलनिच्छओ एस । 232 / / भयपि वैरसामी तं रयणि तप्पुरीए बाहिम्मि । वुत्थी उत्कंठियमाणसाण पत्तो वसहिमसि ॥ 233 ॥ कुमुयवयणेण व चंदो मेहो व्व सिंहडिमंडलेण म्न्ने। संतुटेण स दिट्टो सुयपुव्वो सूरिणा तेण ॥ 234 / / नाओ jahesa vairo mhimNddlmjjhpsriyjsoho| भुयजुगपसारपुव्वं सव्वंगालिगिओ विहिओ ॥ 235 ॥ पाहणगविणय-विहाणपुव्वगं सो मुणीहि प्द्दिव्न्नो। पढियाणि कमेण दसाणि तेण पुख्वाणि सव्वाणि ॥ 236 / / जत्थुदेसोऽणन्नावि तत्थ किजइ इमो कमो अत्थि । किल दिट्ठिवायसुत्तत्थ-तदुभयस्सा तओ पत्तो ॥ 237 / / सीहगिरी वैरोवि य सिरिदसपुरनगरमह समाढत्ता । आयरियपयपइट्ठा वैरस्सा सीहगिरिगुरुणा । / 238 ॥ ते पुव्वसंगया जंभगा सुरा कहवि तत्थ स्ण्प्त्ता। विहिओ महामहो तेहिं पवरसुरपुप्फगंधेहिं ॥ 239 / / उवलद्धमुणिवैपओ सारय-रविमंडलं व अहिययरं । फुरियपयावो जाओ भवियंभोरुहपमोयकरो ॥ 240 ॥ जओ ॥ - वासावजविहारी जैवि हु नवि कत्थए गुणे निये। अकहंतोवि मुणिज्जइ पगई एसा गुणगणाणं ॥ 241 / / भम XXXXXXX Page #254 -------------------------------------------------------------------------- ________________ |चरितम् थीउपदेरेहि महरेहि य सूइज्जइ अप्पणो ya gNdhnnN। पाउसकालकयंबो जैवि निगढो वणनिगंजे ॥ 242 / / कत्थ व *श्रीवज्रशपदे स्वामिन जलै अग्गी कत्थ व चंदो न पायडो लोए ? / कत्थ व वरलक्खणधरा न पायडा हुंति सप्पुरिसा? ॥ 243 / / सीहगिरी दिन्नगणो वैरस्स समागयम्मि स्म्य्म्मि। कयभत्तपरिचाओ जाओ देवो महि ड्डीओ ॥ 244 ॥ भयवंपि वैरसामी सएहिं पंचहि मुणीण प्रिय्रिओ। कुणै विहारं सो जत्थ (तत्थ) [] / 246॥ तत्थुज्छलंति रवा ॥ 245 / / उराला सयल वियक्खणाण स्ण्ज्ञ्निय्मान्न्सान्न्ण्दा। जह अञ्चब्भगुणरयणभायणं संपइ 8 इमो त्ति ॥ 246 / / अह अत्थि कुसुमनयरे धणसिट्ठी सुत्थ्त्थ्पाविय्पित्त्त्तो। भजा तस्स मणजा लजासाहग्गगुणगेहं । ॥ 247 / / अह ताण सुया नियदेहरूवलच्लीए च्छिन्नमाहप्पा । सुरसुंदरीणवि नवं जोव्वणमोरालमणुपत्ता ॥ 248 / / जाणाणं सालाए तस्स ठिया साहणीओ पैदिवसं । वैरस्स गुणे सरइंदुनिम्मले संथणंति जहा । / 249 ॥ एस अखडियसीला बहुस्सुओ एस एस पसमड्डो । एसा य गुणनिहाणं एयसरिच्छो परो नत्थि । / 250 / / "द्वावेतौ पुरुषौ लोके प्र्प्र्त्य्य्कार्को। स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ 1 ॥ " इय वयणमणुसरंती सा दढमणुरागतप्परा जाया। वैरम्मि वैरदढमाणसम्मि पियरं भणइ एवं ॥ 251 / / जै मे वैरो भत्ता हाजं ता हं भयामि वीवाहं । अन्नह पजलियजलणोवमेहि भोगेहि ना कज्ज ॥ 252 ॥ उत्तमकुलसंभूया उति वरगा न इच्छई सा u। साहति 'साहुणीओ जहा न वैरो विवाहेइ ॥ 253 / / सा भणइ जै न वीवाहमेस कुणै अहंपि पवजं । घेच्छामि निच्छओ तीए एस ठविओ नियमणम्मि । / 254 / / भयवंपि वैरसामी पाडलिपुत्तं कमेण संपत्तो । तुहिगुज्जलतज्जसपसर-सवण ॥ 246 / / Page #255 -------------------------------------------------------------------------- ________________ / / 247 / / रंजियमणो राया ॥ 255 ॥ नियपरियणसंजुत्तो समागओ संमुहा निभालेइ। फडुगपडुगरूवेण साहुणो नगरमभीते । ॥ 256 / / तत्थोरालसरीरो बहवे पासइ मुणी मणुयनाहो । पुच्छइ किमेस भयवं इमो व ते विति नहु अन्नो ॥ 257 / / एवं पुप्फुल्लविलोयणेण रन्ना पुरस्स लोएण । दूरमुदिक्खिज्जंतो कैवयमणिपरिगओ पच्छा । / 258 ॥ पत्तो संभमसारं महिमंडलमिलियमौलिणा र्न्न्न्नो। अभिवंदिओ समाणंदिओ य सप्पणयवयणेहिं ॥ 259 / नयरुजाणम्मि ठिओ खीरासवलद्धिणा तओ तेण । पारद्धा धम्मकहा एवं संमोहनिम्महणी ॥ 260 / / लद्धे माणुसजम्मे रम्मे निम्म्ल्क्लाइगुन्न्क्लिए। घडियव्वं मोक्खकए नरेण बहुबुद्धिणा धणियं ॥ 261 ॥ धम्मो अत्थो कामो जओ न परिणामसुंदरा एए। किंपागपाग-खललोयसंग-विसभायणसमाणा । / 262 / / जम्मि न संसारभयं जम्मि न मोक्खाभिलासलेसा वि । इह धम्मो सो णेओऽविणाकओ जो जिणाणाए ॥ 263 / / पावाणुबंधिणोच्चिय मायाइमहल्लसल्लदोसेण । एत्तो भोगा भुयगव्व भीसणा वसणसयहेऊ ॥ 264 / / जो पुण खमापहाणो परूविओ पुरिसपुंडरीएहिं । सो धम्मो मोक्खोच्चिय जमक्खओ तप्फलं मोक्खा । / 265 ॥ पञ्चक्खमेव अत्थो कामो य अणत्थहेउभावेण । दीसंति परिणमंता किमहियमिह भाणियव्वमओ । / 266 ॥ इय विवरीओ मोक्खो जमेत्थ नो मच्छुकेसरि- P247 ॥ किसोरो। हिंडइ उदंडमकंड-खंडियासेसजीवमिओ ॥ 267 ॥ जोव्वणवणदावानल-जालामाला न इत्थ अत्थि जरा । नो दुद्धरो समुद्धरमयरद्धय-सधरसरपसरो ॥ 268 / नो लोभभुयंगमसंगमो वि नो कोह्मोहुच्छालो। तह नो अन्नकसाओ न विसाओ नो मयपिसाओ ॥ 269 / / वल्लहलेओगवियोगा दुहमूलं जत्थ नत्थि तह रोगो। किं बहुणा जो XXXXXXXXXXX oXXXXXX Page #256 -------------------------------------------------------------------------- ________________ श्रो उपदेशपदे |248 / / दासो सव्वा जत्थाकयपवेसेआ ॥ 270 ॥ लेआयालायविलायण - ले। यणसमणाणदंसणालाया । साहीणाऽणोवमसाक्खसंगया हुति जत्थ जिया ॥271॥ जह खजोओ पोयणाण तह जदभिलासमेत्ताओ । भुवणब्भुयावि विभवा न किंचि णुत्तमो मोक्खा । / 272 / / तद्दंसणणाणाइकज्जसज्जा जओ पवज्जंति । तो तुब्भे एएसुं गुणेसु सत्तीए वट्टेह ॥ 273 ॥ नि तिकालचीवंदणेण सैविविहपूयपुव्वेण । चेइयकञ्जाणं बहुविहाणमैनिउणकरणेण ॥ 274 / / आयारपराण बहुस्सुयाण सुमुणीण वंदणेणं च । बहुणा बहुमाणेणं गुणीसु तह वच्छलत्तेण ॥ 275 ॥ संकाइसल्लपडिपेल्लणेण सइ दंसणं विसाहेजा । तह जिणजम्मण-ठाणाइदंसणेणं जओ भणियं ॥ 276 ॥ जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं । एत्थ किर जिणवराणं आगाढं दंसणं होई ॥ 277 ॥ गाणं च पुण सुतित्थे विहिणा सिद्ध तसारसवणेण । नवनवसुयपढणेणं गुणणेणं पुव्वपढियस्स । / 278 ॥ कालाइविवज्जयवज्जणेण तच्चाणुपेहणेणं च । परियाणियसम्मणाणं संगेण समाणधम्माणं । / 279 / / साहिज चरितंपि हु आसवदारदढसंनिराहेण । सइ उत्तरुत्तराणं गुणाणमभिलासकरणेण । / 280 ॥ इय गुणरयणपहाणा सकयत्था एत्थ चेव जम्मम्मि । सरयससिसरिस - जसभरभरिय दियंता जियंति सुहं । / 281 / / पराए पुण कल्लाणमालियामालिया कमेणेव । अणुभूयचेआक्खसेओक्खा लहंति मोक्खंपि खीणरया । / 282 / / अच्तं यहियओ विहिओ राया समं पुरजणेण । नियमंदिरमणुपत्तो वैरसरूवं पयासेइ ॥ 283 ॥ अंतेउरीण अह ता विम्यमणा निवं भणतेवं । अम्हेवि तस्स रूवं दठ्ठे ईहामहे नाह । / 284 / / ऐतिब्वभत्तिपरवसमणेण रण्णाणुमन्निया सव्वा । अंतेउररमणीओ नगराओ निग्गया सा य । / 285 / / सिट्ठिसुया ऐसुसिलिट्ठदंसणा निसुयव श्रीवज्रस्वामीचरितम् । / 248 / Page #257 -------------------------------------------------------------------------- ________________ इरवृत्तंता । उम्माहिया सुदूरं कह पेच्छामित्तिं चितंती ॥ 286 ॥ विनविओ नियजणओ सुभगसिरोमणिसमस्स एयस्स । मं देहि अन्नहा जेण नत्थि मे जीवियव्वमिमं ॥ 287 / / सव्वालंकारविभूसिया कया अच्छरव्व पञ्चक्खा । गहिया य अणेगाओ धणकोडीओ तओ तेण ॥ 288 / / पत्तो वैरसमीवे कहिओ धम्मो सवित्थरो गुरुणा । भणइ जणोऽमरसोहग्गमग्गलं न उण रूवं पि ॥ 289 / / जै नाम रूवलच्छी. हुंता एयरस, ता न तिय्लोए। असुरो सुरो व विजाहरो व इमिणा समो होजा ॥ 290 / / भयवं नाउण सभाए माणसं तक्खणा विउव्वेइ। पउमं सहस्सपत्तं , कंचणमयमुज्जलुजोयं । / 291 ॥ तस्सोवरि निविट्ठो विज्जुपुंजोव्व संतियं रूव्ण्। निम्मवै मईवं सो निम्मललायण्णसलिलनिहिं । / 292 / / आउट्टो भणइ जणो रूवं साभावियं इमस्स इमं । इत्थिजणपत्थणिज्जो मा होमि न दसियं पढमं ॥ 293 ॥ भणियं भूवइणावि य अहो! इमस्सेरिसो ऐसौत्ति । ताहे अणगारगुणे इमेरिसे पन्नवै तस्स ॥ 294 ॥ तवगुणओ अणगारा जंबुद्दीवाइए असंखेजे । भरिए कुणंति वेउव्वियाण रूवाण इय सत्ती ॥ 295 / / जं होइ ता किमयं अच्चब्भुयमेत्थ तुम्ह प्द्दिहाइ। एत्थंतरम्मि धणनामसेट्टिणा भासिओ सामी ॥ 296 / / तं निज्जियजगरूवो एसा वि य महिलियाण सव्वाण । मम धूया धुणै धुवं सोहग्गमडप्फरमणग्धं ॥ 297 ॥ ता कुण पाणिग्गहणं 'जमूचियकमवत्तिणो महामइणो । होति तओ सो विसए विसोवमे कहिउमाढत्तो । / 298 ॥ जहा । / विसया विसंव विसमा विसया बिडिसामिसं व मरणकरा । विसया सेविजेता छलबहुला तह मसाणं व ॥ 299 / / . 1 ख. समुच्चिय । 249 ॥ 1 ॥ 249 // Page #258 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे 1250 ॥ निसियग्गखग्गपंजरघरं व. सव्वंगछेइणो विस्या। किंपामपागसरिसा विसया मुहमहुरभावेण ॥ 30 ॥ खणदिट्ठा श्रीवज्र खणनट्ठा खलजणमणमीलणोवमा विस्या। किं बहुणा सव्वेसि विसया मूलं अणत्थाणं ॥ 301 ॥ एईए जै पओअ स्वामिणमत्थि मम ते तओ वयं लेउ । ऐविच्छड्डसणाहा पव्वज्जा तीए पडिवण्णा ॥ 302 ॥ भयवं पयाणुसारी ajjhayaNAoX चरितम् म्हाप्रिन्नाओ। पुवायरियपमुट्ठा गयणंगणगामिणी विजा ॥ 303 / / उद्धरिया तीय वसा जंभगदेवोवलद्धवसओ य । इच्छासंचारपरो संजाओ सो महाभागा ॥ 304 ॥ पुवाओ देसाओ अहण्णया उत्तरावहं भगवं । विहरता संपत्तो दुब्भिक्खं तत्थ संजायं ॥ 305 / / ना तत्तो निस्सारो लब्भइ अवहंतगा पहा जाया । कंठसमागयपाणो भगवंतं भणइ तो संघो ॥ 306 ॥ तित्थाहिवे तुमम्मिवि कह संघो वरगुणाण स्ण्घाओ। अट्टवसट्टोवगओ लहेज मरणं, न जुत्तमिणं ॥ 3.7 / / ताहे पडिविज्जाए चलिओ संघो समेइ ता जाव । सेज्जायरो गिहाओ गोचारिकए गओ रन्नं ॥ 308 / / पासइ ते उप्पइए सिंहलवित्तेण छिदिओ भणइ । भयवं! अहंपि तुब्भं बाढं साहम्मिओ जाओ ॥ 309 / / sovi laio इमं सुयमणुस्सरतेण संतचित्तेण । सव्वजियगायरापारसारकरुणानिहाणेण । 310 ॥ साहम्मियवच्छल्लम्मि उज्जया उज्जया य सज्झाए । चरणकरणेसु य रया तित्थस्स पभावणाए य ॥ 311 ॥ ॥ 25 // __ पत्तो पुरियं नामेण नयरिमह दक्षिणावहे तत्थ । अत्थि सुभिक्खं बहुगा य सावगा धणकणसमिद्धा ॥ 312 ॥ तव्वन्नियसड्राणं अम्हच्चाणं च पाद्दिसिद्धीए। वडै मल्लारुहणं निए निए चेइयघरम्मि ॥ 313 / / सव्वत्थ भिक्खुगाणं । सड्ढा इयरेहिं परिभविजंति । राया भिक्खुगभत्तो अहन्नया आयए संते । / 314 / / संवच्छरियम्मि निवो निवारणा Page #259 -------------------------------------------------------------------------- ________________ ||25|| कारगो कओ तेहिं । पुष्फाण पुरे सयले किल चेइयभुवणजोग्गाण । / 315 ॥ अच्चंतवाउलमणो जाओ सव्वो वि सावगी लोगा। ताहे सबालवुड्डो उवड्डिओ वैरसामि सो । / 316 / / तुब्भेहि सामि ! तित्थाहिवेहिं जै पवयणं लहूहोइ । ता को अन्नो तस्सुन्नईए संपाडगो होजा? ॥317 ॥ एवं बहुप्पयारं भणिओ त्स्स्म्य्मेव्मुप्पिओ। माहेसरि वरपुरि दाहिणकूलम्मि रेवाए ॥ 318 / / मालवमंडलमज्झे पत्तो तत्थ य हुयास्न्न्गिह्म्मि। 'वंतरमंदिरमत्थी मणोरमारामपरिकलियं ॥ 319 ॥ आमोयभरायड्डियभमसल्लयजालमलियमज्झाण । पैवासरम्मि कुंभा निप्पज्जइ तत्थ पुप्फाणं ॥ 320 ॥ सड्डीए असीईए सएण किल आढगाण जहसंखं । एस जहन्नो मज्झो पगिड्डओ भासिओ कुंभा । / 321 ॥ दळूणं संभंता तडिओ मालागरो piivyNso। अब्भुट्टिओ भणइ भणह केणै तुम्ह अजोत्ति ॥ 322 ॥ भणइ इमेहिं कज्ज पुप्फेहिं अणुग्गहो महं एसो । तडिएण भणित्ता पणयसारमाढोइयाणित्ति । / 323 / तुब्भे जहापवत्तं गुंफेह हुयासधूमसंगेण । फासुयपायाणि हवंतु तायधेत्थं पडिनियत्तो ॥ 324॥ चुल्लहिमवंत-पउमद्दहम्मि पत्तो सिरीए पासम्मि । तस्स मयं देवञ्चणनिमित्तमेईए सियपउमं । / 325 / / छिण्णं सहस्सपत्तं गधुद्धरमागयं तयं द्र्छ्। वंदित्ता तीए निमंतिओ * इमो तेण पउमेण । / 326 / / घेत्तुं तं जलणघरं समागओ तत्थ दिव्व्सिण्दान्न्। ऊसियझयचिंधसहस्ससंकुलं किंकिणी रम्मं ॥ 327 ॥ विहियं विमाणमंता nikkhittsuyNdhipupphsNbhaarN| jabhagasurapariyario दिव्वेणं गेयसद्देणं ॥ 328 / / पूरता गयणयलं निओरि त्थ्वियुद्ध्म्ह्पुमो। संपट्टिओ स भयवं खणेण पत्तो पुरीदेसे ॥ 329 / / तो तव्विहकोऊहलमवलोइय लोयणाण सुहजणयं । संजायसंभमा भिक्खुगाण सड्डा भणंतेवं ॥ 330 ॥ अम्हाण पाडिहेरं सुरेहि उव 25शा Page #260 -------------------------------------------------------------------------- ________________ श्रौपदे शपदे ॥25shaa णीयमायरेण तो। तूररवबहिरियदिसा अग्धं घेत्तुं पुराहिता ॥ 331 ॥ जा निग्गया पडिच्छंति ताव तेसि विहार-1 श्रीवज्र स्वामिमइसरिय । अरहंतघरं पत्तो देवेहिं कओ महो तत्थ ॥ 332 / / तइंसणाओ जाओ बहबहमाणो जो पवयणम्मि । चरितम् राया वि समाणंदियचित्तो सुस्सावगो जाओ ॥ 333 / / इय पगया बुद्धी वैरसामिणो णाणुवत्तिया माया । जं मा 'होजा संघो अवमाणपयं ममाहितो । / 334 / / वेउव्वियलद्धोए लाभोऽवंतीए जो स्मुप्प्न्न्न्नो। पाडलिपुत्ते मा हाज परिभवा विकिया विहिया । / 335 / / पुरियापुरीए तित्थुब्भावणा मच्चब्भुयं कयं जं च । एत्तो चिय परतित्थियमानमिलाणी य संजाया ॥ 336 / / तथा तासलिपुत्तायरियसयासे जह रक्खिओ द्स्पुर्म्मि। पव्वइओ सिरिमाले पुरम्मि जैवैरमणुपत्तो ॥ 337 ॥ पढिया जह नव पुव्वा भिन्नो वासयठिएण तेण जो। एवं कहा कहिजइ सत्थेसु पुराणपुरिसेहिं ॥ 338 / तं किंपि अनन्नसमं सेआहग्गं आसि वैरसामिस्स । मरै मरतेण समं जो वुत्थो एगराइंपि ॥ 339 / / दसमे पुव्वम्मि जहा जविएसु य भग्गगहणमसमत्थो । पुच्छिज्जंता केवईयमत्थि अग्गे भणइ वैरो । 340 ॥ बिंदुसमाणमहीयं समुद्दसरिसं समत्थि अणहिगयं । भुजो भुजो पुच्छंतु एस पहिओ गुरुसयासे ॥ 341 ॥ एमाइअजरक्खियचरियं आवस्सयाणुसारेण । णेयं तयत्थिणा एत्थ अणुवओंगित्ति ना कहियं ॥ 342 / / ॥ 25 // भवियाण कयाणंद सिरिगोयमसामिणो भणिस्सामि । चरियं पसंगयत्तं किंची तं भे निसामेह ॥ 1 ॥ सेलाओ उत्तरंतो भयवं सिरिगोयमो पभायम्मि । तडितरुणरविकरनिभा पलाइओ वियसियमुहेहिं ॥ 2 ॥ कमलेहि व बालरवी पुन्वोइयतावसेहिं भणियं च । तुब्भे अम्हं गुरवो तह नयसीसा वयं सीसा ॥ 3 / / तुब्भं अम्ह य जगजीवबंधवो भव्वकमलवण Page #261 -------------------------------------------------------------------------- ________________ // 25 भाण । सगिहीय नामधेओ स भणइ भयवं गुरू वीरो ॥ 4 / / कि तुब्भाणवि अन्नो का वि गुरू अत्थि, तग्गणग्गहणं । X IXI कुणै गुरुण पबंधेण सुप्पसन्नाणणो संतो ॥ 5 / / यथा-सिद्धत्थरायतणओ विणओणय-सीससुरपहुसरणो । धण्णो (म्मो) धम्मियजणसीससेहरो हारसरिसजसो ॥ 6 ॥ दुत्तरभवसायर-पारगमणणिव्वणमहापवहणं व । स्य्ल्स्मीहिम्क्ल्ला॥ न्न्-लाभ्न्व्क्प्प्साल्स्मो॥7॥ पव्वाविया य तक्खणमुवाणियाणि य सुराए लिंगाणि । उत्तरिया पव्वयमेहलाहिं लग्गा पहे गंतुं । / 8 / / पत्ता भिक्खावेला आणेजौ पारणेऽजमज्ज! मए । किं तुम्हमुचियमेवं वुत्ता ते पायसं बिति । / 9 / / भयवं च सव्वलद्धी भिक्खायरियाए mhughysnnaahN। पत्तमणायासेणं पायसभरियं करित्ताण । / 11 / / ताण समीवमुवगओ अक्खीणमहाणसो जओ सामी । तो एक्कणवि पत्तेण पढममुवट्टिया विहिया ॥ 11 ॥ ते सव्वे पच्छा अप्पणाओ जिमौ दढं ससंतोसा । संजाया सव्वेसि तेसि सेवालभक्खीण ॥ 12 ॥ खीणावरणाणमपत्तपुव्वमुग्घडियमह महाणाणं । दिन्नस्स दिन्नजयजीवियस्स दठूण छत्ताई । / 13 / / जयपहुणो णाणमणंतमुग्गयं निययपरियणजुयस्स । कोडिन्नस्स य भयवं तमुग्गिरंतं परं धम्म ॥ 14 ॥ अह गोयमो पयाहिणमाणंदियमाणसो जिणिदस्स । तेवि अणुपदिवग्गा कुणंति तो केवलिसभाए ॥ 15 ॥ गंतूण समासीणा तित्थस्स नमोत्ति विहिय्व्ण्द्न्न्या। पच्छावलोयणपरो सो भणइ इम पहुं ॥ 253 ॥ नमह । / 16 ॥ तो जिणसामी पभणेइ गोयमा केवलीण मा हीलं । कुण पच्छायावजुओ मिच्छाउक्कडपरो स तओ ॥ 17 ॥ उद्धरमधीं परिगओ नाहं जम्मे इमम्मि सिज्झिस्सं । जं एए पवईया सज्जो चिय केवलं पत्ता ॥ 18 ॥ भणइ8 भयवं सुराण किं सच्चं वयणमह जिणाणंति । भणइ स जिणाण तो किं अधिकं काउं समारद्धो ? ॥ 19 / / पच्छावस Page #262 -------------------------------------------------------------------------- ________________ श्रीउपदे-18 रम्मि जिणो चत्तारि कडे परूवई एवं । संबकडे विदलकडे चम्मकडे कंबलकडे य । / 20 / / एवं सिस्सस्स गुरुम्मि पेम- श्रीगौतमशपदे बंधो चउव्विहो होइ । तुह पुण गोयम ! कंबलकडयसमाणो मई माहो ॥ 21 / / अवि य । / चिरसंसट्ठो चिरसंथुओ यर स्वामि को नोट चिरपरिचिओय चिर्झुसिओ। चिरमणुगओ सि गायम! चिराणुवत्ती य मे होसि । / 22 / / ता देहस्स इमस्स भेए चरितम् तुल्ला वयं भ्विस्सामो। मा कुणसु अहो गोयम ! सागं ता धीर गंभीर ! / / 23 / / अह गोयमनिस्साए अन्नेसि मुणीण ॥254॥ बोहणनिमित्तं । दुमपत्तयति नामगमज्झयणं पन्नवेइ जिणो । / 24 / / जहा "दुमपत्तए पंडुयए जहा निवडै रायगणाण । अच्चए । एवं मणुयाण जीविए समयं गोयम ! मा पमायए । / 1 ॥ " इत्यादि । / छट्ठट्ठमाइतवमुग्गरुवमेसा सया निसेवंतो । मज्झिमपुरीए पत्तो विहरंतो भगवया सद्धि ॥ 25 ॥ कयवासावासाणं तत्थ दुवेण्हं pi volie sNte। पक्खाण सत्तगे तस्स माहवोच्छेयणनिमित्तं । / 26 / / कत्तियामावसाए समीवगामम्मि पेसिओ पहुणा । गोयम! इमम्मि गामे संबोहसु सावगं अमुगं ॥ 27 / / तत्थ गयस्स वियालो जालो तत्थेव तं निसि वुत्थो। जा नवरि पेच्छइ सुरे निवयते KI उप्पयंते य । / 28 ॥ उवउत्तेणोवगयं भयवं कालं गओ जहा अन्ज । तेण पुण विरहभीरुयमणेण न कयाइ चित्तम्मि । / 29 / / IPS विरहदिणो परिभावियपूवो सो तक्खणं विचितेइ । भगवमहो निन्नेहो जिणाहिवा एरिसा हंति ॥ 30 ॥ ज neharAgapaPM रिगयचित्ता जीवा पडंति संसारे । एत्थावसरे णाणं उप्पन्नं गायमपहुस्स । / 31 / / केवलिकालो बारस वासा जाओ तहा विहारो य । जह भगवओ तहा नवरमैसएहि विरहिओत्ति ॥ 32 / / पच्छा अजसुहम्मस्स निक्खवित्ता गणं गओ सिद्धि । पच्छा केवलणाणं अजसुहम्मस्स उप्पण्णं ॥ 33 ॥ अट्र वरिसाणि सेआ वि य विहरित्ता केवलित्तणपहाण । to ॥254॥ Page #263 -------------------------------------------------------------------------- ________________ ||255 / / अजजंबूनामे गणं ठवित्ता गओ सिद्धि ॥ 34 ॥ भगवंतकालकरणेण दुम्मणा देव्दान्न्वाईया। तं नयरिं ma'jjhimanAmagaMpi पावंति अभणींसु । / 35 / / इति ॥ . ." अथ गाथाक्षरार्थः;-वज्रनामके ऋषौ परिणामिकी बुद्धिः । कथमित्याह-'saMghamANaNa'tti यत् संघमाननं मात्रा Kaa सह विवादे राजसभायां स्ण्घ्प्क्स्स्क्क्स्सीक्र्न्न्म्। 'वासे uvaoga'tti वर्षाकाले उपलक्षणत्वाद् उष्णकाले च जंभकैनिमंत्रणे कृते यद् उपयोगो द्रव्यादिगोचरो विहितः । तथा 'सेस परियाए' इति शेषा सहस्रपत्त्रपद्मस्य पुष्पकुंभस्य च पुरिकायां नगर्यां समानयनरूपा । तथा 'कुसुमपुरम्मि viuvaNa'tti कुसुमपुरे पाटलिपुत्रे विकुर्वणा प्रथमं असुन्दररूपस्य पश्चात् ॥ सहस्रपत्रपद्मासनस्थस्वरूपस्य च अत्यन्तातिशायिनः । 'रक्खियसामिम्मि पेसणया' इति रक्षितस्वामिन आर्यरक्षितस्य यमकस्तत्र भग्नस्य यत्प्रेषणं कृतमिति । / 142 / / परिणामिया य महिला णिद्धसधिज्जाइ लोगजाणम्मि । उज्जेणि देवदत्ता जोगुवयारेऽत्थपडिबत्ती । / 143 ॥ इह अत्थि वसंतपुरं नयरं तत्थासि निद्धसो नाम । धिज्जाइओ महेला लीलानिलओ सुहा तस्स ॥ 1 ॥ जाया य? तिन्नि धूया कमेण तारुन्नमुन्नयं पत्ता । वीवाहिया कलेसुं नियमंदिरसरिसविहवेसु । / 2 / / जणणीए चितियं मज्झ दुहि- यरो सुत्थिया कहं होजा । जम्हा पैपरिणामे अन्नाए व्व्ह्र्तीओ॥3॥ न भवंति गौरवपयं तारहियाणं कओ सुहा& संगा? / ता जाणामि कहंचिवि भावं जामाउयाणमहं ॥ 4 ॥ भणियाओ धूयाओ तुन्भेहिं पढमसुरसंगम्मि । लद्धाव सराहिं सिरोहणणिजो पण्हिपहरेण ॥ 5 ॥ निययपइणो तहच्चिय ताहिं कए पुच्छिया पभायम्मि । किं तेहिं तुम्ह वि 142 / / 255 Page #264 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 256 / / हियं भणियं जेट्टाए तत्थ इमं ॥ 6 ॥ मच्चरणमद्दणपरो भणाइ उ किं नु दुक्खमणुपत्ता । एवंविहो पहारो न तुम्ह चलमुचिओ त्ति ॥7॥ अईगरुओ आसंघो ममम्मि तुह को णु अन्नहा एवं । उम्मत्तयाविरहिओ कजं लज्जालुओ कुई ? / / 8 / / सा भणिया जणणीए ऐपेमपरव्वसो पई तुज्झं । जं कुणसि तं पमाणं सव्वं तुह तस्समाभाहि ॥9॥ बीयाए पुण भणियं पहारसमणंतर मणागं सेओ । झिंखणकारी जाओ खणंतराओ उवरओ त्ति ॥ 10 ॥ सावि यतीए भणिया तुम विहिए अरुचमाणम्मि । होही झिखणकारी नो अन्नं निग्गहं काही ॥11॥ तैयाए पुण भणियं तुह निद्द से मए कए संते । दूरा दरिसियरोसो बंधिय सा गेहथंभेण ॥ 13॥ कसघायसए दासी मम भासियवं च दुक्कुला तंसि । तो मे तए न कजं एवंविहकज्जसज्जाए ॥13॥ माऊए तस्समीवं गंतुं भणियम्ह एस कुलधम्मो । जई पुण कहवि न कञ्जइ तो ससुरकुलं न नंदेइ ॥ 14 ॥ इय तोसियतचित्तं भणिया धूया. जहेव देवस्स । तह वट्टिजासि न अन्ना इमो तुह पियकरोति । / 15 / / जामाउयचित्तवियाणणत्थमेयासि सिक्खणा एसा । परिणामियबुद्धिफलं माहभजाए विनेयं ॥ 16 ॥ तह उज्जेणिपुरीए चउसट्ठिकलालया पुरा आसि । नामेण देवदत्ता गणिया मुणिया जणवएसु ॥ 1 ॥ भुजगजणचितजाणणहेउं नियमंदिरम्मि पगईए । नियवावारपराओ लिहाविया भित्तिभागे ॥ 2 ॥ तीए जव्वावारो जा तत्थ समेइ उघडियहरिसो । सो नियनियवावारं पलोयमाणो चिरं ठाइ ॥ 3॥ सा जाणियतब्भावा कहमवि तह उवयरेइ जह तुट्ठो । अदुकरंपि नियदविणदाणमिच्छानुगं देइ ॥4॥ एसावि य परिणामियबुद्धी जं तीए चित्तणाणत्थं । ईओ ब्राह्मणभार्यादेवदत्तावेश्याचरि0 ॥ 256 ॥ Page #265 -------------------------------------------------------------------------- ________________ ||257 // XXXXXXXXXXXXXXXXXXXXXXXXXX लिहियाओ तहा कओ दव्वसंजोगा । / 5 / / इति ॥ ___ अथ गाथाक्षरार्थः;-'परिणामिया य' त्ति पारिणामिक्यां बुद्धौ ज्ञातं वर्तते । काऽसावित्याह-'महिला' भार्या । कस्य 'niddhasadhijjAi'tti निद्धसाभिधानस्य धिग्जातीयस्य संबन्धिनी । ता 'लोगजाणम्मि' त्ति लोकाभिप्रायपरिज्ञाने ज्ञातं वर्त्तते । काऽसावित्याह--'उज्जेणि देवदत्ता' इति उज्जयिन्यां नगर्या देवदत्ता वेश्या, यतस्तया 'जोगु वयारेत्थपडिवत्ती' इति योग्योपचारे सर्वप्रकृतीनामुचितप्रियकरणलक्षणे कृते सति अर्थप्रतिपत्तिर्भूयान अर्थसंग्रहः कृत * इति ॥ 143 ॥ चलणाहणे ति तरुणेतरेसु पुच्छाहु तरुण त्च्छेदो। इयरे ऊसरिऊणं आलोच्चिय बिति पूजंति ॥ 144 ॥ चरणाघात इति द्वारपरामर्शः । तत्र कश्चिद् राजा taruNaya'grAhyate / यथा देंव! अमी वृद्धा मन्त्रिणो जर्जरशरीरत्वेन दुर्बलबुद्धयः स्वपदाद् उत्तार्यन्ताम् । तरुणाः समर्थबुद्धयस्तत्पदे आरोप्यन्तामिति । ततस्तत्परीक्षणार्थं तरुणेयरेसु पुच्छा" इति, यदि कश्चिद् मां चरणेन शिरसि आहन्यात्, ततस्तस्य चरणस्य को दण्ड इति तरुणेषु इतरेषु च मिलितेषु पृच्छा कृता । ततस्तरलमतित्वेन 'आहु taruNa'tti तरुणा आहुर्बुवते । तच्छेदश्वगणोत्तारो दण्ड इति । इतरे वृद्धाः पुनरुत्सृत्य उत्सारं कृत्वा तत आलोच्य परस्पर पर्यालोच्य ब्रवते । पूजा समभ्यर्चनं कार्यमिति । नहि प्रौढप्रणयपात्रं कलत्रं लग्नरतिकाले कलहं विहाय अन्यो युष्मान् हन्तुं पारयतीति । / 144 ॥ आमंडेत्ति परिच्छा काले कित्तिमग आमलेणंति । परिणयजोगालोयण लक्खणविरहेण तण्णाणं ॥ 145 / / XXX****XXXRXXXKXKX) SXXXXXX Page #266 -------------------------------------------------------------------------- ________________ श्रीउपदेऽआमंडे' इति द्वारपरामर्श । तत्र किल केनचित् कुशलमतिना क्वचिद् राजसंभादौ आमण्डं कृत्रिममामलकमुप * आमलकशपदे स्थापितम् । स च अकाल आमलकानामिति सवितर्कचित्तः सभालोकः संजातः । अहो कथमिदमामलक संवत्तमिति । मणि-सर्पतत एकेन केनचित् परीक्षा कर्तुमारब्धा । कथमित्याह-काले शीतकाललक्षणे यद् उपपन्नं तेन क्रमव्यत्ययात् 'आमले * vA0 * गंति' / आमलकेन पुराणेन सह ,kittimaga'tti कृत्रिमामलकस्य ततः 'pariNayajogAloyaNa'tti परिणतेनातरलेन योगेन । ॥258 ॥ मनोलक्षणेन आलोचना विमर्शः कृतः । तदनन्तरं लक्षणविरहेण जात्यामलकरूपरसगन्धस्पर्शादिलक्षणवियोगेन तज्ज्ञानं कृत्रिमामलकावगमः सम्पन्नः । अन्यादृशानि हि कुत्त्रिमामलकस्य लक्षणानि, अन्यानि चेतरस्य । जानन्ति च विदितभेदा निपुणमतयो नानात्वम् । पठन्ति चात्र ;-"आयरा ते चिय पल्लवाण कुसुमाण ते च्चिय फलाण । सहचारभूमिविडवो होइ विसेसो रसासाए ॥ 1 ॥ " इति ॥ 145 / / मणि पन्नग वच्छाओ कूवे जलवन्न डिभ थेर्खा। उत्तारणपयईए णाणं गहणं च णीतीए ॥ 146 / / 18॥258 / मणिरिति dvaarpraamrshH। तत्र क्वचित् प्रदेशे 'paNNaga'tti सर्पः 'वच्छाओऽत्ति वृक्षाद् वृक्षमारुह्येत्यर्थः पक्षिणामण्डकानि भक्षयति । अन्यदा' च गृध्रेण * स नीडारूढो हतः । तस्य मणिस्तत्रैव नीडे प्तित्ः। तत किरणरधोवत्तिनि कूपे 'jalavanna'tti जलस्य सलिलस्य वर्णो रक्तलक्षणो जातः । स च डिभत्ति द्दिम्भ्कैरूप्ल्ब्ध्ः। ततस्तैः स्थविरकथा वृद्धपुरूषनिवेदना कृता । तस्य च उत्तारणप्रकृतौ कूलस्योत्तारणे कृते प्रकृतौ स्वभाववर्णत्वे जाते ज्ञानमुपलम्भः संपन्नः, यदुत औपाधिकोऽयं वर्णो न स्वाभाविकः ग्रहणं च उपादानं पुनर्मणेर्नी Page #267 -------------------------------------------------------------------------- ________________ ||259|| त्योपायेन कृतं तेनेति ॥ 146 / / सप्पति चंडकोसिग वीरालोग विसदंस ओसरणं । दाढाविस आभोगे बोही आराहणा सम्मं ॥ 147 / / उच्छलियातुच्छजसो गच्छो किल कोई आसि ग्न्न्निलो। गीयत्थसूरी दिक्खासिक्सानिक्खत्तनियचित्तो ॥ 1 ॥ विहरंतो सो पत्तो वसंतपुरनामगे पुराणपुरे । साहजणोचियवसहीए संठिओ निट्ठियवियारो । / 2 / / तप्थेगा खवगमुणी अहेसि छट्ठमाइतवनिरओ । सो अन्नया पभाए वासियभत्तस्स पारणगे ॥ 3 ॥ भिक्खायरियाए गओ तवोकिलामेण निरुवओगेण । मंडुक्किया चलणेण चंपिया तेण निहया य । / 4 / / पच्छा गच्छंतेणं दिट्ठा सा खुडएण तो भणिओ एसा मंडुक्कलिया खवग ! पमाएण ते विगया ॥ 5 ॥ संजायरोसलेसो भणाइ खमगो इमाओ गाओ। लोएण मारि- | याओ अहं किमेत्थावरज्झामि ॥ 6 ॥ णूणं संझाकाले सयमेवावस्सयम्मि सूरीणं । आलोएही तुण्हिक्कयाए थक्को न चोएइ ॥ 7 ॥ खुड्डो वियालकाले सो खवगो सेसएश्वराहवए । आलोइत्ता जावुवविट्ठो इयरेण तो भणियं ॥ 8 ॥ कि ते सा विस्सरिया मंडुक्की जा हया पमाएण ? ताहे सुठु परुट्ठो पहणामि इय पयपंतं ॥ 9 ॥ खुडुगमेयं परिभाविऊण उद्घाइओ वहनिमित्तं । ऐतिक्खकढिणकोणे थंभम्मि समावडियसीसो ॥ 10 ॥ असुहज्झाणपहाणो मओ विराहियवएसु देवेसु । जोइसिएसुववन्नो तओ चुओ कणखलपएसे । / 11 / / तावससयाण पंचण्ह कुलवैस्स सुयत्तणं पत्तो । उयरम्मि तावसीए कमेण गब्भा विणिक्खंतो ॥ 12 ॥ ठवियं णामं से कोसिउत्ति ऐरोसणो सहावेण । अन्ने वि संति बहवो कासियनामा मुणी तत्थ । / 13 / / तो तावसेहिं नामं विहियं जह चंडकोसिओ एस । कालक्कमेण सो पुण कुल KXXXXXXXXXXXXXXXXXXXXX ||259 / / XXXXX Page #268 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे 260 ॥ वैपयपुत्तओ जाओ । / 14 ॥ वणसंडे तत्थ अईव मुच्छिओ तावसाण णो देइ । तेसि छेत्तुं पुष्फफलाइ अलहंतगा संता *cNddyoshi॥15॥ पगया दिसो दिसिं ते जेवि य गोवालमाइया तत्थ । तं पिय हंतुं धाडे इ दूरमोयरै जह ण पुणो ॥ 16 ॥ कसपवा अत्थि अदूरे नयरे सेयंबिया नाम तन्निवसुएहिं । आगंतुणं विरहे आरामो सव्वओ भग्गो ॥ 17 ॥ तप्पडिनिवेसपूरियमणेहि आरामवैनिमित्तं सो । तैया गओ वणे कंटियाण कहिओ य वुत्तंतो । / 18 ॥ गोवालेहि सरोसो ताओ छड्डित्तु परसुगयहत्थो । रोसेण धमधमेंतो कुमराभिमुहं तओ चलिओ ॥ 19 ॥ जमद्याकारधरं दटुं संतुट्ठमाणसा ते u। ऐवेगेण पलाणा कुहाडहत्थो पधावितो । / 20 ॥ विस्सरियप्पा खड्डुम्मि निवडिओ सो कुहाडओ अद्द्द्दो। आवडिओ तत्थ सिरं दोभायं तत्थ संजायं । / 21 / / तत्थेव य वणसंडे दुवो दिट्ठिविसो अही जाओ। रोसेण य लोभेण य ते रुक्खे रक्खइ अभिक्खं । / 22 / / जे केवि तावसा तत्थ आसि ते तेण दाहमुवणीया । जे पुण इयरे ते कहवि लद्धपाणा गया दूरं । / 23 ॥ सोवि वणं परियंचइ तिसंझमह सउणयंपि जं तत्थ । पडै पसारियदिट्ठीविसग्गिणा तं खणा डहै । / 24 / / पत्तो भगवं वीरो पवन्नसमणत्तणो दुइजम्मि । वरिसे उत्तरचावालमज्झदेसम्मि कणखलए ॥ 25 ॥ * ॥ 26 // सव्वजगजीवगायरकरुणापरमाणसो महाभागो । तस्संबोहणहेउं जक्खघरे संठिओ पडिमं । / 26 / / दिट्ठो तेण तओ । आसुरुत्तभावं दढं धरतेण । किन वियाणसि एत्थं ममंति सूरं निभालित्ता । / 27 / / निज्झाइ सामिसालं पच्छा पेच्छेइ जा न डझेइ । तो पासिय वारतिगं कुद्धो तत्थेव गंतूण ॥ 28 / / भक्खेइ सुदिढदाढाविसाकुलो तम्मि अंगम्मि । मा मे उवरि पडिही अवक्कमेत्ता तओ ठाइ ॥ 29 ॥ एवंपि तिन्नि वारे सइ विणस्सइ न कि पि जा भयवं । ता तिव्वामरि Page #269 -------------------------------------------------------------------------- ________________ // 26 // सवसो जिणरूवं पासिउं लग्गो ॥ 30 ॥ अमयमयसरीरत्तणेण जगबंधवस्स jggurunno। रूवं पलोयमाणस्स तस्स सवि। साणि अच्छीणि ॥ 31 / / तस्समयं चिय विज्झायभावमायाणि भगवया भणियं । उवसमसु चंडकोसिय ! न चंडभावो खमो एस ॥ 32 ॥ ईहापोहपहाणस तस्स मग्गणवेसणपरस्स । जायं जाईसरणं पयाहिणाओ तओ तिन्नि ॥ 33 / / देइ परिचयै * तहा भत्तं संवेगमागओ तिव्वं । जाणइ जिणो जहेसो विहियाणसणो समं पत्तो ॥ 34 / / उडे बिलम्मि तुंडं छोर्3e परिसंठिओ अहं रुट्टो । मा लोगमरणकारी होहं तस्साणुकंपाए ॥ 35 / / सामीवि ठिओ जं दंसणेण तस्सोवघायमायरै । न हु कोवि अल्लियंति य गोवालाई दुमंतरिया ॥ 36 / / पाहाणेहि हणंति य तिलतुसमेत्तंपि जा न सो चल-* i। कट्टेहिं घट्टिओ ता तहवि न चलिओ जया तेहिं । / 37 / / तव्वैयरो असेसो अच्चब्भुयकारओ जणमणस्स । संनिहियगामनराइएसु लोयस्स परिकहिओ ॥ 38 ॥ परिहरियभओ लोगो बद्धपवाहो जिणं नमेऊणं । चंदणपुप्फक्खय धूव-* माइणा तमहिमञ्चई । / 39 / / तम्मग्गगामिणीओ पयविक्कयकारिणीओ म्हिलाओ। तं मक्खंति फुसंति य सो वि य तपंचलाहिं ॥ 40 ॥ कीडीहिं पीडिओवि हु सकम्मपरिणइफलं विभावेण्तो। जा दिवसाई पनरस ठिओ तओ कालमणुपत्तो ॥41ब्त्तुम्सुर्लोए असमरिद्धिसंभारभूसिओ देवो । संजाओ वियडतिरीडकिरणकब्बुरियगयणयलो ॥ 42 ॥ तस्सेसा परिणामियबुद्धी जं सेआ तहा कयाणसणो अहिसेओढकीडपीडावियडो पत्तो वरं ठाणं ॥ 43 / / इति ॥ अथ गाथाक्षरार्थः;-सप्प' इति द्वारपरामर्शः । तत्र 'चंडकोसिय' त्ति चण्डकौशिकनामा सर्पः, तस्य XXXXXXXXXXXXXXXXXXXXXXXXX Page #270 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे XXXXXX खड्ग-स्तू *पेन्द्रदद्वा0 / 262 / / 'वोरालोग' त्ति वीरावलोके संजाते सति 'विसदंस' त्ति विषदृष्ट्या दंशो दशनं भगवतो विहितं तेन वारत्रयं यावत् । तथाप्यमरणे 'ओसरणं दाढाविस' त्ति भगवत उपरि पातभयाद् अपसरणमपक्रमणं स्वस्थानात् । दंष्ट्राविषस्य भगवति निवेशने सति त्रीन् वारान् पश्चाद् दृढाभिनिवेशाद् भगवतो देहस्य आभागे विलोकने विहिते समुत्तीर्णदृष्टि-2 विषस्य तस्य बोधिः समुत्पन्नजातिस्मरणस्य सम्यक्त्वादिलक्षणः, तथा आराधना समाधिमरणलक्षणा सम्यग् यथावत् सम्पन्नेति ॥ 147 ॥ ___खग्गे सावगपुत्ते पमायमय खग्ग साहुपासणया । उग्गहमेयालोयण संबोही कालकरणं च ॥ 148 ॥ __ खड्ग इति द्वारपरामर्शः । तत्र कश्चित् श्रावकपुत्रः 'pamAya'tti प्रमादेन छू तादिना मत्तो यौवनकाले सर्वथा । धर्मबहिर्भूतमानसः 'maya'tti मृतः सन् 'khagga'tti महाटव्यां खड्गो नाम पशुविशेषः स्ण्जात्ः। स च सर्वतः पृष्टोभयपार्श्व-प्रवृत्ततुरंगप्रक्षराकारलम्बचर्मशिरःप्रवेशोद्गतैकशृङ्गो महिषाकारधरो वर्तते । तमोबहलबहुलतया च पथिकलोकं मार्गे च हन्तुमारब्धोऽसौ । अन्यदा च 'साहुपासणया' इति कांश्चित् साधून मार्गे वहमानान् ddrsh। तेन च तजिघांसार्थं समीपमागच्छता 'uggahameya'tti अतितीव्रतपोराशित्वात् साधूनामवग्रहस्याभाव्यभूमिप्रदेशलक्षणस्य अभेदो यदा उल्लंघन कत्तुं न शकितं तदा 'AloyaNa'tti आलोचना विमर्शो विहितः । ततः सम्पन्नजातिस्मरणस्य सम्बोधिः सम्यक्त्वादिलाभः, तदनन्तरमेव कृतप्रत्याख्यानस्य कालकरणं च देवलोकगमनफलं समजनीति । / 148 / / थूभिदे एक चिय कलापडणीयखर्3a गुरुसावे । तावस मागहि मोदग मिलाण रागम्मि वेसाली । / 149 / / XXXXX |262 / / XXXXXXXXXXX Page #271 -------------------------------------------------------------------------- ________________ // 263 // आसि चरणाइगुणमणिरोहणगिरिणो विसिट्रसंघयणा । निजिणियमोहमल्ला महल्लमाहप्पदुद्धरिसा ॥ 1 ॥ संगमसीहा णामेण सूरिणो भूरिसिस्सपरिवारा । तेसि सिस्सो एगो मणागमुस्सिखल सहावो । / 2 / / कुणमाणो वि हु दुक्करतवोविहाणाइ निययबुद्धीए । आणासारं चरणं न पवजइ कुग्गहवसेण । / 3 / / चोइंति सूरिणो तं दुस्सिक्ख ! किमेवमफलमप्पाणं । उस्सुत्तकट्ठचेट्टाए दुटुसंतावमुवणेसि ? ॥ 4 ॥ आणाए चिय चरणं तब्भंगे जाण किं न भग्गंति । आणं च ऐक्कतो कस्साएसा कुणै सेसं ॥ 5 ॥ एवं सासिजंतो गुरूसु वेरं समुव्वहै घोरं । अह अन्नया कयाइ तेणेक्केणं समं गुरुणो ॥ 6 ॥ एकम्मि गिरिवरम्मि सिद्धिसिलावंदणत्थमारूढा । सुचिरं च तं नमंसिय सणियं ओयरिउमारद्धा ॥ 7 / / अह तेण दुव्विणीएण चिंतिय नूण एस पत्थावो । तो दुव्वयणणिहीणं हणामि आयरियमेयमहं ॥ 8 ॥ जै इत्थंवि पत्थावे उवेहिओ एस निस्सहाओ वि । ता जा जीवं निब्भच्छिही ममं दुद्रुसिक्खाहिं ॥ 9 ॥ इय चिंतिऊण पिट्टिएण महई सिला परिमुक्का । सूरीणं हणणट्ठा दिट्ठा य कहिंपि सा तेहिं ॥ 10 ॥ तो ओसरिउं सिग्धं पयंपियं रे महादुरायार! / गुरुपच्चणीयाच्चंतपावमिय ववसिओ कीस? ॥ 11 / / न मुणसि लोगट्टीं पिहूवयारिसुं जं करेसि वहबुद्धि जस्सुवयारे थावं समग्गतैलोकदाणं पि? ॥ 12 ॥ मन्नंती उवयारं तणेवि सीसाओ केवि अव्न्नीए। उटुंति vahAya'vare तुमंव सुचिरोवचरिया वि । / 13 / / अहवा कुपत्तसंगहवसेण एसेव णूण होइ मी। ण कयाइ महाविसविसहरेण सह निव्वडै मेत्ती । / 14 ॥ इय एवंविहगुरुपावकम्मनिम्मूलदलियसुकयस्स । सव्वत्थ धम्मपालणदूराजोग्गस्स तुह पाव । / 15 / / होही एतो इत्थीसयासओ णूण लिंगचागा वि । एवं सविडं सूरी जहागयपडिनियत्तोत्ति । / 16 / / तह काउं जह एयस्स EXXXXXXXXXXXXXXXXXXXXX**XX) ||263 // Page #272 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे गह0 ॥264 ॥ सूरिणो हवौ वयणमस्सच्चं । इय चितिउं कुसिस्सो सो य गओ रणभूमीए ॥ 17 ॥ जणसंचारविरहिए एगम्मि विकूलवालतावसासमम्मि त्थिओ। कुले नईए उग्गं तवं च काउं समाढत्तो । / 18 / / पत्ते य वरिसयाले तत्तवतुट्टाए देवयाए नी। मा हीरिही जलेणंति वाहिया अवरकूलेणं ॥ 19 ॥ अह कूलंतरलग्गं दट्ठण णइं जणेण से विहियं । तद्देसगेण सगुणं अभिहाणं कूलवालोत्ति । / 20 / / तप्पहपयट्टसत्थाउ लद्धभिक्खाए जीवमाणस्स । लिंगच्चागो जाओ जह से तह संपयं । भणिमो । 21 ॥ चंपाए नयरीए असोयचंदोत्ति पत्थिवो आसि । सेणियनरिंदपुत्तो विक्कमाकंतरिउचक्को ॥ 22 ॥ हल्लविहल्ला से लहुयभाउगा तेसि सेणिएण व्रो। हत्थी हारो दिनो अभएणवि पव्वयंतेण ॥ 23 / खामं कुंडलजुयलं जणणीतणयं पणामियं तेसि । अह खोमहारकुंडलविराइए करिवरारूढे । / 24 / / ते चंपाए तियचच्चरेसु दागुदगेच्च कीलंते । दर्छ असोगचंदा भणिओ भजाए सामरिसं ॥ 25 ॥ रायसिरीए परमत्थेण देव! एएसि तुब्भ भाऊण । जे एवमलंकरिया करिखंधगया य कीलंति । / 26 / / तुह पुण मोत्तुं आयासमेक्कमन्नं न रज्जफलमत्थि । ता तुममेए पत्थेसु हत्थिपमुहाई रयणाई ॥ 27 ॥ रण्णा पयंपियं कह मयच्छि ! पिउणा पणामियाइं सयं । लहुभाईणमिमाइं मग्गंता व लज्जामि ? ॥ 28 ॥ तीए भणियं का नाह! एत्थ लज्जा परं बह रजं । दाऊणमिमेसि करिपमोक्खरयणाइं लिंतस्स ॥ 29 ॥ इय पुणरुत्तं तीए तजिजंतो महीवई सम्मं । एगम्मि अवसरम्मि हल्लविहल्ले इमं भणइ ॥ 30 ॥ भो! तुब्भ X ॥ 264 / / महं सविसेसमवरकरितुरयरयणदेसाई । देमि मं च समप्पह ताव इमं हत्थिवररयणं ॥ 31 ॥ आलोचिऊण देमोत्ति * जंपियं ते गया निययठाणे । मा गेच्छिही हठेणंति भयवसा रयणिसमयम्मि ॥ 32 / / हथिम्मि समारुहिउं अमुणिजंता XXXXXXXXXXXXXXX RR2 Page #273 -------------------------------------------------------------------------- ________________ जिणेण नीह्रिया। वेसालीए पूरीए चेडगरायं समल्लीणा ॥ 33 / / णाया असोगचंदेण तयणु विणएण दूयवयणेहिं । हल्लविहल्ले पेसेह सिग्धमिति चेडगो भणिओ ॥ 34 / / अह चेडगेण भणियं नीणेमि कहं इमे ह्द्धेन्नाह्ण्। सयमेव तुम संबोहिऊण उचियं समायरसु ॥ 35 ॥ एए तुमं च जम्हा धूयसुया मज्झ नत्थि हु विसेसेओ। गेहागयत्ति नवरं बला न 1 ॥ 265 ॥ सक्केमि पेसेउं ॥ 36 / / एवं सोचा रुद्रुण तेण पुणरवि य चेडगो भ्न्निओ। पेसेसु कुमारे अहव जुज्झसज्जो लहुं हासु ॥ 37 / / पठिवण्णे जुज्जे चेडगेण काउं बहुं च सामग्गि । वेसालीए पुरीए असागचंदो लहुं पत्तो ॥ 38 ॥ जुज्झेण संपलग्गा नवरं चेडगमहामहीवइणा । कालप्पमुहा दस अवरमाउगा भाउगा तस्स ॥ 39 / / दसहि दिवसेहिं हया अमोहमेकं सरं खिवंतेण । किर से एकदिणंते एकसरक्खेवनियमोत्ति ॥ 40 ॥ एकारसमे य दिणे भयभीएणं असेओगचंदेण । चिंतियमहो इयाणि जुझंतो हं विणस्सामि ॥ 41 / / ता जुज्झिउं न जुञ्जइ इय ओसरिउं रणं गणाउ लहुं । कुणै स अट्ठमभत्तं सुरसन्निज्झाभिलासेण ॥ 42 ॥ __अह सोहम्मसुरेंदो चमरोवि य पुव्वसंगयं सरिउं । उम्मूले संपत्ता पयंपिउं एवमाढत्ता ॥ 43 ॥ भो भो देवाणुपिया कहेसु कि ते पियं प्य्च्छामो। रन्ना भणियं मारेह चेडयं वेरियं मज्झ ॥ 44 ॥ सक्केण जंपियं परमसम्मदिट्टि इमं न मारेमो। सण्णिझं जुझंतस्स तुज्झ जै भणसि ता कुणिमो ॥ 45 ॥ एयंपि हौ ई जंपिऊण रना असागचंदेण । चेडगनिवेण सद्धि पारद्धो समरसंरंभा ॥ 46 ॥ अप्पडिहयसुरवै पाडिहेरपायडपयावदुप्पेच्छो । रिठपक्खं निहणं तो संपत्तो चेडगं जाव ॥ 47 / / तो आयण्णं आयट्टिऊण चावं कयंतदूओव्व । तं पइ अमोहविसिहो 265 ॥ Page #274 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 266 ॥ पम्मुको चेडगनिवेण ॥48॥ तं च तदंतरचमरेंदरैयफा लिहसिलापडिक्खलियं । अवलाइऊण सहसा विम्हइओ चेडयनरेंदो । / 49 / / खलिए अमोहसत्थे एत्तो णो मज्झ जुज्झिउ जुत्तं । ई चितिउं पविट्ठो वेगेण पूरीए मज्झम्मि ॥50 / / किंतु गयं से निहणं असुरेंदसुरेंदनिम्मिएहि लहुं । रहमुसलसिलाकंटगरणेहिं चौरंगमवि न्नं । / 51 / / नयरीरोहं काउं असागचंदो ठिओ चिरं कालं । उत्तुंगसालकलिया नवि भञ्जइ सा कहिपि पुरी । / 52 / / एगम्मि य पत्थावे राया तं भंजिउं अपारंता । जा सो इंतो अच्छइ ता पढियं देवयाए इमं । / 53 / / " समणे जै कूलावालए मागहियं गणियं लम्मिस्सइ । लाया असोगचंदए वेसालि नगल लहिस्सइ ॥54 ॥ " हरिसवियसंतवयणो पाउं अमयंव सवणपुडएहिं । वयणमिमं नरनाहा तं समणं पुच्छए लोगं । / 55 / / अह कहमवि लोगाओ णइकूलठियं तयं वियाणित्ता । पणतरुणीपहाणं मागहियं वाहरावेइ । / 56 / / भै य भद्दे ! तं कूलवालगं समणमेत्थ आणेहि । एवं करेमि तीए पडिवन्नं विषयसाराए । 57 / / ता कवडसाविया सा हौं सत्थेण तं गया ठाणं । वंदित्ता तं समणं सविणयमेयं पपे । / 58 / / गिहणा हे सग्गगए जिणिदभवणाई वंदमाणा हं । सौं तुब्भे एत्थं समागया वंदणट्टाए ॥ 59 ॥ ता अजं चिय सुदिणं पसत्थतित्थं च जं तुमं दित्त्त्थो। एतो कुणसु पसायं भिक्खागहणेण मुणिपवर ! / / 60 / तुम्हारिसे सुपत्ते निहित्तमपि दाणमचिरेण । सग्गापवग्गसुक्खाण कारणं जायए जेण । 61 / / इय भणिओ एसो कूलवालओ आगओ य भिक्खट्ठा । दिन्ना य मोयगा दुट्ठदव्वसंजोईया तीए । / 62 / / तब्भोगानंतरमवि अईसारो से दढं समुप्पन्नो । तेण विबलोऽतरंतो काउं उव्वत्तणाईपि । / 63॥ तीए भणियं भयवं ! उस्सग्गववायवेइणी अहयं । गुरुसामिबंधुतुल्लस्स कूलवालगह0 266 ॥ Page #275 -------------------------------------------------------------------------- ________________ ||267|| तुज्झ जै किंपि पडियारं ॥ 64 ॥ काहं फासुगदम्वेहि, होज एत्थवि असंजमो कोइ? / ता अणुजाणसु भंते ! वेयावच्चं करेमित्ति ॥ 65 / / पगुणसरीरो संतो पायच्छित्तं इहं चरिन्जासि । अप्पा हि रक्खियम्वो जत्तेणं जेण भणियमिणं ॥ 66 ॥ सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चै ऐवायाओ पुणो विसाही न याविरई ॥ 67 ॥ इय सिद्धताभिप्पायसारवयणाणि सो णिसामेत्ता । मागहियं अणुजाणइ वेयावच्चं करेमाणि ॥ 68 / तो उव्वत्तणधावणनिसियावणपमुहसव्वकिरियाओ । कुणै समीवठिया सा अणवरयं तस्स परितुद्वा ॥ 69 / / कैवयदिणाई एवं पालित्ता ओसहप्पओगेण । पगुणीकयं सरीरं तवस्सिणो तस्स लीलाए ॥ 70 / / अह पवरुब्भडसिंगारसारनेवच्छसुंदरंगीए । एगम्मि दिणे तीए सवियारं सो इमं वुत्तो । / 71 ॥ पाणणाह ! णिसुणेसु मे गिरं गाढरूढपडिबंधबंधुरं । मं भयाहि सुहरासिणो णिहिं मुंच दुक्करमिमं तवोविहिं ॥ 72 ॥ किं अणेण तणुसोसकारिणा पैदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं मं लहंति पैकुंददंतियं ॥ 73 ॥ किंच रणमिममस्सिओ तुमं दुद्रुसावयसमूहदुग्गमं । एहि जामु णयरं मणोहरं रइसुरूवहरिणच्छिसुंदरं ॥ 74 / / मुद्धधुत्तनिवहेण वंचिओ अच्छसे जमिह सीस्ल्ण्चिओ। किं विलासमणुवासरं तुमं णो करेसि भवणे मए समं ? / / 7 / / तुज्झ थेवविरहेवि निच्छियं निस्सरेइ मह नाह ! जीवियं । ता ओल् सच तो उवेहि सममेव वञ्चिमो दूरदेसगयतित्थ वंदिमो ॥ 76 ॥ एत्तिएणवि समत्थपावयं तुज्झ मज्झवि य वच्चही खयं । पंचरूवविसए हिं भुजिमो जाव नाह ! इह किपि जीविमो । / 77 / इह सवियारं मंजुलगिराहिं तीए पयंपिओ । संतो । सो संखुद्धो परिचत्तधीरिगो मुयै पव्वजं ॥ 78 / / अचंतहरिसियमणा सा तेण समं समागया रन्नो । पासे 267 Page #276 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 268 / असोगचंदस्स पायवडिया य विन्नवै । / 79 / / सो एस देव ! मुणिकूलवालओ मज्झ पाणनाहोत्ति जं कायव्वं इमिणा तं संपइ देह आएसं ॥80॥ रन्ना भणियं भद्दय ! तह कुण जह भज्जए इमा नयरी । पडिवजह से वयणं तिदंडिरूवं च काऊणं । / 81॥ पविसइ पुरीए मज्झे मुणिसुब्वयनाहथूहमह दठ्ठे । चिंत्तेइ नेव भज्जइ धुवमेयपभावओ नयरी ॥ 82 ॥ | तो तह करेमि अवर्णेति इमं जह नयरिवासिणो मणुया । इय चिंतिऊण भणियं हंहो ! लोगा इमं थूणं । / 83 / / जै अवणेह लहुं चिय ता परचक्कं सदेसमणुसरै । इहरा णयरीरोहो न किट्टिही जावजीवपि ॥ 84 ॥ संकेइओ य राया अवसरियव्वं तएवि थूभम्मि । अवणिजंते दूरे घेत्तुं नियसव्वसेनं पि । / 85 / / अह लागेणं भणियं भयवं ! को एत्थ पच्चओ अस्थि । तेणं पयंपियं थूभ थेवमेत्तंपि अवणीए ॥ 86 ॥ जै परचकं वच्चई ता एसो उत्ति ई वृत्ते । लोगेणं आरद्धं अवणेउं थूभसिहरग्गं ॥ 87 ॥ अवणेजंते तम्मी वच्चंतं पेच्छिऊण रिसेन्नं । संजयपच्चएणं अवणीयं सव्वमवि थूभं ॥88 / / तो भग्गा वलिऊणं रन्ना नयरी विडंबिओ लोगो । अवडम्मि निवडिओ चेडगो य जिणपडिममादाय ॥87 ॥ दुग्गइगमणफलविय तस्सेसा पारिणामिया बुद्धी । जं थूभुप्पाडमिसेण णासिया सा पुरी रम्मा ॥ 80 ॥ इति ॥ अथ गाथाक्षरार्थः ; स्तूपेन्द्र इति द्वारपरामर्शः । तत्र स्तूपेन्द्रो मुनिसुव्रतस्वामिसम्बन्धितया शेषस्तूपापेक्ष प्रधानस्तूपः । 'एकं चिय त्ति' एकमेव ज्ञातं न द्वे ज्ञाते । कथमित्याह 'कूलापडणीयखुड्ड' त्ति कूलवालगनामा प्रप्यनीकक्षुल्लकः सन् । गुरुशापे गुरोराचार्यस्य शापे आक्रोशे सति तापसाश्रमं गतः । 'मागहि 'त्ति मागधिकया वेश्यया 'मोदग' त्ति मोदकान् कलवालगह0 ॥ 268॥ Page #277 -------------------------------------------------------------------------- ________________ दस्त्वा 'gilANa'tti ग्लानः कृतः । ततस्तया प्रतिजागर्यमाणस्य तस्य तां प्रति रागे कामरागलक्षणे समुत्पन्ने स तस्या वशीभूतः । क्रमेण च वैशाली विनाशिता तेनेति ॥ 149 / / आईसहा सुमती अंधल निवमंतिमग्गणा सवणं । आहवणं वोरस्सेकन्ना माणादि वणियसुते ॥ 15 ॥ ___आदिशब्दात् सुमतिनामा ब्राह्मणः प्रस्तुतबुद्धौ ज्ञातं वर्तते । कीदृश इत्याह 'अंधल' त्ति अंधः । कथमसौ । ज्ञातीभूत इत्याह-नृपमंत्रिमार्गणा नृपस्य समुद्रदेवस्य सिद्धराजस्य मंत्रिमार्गणा वृत्ता । तत्र श्रवणमाकर्णनं बुद्धिमत्तया सुमतेरजनि । नृपस्य आह्वानमाकारणं कुतम् । ततोऽपि 'borassekanna'tti बदरेष्वश्वे कन्यायाश्च विशेषपरीक्षार्थं स नियुक्त्ः। निश्चितप्रज्ञस्य तस्य सन्तोषेण राज्ञा 'माणादि' कणिकामाणकगुडपलघृतकर्षदानलक्षणां प्रथमतः, पश्चाद KM द्विगुणक्रमेण कणिक्कासेतिकाघृतपलचतुष्टयलक्षणा वृत्तिनिरूपिता । तेन च लब्धतात्पर्येण राजा भणितः । यथा त्वं देव ! वणिकसुत इति ॥ अर्थतद्गाथाव्याख्यानाय मण्डलेत्यादिगाथानवकमाह । एतद् गाथानवकं कथानन्तरं लिखितं ज्ञातव्यम् । mnnddle॥269॥ त्यादि । तत्र च;-आसि वसंतम्मि पुरे वसंतमासेओव्व सेसमासाण । सेसनरवैपहाणो समुद्ददेवो महीपालो ॥ 1 ॥ बालो वि सिद्धरजो सो पुण्णवसेण विक्कमगुणेण । सामाइयाण समुचियठाणेसु निसेवणाओ य ॥ 2 ॥ सयमेव रजकजाणि चिंतयं तस्स मज्झ किं सोक्खं । इय चितायत्तमणो मति म्ग्गेउमार्द्धो॥3॥ किंच । जह सुठ्ठ मिठसिक्खावणाहिं मग्गेण मयगला जंति । तह निउणमंतिमंतणगुणेण रजाणिवि जणम्मि ॥ 4 ॥ जह अंधयारपडियं न अच्छि 269 / / Page #278 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे सुमतिह0 ॥ 270 ********** XXXXXXXXXXXXXXXXXX पेच्छइ समत्थमवि संतं । लच्छीसंतमसगया तह रायाणो वियाणाहि ॥ 5 / / जह सपयासं चक्खु पेक्खइ रूवं जहट्टियं लोए । मंतिपयासपरिगओ रायावि तहेव कजाणि । / 6 / / तहा । तस्स कुओ णिवलच्छी सारा सारंगलोयणाओ य । दक्खो वियक्खणो जस्स नत्थि कजावहो मंती ॥ 7 ॥ निसुयं जणवायाओ जह सुमई नाम दियवरो एत्थ । अत्थि नियबुद्धिपगरिसगुणेण निज्जियसुरायरिओ ॥ 8 ॥ नवरमचक्खू आगारिओ ण गौरवपुरस्सरं रना । निववज्झाए करिणीए ठाविओ एगपक्खम्मि । / 9 / / / तत्थारूढो राया भणिओ तेणाह पंथबोरीए परिणयपौरफलाए बच्चामो भक्खणट्ठाए ॥ 10 / / णूणं णिखजाई ण ताई बोराई जेण वहमाणे । पंथे पंथियलोएण केणई णेव खद्धाणि । / 11 / / तब्भक्खणं ण जुत्तं इय वुत्तुं सुमइणा स प्द्दिसिद्धो। विनाणियाणि तम्विहजणभक्खावणपओगेण । / 12 / / तस्स कणिक्कामाणगगुलपलघयकरिसलक्खणा वित्ती । तुट्टेण निवेण कया पढमपसाओत्ति पडिवन्ना ॥ 13 ॥ पन्नाथिरत्तपरिजाणणत्थमह अन्नया पुणो भ्न्निओ। रयणीए अहवासिय टारं ऐउद्धरागारं ॥ 14 ॥ तस्सोवणितुमेसो किल किक्काणो त्ति घेप्पइ नवेसो । तेण मुहाओ पुढो भागं जा पच्छिमं ताव । / 15 ॥ खररोमोत्ति निसिद्धो मिउरोमाणी हवंति जं ज्च्चा। सच्चं एस महल्लो वि नेव जाइल्लओ होइ । / 16 / / नरवतिणा सविसेसं सतोसचित्तण सा कया दुगुणा । जा उ कणिकामाणगमाई पुव्वोइया वित्ती ॥ 17 ॥ पुण अन्नदिणे अन्नाओ दोन्नि अहिवासियाउ पेसविया । का परिणिजौ एयासु तेण कुलजाणणाइकए ॥ 18 ॥ वयणपएसाओ जाव सेओणिहाणं करेण तत्थेगा । सणियं 2 पुट्ठा नहु खोभमुवागया किंचि ॥ 19 ॥ निल्लज्जजणणिजायत्तणेण जाया इमेरिसा एसा । इय परिचिंतिय वेसासुयत्ति काउं पडिनिसिद्धा ॥ 20 ॥ दुइ । / 270 / / ******XXXXXXXX Page #279 -------------------------------------------------------------------------- ________________ / / 271 / / ****** याए तह फुसंतो बाढं रोसुब्भडेहिं वयणेहि । निब्भच्छिओ न कुलओ अंधलग ! जओ वि गयलज्जो ॥21॥ उत्तम - कुलसंभूया एसा कहमन्नहा सुसीलत्तं । कमलुञ्जलमेवमिमं रन्नो विनिवेइयं तेण ॥22॥ महया वीवाहाडंबरेण वीवाहिया सतोसेण । दुगुणो कओ पसाओ पुव्वत्तो माणगदुगाई ॥ 23 ॥ भणियमह सुमइणा देव ! वणियपुत्तो तुमं ण तित्ति । अम्हेसु विचितियभासगेसु कोवो न कायध्वो ॥ 24॥ नरवणा संकियमाणसेण पुट्ठा रहम्मि नियजणणी । तीवि य सभावा कहिओ कहमेव एयंति ॥ 25 ॥ पडिभणियमिमीए रिउसमागमे विहियदेहपक्खाला । कयभूसम्मि कुबेरे कयाभिलासा अहं जाया ॥26॥ एवं सिट्टे सिद्धम्मि के संभागमाहु तेणपरं । तब्बीयाओ न सिद्धो किंतु महीनाहीयाओ । / 27 / / अवमाणो जणणीए उवरि कए सुमइणा स पण्णत्तो । जह देव! चलमणाओ गई होंति महिलाओ ॥28॥ जह पक्कमन्नमभिलासगोयरो जायए छुहालूण । तह कामुगाण रमणीओ जाण सव्वाण सव्वाओ । / 29 / / अन्नं तं जह सव्वायरेण रक्खिमाणमणुवहयं । चिट्ठइ तह एयाओवि कौगाओ निसेज्झता ॥30॥ अत एव पठन्ति - " रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते ॥ 1 ॥ " तह सत्व सुव्वै कुंतीए पंडुनंदणा पंच 1 नेक्को वि पंडुणा इंदुकितिणा तत्थ किल जणिओ ॥ 31 ॥ ता सामि ! नापसाओ पयासणिज्जो इमीए जं दोसो । नेसो महिलाण भवे मणू मुणी आह इय वयणं ॥ 32 ॥ " न स्त्री दुष्यति जारेण न राजा राजकर्मणा । नापा मूत्रपुरीषेण न विप्रो वेदकर्मणा ॥ 1 ॥" अञ्चंत वियक्खणचिट्ठिओत्ति मंतीणमुवरि सव्वेसि । पत्ती सुट्ठ पैट्टं इहपरलोगाविदुद्धेति ॥ 33 ॥ 150 ॥ / / 271 / / Page #280 -------------------------------------------------------------------------- ________________ सुमतिह शपदे श्रीउपदे मंडलसिद्धी रन्नो समुद्ददेवस्स केणती सिटुं । सुमती णाम दियवरो पन्नोऽतिसएण अंधो य ॥ 151 ॥ X तस्साणयणं चारुयपक्खम्मि चडावणं परिक्खत्थं । पक्का पंथे बोरी नरिंदचलणम्मि पडिसेहो । / 152 ॥ न सुहा एसा विन्नासियम्मि तह चेव कह तए णायं । पंथन्नागहणाओ किमेत्थ जाणंति निवतोसो । / 153 / / धूलिक्विरियामाणं gulplghykrissNniruuvnnyaa| देवपसादो बहुमन्नणत्ति थिरपण्णणाणत्थं । / 154 ॥ ॥ 272 / 15 टाराधिवासपेसण सव्वुत्तम तप्परिक्ख खररोमो । णो उत्तिमोत्ति णाणे पसाय माणादिवुड्डित्ति ॥ 155 / / कन्नारयणे चे वयणादारभ सोणिछिवणंति । धीरतणओ वेसासुयणाण पसायवुडित्ति ॥ 156 ॥ X कुण सेइयं वलं तह घयस्स चत्तारि चेव य गुलस्स । वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा ॥ 157 ॥ & वेसमणे अहिलासो ऊण्हायाए उ सेट्टिपासणया । संभोगो च्चिय अन्ने ण ताव एत्तो उ संसिद्धो । / 158 / / पन्नवणमप्पगासण ण एत्थ दोसो त्ति कम्मभावाओ । कुसलो त्ति तेण ठवितो मंती सव्वेसिमुरि तु ॥ 159 / / अथ गाथाक्षरार्थः;-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनाम द्विजवरोः ब्राह्मणवरः समस्ति । कीदृश इत्याहप्राज्ञो बुद्धिमान अतिशयेन शेषबुद्धिमज्जनापेक्षया । अंधश्च नयनव्यापारविकलः ॥ 151 / / ___ ततस्तस्य सुमतेरानयनमकारि । ततः 'cArugapakkhammi'tti चारुकायाः प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः । पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थं प्रज्ञातिशयस्य पक्वा परिणतफला पथि बदरी समस्ति । / 272 / / Page #281 -------------------------------------------------------------------------- ________________ XXXXXX ||273 // KXxx तत्फलानि भक्षणीयानि भणित्वा नरेन्द्रचलने नरेन्द्रस्य राज्ञश्चलने गन्तुं प्रवृत्ती सत्यां प्रतिषेधः एतेन विहितः । / 152 / / कथमित्याह-न नैव शुभा एषा ब्द्री। यतः "vinnAsiyammi'tti विन्यासः परीक्षा कृता । तथा चैवं वृत्ते कथं त्वया ज्ञातमिति प्रश्ने स प्राह-पथि अन्य-अग्रहणात् पथि वर्तमानाया बदर्याः फलानामन्यैरनुपादानात् । किमत्र ज्ञानं कोऽत्रातिशयेनार्थो ज्ञातव्य इत्युत्तरे विहिते नृपतोषो जातः । / 153 / / ततः 'धूलिक्किरियामाणंति' धूलि: क्रिया कणिक्का गोधूमानां पीषणेन धूलितया करणात् तस्या माणकं प्रतीतरूपमेव । तथा 'गुलपलघयकरिससंनिरूवणया' इति गुडपलस्य घृतकर्षस्य च . संनिरूपणं निर्वाहहेतुतया कृतम् । तेन च देवप्रसादो वर्तते इत्युक्त्वा 'बहुमण्णण' त्ति बहुमानगोचरतया प्रतिपन्नम । पुनरपि स्थिरप्रज्ञाज्ञानार्थ राज्ञा ॥ 154 ॥ 'टारा हि vAsapesaNa'tti टारस्य खुड्डुकस्य तुरङ्गस्य अधिवासितस्य रात्रौ कृतपूजस्य प्रेषण कृतं, यथा 'सव्वोतमोऽत्ति सर्वोत्तमोऽयं तुरंगः किं गृह्यतां न वा इति । तेन च 'तप्परिक्ख' त्ति तत्परीक्षा कृता । तत्र खररोमाऋणि । तस्मिन् नोत्तम इति ज्ञाने जाते सुमदः प्रसादः कृतो राज्ञा । मानादिवृद्धिरिति द्विगुणमानादीनां पूर्वोक्तानां । वृद्धिविहितेति । / 155 / / तथा कन्यारत्ने च परीक्षितुमारब्धे । एवं तुरंगमवत् । वदनाद् मुखाद् आरभ्य 'soNicchivaNa'tti श्रोणिस्पर्शी विहित इति । ततो धीरत्वादक्षोभाया एकस्या वेश्यासुता इति मतिर्ज्ञानम् । द्वितीयायास्तु तथा स्पर्शप्रारंभे तन्निर्भ x ॥273 / / ******** Page #282 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे सुमतिह ॥274॥ सनात् कुलजाइयमिति ज्ञानं समजनि सुमतेः । ततः प्रसादवृद्धिरिति एषा वक्ष्यमाणा जाता । / 156 ॥ यथा राज्ञा पूर्वोक्तवृत्तिदाता काशाध्यक्षो भणितः;-कुरु सेतिका कणिक्कायाः, पलं तथा चैव घृतस्य, चत्वारि चैव गुडस्य पलानि । तेन च तस्य वणिकसुतत्वपरिज्ञानाद् उक्तं न तावद्देव ! कोपः कार्यः भण्यते किञ्चिद् इत्थं तुच्छस्य क्रमवृद्धस्य कणिक्कामाणकादेर्दानात् त्वं वणिक्पुत्र इति ज्ञायते । प्रचुरदातारो राजसूनवः प्रसन्नाः सन्तो भवन्तीति । कोऽत्र प्रत्यय इत्युक्त राज्ञा, भणितं तेन जननी पृच्छा कर्तुमुचितेति ॥ 157 ॥ तया तु निर्बन्धगृहीतया उक्तं वैश्रमणेऽभिलाषोऽभूत् । ऋतुस्नातायाः सत्यास्तुशब्दस्य भिन्नक्रमस्य योजनात् । 'siTTipAsaNaya'tti श्रेष्ठिनः पुनदर्शनं संजातं, मनागभिलाषश्च तद्गोचर इति । 'संभोगे ciya'tti संभोग एव श्रेष्ठिनः संजात इत्यन्ये ब्रुवते, परं न तावद् इतस्तु इत एव श्रेष्ठिसंभागात् त्वं संसिद्धः, किंतु राजबीजादपि । / 158 / / ततः सम्पन्नापमानस्य तस्य तेन प्रज्ञापनं कृतं यथा, देव ! 'appagAsaNa'tti अप्रकाशनीयोऽयमर्थः । तथा नात्र दोषः । कृत एत्याह-कर्मभावात् तथाविधदेवपारवश्यात् । ततः कुशल इति कृत्वा तेन स्थापितो मंत्री मंत्रिणां सर्वेषामुपरि तु मूनि पुनः । / 159 ॥ . आह-कथं तेनान्धेन सता एवंविधा विशेषा निर्णयपदमानीताः ? इत्याशंक्य prativastUpamAmAha;dUranihittaM पि निहिं तणवल्लिसमोत्थयाए भूमीए । णयणेहि अपेच्छता कुसला बुद्धीए पेच्छति ॥ 160 / / दूरनिहितमपि गंभीरभूमिभागगर्भनिक्षिप्तमपि निधि हिरण्यादिनिक्षेपरूपं तृणवल्लिसमवस्तृतायां भूमो तृणैर्वल्लिभिश्च ॥274॥ Page #283 -------------------------------------------------------------------------- ________________ ||275 / / सर्वतः संछन्नायां वसुधरायां नयनाभ्यां लोचनाभ्यां साक्षाद् अप्रेक्षमाणा अपि कुशला विशदहृदया जना बुद्धया तथाविधौष्मादिलिंगोपलंभात् प्रेक्षन्ते निश्चन्वन्तीति । यतः-"पेच्छंता वि न पेच्छंति लोयणा हिययचक्खुपरिहीणा । हिययं पुण लोयणवज्जियं पि दूरं पलोएइ ॥ 1 ॥ " / / 160 / / // इति पारिणामिकीबुद्धिज्ञातानि समाप्तानि ॥ 4 ॥ अथ बुद्धिवक्तव्यतामुपसंहरन्नेतज्ज्ञानश्रवणफलमाह ;कयमेत्थ पसंगणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा । / 161 ॥ कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशङ्याह;-emAI'tti एवमादि निर्दिष्टज्ञातमुख्यं बुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग आकर्णयतां सतां प्रायेण बाहु-21 ल्येन भव्यानां रक्तद्विष्टत्वादिदोषवजितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह-निपुणबुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन । निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफल लाभसुन्दरा । प्रायोग्रहणं निका- 279 चितज्ञानावरणादिकर्मणां माषतुषादीनामेतच्छवणेऽपि तथाविधबुद्धय द्भवाभावेन मा भूद् व्यभिचार इति । परमेतजिज्ञासापि महाफलव, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशलांग धियम् ॥ 1 ॥ " ॥ 161 / / Page #284 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 276 / / Ko*XXXXXXXXXXXXXXXXXXXXXX उपायान्तरमपि बुद्धिवृद्धाववन्ध्यं समस्तीति ज्ञापयन्नाह; बुद्धिवृद्धय भत्तीए बुद्धिमंताण तहय बहुमाणओ य एएसि । अपओसयसंसाओ एयाण वि कारणं जाण ॥ 162 / / र्थमुपाया IXntaram भक्त्या उचितान्नपानादिसम्पादनपादधावनग्लानावस्थाप्रति जागरणादिरूपया बुद्धिमतां प्रस्तुतबुद्धिधनानां, तथा । चेति समुच्चये, बहुमानतश्चिन्तारत्नकामदुधादिवस्तुभ्योऽपि समधिकादुपादेयतापरिणामात् । चकारोऽवधारणार्थो भिन्नक्रमश्च । तत एतेषामेव बुद्धिमतां तथा अप्रद्वेषप्रशंसात इति अप्रद्वेषाद् अमत्सराद् ईर्ष्यापरिहारलक्षणात्, प्रशंसातश्च अहो धन्याः पुण्यभाज एते ये एवं पुष्कलमतिपरीततया स्वपरोपकारपरा वर्तन्त इति बुद्धिर्जायते इति प्र्क्र्म्ः। ननु बुद्धिमद्विषया भक्त्यादयोऽपि कथमाविर्भवन्तीत्याह;-एतेषामपि भक्त्यादीनां कारणं हेतुर्वर्त्तते इति जानीहि समवबुध्यस्व भो भोः ! अन्तेवासिन् ! ॥ 162 ॥ के इत्याह ॥276 / कल्लाणमित्तजोगो एयाणमिमस्स क्म्म्प्रिन्नामो। अणहो तहभन्वत्तं तस्सवि तहपुरिमकारजुयं ॥ 163 / / कल्याणमित्रयोगः स्वपरयोः सर्वदा श्रेयस्कराणां सुहृदां साधुसार्मिकस्वरूपाणां योगः सम्वन्धः, तत्सम्बन्धस्य सर्वानुचितनिरोधेन उचितप्रवृत्त्यसाधारणकारणत्वाद् एतेषां भव्यानाम् । ननु कल्याणमित्रयोगोऽपि किंहेतुक इत्याशंक्याह-अस्य कल्याणमित्रयोगस्य कारणं कर्मपरिणामः भवान्तरोपात्तदैवपरिणतिरूपः, अनघः पुण्यानुबन्धित्वेन सुवर्णघटाकारतया निर्दोस्स्ः। नहि अनीदृशकर्मणो जन्तवः कल्याणमित्रयोगवन्तो जायन्त इति । एषोऽपि किंनिबन्धन इत्याह Page #285 -------------------------------------------------------------------------- ________________ तथाभव्यत्वं तस्यापि अनघकर्मपरिणामस्य कारणं भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिः पारिणामिको भावः । नयाभव्यत्वं त एतद एव विचित्रं द्रव्यक्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः । कीदृशमित्याह;-तथापूरुषकारयतं तथा तत्प्रकारोऽनन्तरपरंपरादिभेदभाकफलहेतुर्यः पुरुषकारो जीववीर्योल्लासरूपश्चरमपुद्गलपरावर्त्तवशसमुन्मीलितः तेन ॥277 ॥ 18 युतम् । सर्वेषामपि भव्यानां तथाभव्यत्वमस्त्येव, परं तथाविधपुरुषकार्विकलं न प्रकृतकर्मपरिणामहेतुतया सम्पद्यत । इति प्रस्तुतविशेषणोपादानं कृतमिति । / 163 ॥ ननु कथमित्थं अनेककारणा बुद्धिर्जाता इत्याशङ्कय सर्वमेव कार्यमनेककालादिकारणजन्यमिति दर्शयन्नाह ;कालो सहावनियई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ 164 ॥ कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वं तत एव समुदिताः परस्परात्यजद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः । / तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहि-सर्वस्य शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्यास्यान्यईं कारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं-"काल: पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागत्ति कालो हि दुरितक्रमः ॥ 1 ॥ " असदेदत्, तत्कालसद्भावेऽपि वृष्टयादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव, नित्यकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात ,-स्वभाव 277 ॥ Page #286 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे । / 278 / / EXXX ****** भेदाद् भेदसिद्ध एः । न च वायुमण्डलादिकृतो वर्षादिविशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य हेतु:, इतरेतराश्रयदोषप्रसक्ते :- सति कालभेदे वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः, तद्भेदाच्च कालभेद इति परिस्फुटमितरेततराश्रयत्वम् । अन्यतः कारणाद् वर्षादिभेदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः कालस्य च कुतश्चिद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्त, क्रमयौगपद्याभ्यां तद्विरोधात् । तन्न काल एवैकः कारणं जगतः ॥ 1 ॥ अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा स्वात्मनि क्रियाविरोधो दोषः । नह्यत्युत्पन्नाना तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाऽभावेऽप्युत्पत्तेर्निर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमितजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः । तथा हि-अध्यक्षानुपलभाभ्यामन्वयव्यतिरेकतो बीजादिकं 'तत्कारणत्वेन' निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्ण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलभाभ्यां कारणतया निश्चितमिति न स्वभावैकान्तवादोऽपि ज्यायान् ॥ 2 ॥ सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तदुक्त' ; - " प्राप्तव्यो नियतिबला ******* | कालादिकारणावतारस्था nA0 / / 278 / / Page #287 -------------------------------------------------------------------------- ________________ 279 / / EKXXXXXXXXXXXXXXXXXXXX श्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभाऽशुभा वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनाऽस्ति नाशः । / 1 ॥ " असदेतत्, शास्त्रोपदेशवैयर्थ्यप्रसक्तः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्ध नियत्यैव भावात् । दृष्टा दृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ॥ 3 ॥ जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः;-"यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ 1 ॥ " असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कार्न्न्प्र्तिनिय्मानुप्प्त्तेः। न च स्वतन्त्रं कर्म जगवैचित्र्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् । न चैकस्वभावात ततो जगवैचित्र्यमुपपत्तिमत, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात । इति कर्मकान्तवादोऽपि न विचारसहः ॥ 4 ॥ * अन्ये तु वर्णयन्ति;-पुरुषः एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोक्त "ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसां । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मनाम् ॥ 1 ॥ " इति । एतदपि न घटते, यतः । प्रेक्षापूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते ? नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्त:;-न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिवर्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थं, दुःखितसत्त्व XXXXXXXXXXXXXXXXXXXXXXXXXXX // 279 / / Page #288 -------------------------------------------------------------------------- ________________ भेदप्र0 श्रीउपदे-X निर्माण प्रवत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयाथं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारितापत्तेः । इति नैतद्वादोऽपि विदुषां शपदे मनोमोदावहः ॥ 5 ॥ कालादि कारणस्यातो न कालाद्य कान्ताः प्रमाणतः सम्भवन्तोति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षानित्याद्य कान्त व सभ्य व्यपोहेनेकानेकस्वभावकार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यगवाद इति स्थितम् ॥ 164 / / मिथ्यात्व्280॥ अयं च कालादिकारणकलापो यत्रावतरति तत्स्वयमेव शास्त्रकारः समुपदिशन्नाह सम्वम्मि चेव कब्जे एस कलावो बुहेहि निद्दित्त्त्थो। जणगत्तेण तओ खलु परिभावेयव्वओ सम्मं ॥ 165 ॥ सर्वस्मिन् निरवशेषे, चैवशब्दोऽवधारणार्थः, ततः सर्वस्मिन्नेव कुम्भाम्भोरुहप्रासादाङकुरादौ नारकतिर्यग्नरामरभवभाविनि च नि श्रेयसाभ्युदयोपतापहर्षादौ वा बाह्याध्यात्मिकभेदभिन्ने कार्ये न पुनः क्वचिदेव एष कालादिकलापः कारणसमुदायरूपः बुधैः सम्प्रतिप्रवृत्तदुःषमातमस्विनीबललब्धोदयकुबोधतमःपूरापोहदिवाकराकारश्रीसिद्धसेनदिवाकरप्रभृतिभिः पूर्वसूरिभिः निद्दिष्टो निरूपितो जनकत्वेन. जन्महेतुतया यतो वर्तते । ततो जनकत्वनिर्देशात्, खलुः अवधारणे भिन्नक्रमश्च, ततः परिभावयितव्यक: परिभावनीय एव, न पुनः श्रुतज्ञानचिन्ताज्ञानगोचरतयैव स्थापनीयः, सम्यग 280 ॥ यथावत्, भावनाजानाधिगतानां भावतोऽधिगतत्वसम्भवात् ॥ 165 ॥ ___अथ प्रसङ्गत एवैतत्कारणकलापान्तर्गतौ सुबोधतया लब्धप्राधान्यौ "सुकृतं धनस्य बीजं व्यवसायः सलिलमथ धृतिर्नीतिः । फलमुपनीय नराणां तत्पाकमुपैति कालेन ॥ 1 ॥ " इत्यादिवाक्येषु पूर्वाचार्यरुपन्यस्तौ देवपुरुषकारावधिकृत्य Page #289 -------------------------------------------------------------------------- ________________ // 281 // किश्विदाह; - तोचि जाणिञ्जति विसओ खलु दिव्वपुरिसगाराणं । एयं च उवरि वोच्छं समासतो तंतनीतीए । / 166 / / इत एव कालादिकलापस्य कारणभावप्रज्ञानादेव ज्ञायते निश्चीयते विशदविमर्श वशावदातीभूतमतिभिर्विषयो गोचरः, खलुर्वाक्यालङ्कारे, दैवपुरुषकारयोर्देवस्य पुराकृतस्य कर्मणः, पुरुषकारस्य च जीवव्यापाररूपस्य - इयद्देवस्य फलमियच्च पुरुषकारस्येत्यर्थः । अयं च मतिमद्भिः कथंचिद् विज्ञायमानोऽपि न प्रायेण सुखबोध: स्यादिति परिभाव्याह; - एतं दैवपुरुषकारविषयं च पुनरर्थे, तत एवं पुनरुपरि एतच्छास्त्राग्रभागे 'जमुदग्गं थेवेण वि कम्मं परिणम' इत्यादिना ग्रन्थेन वक्ष्ये भणिष्यामि समासतः संक्षेपात् तन्त्रयुक्त्या शास्त्रसिद्धोपपत्तिभिरित्यर्थः, विस्तरभणनस्य दुष्करत्वाद् दुर्बोधत्वाच्च श्रोतॄणामिति ॥ 166 ॥ इत्थं बुद्धिग्रन्थश्रवणोपलब्धबुद्धिर्बुधो यद्विदध्यात् तदाह; - बुद्धिजुओ आलोयै धम्मट्ठाणं उवाहिपरिसुद्धं । जोगतमप्पणो चिय अणुबंधं चैव जत्तेण । / 167 / / बुद्धियुतः प्राक्प्रतिपादितौत्पत्तिक्यादिमतिपरिगतो जन्तुरालोचयति विमृशति किमित्याह ; - धर्मस्य सर्वपुरुषार्थप्रथमस्थानोपन्यस्तस्यात एव सर्वसमीहितसिद्ध्यवन्ध्यनिबन्धनस्य श्रुतचारित्राराधनारूपस्य स्थानं विशेषो धर्मस्थानम्, उपाधिभिर्विशेषणैर्द्रव्यक्षेत्रकालभावलक्षणैरुत्सर्गापवादवादास्पदभावमुपगतैः परिशुद्धमप्राप्तदोषम् यथा सम्प्रति एते द्रव्यादयः किं साधका बाद्यका वा वर्त्तन्ते प्रस्तुतधर्मस्थानस्य यतः पठन्ति ; - " उत्पद्यते हि साऽवस्था देशकालामयान् 281 ॥ Page #290 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे बुधकर्त बुध व्यप्र0 तत्रान्ययव्यतिर ॥ 282 / / KXXXXXXXXXXXXXXXXXXXXX प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्य च वर्जयेत् ॥ 1 ॥ " तथा योग्यत्वमुचितत्वमात्मनोऽपि च स्वस्यापि न केवलं धर्मस्थानमित्यपिचशब्दार्थः, आलोचयतीत्यनुवर्तते । यथा कस्य धर्मस्थानस्याहं योग्यः, यथोक्तं-"कः काल: कानि मित्त्राणि को देशः को व्ययागमो । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ 1 ॥ " इति । अनुचितारम्भस्य निष्फलत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबंन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफलरूपं यत्नेन महता आदरेण आलोचयतीति । यत:-"सगुणमगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ 1 ॥ " इति ॥ 167 / / बुज्झति य जहाविसयं सम्मं सव्वंति एत्थुदाहरणं । वेदज्झयणपरिच्छाबहुगदुगं छागघातम्मि ॥ 168 / / बुध्यते निर्णयति । चः स्मुच्च्ये। ततो न केवलमालोचयति, बुध्यते च यथाविषयं बो मिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्ध सर्व धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षाबटुकद्विक-वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां कोऽनयोर्मनिरूपितार्थस्य यथावद् बोद्धा तदितरो, वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; क्वेत्याह-छागाघाते पशुवधे । / 168 / / एतदेव bhAvayannAha;veyarahassaparicchA जोगच्छाग त्ति तत्थ ह्ण्त्व्वो। जत्थ ण पासति कोई गुरुआणा एत्थ जतितव्वं ॥ 169 / / 2 ॥ Page #291 -------------------------------------------------------------------------- ________________ // 283 // XXXXXXXXXXXXXXXXXXXXXXXXXXXX एगेणमप्पसारियदेसे वावादिता पयत्तेण । अन्नेण उ पडिसेहो गुरुवयणत्थो त्ति नेव हतो ॥ 170 / / चेइविसम्मि नयरी सुत्तिमई जयसिरिव्व मुत्तिमई । अत्थि पवित्थरियगुणा पुरिसत्थाराहगजणोहा ॥ 1 ॥ पाउसकालकयंबोव्व भ्ल्सुय्प्रिम्लुच्छ्लिय्कित्ती। खीरकयंवो विप्पो समासि अज्झावओ. तत्थ । / 2 / / पव्वयओ तस्स सुओ माहणपुत्तो य नारओ बीओ। तईओ वसूनिवसुओ सीसत्तमुवागया संता ॥ 3 ॥ आरिसवेयमहिजंति णेव रजंति कत्थई विसे। तस्स समीवे अण्णम्मि वासरे साहुसंघाडो ॥ 4 ॥ भिक्खत्थमागओ तस्स मंदिरे पेच्छिऊण ते तिन्नि । वेयमहिज्जते णाणिणेगमुणिणा तओ भणियं ॥ 5 ॥ उद्दिसिय दुइज्जमुणि छत्ताणेयाण रायतणओ जो। होही स निवो इयरेसु दोसु एगस्स नरयगई ॥ 6 ॥ अन्नस्स सग्गगमणं होही कडगंतरेण तं सव्वं । निसुयमुवज्झाएणं तओ स चिंताउरो जाओ ॥ 7 / / नायं जहा नरिंदो वसू भविस्सइ किमेत्थ चिंताए । इयरेसु दोसु दुग्गइगामी को होज इयरो वा । / 8 / / पारद्धा य परिच्छा मा हौ अप्त्त्विज्दान्नाओ। मज्झमवजमसज्झं तवतित्थण्हाणमाईणं । / 9 / / छगखल्ल-* मल्लमापूरिऊण लक्खारसेण बहुलाए । अट्ठमितिहीनिसाए पव्वयनामा सुओ भणिओ । / 10 ॥ अज्झावएण, एसो छगलो मंतेहिं थंभिओ विहिओ। ता उप्पाडिय नेउं जत्थ ण पासइ परो कोइ । / 11 ॥ तत्थ तए हंतव्यो एवं वेयत्थसुणणजोगत्तं । संपज्जइ तेण तहा गुरुवयणमलंघणिज्जमिणं । / 12 / / मन्नतेण स छगलो गहिओ रच्छामुहम्मि सुन्नम्मि । गंतूण जाव निहओ ताहे लक्खारसेणेस ॥ 13 ॥ उक्किन्नो सव्वंगं रुहिरमिमं मण्णमाणओ व्हाओ। गंतुं sare sacelo । / 283 / / (K Page #292 -------------------------------------------------------------------------- ________________ पर्वतकनारदनिह0 श्रीउपदे- पिउणो य निवेइयं तेण ॥ 14 ॥ भणिओ जणगेण कहं हओ इमो जेण जंभगा देवा । सवत्थ संचरंता पेच्छंति नहम्मि शपदे ताराओ । / 15 / / तं चेव अप्पणा पेच्छमाणओ कह भणसि जह निहो। एस अपेच्छिजंतो अहो ! महामुढया तुज्झ ॥ 16 ॥ तत्तो बहुलाए चउद्दसीए पत्ताए णारओ भ्न्निओ। जह एस तए भद्दय ! हंतव्वा एवमेवंति । / 17 / / बहुम नियगुरुवयणो ताहे सो जाइ जेसु ठाणेसु । काणणसुरभवणाइसु पेच्छंति वणस्सइसुराई । / 18 / / इय चितंतेण न किंचि 284॥ अत्थि ठाणं न जत्थ दीसेज्जा । काई केणै ता णूणमेस वज्झो न गुरुआणा ॥ 19 ॥ आगंतुणं गुरुणा निवेइया परि ण्णई णिया सव्वा । तस्स सूओञ्चियपन्नत्तणेण संतोसमणुपत्तो ॥ 20 ॥ भणितं च तेन-"उदीरितोऽर्थः पशनापि गह्यते । हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः । / 1 / " भणिऊण तओ न कस्सइ रहस्समेयं पयासणिज्जंति । णो सद्दहति जेण मृढा कहियंपि तत्तपयं ॥ 21 / / इय नायमैविसेसेण तेण गुरुणा निसेहिओ पुत्तो। इयरो वेयज्झयणेऽणुमनिओ उचियपन्नोत्ति ॥ 22 ॥ अथ गाथाक्षारार्थः;-'वेयरहस्सपरिच्छा' इति वेदरसस्याध्ययने प्रस्तुते जाताशङ्गेनोपाध्यायेन परीक्षा द्वयोरछात्रयोः कर्तुमारब्धा । 'जोगच्छागत्ति' त्ति योगेन युक्त्या न तु सत्यरूप एवं छागश्छगलक उपस्थापितः । इति पूरणे । तत्र हन्तव्यो यत्र न पश्यति कोऽपि । गुर्वाज्ञा अध्यापकोपदेशरूपा वर्त्तते । ततोऽत्र गुर्वाज्ञायां यतितव्यमलङ्घनीयत्वात् तस्या इति परिभावितं द्वाभ्यमपि । / 139 / / एकेन पर्वतकेन प्रसरणं प्रसपणं जनस्य प्रसारः स यात्रास्ति स प्रसारिक: तत्प्रतिषेधाद् अप्रसारिकः स चासो ॥ 284 ॥ Page #293 -------------------------------------------------------------------------- ________________ 44 // 285 // KXXXXXXXXXXXXXXXXXX देशश्च भूभागस्तत्र अन्यलोकासञ्चारे रथ्यामुखादावित्यर्थः, व्यापादितः प्रयत्नेन गाढादरेण महत्या निष्कृपवृत्त्येत्यर्थः । अन्येन तु नारदेन पुनः प्रतिषेधो निवारणं वधस्य गुरुवचनार्थो वर्त्तते, सर्वादर्शनेन वधस्यासम्भावनीयत्वात्, इत्यस्माद् हेतो व न सर्वथा हतः प्रस्तुतश्छाग इति । / 170 / / यथाविषयमवगपे च सर्वकार्याणां यत्करोति तदाह;- . आढवति सम्ममेसो तहा जहा लाघवं न पावेति । पावेति य गुरुगत्तं रोहिणिवणिएण दिटुंतो । / 171 / / आरभते उपक्रमते सम्यग् निपुणोपायलाभेन सर्वमपि कार्यम् एष प्रस्तुतबुद्धिमान मान्व्ः। तथा शकुनादिबुद्धिपू. र्वकं यथा लाघवं प्रारब्धानिष्पादनेन पराभवरूपं न नैव प्राप्नोति लभते । पठ्यते च ;-"के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ?" इति तहि किं प्राप्नोतीत्याह;-प्राप्नोति च गुरुकत्वं सर्वलोकगरिमाणम् । अत्रोदाहरणमाह रोहिणीवणिजा रोहिण्यभिधानस्नुषोपलक्षितत्वेन वाणिजकेन दृष्टान्तो वाच्यः-रोहिणीवणिगेव दृष्टान्त इत्यर्थः । / 1716 दृष्टान्तमेव bhAvayati;rAyagihe धणसेट्ठी धणपालाइ सुतासु च्त्तारि। उज्झिय भोगवती रक्खिया य तह रोहिणी बहुगा ॥ 172 ॥ वयपरिणामे चिता गिहं समप्पेमि तासि पारिच्छा। भोयणसयणणिमंतणभुत्ते तब्बंधुपच्चक्खं ॥ 173 ॥ पत्तेयं अप्पिणणं पालिज्जह मग्गिया य देज्जाह । इय भणिउमायरेणं पंचण्हं सालिकणयाणं ॥ 174 / / पढमाए उज्झिया ते बीयाए छोल्लियत्ति त्तियाए। बद्धकरंडोरक्खण चरिमाए रोहिया विहिणा ॥ 175 / / ri05 Page #294 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे राहिणीवणिगद0 / / 286 / / कालेणं बहुएणं भोयणपूव्वं तहेव जायणया । पढमा सरणविलक्खा अह बितिया ततिय अप्पिणणं ॥ 176 ॥ चरिमाए कोंचिगाओ खेत्ताओ तुम्ह वयणपालयणा । सा एवं चिय इहरा सत्तिविणासा ण सम्मति । 177 ॥ तब्बंधूणभिहाणं तुम्भे कल्लाणसाहगा मेत्ति । किं जुत्मेत्थ मज् ते आहु तुम जेसि त्ति ॥ 178 ॥ तत्तो य कज्जवुझण-कोट्टण-भंडार-गिहसमप्पणया । जाहासंखमिमीणं नियकज्जं साहुवाओ या ॥ 179 ॥ रायगिहं नाम पुरं समत्थि तत्थासि ह्सिय्वेस्म्न्नो। निययविहवेण भणिओ णायभिहाणं धणो नाम ॥ 1 ॥ रुजालुत्तकुलीणत्तसीलपमुहेण भूरिणा धणियं । गुणभूसणेण हयदूसणेण भूसं परं पत्ता ॥ 2 ॥ भद्दा अहेसि भन्जा तीए य समं मणोरमे विसए । सेवंतस्स कमेणं चत्तारि इमे सुया जाया ॥ 3 / / धणपालो धणदेवो धणगोवो तह चउत्थओ एसो । धणरक्खिउत्ति पियमाइपमुहगुरुलोयविणयपरा । / 4 / / निययायरणवसाओ संजाया उज्झियाइनामाणो । पुट्विं नामंतरओ लोगेणुकित्तियाओ वि ॥ 5 ॥ चत्तारि वहूओ उज्झिया इमा दुइया भोग्विनामा। तैया रक्खियसन्ना चउत्थिया रोहिणी होइ ॥ 6 ॥ वच्चंति ताण दिवसा नियकुलसीलाणुवत्तणपहाणा । पत्तम्मि थेरभावे कुटुंबचितापरो स धणो ॥ 7 ॥ चितेइ मए कालं गयम्मि त्थान्न्ण्त्र्मुव्य्म्मि। का नाम कुडुंबभरं वोढुं होजाहि वहुयासु ॥ 8 ॥ ता जुजै परिक्खा इमासि नियबंधुलोयपञ्चक्खं । अपरिदृवियकुडंबा कुडुंबिणो जं ण सोहंति ॥ 9 ॥ भोयणमंडवमुदंडवेस ताडेत्तु मित्तनायजणं । निययं बहूजणस्स य निमंतए भोयणट्टाए ॥ 10 ॥ णाणाविहभायणदाणपुठवगं आयरेण ऐमहया । भुंजावयमि तम्मी कओवयारे सुहासीणे ॥ 12 ॥ तो कमलसालिकणे पुढो पुढो ताण पंच भुयान्न्। नियह 286 ॥ Page #295 -------------------------------------------------------------------------- ________________ // 287|| त्थेण समप्पइ भणाइ तह जम्मि समयम्मि ॥ 12 ॥ मग्गामि तम्मि खिप्पं समप्पणिजा ममं इमे ताहिं । अंजलिपसारपुध्वं पडिवन्ना णमिरसीसाहिं ॥ 13 / / सट्टाणगए बंधवणाइजणे तम्मि आइमा व्ह्या। ते उज्झेइ किमेए मम गेहे दुल्लहा हुति.? ॥14॥ जइया मग्गणमेयाण होज तैया जओ कुओ ठाणा । गेण्हेत्तुमहं तायस्स अप्पैस्सामि अचिरेण । / 15 ॥ बीयाए पुण नित्तुसभावं आणेत्तु भक्खिया विहिया। तैयाए तायसमप्पियत्ति गौरवपरमणाए । / 16 / / उज्जलवसणेणं गोविऊण णिययम्मि भूसणकरण्डे । बूढा तिकालमणुदिवसमेव पडिजग्गए सम्मं ॥ 17 ॥ चरमाए पुण नियजणगगेहओ सद्दिऊण बंधुजणो । भणिओ पैवरिसमिमे जह वुड्डि जंति तह कज्ज । / 18 / / पत्ते वासारत्ते वाविया तेण ब्ण्ध्व्ज्ञ्नेन्न्। सुइसलिलपूरियम्मी वप्पम्मि परोहमणुपत्ता ॥ 19 ॥ सव्वेवि उक्खणित्ता पुणरवि आरोविया तओ जाओ। सरयसमयम्मि एगो पसत्थओ पत्थओ तेहिं ॥ 20 ॥ बीयम्मि आढगा वच्छरम्मि खारी तैज्जगे जाया। कुंभा चउत्थे पंचमम्मि कुंभसहसाणि ॥ 21 ॥ पत्ते पंचमवरिसे तहेव भोयणपुरस्सरं तेण । मिलियाण ताण बंधवजणाण सद्दाविया वहुया ॥ 22 ॥ भणियाओ मम समप्पह सालिकणे पंच जे पुरा तुम्ह । नियहत्थेण समप्पियपुव्वा वरिसम्मि पंचमए । ॥ 23 ॥ पढमा सरणविलक्खा जाया कुट्ठारओ गहेऊण । जा ते तस्स समप्पइ नियसावपुरस्सरं भणिया ॥ 24 ॥ किं ते च्चिय उय अन्ने इमे कणा ताय ! णेव ते भ्न्नि। पुट्टा ते कत्थ गया तैय च्चिय उज्झिया बाहिं ॥ 25 / / बीयावि मग्गिया पुण भणेइ ते भक्खिया इमे अन्ने । तैया रयण करंडगमर ज्झाओ कड्डिउ देइ ॥ 26 / / जा पुण ताण चउत्थी वहुया सा मग्गिया भणइ ताय! / ते एवमेवमइभूरिभाव ॥ 28 ॥ Page #296 -------------------------------------------------------------------------- ________________ XXXXX श्रीउपदे मिहि समणुपत्ता ॥ 27 ॥ खित्ताओ कुंचियाओ कुठाराणं धणस्स अग्ध्म्मि। एए मम जणगगिहे चिट्रति अणेगसा- रोहिणीवशपदे I* लासु ॥ 28 ॥ एवं भवंति एए कयरक्खा ताव वाविया स्ण्ता। सत्तिक्वयाओ नो किचि हंति जं निष्फलं सता । ग्वधू ॥ 29 ॥ तो बहुणा सगडगमाइवाहणेणं विणा न तीरंति । इहमाणेउं ता तप्पयाणकरणाओ आणेह । / 30 / / तो लद्ध ni0 समायारो तासि वहुयाण सो धणो कुणै । नियगेहमज्झकजेसु चित्तरूवेसु विनिओगं ॥ 31 ॥ तण्णायबंधवाणं पुरओ । / 288 ॥ चिय तेसिं संमएणेव । पढमाए छारछगणाइछडुणेणं कया बित्ती 32 / / बीयाए महाणसरंधणेण तह कंडणाइणा चेव । तैयाए नियघरसाररक्खणेणं चउत्थीए ॥ 33 ॥ गिहनायगत्तणेणं सव्वेसुवि पुच्छणिज्जकज्जेसु । तह परिणयम्मि सयले अणैक्कमणिज्जणत्तेण ॥ 34 ॥ बुद्धिपभावो एसो धणस्स जं तेण जान्निय्स्रूवा। अणुरूवकज्जकरणे निजोजियाओ नियवहूओ । / 35 / / सरयसमयेंदुमंडलधवला बहला महीयले सयले । उच्छिलिया जा कित्ती धणवणिणो सावि बुद्धिफलं ॥ 36 ॥ अह अन्नो वि उवणओ छटुंगे रोहिणीए नायम्मि । भणिओ सुधम्मगणनायगेण एवं सुणेह जहा ॥ 37 ॥ जह सो. धणो तह गुरू जह णायजणो तहो समणसंघो । जह वहुया तह भव्वा जह सालिकणा तह वयाइं ॥ 38 ॥ जह सा उज्झियनामा ते सालिकणे समुच्झिऊण परं । पत्ता णाइज्जतं । तह कोइ ॥ 288 / / * जिओ कुकम्मवसा ॥ 39 / / सयलसमीहियसंसिद्धिकारए तारए भ्व्दुहाओ। वज्जेत्तु वए मरणाइआवयाओ नियच्छेइ ॥ 40 / / अन्नो उण बीयवहुव्व वत्थभोयणजलाइलाभेणं । भात्तुं ताई परलोयदुक्खलक्खक्खणी होइ ॥ 41 ॥ तत्तो च्चिय जो अन्नो सो ताई जीवियंव र्क्खेत्ता। तैयावहव्व जायै सव्वेसि गौरवट्टाणं । / 42 / / जो पुण तओ वि Page #297 -------------------------------------------------------------------------- ________________ A. अन्नो रोहिणिवहुयव्व वुद्द्द्दिमान्नेइ। पंच वि वयाई जायै संघपहाणो गणधरो वा । / 43 / / अन्नोवि इओ दीसइ वव- 10 हारे उवणओ इहं नाए । जह किल कस्सइ गुरुणो सीसा चत्तारि निप्पण्णा ॥ 44 / आयरियत्तणजोगा पन्ज एणं सएण य समिद्धा । तो चिंतिउपवत्तो एस समप्पेमि कस्स गणं ॥ 45 ॥ पुव्वं ताव परिच्छं करेमि देसंतरे विहाराय । उचियपरिवारसारा विसज्जिया कस्स का सिद्धी ॥ 46 / / इह होइ, तेवि य गया खेमाइगुणण्णिएसु देसेसु । जो तत्थ सव्वजेट्ठो मायाबहुलो कडुयवयणो ॥ 47 ॥ एगताणुवगारी निव्वेयं तिव्व्मेव्मान्नीओ। सव्वो परिवारो जह अचिरा तस्सुज्झगो जाओ ॥ 48 / बीओ वि सायबहलत्तणेण णियदेहसंठियं चेव । कारेइ सादरं सोस वग्गमवरं न उण किरियं ॥ 49 / / तइओ पुण सारणवारणाइकरणेण निच्च्मुज्ज्त्तो। रक्खइ पमत्तभावं गच्छंतं तं परीवारं ॥ 50 ॥ जो पुण cautthago so syldhraamNddlovlddhjso| जिणसमयामयमेहो दुक्करसामन्ननिरओ य । / 5 / / ओइन्नदेवलोगं व भूरिसंतोसपोसमणुपत्त । निययविहारमहीयलमुवजणयंतो नियगुणेहिं । / 52 / / देसण्णू कालण्णू परचित्तण्णू जहेव कालाओ। जाओ पभूयपरिवारपरिगओ विहियजणबोहो ॥ 53 ॥ पत्ता गुरुणो पासे उवलद्धो तेण तेसि वुत्तंतो । तो निययगच्छमेलणपुवो दिन्नो य अहिगारो ॥ 53 / / सच्चित्तमचित्तं वा जं गच्छे छड्डुणारिहं किंचि । पढमेण परिदावणमिमस्स कज त्ति संठवियं । / 55 / / जं भत्तं जं पाणं उवगरणं वा गणस्स पाउग्गं । तं दुइएणापरितंतएण उप्पाइयव्वंति ॥ 56 ॥ उप्पन्नस्स गिलाणसेहाइयाण य मुन्नीन्न्। रक्खादक्खवियक्खणजोगा तैयम्मि संठविया ॥ 57 / / जो पुण तेसि कणिट्ठो गुरुभाया तस्स नियगणो सव्वो । बहुपणयपरायणमाणसेण गुरुणा समुवणीओ । / 58 ॥ एवं जहजोग्गनिजो । / 289 / / ॥ 289 // Page #298 -------------------------------------------------------------------------- ________________ शपदे श्रौपदे- जण आराहणं परं प्त्तो। सो सूरी तह गच्छो सव्वो गुणभायणीभूओ । / 59 ॥ रोहिणीव ____ अथ गाथाक्षरार्थः;-राजगृहे नगरे धनदत्तो श्रेष्ठी समभूत् । तस्य च सुभद्राभार्याकुक्ष्युद्भवा धनपालादयो धन-* ंणिग् 10 नुपनयादि पाल-धनदेव-धनगोप-धनरक्षिताः सुतासुसूनवश्चत्वारः समजायन्त । 'ujjhiya'tti उज्झिका, भोगवती, रक्षिका, च तथा रोहीणी 'बहुगा' इति वधूट्यः समपद्यन्त ॥ 172 / / 1 / / 290 / / "वयपरिणामे चिंता गिहं समप्पेमि तासि पारिच्छा । भायणसयणनिमंतणभुत्ते तब्बंधुपच्चक्खं" ॥ 173 / 2 / / वयःपरिणामे स्थविरभावलक्षणे धनस्य चिन्ता विमर्शरूपा समुदपद्यत, यथा-गृहं समर्पयामि आसां वधूनां मध्ये कस्याः? इति । ततस्तासां परीक्षा प्रार्ब्धा। कथमित्याह-भोजनाय स्वजनानां उपलक्षणत्वाद् वधूसम्बन्धिनां च निमन्त्रणा आकारणरूपा भोजनस्वजननिमन्त्रणा कृता । ततो भुक्त स्वजनलोके सति तद्बन्धुसमक्षं वधूबन्धूप्रत्यक्षम् । / 173 / / 2 / / किमित्याह;-प्रत्येकमेकैकस्या इत्यर्थः, 'अप्पिणणंति' अर्पणं स चकार पञ्चानां शालिकणानाम् इत्युत्तरेण योग्ः। कथमित्याह ;-'पालयध्वं, यूयं मागिताश्च सत्यो ददध्वमिति' / इति भणित्वा आदरेण यत्नेन स्वहस्तसमर्पणरूपेण पञ्चानां पञ्चसङ्ख्यानां शालिकणानां शालिबीजरूपाणाम् ॥ 174 ॥ 3 ॥ तत्र च प्रथमया वध्वा उज्झितास्ते शालिकणाः, द्वितीयया 'cholliya'tti निस्तुषीकृता उपलक्षणत्वाद् भक्षिताश्च ते, इति पूरणार्थः । तृतीयया 'baddhakaraMDIrakkhaNa'tti बद्धानां शुचिवस्त्रेण करण्ड्यां निजालङ्कारसम्बन्धिन्यां क्षिप्त्वा . XXXXXXXXXX Page #299 -------------------------------------------------------------------------- ________________ / / 291 // रक्षणमारब्धम् । चरमया रोहिण्या रोहिताः प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्ध नेति । / 175 / / 4 / / कालेन बहुकेन पञ्चवर्षकलक्षणेन गतेन सता भोजनपूर्वं तथैव समर्पणकाल इव सर्वस्वबन्धुलोकप्रत्यक्षं याचा कृता शालिकणानाम् । तत्र च प्रथमा उच्झिका वधूः स्मरणविलक्षा प्राक्कालाप्पितानां तदैव स्मरणे विलक्षा तदवस्थसमर्पणीयाभावात्, किकर्त्तव्यतामूढा संजाता । तथेति प्राग्वत् स्मरणविलक्षैव द्वितीया भोगवती समभूत् । तृतीयारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् । / 176 / / 5 / / चरमया रोहिण्यभिधानया च वध्वा कुञ्चिकाः शालिकोष्ठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते । भणितं च तया युष्मद्वचनपालना मया कर्त्तव्या, सा 'एवं ciya'tti एवमेव कृता भवति, प्रतिवर्षं वपनेन वृद्धि नयनात् इतरथा शक्तिविनाशात् प्ररोहसामर्थ्यक्षयाद् न सम्यक् तव वचनपालना कृता भवतीति । / 177 / / 6 / / तवबन्धूनां बधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याण साधका मे मम इत्यस्माद् हेतोः, किं युक्तमत्रैवंविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजना: 'Ahu'tti आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रो - चितमिति । / 178 ॥ 7 ॥ ततश्च कज्जवोज्झन - जट्टन भाण्डागार - गृहसमर्पणा यथासङ्खयमासां वधूनां निजकार्यं श्रेष्ठिना कृतम् । तत्र कञ्जवोज्झनं गृहकचवरशोधनम् । शेषं सुगमम् । साधुवादश्च जनश्लाघारूपः सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥ 179 ॥8॥ अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुबंधं चेव जत्तेणं' इति गाथाव । 291 / / Page #300 -------------------------------------------------------------------------- ________________ "श्रीउपदे शपदे ॥29shaa यवं विशेषेण भावयन्नाह ; प्रकृष्टकल साधन आणुबंधं च निरुवै पगिट्ठफलसाहगं इमो चेव । एत्थंपि वणियपुच्छियजाइसियदुर्ग उदाहरणं ॥ 18 ॥ नुबन्ध mu'anubaMdha' चेत्यादि । अनुबन्धं चानुगमनमपि च निरूपयति गवेषते, न केवलं सम्यग आरभते । कीदृश मित्याहप्रकृष्टफलसाधकं, अनुषङ्गिकफलत्यागेन लब्धुमिष्टसर्वान्तिमफलनिष्पादकं पलालादिपरित्यागेन कृषौ धान्याप्तिसमानम्, अयमेव बुद्धिमान् जनः प्रधानफलस्यैव फ्ल्त्वात्। यथोक्त-"फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः ॥shaa" इति । / अत्राप्यनुबन्धनिरूपणे वणिकपृष्टज्योतिषिकद्विकं वणिग्भ्यां द्वाभ्यां पृष्टं तथाविधव्यहारारम्भकाले यज्ज्योतिषिकद्वयं यद्दवज्ञयुगं तदुदाहरणं दृष्टान्तः । न केवलं सम्यगारम्भे धनवणिगुक्तरूप इति ॥ 180 ॥ एतदेवाह; करकट्टालाभपुच्छा जोतिसियदुगम्मि दुण्हवणियाण । विहिपडिसेहा लाहो वत्ता कोवो उ इयरस्स ॥ 181 / __ करो राजदेयो भागः शुल्कमित्यर्थः स 'कृत्तः छिन्नः पृथक् कृतो यस्मात् तद् भवति करकृत्तं, करेण कृतं ॥ 292 / / 'कृती वेष्टने' इति वचनाद् वेष्टितमुपरुद्धमवश्यदेयत्वात् तस्य, तच्च व्यवहारप्रयुक्तं धनधान्यादि तस्माल्लाभोऽपूर्वधनागमः, IN तस्य पृच्छा प्रवृत्ता, क्वचिद् नगरे ज्योतिषिकद्विके द्वयोर्योतिषिकयोः समोप इत्यर्थः । द्वयोर्वणिजोरावयारस्मिन् देशान्तरव्यवहारे निरूप्यमाणे किं लाभः समस्ति नवा इति पृच्छा एकैकस्य ज्योतिषिकस्यकैकेन कृतेत्यर्थः । तत्र ज्यो 1 Page #301 -------------------------------------------------------------------------- ________________ ||293 // 'तिषिकाभ्यां द्वाभ्यां पृथग विधिप्रतिषेधौ कृतौ लाभस्य, एकेनैकस्य लाभोऽन्यस्य चान्येन प्रतिषेधो भणित इत्य्र्थ्ः। प्रेषितं चकेन देशान्तरे मलयविषयादौ निजभाण्डम । संवृतश्च भूयान् लाभः । समागता च तत्र लाभवार्ता । ततः कोपस्त असंतोषः पुनरितरस्याप्रहितभाण्डस्य बभूव ज्योतिषिकं प्रति ॥ 18 ॥ ततः- ... मा रूस णत्थि एत्थं आगमणं सत्थघायनासो त्ति । तुनिवेयणमम्हे सव्वत्थणुबंधसार त्ति ॥ 18 ॥ मा रूसेत्यादि । ज्योतिषिकः प्राह (ग्रन्थ 5000) मा रुब्य मां प्रति, यतो नास्ति न विद्यतेऽत्र नगरे आगमनं करकृत्तस्य । कुत इति चेदुच्यते-'सत्थघातनासत्ति' इति । सार्थस्य पथि समागच्छतश्चोरैर्घातेन करकृत्तस्य नाशो भविष्यतीति हेतोः । ततः कालेन तथैव संवत्ते सति 'tuduniveyaNaM'ti तुष्टस्य निजभाण्डोपघाताभावेन वणिजो निवेदनं कृतं ज्योतिषिकेण, यथा वयमनुबन्धसारा वर्तामह इति, अमुना प्रकारेण निरनुबन्धकार्यस्य तत्त्वतोऽकार्यत्वात् ॥ 182 / / इत्थं प्रसङ्गाद् बुद्धिगुणांस्तज्ज्ञातानि चाभिधाय साम्प्रतं 'बुद्धिजुओ आलोयई' इत्यादिगाथोक्तमर्थं विशेषतो भावयितुमिच्छुरवगतविपक्षोऽन्वयः सुगमो भवतीति तद्विणक्षमेवाश्रित्य तावदाह ;धम्मदाणहिंसा सारो एसोत्ति उज्जमति एत्तो। सव्वपरिच्चाएणं एगो इह लोगनीतीए ॥ 183 ॥ . धर्मस्थानं धर्मस्य दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणस्य जीवपरिणतिविशेषरूपस्य स्थानं विशेषोऽहिंसा सर्व । / 293 / / ER Page #302 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 294 ॥ जीवदया वर्तते । ततः सारः परमार्थः सर्वधर्मस्थानमध्ये एषोऽहिंसारूपो धर्मः । इत्यस्मात् कारणाद् उद्यच्छति आज्ञायां प्रोत्साहमवलम्बतेऽस्यामेव । कथमित्याह-इतोऽहिंसायाः सकाशात् सर्वपरित्यागेन सर्वस्य गुरुकुलवासतद्विनयकरणाशा धर्म इति स्वाभ्यासादेः शेषधर्मस्थानस्याहिंसाया एव स्वरूपपरिज्ञानाभ्युपगमपरिपालनोपायभूतस्य परित्यागेन परिहारेण, एकः । सप्रपञ्च निरू0 कश्चन प्रासुकपुष्पफलशैवालादिभोक्ता निर्विजनारण्यवासी बालतपस्वी अगीतार्थो वा लोकोत्तरयतिः । इहापरधार्मिकजनमध्ये लोकनीत्या "श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ 1 ॥ " एवंरूपलौकिकयात्रानुसारेण ॥ 183 / / अथैतदेवान्वयत आह ;अन्नो उ का अहिंसा आगमओ सो गुरूउ विहिणा u। एयम्मि कुणति जत्तं लउत्तरणीतितो मतिमं ॥ 184 / / __अन्यस्तु प्रागुक्तधार्मिकविलक्षण- पुनः धार्मिक एव 'मीमांसते' इति गम्यते । कथमित्याह-का कीदृशी हेतुतः, स्वरूपतोऽनुबन्धतश्च अहिंसा निखिलकुशललोकाभिनन्दनीया वर्तते । न चासावन्यथा यथावदवगन्तुं शक्यते, किन्त्वागमतः । आगमादाप्तवचनरूपात् । यथोक्तं-"परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः । / 1 / / उपदेशं विनाऽप्यर्थकामौ प्रतिपदुर्जनाः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हिनः । / 2 / / ॥ 294|| पापामयौषधं शास्त्रं शास्त्रं पुन्न्य्निब्न्ध्न्म्। चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधकम् ॥ 3 ॥ " तथा "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति हिंसाहेतोः । स्वरूपस्य च निर्देशः-"यदस्ति दुःखं त्रैलोक्ये व्याधितश्चाधितस्तथा । तद्धि Page #303 -------------------------------------------------------------------------- ________________ / / 295 // साविषवृक्षस्य प्रोच्यते सकलं फलम् ॥1॥ एतद्वैलक्षण्येन चाहिसाया योजना कार्या । 'सो गुरूउ' इति स आगमः सूत्रार्थोभयरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः 'गुरू' इति गुरुभ्यः सकाशाल्लभ्यते । गुरुलक्षणं चेदं -- -"गुरुर्गृहीतशास्त्रार्थः परां निःसङ्गतां गतः मार्त्तण्डमण्डलसमो भव्याम्भोजविकाशने ॥ 1 ॥ गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरुर्भवकान्तारनायकः ॥ 2 ॥ " अत एवान्यत्रोच्यते - "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥1॥ संसारसमुद्भूतकषायदोषं लिलङ्घिषन्ते गुरुणा विना ये । विभीमनक्रादिगणं ध्रुवं ते वाधि तितीर्षन्ति विना तरण्डम् ॥ 2 ॥ " इति ॥ कथमित्याह - विधिना विधिनैव तु कालविनयबहुमानादिना, अविधिलब्धस्य श्रुतस्य प्रत्युतापायफलत्वेनालब्धकल्पत्वात् । अपायाश्वामी - "उम्मायं च लभेज्जा रोगायकं व पाढणे दीहं । तित्थयरभासियाओ धम्माओ वावि भंसेज्जा" ॥ 1 ॥ | " इति । तत एतस्मिन् विधिना गुरुभ्यो लभ्यमाने आगमे कुरुते यत्नमादरं शुश्रूषाश्रवणग्रहणादिरूपं लोकोत्तरनीत्या लोकाद् गतिकानुगतिकरूपलोकहेरिप्रवृत्तात् कृतीथिकादिभेदभिन्नादुत्तरा उपरिवर्तनी नीतिर्न्यायस्तस्याः सर्वविद्वचनानुसारेणेत्यर्थः । मतिमान् प्रकृतबुद्धिधनेओ जनः । एवं चास्य महात्मनस्तुच्छीभूतभव भ्रमणरोगस्य सुप्रयुक्तमिवौषधं असावागमः सर्वाङ्गं परिणमते । मुच्यते तैस्तैर्भवविकारैरिति ॥ 184 ॥ आह-किमित्यसावत्यन्तमागमे यत्नं करोति, न पुनरहिंसायामेवेत्याशङ्कयाह Dxn । / 295 ॥ Page #304 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे ॥296 ॥ आणाए चरणं आहाकम्मादिणायतो सिद्ध । ता एयम्मि पयत्तो विन्नेओ मोक्खहेउत्ति । / 185 ॥ *आज्ञायां यद्यस्मादाज्ञायाः सकाशाच्चरणं चारित्रं देशतः सर्वतो वा जीवानां सम्पद्यते, न पुनरन्यथा । अन्यत्राप्युक्तम्-- धर्म इति "वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥shaa अस्मिन् हृदयरथे । सप्रपञ्च वास्य । / / जस्मन् हृदयस्य निरू0 सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । / 2 / / " एतच्चाधाकर्मादिज्ञाततः सिद्धम् । इहाधाकर्म-"सच्चित्तं जसचित्तं साहूणट्टाए कीरई जं च । अञ्चित्तमेव पच्चै आहाकम्मं तयं विति ॥ 1 ॥ " इत्यादिसूत्रोक्तलक्षणमन्नपानादि, आदिशब्दात् प्रासुकैषणीयस्यास्यैव ग्रहः, ततस्तदेतद् ज्ञातमुदाहरणम् । तत: सिद्ध पिण्डनियुक्तौ प्रतिष्ठितम् । तथा हि-क्वचित् सन्निवेशे केनचिद् मुग्धबुद्धिना दानश्रद्धालुना जैनशासनानुगतेन क्वचित् । समये सर्वसङ्घभक्तमुपकल्पितम् । वितीर्णं च पात्रपूरपूर्वकं तद्ग्राहकसाध्वाभासानाम् । श्रुतश्चायं दानव्यतिकरोऽत्यौदायसूचकः सन्निहितग्रामवासिना लिङ्गमात्रोपजीविना केनचित् साध्वाभासेन । प्राप्तश्चासावन्यस्मिन् दिने तत्र । पृष्टश्च तेन श्रावकेणागमनप्रयोजनम् । भणितं च तेन, भवदौदार्यमन्तरेण नान्यत किञ्चित् । तद्दिने जामातृकादिः सुबहुः प्राघुणकलोकस्तद्गृहे समागतः । उपस्कृतश्च सूपउदनपक्वान्नादिस्तन्निमित्तमाहारः । संविभागितश्च तेन पात्रपूरमसौ भुक्तवांश्चेति । / तथा क्वचिन्ननगरे कश्चित् क्षपको मुनिविहितमासदिवसोपवासः पारणकदिने तत्रानेषणां सम्भावयन अज्ञातोञ्छवाञ्छया सन्निहितग्रामे जगाम । तत्र चैकया कुटुम्बिन्या यथाभद्रिकयाऽत्यन्तसाधुदानश्रद्धानयाऽतिभूरिक्षीरानमुपरकृत्या Page #305 -------------------------------------------------------------------------- ________________ ||297|| दरेण दीयमानं सञ्जातशङ्को नूनं न ग्रहीष्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-क्षपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं - क्षीरान्नं मया परिवेष्यमाणमरुचिसारर्वचनैरनादेयतामानीय प्रतिषेधनीयम । तथा विहितं च तैः । क्षपकेणापि दत्तद्रव्यादितीव्रोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम । तद् भोक्तुमारब्धस्य च "बायालीसेसणसंकडम्मि गहणम्मि जीव ! न हु छलिओ । इण्हि जह न छलि- र जसि भुजतो रागदोसेहिं ॥ 1 ॥ " इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्तौ केवलज्ञानमजनीति । एवं प्रथमस्य । सर्वज्ञाज्ञोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः । द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति । अत एवोक्तं समये "आहाकम्मपरिणओ फासुयभाईवि बंधओ भ्न्निओ। सुद्धं गवसमाणो आहाकम्मेऽवि सो सुद्धो । / 1 ॥ " तत्तस्मादेतस्मिन्नागमे प्रयत्नः शुश्रूषाश्रवणग्रहणादिः सर्वस्य मुमुक्षोविज्ञेयो मोक्षहेतुरिति, एतत्प्रयत्नमन्तरेण मोक्षाभावात् । तथा च पठन्ति "मलिनस्य यथाऽत्यन्तं जलं ! वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्र विदुर्बुधाः ॥ 1 / / शास्त्रे भक्तिर्जगद्वन्द्य मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥ 2 ॥ " ॥ 185 / / एतदेव स्फुटवृत्त्या bhAvayannAha;ANAbAhAe जओ सुद्धपि य कम्ममादि निद्दिट्ट । तदबाहाए उ फुडं तंपि य सुद्धति एसाणा ॥ 186 / / आज्ञाबाधया जिनवचनोल्लङ्घनरूपया शुद्धमपि च सत्पिण्डादिवस्तू 'कम्ममादि' आधाकर्मादिसर्वेषणा दोषभाग 297 ॥ Page #306 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे OXO निद्दिष्टं प्रथमसाधोरिव । तदबाधया त्वाज्ञाया अबाधया पुनर्गृह्यमाणं स्फुटं निर्व्याजमेव तदपि च आधाकर्मादि दोष आज्ञांयां धर्म इति दुष्टं भक्तादि शुद्ध द्वितीयसाधोरिव । इत्येषा आज्ञा जैनी वर्तते । लौकिका अपि पठन्ति "भावशुद्धिर्मनुष्यस्य विज्ञेया सप्रपञ्चकार्यसाधनी । अन्यथाऽऽलिङ्गयते कान्ता दुहिता पुनरन्यथा ॥ 1 ॥ " ॥ 186 / / निरू0 आह-"यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पडून नासौ पापेन लिप्यते । / 1 / / " इत्यादिव चनप्रामाण्याद् भावशुद्धिरेव गवेषणीया, किमाज्ञायोगेनेत्याशङ्कयाहतन्निरवेक्खो नियमा परिणामोवि हु असुद्धओ चेव । तित्थगरेऽबहुमाणासग्गहरूवा मूणेयधो ॥ 187 ॥ तन्निरपेक्ष आज्ञाबाह्यः स्वेच्छामात्रप्रवृत्तो नियमाद निश्चयेन 'परिणामोवि hu'tti प्रस्तावात् शुभोऽपि परिणामोस्न्तः- करणपरिणतिरूपोऽशुद्ध एव मलिन एव । कुतः, यतः स तीर्थङ्करे भगवति सर्वजगजीववत्सले विषयभूतेऽबहुमानाद् । बहुः प्रभूतः स्वात्मापेक्षया मानो मननं बहुमानस्ततप्रतिषेधादबहुमानस्तरमाद्धेतुभूतात् सकाशाद् असद्ग्रहरूपोऽसुन्दरा । ग्रहरूपो मुणितव्यो ज्ञेयः । यद्वक्ष्यति,-"सुद्धछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । पिच्छत्थं सबरसरक्खवहणपायच्छिवणतुल्लो ॥ 1 ॥ इत्यादि । नहि यो यद्वचननिरपेक्षः प्रवर्तते स तत्र बहुमानवान् भवति, यथा कपिलादिः ॥298 ॥ सुगतशिवादी देवताविशेषे, जिनवचननिरपेक्षश्च गुरुकुलवासादिपरित्यागेन शुद्धपिण्डैषणादिकारी साधुः, तस्मादू न भगवति बहुमानवानिति ॥ 187 / / अथास्य शुभलेश्यत्वमपि दृष्टान्तोपन्यासेन तिरस्कुर्वन्नाह; Page #307 -------------------------------------------------------------------------- ________________ ||299 // गलमच्छवविमोयगविसन्नभाईण जारिसो एसो । मोहा सुहो वि असुहो तप्फलओ एवमेसो वि । 188 / / गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहणार्थं जलमध्ये सञ्चारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवाद् दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशृगालपिपीलिकामक्षिकादींस्तथाविधकुत्सितवचनसंस्कारात् प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डिविशेषः । विषेण मिश्रमन्नं विषान्नं तद् भुक्तं तच्छीलश्च यः स तथाविधः । ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभाजी द्वंद्वस्तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः, मोहादज्ञानात् पर्यन्तदारुणतया शुभेओऽपि स्वकल्पनया स्वरुचिमन्तरेण तेषां तथा प्रवृत्तेरयोगात् सुन्दरोऽपि सन् अशुभः संक्लिष्ट एव । कुत इत्याह;-तत्फलतः भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद् अशुभपरिणामफलत्वात् । अथ प्रकृते योजयन्नाह;-एवं गलमत्स्यादिपरिणामवत् एषोऽपि जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामस्तत्फलत्वादशुभ एव्। आज्ञापरिणामशून्यतया उभयत्रापि समानत्वेन तुल्यमेव किलर फलमिति ॥ 188 / / आहकस्माच्छुभाऽपि परिणामो मोहादशुभतां प्रतिपद्यत इत्याशंक्याह ;जो मंदरागदोसो परिणामो सुद्धओ तओ होति । मोहम्मि य पबलम्मी ण मंदया मंदि एएसि । / 189 / / . यः कश्चिद् रागश्च द्वेषश्च रागद्वेषौ । तत्र रागोऽभिष्वङ्गः स च स्नेहकामदृष्टिरागभेदात् त्रिप्रकारः । तत्र स्नेहरागो जनकादिस्वजनलोकालम्बनः । कामरागः प्रियप्रमदादिविषयसाधनवस्तुगोचरः । दृष्टिरागः पुनर्योऽयं दर्शनिनां निज Page #308 -------------------------------------------------------------------------- ________________ श्रीउपदे-10 निजदर्शनेषु युक्तिपथावतारासहेष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः पूर्वरागद्वयापेक्षयातिदृढस्वभावः । आज्ञायां शपदे प्रतिबन्धो विजृम्भते स इति । द्वेषो मत्सरः । अयमपि तत्तत्कार्यमपेक्ष्य सचित्ताचित्तद्रव्यगोचरतया द्विभेदः । ततो धर्म इति सप्रपञ्चमन्दौ निर्बीजीभूतौ निर्बीजीभावाभिमुखौ वा रागद्वेषो यस्मिन् स तथा परिणामो निरूपितरूपः शुद्धकः परिशुद्धस्व निरू. भावः 'तौत्ति तको भवति जायते । यत एवं, ततो मोहे च विपर्यासे मिथ्यात्वमोहनीयोदयजन्ये पुनः प्रबले गुन्न्व्॥300। त्पुरुषप्रज्ञापनाया अप्यसाध्यत्वेन बलीयसि विजृम्भमाणे सति न नैव मन्दता निहतशक्तिरूपता । हंदीति सन्निहि तसभ्यजनस्य पश्यतः स्वयमेव प्रयोजनं पश्यतु भवानेव यदि मन्दता स्याद् एतयोः रागद्वेषयोः । न हि कारण* मन्दतामन्तरेण कार्यमल्पीभवितुमर्हति, महाहिमपातसमये इव रोमोद्धषणादयः शरीरिणां शरीरविकारा इति । / 189 ॥ 8 ननु मिथ्यादृशामपि केषाश्चित् स्वपक्षनिबद्धोद्ध रानुबन्धानामपि भूयानुपशमः prabalamohatva'pi दृश्यते, स कथं जातः ? ityAha;saMmohasatthayAe जहाहिओ हंत दुक्ख्प्रिन्नामो। आणावज्झसमाओ एयारिसओ वि विनेओ । / 19 / / संमोहः सन्निपातो युगपद्वातपित्तश्लेष्मसंक्षोभजन्यो व्याधिविशेषः, तस्य स्वस्थता देहादनुत्तारेऽपि * कुतोऽपि वेला- ॥ 300 / / बलादनुद्रेकावस्था संमोहस्वस्थता तस्यां सत्यामपि, यथा अधिकः प्रभूतः भूयः संक्षोभात् प्रागवस्थामपेक्ष्य जायते हन्तेति प्रत्यवधारणे, ततोऽस्माभिरवधार्य निगद्यमानमेतत् प्रत्यवधारयन्तु भवन्तः । दुःखपरिणामो मूप्रिलापाङ्गभङ्गादिः 'आणावज्झसमाओं' इति आज्ञाबाह्यात् शमाद् रागद्वेषमन्दतालक्षणात् तथाविधदेवभवैश्वर्यमनुष्यजन्मराज्या Page #309 -------------------------------------------------------------------------- ________________ // 301 // दिसुखस्य किञ्चित्कालं लाभेऽपि पापानुबन्धिपुण्यवशाद् भगवतोऽपि सद्धर्मबीजवपन विधावेकान्तेन खीलीभूतात्मनां कुन्निक्ब्र्ह्म्द्त्तादीनामिवोपात्त्दुर्न्त्पाप्प्राग्भ्। राणां एतादृशकः सुसंमोहः स्वस्थतोत्तरकालभाविदुःखपरिणामतुल्य एव विज्ञेयो मुणितव्यः । तौ हि रागद्वेषावव्यावृत्तप्रबलविपर्यासौ सन्तौ पापानुबन्धिनः सातवेद्यादेः कर्मणो मिथ्यात्वमोहनीयस्य च बन्धहेतु भवतः । ततो भवान्तरे प्राप्तौ तत्पुण्यपाकेन समुदीर्णमिथ्यमोहा अत एव हिताहितकृत्येषु मूढतामुपगता मलिनकर्मकारिणः प्रागुपात्तपुण्याभासकर्मोपरमे निष्पारनारकादिदुःखजलधिमध्यमज्जिनो जीवा जायन्त इति ॥ / 190 / / एतदेव तीर्थान्तरीयमतेन संवादयन्नाह : eat far अवणीया किरियामेत्तेण जे किलेसा उ । मंडडुक्कचुन्नकप्पा अन्नेहिवि वनिया णवरं । / 191 / / इत एवाज्ञाबाह्यशमस्य दुःखपरिणामफलत्वाद् हेतोः । किमित्याह -अपनीता इवापनीताः समुद्भूतावस्थां त्याजिताः, क्रियामात्रेण क्रिययैव बालतपश्चरणास्कामशीतोष्णाद्यधिसहनरूपया सम्यग् विवेकविकलत्वेन केवलया वक्ष्यमाणतुशब्दस्य पुनरर्थस्येहाभिसम्बन्धाद् ये तु ये पुनः क्लेशाः कामक्रोधलोभाभिमानादयो दोषाः, ते मण्डूकस्य भेकस्य मृतकस्य सतस्तथाविधप्रयोगाद्यश्चूर्णः अतिसूक्ष्मखण्डसमूहलक्षणो मण्डूकचूर्णस्तस्मात् किञ्चिदूना मण्डूकचूर्णकल्पा वर्त्तन्ते । इत्यन्यैरपि तीर्थान्तरीयैः सौगतादिभिर्वणिताः स्वशास्त्रेषु निरूपिता नवरं केवलम् । तदुक्तं -- "क्रियामात्रतः कर्म्म मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत्" इत्यादि ॥ / 191 / / / / 301 // Page #310 -------------------------------------------------------------------------- ________________ श्री उपदेशपदे ॥ 302 ॥ सम्मकिरियाए जे पुण ते अपुणब्भावजागओ चेव । णेयग्गिटडूतच्चुन्नतुल्ल मो सुवयणणिओगा । / 192 / / सम्यक् क्रियया सर्वार्थष्व भ्रान्तबोधगर्भया तथाविधव्रतादिसेवनरूपया ये पुनरपनीताः क्लेशाः तेऽपुनर्भावयोगतचैव, पुनर्भावयोग -- अपनीतानामपि तथाविधसामग्रीवशात् पुनरून्मीलनं, तत्प्रतिषेधादपुनर्भावयोगस्तस्मादेव ज्ञेयाः, अग्निदग्धवर्णतुल्या वैश्वानरप्लुप्लवककायचूर्णाकाराः । 'भा' इति पादपूरणार्थ: / कुत इत्याह- सुवचननियोगात् कषच्छेदतापताडनशुद्धाप्तवचनव्यापारणात् । यथा हि मण्डूकचूर्णो दाहमन्तरेण निर्जीवता मापन्नोऽपि तथाविधप्रावृडादि समयसमुपलब्धावनेकप्रमाणदर्दुररूपतया सद्य एवोद्भवति, तथा कायक्रियामात्रेण क्लेशाः प्रलयमानीता अपि भवान्तरप्राप्तौ तथाविधराज्यादिलाभकालेऽसह्यरूपतामादाय नरकादिफलाः सम्पद्यन्ते । स एव यथा चूर्णो दग्धः सन्निर्बीजतामागतस्तथाविधसामग्रीसंभवेऽपि नोन्मीलितुमुत्सहते, तथा सर्वज्ञाज्ञासम्पर्ककर्कशक्रियायोगतः क्लेशाः क्षयमुपनीताश्चक्रवर्यादिपदप्राप्तावपि नात्मानं लब्धुमलमिति ॥ 192 ॥ नवविज्ञातसुवचनविनियेआगामपि केषांचिच्छास्त्रे चारित्ररूपः शुभपरिणामः श्रूयते स कथं तेषां जातः ? इत्या शंक्याह ; - मासतुसादीयाण उ मग्गणुसारितओ सुहो चेव । परिणामो विन्नेओ सुहोहसण्णाणजागाओ । / 193 / / माषतुषादिकानां त्वगामप्रसिद्धानां जडसाधूनां पुनर्जीवाजीवादितत्त्वगोचरव्यक्त, तोपयोगाभावेऽपि मार्गानुसारित्वतस्तोव्रमिथ्यात्वमोहनीयक्षयोपशमभावात् इह च मार्गश्चेतसौऽवक्रगमनं भुजङ्गगमननलिकायामतुल्यो विशिष्टगुणस्था क्र्म्क्स्स्याद्र्व्य्भाव्त्व्ये। र्म DU कचूण dR0 ॥ 302 ॥ Page #311 -------------------------------------------------------------------------- ________________ // 303 // नावाप्तिप्रगुणः स्वरसवाही जीवपरिणतिविशेषस्तमनुसरति तच्छीलश्च यः स तथा तद्भावस्तत्त्वं तस्मात्, शुभचैव परिशुद्ध एव व्यावृत्तविपर्यासदुःख एव परिणामो विज्ञेयः । ननु मार्गानुसारित्वेऽपि बठरतया कथं तत्परिणामशुद्धिरित्याशंक्याह-शुभौघसंज्ञानयोगात् शुभमविपर्यस्तमोघेन सामान्येन सुबहुविशेषावधारणाक्षमं यत्संज्ञानं वस्तुतत्त्वसंदनरूपं तस्य योगात् । ते हि बहिर्बहु तमपठन्तोऽपि अतितीक्ष्णसूक्ष्मप्रज्ञतया बाहुपाठकस्थूलप्रज्ञपुरुषानुपलब्धं तत्त्वमवबुध्यन्त इति । तदुक्तं - " स्पृशन्ति शरवत्तीक्ष्णाः स्वल्पमन्तविशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहीरश्मवत् ॥ 1 ॥ " कथानकसम्प्रदायश्चैवम् ; -- बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः । श्र उतमत्यर्थशिष्यालि - सेव्यमानक्रमाम्बुजः ॥ 1॥ सूत्रार्थपाथसां दाने महाम्भाद इवाश्रमः । संघादिकार्यभाराणां निस्तारे धुर्यसन्निभः ॥2॥ तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्त्ता स्वार्थपरायणः ॥ 3॥ तत्र सूरिः क्वचित्कार्ये श्रान्तः सन् मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल ॥ 4 ॥ ततोऽसौ श्रान्तदेहत्वाद् व्याख्यायामक्षमत्वतः । चित्तखेदं जगामात्र चिन्तयामास चेदृशम् । / 5 / / धन्योऽयं पुण्यवानेष मद्भ्राता निर्गुणो यतः । सुखमास्ते सुखं शेते पारतंत्र्यविवर्जितः ॥6॥ वयं पुनरन्या ये स्वगुणैरेव वश्यताम् । परेषां प्रापिताः स्थातुं सुखेन न लभामहे ॥ 7 ॥ एवं चिन्तयता तेन निबद्ध कर्म सूरिणा । ज्ञानावरणमत्युग्रमज्ञानादिनिमित्ततः ॥ 8 ॥ नालोचितं च तत्तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ ॥ 303 ॥ Page #312 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे । / 304 / / च्युतः क्वापि सत्कुले जन्म लब्धवान् ॥9॥ कालेन साधुसम्पर्काद् बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ प्रवव्राज विरागतः ॥ 10 ॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकश्रुतम् । उदोष्णं च तकत् तस्य कर्म जन्मान्तराजितम् । / 11 / / तस्योदयाद् न शक्नोति ग्रहीतुं पदमप्यसौ । प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् ॥ 12 ॥ / ततः सूरिरशक्त तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थं तं संक्षेपादपीठपत् ॥13॥ यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ 14 ॥ ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषयामास तुष्टो मासतुषेत्यलम् ॥15॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्यातिं नीतो महात्मासी बालिशैः क्रीडनापरः । / 16 / / अदोऽपि विस्मरत्येष यदा मोहात्तदा तकम् । शून्यचित्तमवाचं च हसन्तो बालका जगुः ॥ 17 ॥ अहो माषतुषः साधुरेष मौनेन तिष्ठति । एवमुक्तः स तैर्मेने साधु भा स्मारितं मम ॥18॥ ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधुवस्तु तथा श्रुत्वा वारयन्तिस्म सादराः ॥ 19॥ शिक्षयन्ति स्म तं साधो मारुष्येत्यादि घोषय । अतः प्रमोदमापन्नो घोषयामास तत्तथा ॥ 20 ॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥ 21 ॥ 193 ॥ अथामुमेव शुभौघसंज्ञानयोगमेषां भावयन्नाह ; - रुद्दो खलु संसारो सुद्धो धम्मो तु ओसहमिमस्स । गुरुकुलसंवासे सो निच्छयओ णायमेतेणं । / 194 / / रौद्रो विषविकारादिवद्दारुणः, खलुरवधारणे, संसारो नरनारकादिभ्रमणरूपः सर्वशरीरसाधारणः पारमार्थिकव्या कस्यचिज्जडत्वेपि OM शुभपरिणामहतौ भाष0 dR0 / / 304 / Page #313 -------------------------------------------------------------------------- ________________ // 305 // धिस्वभावतामापन्नो यतः, ततः शुद्धो धर्म एव पञ्चनमस्कारस्मरणादिरूप औषधं निवृत्तिहेतुरस्य संसारस्य । यथोक्तम् - "पंचनमोक्कारो खलु विहिदाणं सत्तिओ अहिंसा y। इंदियकसायविजओ एसो धम्मो सुहपओगो ॥ 1 ॥ " एवमवगते यदेष पुननिर्णीतवाम्, तदाह-गरुकुलसंवासे गुरोरुक्तलक्षणस्य कुलं परिवारस्तत्रसम्यक् तद्गतमर्यादया वासे सति स शुद्धो धर्मो निश्चयतः परमार्थवृत्त्या स्म्प्द्य्ते। अनिश्चयरूपस्तु कृत्रिमसुवर्णसदृशः परीक्षामक्षममाणोऽन्यथापि स्यात् । न च तेन किञ्चित, संसारफलत्वेनासारत्वादिति ज्ञातमेतेन माषतषादिना साधुजडेनापि सता । / 194 / / कुत एतदेवमिति ceducyate;jaM कुणति एवमेवं तस्साणं सव्वहा alNghNto। एगागिमोयणम्मिवि तदखंडण मो इहं णायं ॥ 195 / / यद्यस्मात् कुरुते एवं निश्चयतः, एवं गुरुकुलसंवासं मास्स्तुस्सादिः। कीदृश इत्याह-तस्यगुरोराज्ञामिच्छामिथ्याकारादिपरिपालनरूपां सर्वथा मनसा वाचा कायेन च अलंघयन्ननतिकामान् । नन्वेकाकिनस्तस्य किमित्याह-एकाकिमोचनेऽपि कुतोऽप्यशिवादिपर्यायादेकाकिनोऽपरसाधुसाहाय्यरहितस्य क्वचिद् ग्रामनगरादौ गुरुणा स्थापने सत्यपि तद-* खण्डना गुर्वाज्ञानुल्लंघना वर्त्तते ऽमो इति प्राग्वत् । अयमत्राभिप्रायः-बहुसाधुमध्ये लज्जाभयादिभिरपि भवत्येव गुर्वाज्ञानुल्लंघनम् । यदा त्वसौ एकाकितया युक्तोऽपि गुरुकुलवासप्रवृत्तां समाचारी सर्वामनुवर्तते, तदा ज्ञायते निश्चयतो गुरुकुलसंवासवानसौ, तत्साध्यस्य क्रियाकलापस्य सर्वथाऽखण्डनात , इह गुर्वाज्ञानुल्लंघने ज्ञातं दृष्टान्तो ज्ञेयम् ॥ 195 / / तदेवाह; KXXXXXXXXXXXXXXXXXXXXXXXX / / 305 // XXXXXX Page #314 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 306 ॥ जह चैव चंदउत्तस्स विग्भमो सव्वहा ण चाणक्के । सव्वत्थ तहेतस्सवि एत्तो अहिगो सुहगुरूमि ॥ / 196 ॥ यथा चैव तथैवेत्यर्थ, चन्द्रगुप्तस्य मौर्यवंशप्रसवप्रथमहेतो राजविशेषस्य प्राक्कथितस्य विभ्रमो विपर्यासः संशयो वा सर्वथा सर्वैः प्रकारैर्न नैव चाणक्ये प्रागुक्तलक्षणे मंत्रिणि सर्वत्र सर्वेषु प्रयोजनेषु समादिश्यमानेषु तथैतस्यापि माषतुषादेर्यतेरितश्चन्द्रगुप्तादधिकः समर्गलो विश्वासः शुभगुरी विजृम्भते । यथा हि चन्द्रगुप्तस्य पाटलीपुरोपरोधकाले नन्दबलनिर्द्धाटितेन चाणक्येन नीयमानस्य पश्चादनुलग्ने नन्दसेन्ये अनन्योपायां चन्द्रगुप्तरक्षां परिभावयता महति सरसि - निविष्टपद्मिनीषण्डमण्डिते निक्षिप्तस्य नन्दाश्ववारेणैकेन क्व चन्द्रगुप्तस्तिष्ठतीति पृष्टेनाङ्गुल्यग्रेण दर्श्यमानस्यापि नाविश्वासो जातः, किंत्वार्य एव युक्तमयुक्त वा जानातीति प्रतिपत्तिः, तथाऽस्य माषतुषादेः सर्वथा व्यावृत्तविपर्यासस्य संसारविषविकारनिराकरणकारिणी गुरोरस्य सेवेति मन्यमानस्य चन्द्रगुप्तस्य विश्वासादिह राज्यमात्रफलादनन्तगुणः शुभगुरौ प्रत्ययः प्रवर्त्तत इति ॥ 196 / / ननु गुरुमात्रगोचरविभ्रमाभावेऽपि विशेषतत्त्वविषयविभ्रमसद्भावात् कथमस्य कृत्यं भ्रान्तिगर्भ सत् शुद्धचरित्रतया व्यवहृतमित्याशंक्याह ; अनत्थवि विन्नेनाभोगा चैव नवरमेयस्स । न विवज्जउत्ति नियमा मिच्छसाईणभावातो ॥ 197 ॥ अन्यत्रापि गुरुव्यतिरिक्तेऽपि जीवादी विषये गुरौ तावदविभ्रम एवेत्यपिशब्दार्थः, अनाभागश्चैवानुपयोग एव नवरं केवलं निबिडश्रुतावरणप्रतिघाताद् एतस्य माषतुषादेरत्यन्ततत्त्वजिज्ञासावतोऽपि नीलपीतादिरूपेओ पारूढदृढ दिदृक्षापरि गुर्वाज्ञानु लघने चंद्रगु0 dR0 ॥ 306 ॥ Page #315 -------------------------------------------------------------------------- ________________ // 307 // णामस्य यथा कस्यचिद् अन्धस्य दृश्येष्वर्थेषु व्यवच्छेद्यमाह-न नैव विपर्ययो विपर्यासः । इति पदपरिसमाप्तौ । नियमाद् निश्चयेनात्र हेतुमिथ्यात्वादीनां मिथ्यात्वमोहनीयस्यादिशब्दाद् अनन्तानुबन्धिनां च बोधविपर्यासकारिणां, तथा क्रियाव्यत्यय हेतूनाम् अप्रत्याख्यानावरणानां प्रत्याख्यानावरणानां च कषायाणामभावादनुदयात् । एतदुदयो हि हृत्पूरकोपयोगवत्, मद्यादिकुद्रव्योपयोगवद् वा नियमाद् आत्मानं भ्रममानयति । तद्वतश्च न तात्विकी काश्चित कार्यनिष्पत्तिरिति ॥ 197 ॥ अत एवाह - एसा य एत्थ गरुओ णाणज्झवसाय संसया एवं । जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला । / 198 / / एष एव विपर्यय एव अत्रैषु बाधदोषेषु मध्ये गुरुको महान् दोषः । व्यवच्छेद्यमाह-न नैवानध्यवसायसंशयौ एवं गुरुन्त् दोषी । तत्रानध्यवसायः सुप्तमत्तपुरुषवत् क्वचिदप्यर्थे बोधस्याप्रवृत्तिः, संशयश्चानेकस्मिन् विषयेऽनिश्चायकतया प्रवृत्ति:, यथोक्तम् - "जमणे गत्थलंबणमपरि दोसपरिकुंठियं चित्तं । सयैव सव्यप्पयओ तं संसयरूवमण्णाणं ॥ 1 ॥ " इति । यस्माद् असत्प्रवृत्तिः, परिशुद्धन्यायमार्गानवतारिणी चेष्टा, इतो विपर्यासात् सर्वत्र सर्वेष्वैहलौकिकपारलौकिकेष्वर्थेष्वनर्थफला व्यसनशतप्रसविनी प्रादुरस्ति । यदाऽवाचि - " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यास्वसमो रोगो न मिथ्यात्वसमं तमः । / 1 / / द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ॥2॥ " अनाभागसंशयतो जाताप्येषा त्वाभिनिवेशाभावात् सुखसाध्यत्वेन नात्यन्तमनर्थ सम्पादिकेति । 198 ॥ ॥ 307 // Page #316 -------------------------------------------------------------------------- ________________ श्रौपदे शपदे । / 308! * XXXXXNE. TAXXXXX अन्यदपि चारित्रिलक्षणमत्र योजयितुमिच्छुराह चारित्रिलमग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सक्कारंभसंगओ जो तमाहु मुणि । / 199 / / क्षणानि मार्ग तत्त्वपथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारी, निसर्गतस्तत्रानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात् । / एतच्च तत्त्वावाप्ति प्रत्यवन्ध्यं कारणम् , कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्तान्धस्येव । तथा, श्राद्धस्तत्त्वं प्रति 0 श्रद्धावांस्तत्प्रत्यनीकक्लेशह्रासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानकारिरुचिर्वा । तथा, अत एव कारणद्वयात् प्रज्ञापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधितद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत् । तथात एव कारणात् क्रियापरश्चारित्रमोहनीयकर्मक्षयोपशमाद् मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविध निधिग्राहकवत् । चशब्दः । समुच्चये । evshbdo'vdhaarnne| एवं चानयोः प्रयोगः-क्रियापर एव च नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चरित्रस्य । तथा, गुणरागी विशुद्धाध्यवसायतया स्वगतेषु वा परमतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ गुणरागी निर्म- KE ॥ 308 / / त्सर इत्यर्थः । तथा, शक्यारंभसंगतः कत्तुं शकनीयानुष्ठानयूक्तो न शक्ये प्रमाद्यति न चाशक्यमारभत इति भावः । / यः कश्चिदेवंविधगुणोपेतस्तमाहुर्बवते समयज्ञा मुनि साधुमिति । / 199 / / यदि नामैवं साधुलक्षणमुक्तं, तथापि प्रस्तुते kimAyAtamityAha;eyaM च अस्थि लक्खणमिमस्सनिस्सेसमेव धन्नस्स । तहगुरुआणासंपाडणं उ गमगं इहं लिंग । / 200 ॥ Page #317 -------------------------------------------------------------------------- ________________ द । / 309 ॥ एतच्चतदपि मार्गानुसारित्वादि, किं पुनर्गुरुविषयोऽभ्रमः, अस्ति विद्यते लक्षणमस्य माषतुषादेनिःशेषमेव धन्यस्य धर्मधनार्हस्य । किमत्र लिङ्गमित्याह-तथा यथा गुरुसन्निधाने तथैव तदव्यवधानेऽपि गुर्वाज्ञासम्पादनं प्रतिलेखनाप्रमाजनादि साधुसामाचारीपालनरूपं पुनर्गमकं ज्ञापकम । इह मार्गानुसारित्वादौ लिङ्गं चिह्नमिति ॥ 200 / / ननु चारित्रिणो मोक्ष प्रत्यतिहढानुरागत्वेनात्यन्तादौत्सुक्यादशक्यारम्भोऽपि न दुष्टः स्याद् ityAzaMkyAha;sattIe जतितव्वं उचियपवित्तीएं अन्नहा दोसो । महगिरिअज्जसुहत्थी दिटुंतो कालमासज्ज ॥ 201 ॥ शक्तौ सामथ्ये चिकीर्षितप्रयोजनानुकले सति यतितव्यं-प्रयत्नः कार्यः, किमविशेषेणेत्याह-'उचितप्रवृत्त्या' तत्त- XI दद्रव्यक्षेत्रकालभावैरबाध्यमानचेष्टरूपया । विपक्षो दोषमाह-अन्यथा उक्तप्रकारद्वयविरहे यत्ने क्रियमाणेऽपि दोषोवन्ध्यचेष्टालक्षण: सम्पद्यते, सफलारम्भसारत्वाद् महापुरुषाणामिति । अत्र 'महगिरि-अज्जमहत्थी' इति आर्यमहागिरिरायसुहस्ती च दृष्टान्तः-उदाहरणं 'कालं' व्यवच्छिन्नपरिपूर्णजिनकल्पाराधनायोग्यजीवं दुष्षमालाणमाश्रित्य, शक्ती सत्यामुचितप्रवृत्त्या यत्ने कर्तव्यतयोपदिश्यमाने इति ॥ 201 / / ॥ 309 / / एतयोरेव वक्तव्यतां संगृह्णन्नाह ;पाडलिपुत्ति महागिरि अज्जसुहत्थी य सेट्रिवसुभूती । वैदिस उज्जेणीए जियपडिमा एलगच्छं च ॥ 202 / / KA पाटलिपुत्रे नगरे ऽमहागिरि ajjasuhatthi'tti आर्यमहागिरिरार्यसहस्ती च द्वावाचार्यों कदाचिद् विहारं चक्रतुः । तत्र श्रेष्ठी वसुभूतिरार्यसुहस्तिना सम्बोधितः ततो 'vaidisa'tti अवन्ती विषये उज्जयिन्यां 'जियपडिम' त्ति जीवत् । Page #318 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे ni0 ॥ 310 ॥ स्वामिकप्रतिमाया वर्द्धमानजिनसम्बन्धिन्या वन्दनार्थं गतौ । तत एलकाक्षं च दशार्णभद्रापरनामकं गतौ ॥ 202 ॥ आर्यमहाअर्थतत्संग्रहगाथां स्वयमेव शास्त्रकारः गाथानवकेन व्याख्यानयन्नाह ; गिरि-A शर्यसुहास्तिदो थूलभद्दसीसा जहोइया आइमो य इयरत्ति । ठविउं गच्छेऽतीओ कप्पोत्ति तमासिओ किरियं । / 203 ॥ 1 ॥ एसणसुद्धातिजुओ वसुभूतिगिहम्मि कारणगएण । दिट्ठो गोयरवत्ती iyareNa'nbhuTTio विहिणा ॥ 204 ॥ 2 ॥ सेट्ठिस्स विम्हओ खलु तग्गुणकहणाए~ तह य भुमान्नो। ठितिसवणुज्झियधम्मं पायमणाभोगसद्धाए ॥ 205 ॥ 3 ॥ उवओगपरित्राणं कहणाऽवक्कमण वैदिसं तत्तो । संभासिऊण गमणं कालट्ठा एलगच्छं ति । / 206 ॥ 4 ॥ मिच्छत्त सङ्ग्रिहासो पच्चक्खाणम्मि तह सयग्गहणं । वारण पवयणदेवय सज्झिलगोगाहिमा भागे । / 207 ॥ 5 ॥ तलघायाच्छिपाडण सड्डीउस्सग्ग देव उद्दाहो । एलच्छि बोहि नगरं तओ यतं एलगच्छंति ॥ 208 / 6 / / तत्थ य दसन्नकूडो गयग्गपयगो दसन्नरायम्मि । वीरे इड्डी बोहण एरावयपयसुजोगेणं ॥ 209 / / 7 / / दंता पुक्खरिणीओ पउमा पत्ता य अट्ठ पत्तेयं । एक्कक रम्मपेच्छण नरेंदसंवेग पव्वज्जा ॥ 210 ॥ 8 ॥ एयम्मि पुन्नखेत्ते तेणं कालो कओ. सुविहिएणं । तत्तो समाहिलाभो अन्ने उ पुणोवि तल्लाभा ॥ 211 ॥ 9 ॥ HA|310 // इह वीराओ सुहम्मो सुहम्मनामा गणाहिवो जाओ। जंबुव्व साहुसाहूणीण ( साहण )जंबूनामो तओ सूरी ॥ 1 ॥ पभवो गुणाण पभवो तत्तो सेज्जभवो भवोहहरो । सुइसीलजसो भद्दो जाओ तत्तो य जसोभद्दो ॥ 2 ॥ दुद्धरपरिस्सहिंदियविजउब्भूय ( जय )पभूयमाहप्पो संभूयविजयनामा एगो गुणीगौरवट्ठाणं । / 3 / / पुरफुरिह (य) Page #319 -------------------------------------------------------------------------- ________________ PS भद्दबाहू बीओ जाओ य भद्दबाहु त्ति । सीसा सीसारोवियमाणं गुरुणो पडिच्छंता ॥ 4 ॥ ऐविमलथूलभद्दो मुणी सरोऽहेसि थूलभद्दो तो। संभूयविजयपासोवलद्धदिक्खो म्हाद्क्खो॥5॥ सिरिभद्दबाहुगुरुणो समीवसपत्तदिट्ठिवायसुओ । तत्तो चिय चोद्दसपुव्वपारगत्तेण जणियजसो ॥ 6 ॥ एगो महागिरी विव विसमपरीसहसमीरणगणाणं । सूरी महागिरी ॥ 31 ॥ गरुयगरिमगुणजियनहाभोगो । / 7 / / सव्वजियाण सुहत्थि सुहत्थिगैगमणरंजियजणोहो । दुइओ अजसुहत्थी होत्था मुणी पुंगवो तत्तो ॥ 8 ॥ दुद्धोदहिजलसारिच्छकित्तिपब्भारपूरियदियंता । दोन्निवि हरहारतुसारतारयाकारसीलगुणा । / 9 / / णाणाविहगामागरपुरसंठियभव्वकमलसंडाणं । मायंडमंडलसमा दोण्णिवि पडिबोहकरणम्मि । / 10 / / अगणियमाहप्पाणं सुयरयणाणं जणम्मि दुलहाणं । ते दोन्नि वि रोहणसेलखाणिभूया गुणपभूया ॥ 11 ॥ पत्तम्मि चरमकाले भयवं सिरिथूलभद्दगणनाहो । जुगवमणुओगणुन्नं दुभागकयगच्छणुन्नं च ॥ 12 ॥ दाऊणमेसिमेत्तो खमित्तु खामिय्स्म्त्त्जिय्व्ग्गो.| परिसुद्धाणसणपरो परासु दिव्वं समुपन्नो । / 13 / / अणहीयसेससुत्तस्स सूरिणो अह सुहत्थिनामस्स । पत्तो उवझायत्तं ( महागिरी विणयनयनिहिणो । / 14 / अह अन्नया सुहत्थी मुणिवसहो सिवपयट्टसत्थाहो । कोसंबीए पुरीए विहरित्था समणसंघजुओ ॥ 15 ॥ तत्थ पहाणो लोओ नरनाहाई पभूयभत्तीए । पैदिवसं वंदणधम्मसवणपूयणपरो जाओ । / 16 / / एगो थ तत्थ दमगो सो सूरिसमीवमाणओ sNto। पुरलोएण सहुग्गयरोमंचे तोसमुन्वहै ॥ 17 ॥ ऐतिक्खं दुब्भिक्खं देसे सव्वत्थ 4 वट्टए तैया । पाएण जणो सयलो ऐदुल्लह भोयणो जाओ ॥ 18 ॥ एगत्थ धणवैगिहे भिवखट्ठा साहुसूरि ॥ 311 / / Page #320 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 312 ॥ संघाडो । दिट्ठो तेण पविट्ठो दमगेणं कहवि चिरकाला । / 19 / / tammaggeNa'NulaggA ते साहू सिंहकेसराईहि । पडिला - भियासपणयं निरिक्खमाणस्स तस्स तओ ॥ 20 ॥ तग्गिहनिग्गयमित्ता ते तेण पणामपुव्वगं भणिया । एत्तो लद्धाओ भोयणाओ देह मे किंचि । / 21 / / तेहिं तओ पडिभणियं भद्दपहूसूरिणो परं एत्थ । अम्हमुचियं न दाउं सूरिसमीवं समं चेव ॥22॥ गंतूण जाव जायै मग्गे अम्हेऽवि मग्गिया आसि । साहूहिं कहियमत्तो तह भिक्खा लाभवुत्तंतो ॥23॥ भणइ गुरू न गिहीणं कप्पइ दाउं करेसि पव्वज्जं । जै ता गिम्हहि (ण) तण्हा भवाहि पडिवन्नमेयं ति । / 24 / / एसो कि आराहणमुवलहिहीजा गुरू निरूवेइ । ता निच्छियं पहाणो पवयणपुरिसो इमो होही । / 25 / / ततोऽव्वत्तगसामइयदिक्खमारोविऊण पजत्तं । भुंजाविओ स भत्तं तं चिय जाओ समाहिपरो ॥26॥ अव्वो दयावत्तं मज्झ जमेए पसन्नपरिणामा । पियबंधवस्स वट्टं सव्वे वट्टति कज्जम्मि ॥ 27 ॥ एमाइ चित्तचिन्ता सुहारसासिन्च्चमाणसव्धंगो । लग्गो नेउं तद्दिणसेसं बहुजायगुरुभक्ती ॥28॥ पत्तम्मि निसासाणुचिभोयणगुणाओ सम्पत्ता । तिव्वा विसूइगा लद्धसुद्धभावो मओ एत्तो ॥ 29 ॥ पाडलिपुत्ते नयरे मोरियवंसम्मि बिन्दुसारस्स । नरवइणो पुव्वनिवेइयस्स पुत्तो असोयसिरी ॥30॥ राया तस्सवि पुत्तो बालत्ते चिय पवन्नजुवरजो । आसि कुणालो नामेण जीवियाओवि अब्भहिओ ॥31॥ उज्जेणी नाम पुरी दिन्ना तस्स य कुमारभुत्ती । सहिओ परिवारजणेण वसइ सो तत्थ संतुट्टो ॥32॥ सयलकलाकलणखमं णाउं पिउणा तमण्णया लेहो । लिहिओ नियहत्थेणं जहा अहिञ्जौ कुमारो त्ति । / 33 / / तमणुब्वाणं मोत्तुं तहाविहे नरवई खणं कज्जे । जावुट्ठिओ सवत्ती आर्य महा2, गिरि-A 1) र्य सुहास्ति ni0 ॥ 312॥ Page #321 -------------------------------------------------------------------------- ________________ / / 313 / / जणणीए ताव पावाए । / 34 / / नयणग्गओ नहग्गेण कज्जलं घेत्तुमुवरिभागम्मि । किरियापयस्स दिन्नं अंधिज्जौ तो कुमारोत्ति ॥35॥ संजायमपडिवाइयमुस्सुयभावाउ मुद्दिओ लेहो । पत्तो कुमरसमीवे सयमेव य वाइओ तेण ॥36॥ अवधारिओ तयत्थो तत्तं काऊणमयसलागं जा। अंजेइ दोवि अच्छीणि ताव भणिओ परियणेणं ॥37॥ कुमर ! न एसा ANA पिउणो मन्निञ्जए तए कैवि । दिवसे विभवं [ लंब] लब्भइ परमत्थो जेण एयस्स ॥38॥ कुमरो वञ्जरै तओ अम्हाणं मुरियवंसजायाणं । सव्वनिवईण मुज्झे ANA तिक्खा समखाया ॥39॥ ता कह वियारमेयं ऊण कुलं कलंकमाणेमि । पव्वेंदुबिम्बधवलं अच्छेरकरेहिं चरिएहि ॥40॥ अगणियपरिवारनिवारणेण जावजियाणि अच्छीणि । ताव उत्ती पत्ता पिउणा सोगो कओ गरुओ ॥41॥ णायं जणणि सवत्तीचरियमिणं चितियं गए कजे । कि कीरौ, उज्जेणी हरिउं एगो तओ पिउणा ॥42 ॥ दिन्नो मणाभिरामो गामो तत्थ ट्ठिओ परिहरित्ता । ववसाये । सेसे गीयविज्जमणवञ्जमाढत्तो ॥43॥ सिक्खामैदक्खत्ता लहुमेव परं गओ स तप्पारं । मिलियापरगंधव्विय लोगो महिमण्डलं भमि ॥44 ॥ लग्गो गंधव्वियगव्वखेलमेसो pavivva vidlNto| ettocciya उच्छलिया तुच्छजसो सोहमणुपत्तो । / 45 / / काले कुसुमनयरे गओ तओ गाइउ समाढत्तो । नगरपहाणजणाणं सहासु ऐभूरिभेयासु ॥ 46 ॥ जाओ पुरे पवाओ जह सुरगंधव्विओ धुवं एसो । न सुओ जं न सुणिज्जइ कहिंचि एयारिस अन्नो ॥47 / / कहिओ atthAfe एस पवाओ निवस्स मंतीहि । ता को हलतरलेण तेण नियपरियण भणिओ ॥48 ॥ सद्दाविज्जौ एसो तेत्तं देव ! नयणरहिओ सा । णो तुम्ह दट्ठमुचिओ तो ठविओ जवणिअंतरिओ ॥ / 49 / / आपूरियसुद्धसरो । / 313 ॥ Page #322 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे ॥ 314 ॥ जाव पगीओ नराहिवो ताव्। हरिणाव्व गोरीगीएण तक्खणा हयमणो जाओ ॥ 50 ॥ ऐतोसमुवगएणं तेणुत्तो आर्यमहासो वरं वरेहित्ति । लद्धावसरेण तओ पढिओ एसो सिलोगो त्ति ॥ 51 / / चंदगुत्तप्पपुत्तो u, बिंदुसारस्स नत्तुओ । गिरि-A रर्यसुहास्तिअसोगसिरिणो पुत्ता, अंधो जायै कागिणि ॥ 52 ॥ तो सवियकमणेणं नरवइणा भणियमह तुम होसि । किं मम मम ni0 सुओ कुणालो आमंति तओ जवणियाओ ॥ 53 / / आकड्डिऊण सव्वंगसंगमालिगिओ निउच्छ्ण्गे। आरोविय संलत्तो किमित्तियं मग्गियं तुमए? ॥ 54 ॥ पासट्ठियमंतिजणेण भासियं देव! मुरियवंसम्मि । रजं कागिणिसद्देण वुच्चई मग्गइ तमेसो ॥ 55 ॥ पुत्त ! तमंधो रजस्स नोचिओ ता किमत्थि ते पुत्तो? / अत्थि च्चिय, केवइओ?, संपइ जाओ तओ नामं ॥ 56 / / ठवियं संपई इय तक्खणम्मि सो पुण द्म्ग्न्र्जीवो। मरिऊण समुप्पन्नो वुत्तम्मि दसाहववहारे ॥ 57 / / रजाभिसेयसारं ठविओ रजम्मि मंतिपमुहाणं । उवणित्तु असेओगसिरी जाओ परलोयकजपरो ॥ 58 ॥ पुव्वावञ्जियपुन्नाणुभावओ पैदिणं प्व्द्द्तो। देहेण रायलच्छीए चेव जोव्व्न्न्म्न्नुप्प्त्तो॥59॥ अप्पडिबद्धविहारो विहरंतो अह कयाइ मुणिनाहो । अज्जसुहत्थी पत्तो पाडलिपुत्ते पवित्तगुणो ॥ 60 ॥ बहिमुजाणम्मि ठिओ पभूयवर- ॥ 314॥ साह्निय्र्प्रिय्रिओ। दिट्टो कयाइ पासायसंठिएणं निवेणेसो ॥ 61 / / ओइन्नो रायपहं चउविहसंघाणुगो जहा गयणे । गहतारागणमझ जणियपमोओ सरयसोमो ॥ 62 / / अवलोइयपुव्वो एस मज्झ इय माणसे वियतो । सहसा महीए पडिओ सित्तो य जलेण सिसिरेणं । / 63 / / वीयणगपवणपरिवीइओ य मुच्छाविरामसमयम्मि । जाओ जाइस्सरणो मुणिओ पुत्वो य वृत्तंतो ॥ 64 ॥ तक्खणमेव समीवे मुणिवइणो आगओ परं हरिसं । रोमंचुक्केरकरं सव्वंगेसुवि परि Page #323 -------------------------------------------------------------------------- ________________ वहंतो ॥ 65 ॥ वंदित्ता विन्नत्तो सूरी किं जिणवराण धम्मस्स । फलमत्थि ? सग्ग मोक्खो मुणिवइणा भासिए एवं ॥ 66 ॥ सामाइयस्स किं फलमाह मुणी जं पगिट्टपयपत्तं । तं सग्गनिव्वुइफलं रज्जाइफलं जमव्वतं ॥ 67 / / संजायपच्चओ एवमेयमिह नत्थि संसओ भणइ । किंभयवं ! परियाणह मुणिवइणा सोवओगेणं ॥ 68 ॥ आमन्ति वोत्तुमुत्तो कोसंबीवैयरो तओ स्ब्वो। जह दिन्नो आहारो विसूइगाए जह मरणं । / 69 / / उप्फुल्लवयणकमलो हरिसंसुपवाहउल्लनयणिल्लो । धरणियलमिलियमौली पुणो पुणो पणमै मुणिदं ॥ 70 ॥ सजलजलवाहमाला-निग्घोसमणोहरेण सद्देण । पारद्धो जिणधम्मो कहेउ निम्महियमिच्छत्तो । / 71 / / दुग्गयनराण व निही जच्चंधाण व निसाक्रालोओ। वाहिविहुराण । परमोसहं व भीयाणं सरणंव ॥ 72 / / जलहिजलंतोबुड्डाण झत्ति निच्छिड्डुपोयलाभो व्व । पुन्नेहि अणन्नसमेहिं कहवि जै घडै जिणधम्मो ॥ 73 / / ता एयम्मुवलद्ध' सुद्ध सद्ध मणे धरतेण । मोक्खेक्कफलादिक्खा दक्खेण गरेण कायव्वा ॥ 74 ॥ इय जंपियावसाणे भालयलनिवेसियंजली राया। भणइ mama'tthi न सत्ती सा जीए दिक्खओ हौं ॥ 75 / / तुहपयपंकयभमरायमाणसीसो भवामि निच्चमहं । ताजं एयावत्थाजोग्गं तं देह आएसं । / 76 ॥ तो गिण्ह सावयवए जिन्न्चेइय्साहुसाव्य्ज्ञ्नान्न्। ऐसच्छातुच्छमणो वच्छल्लपरो सया भवसु ॥ 77 / / कुणसु य सव्वपयत्तेण खीरसायरजलुजलं कित्ति । परमत्थबंधुणो भगवओ तुमं समणसंघस्स ॥ 78 ॥ तह गाणागरपुरपदृणेसु सव्वत्थ वट्टमाणाणं । धम्मारंभा धम्मियजणाण पसरंति तह कजं ॥ 79 ॥ उग्घडिउब्भडसावगधम्मो मुणिवैपए पणमिऊणं । / नियपासायमुवगओ परं मुणेतो कयत्थत्तं ॥ 40 ॥ तप्पभिई जिणबिम्बे उदार्पूयापुर्स्स्र्विहीए। वंदेइ पज्जुवासइ गुरुणा विणएण ॥ 315 ॥ ॥ 315 // Page #324 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे ॥316 ॥ गुरुचलणे ॥ 81 ॥ दीणाणाहाइजणाण देइ दाणं कुणेइ जीवदयं । हिमगिरिसिहरुत्तुंगे कारवै जिणालए रम्मे ॥ 82 ॥ KAryamahA *गिरि-आपञ्चंतियरायाणो सम्वे सद्दाविऊणमह खिओ। तेणमिमेसि धम्मो केई पत्ता व सम्मत्तं ॥ 83 / / समणाण सुविहियाण AL सूर्यसुहस्तिअरहंताणं च विहियबहुमाणा । ते जाया मायारहियमाणसा परियणसमेया ॥ 84 ॥ नि. ___ अह अन्नया जिणहरे महामहो वरविभूइजोगेण । पारद्धो रन्ना धन्नपुण्णजणपेच्छणिज्जो जो ॥ 85 / / नियसिहरुलिहियनहो रहो स्मूसिय्म्ह्ल्ल्झ्मालो। जत्तानिमित्तमखिलम्मि पुरवरे भमिउमारतो । / 86 / / भेरीभंकाररवापूरियनहमंडलो रवमयं व । कुणमाणो जियलोयं तिरोहियाऽसेस लोयरवो । / 87 / / अग्घे दूरमहग्घे पैगेहमणेगहा pddicchNto। patto कमेण नरवैगिहंगणे आयरपरेणं । / 88 / / अञ्चत्तमपूयापुव्वमेव इमिणा पडिच्छिओ लग्गा । अणुमग्गेणं भमिउं नियपरियणपरिगओ राया । / 89 / / समए सम्माणित्ता सामंता पणयगम्भवयणेहिं । भणिया मनह जै मं सामंता! निययरज्जेसुं । / 90 / कारावेह जिणहरे जिणरहजत्ताउ तहा महंतीउ । अत्थेण मे न कजं एवं खु मम पियं णवरं ॥316 ॥ ॥ 91 / / वीसज्जिया य तेणं गमणं घोसावणं सरजेसुं । साहूण सहविहारा जा पञ्चंतिया देसा ॥ 92 ॥ रहजत्तासणुजति (ण्हाणजत्ता) पुप्फारुहणाई उकिरणगाई । पूई च चेइयाई तेवि सरज्जेसु कारेंति । / 93 ॥ अह कैयाइ सुहत्थी संपैरना नमंतसीसेण । पुट्रो भयवमणारियदेसेसु न साहुणो कीस ? ॥ 94 / / विहरंति तुम्ह मुणिपुंगवेण पण्णत्तमजदेसेसु । साहू जं विहरंता लहंति गुणमाह जं वीरो ॥ 95 ॥ एत्थ किल सन्निसावय जाणंति अभिग्गहे सुविहियाणं । आरियदेसम्मि गुणा णाणचरण गच्छवुड्डी य ॥ 96 / / लद्धाभिप्पाएणं XXXXXXXXXXXXXXXXXXXX Page #325 -------------------------------------------------------------------------- ________________ // 31 // निरुविया तेण साहनेवत्था । नियपुरिसा सासमायारीदंसावणनिमित्तं ॥ 97 / / गंतूण जहा साहभत्तं पाणं उवस्सयाई य । गिण्हंति य भासंति य जहा तहा तेहिं ववहरियं ॥ 98 ॥ समणभडभाविएसु तेसु देसेसु एसणाईहिं । साहू & सुहं विहरिया तेणं ते भद्दया जाया । / 99 / / उदिण्णजोहाउलसिट्ठसेणो, स पत्थिवो निजयसत्तुसेणो । समंतओ 21 साहसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ 10 ॥ स पुव्वजम्मोदरियत्तदोसं, सरित्तु दारेसु पुरस्स तत्तो । सत्ते करावेइ महंतचित्तो, भत्तं दवावेइ य भिच्छयाणं । / 101 ॥ जे तेसुं सत्तेसु करेंति तत्ति,, सगोरवं ते भणिया निवेणं । | तुम्हाण देताण जमुव्वरेइ, देजाह साहूण तमायरेणं ॥ 102 ॥ तं तुम्हसंतं जमिमेसि जोग्गं, न रायपिंडो त्ति ममच्चयं तु । जं तस्स मोल्लं तमहं दलामि, मणोवियप्पोऽत्थ न कोइ कज्जो ॥ 103 ॥ ते देंति भत्तं तह पाणगं च पजत्तभा8 वेण मुणीण तेसिं । अन्नोऽवि जो कंदवियाइलोगो, निरूविओ सो नरनायगेणं । / 104 / / जं जत्थ साहूण भवेइ जोग्गं, तं सव्वमेएसि जहावओगं । तहा तहा सप्पणिहाणचित्ता, करेह मग्गेजह तस्स मोल्लं । / 105 ॥ एवं सुभिक्खे गरुयम्मि जाए,महागिरी अज्जसुहत्थिपासे । समागओ गामपुरागराईविहारमाणाए~ समायरंतो ॥ 106 ॥ भिक्खासरूवं सयलंपि नाउं, कओवओगेण मणेण सम्मं । सूरी सुहत्थी भणिओ किमेवं, निवस्स पिंडो taha'NesaNijjo // 107 // निकारणं ॥ 317 ॥ घेप्पइ ?, सोवि आह, निवम्मि भत्तम्मि न भ्त्तिम्ण्त्तो। को नाम ? अजो ! पौरत्तणेण, सव्वत्थ भिक्खं मुणिणो लहंति । / 108 ॥ सिस्साणुराएण निवारमेसो, जया सुहत्थी न करेइ ताव । माइत्ति नाऊण स भिन्नवासी, हौं विसंभोगपरो पयाओ ॥ 109 / / यतः पठ्यते;-करिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरए वा । साहहिं संथवं कुज्ज णाणीहिं चरि Page #326 -------------------------------------------------------------------------- ________________ आर्यमहागिरि-आयसुहस्ति श्रौपदे त्तजुत्तेहिं । / 11 / सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरए वा । आएज्ज भत्तपाणं सएण लाभेण वा तुस्से ॥ 111 ॥ शपदे तयणु विसंभोगविही इमम्मि तित्थे मुणीण संजाओ । पच्छायावपरद्धो महागिरीणं गुरूण तओ ॥ 112 / / मिच्छादु कडमजसुहत्थी वंदिय कमुप्पले देइ । संभागं उवणीओ जहपुव्वं विहरिउं लग्गा ॥ 113 / / जह मज्झम्मि महंतो होइ ॥318 / / जवो तह इमो मुरियवंसेओ । तवति रैरजमाणो संपइणा भूमिणाहेणं ॥ 114 / सो सुस्सावयधम्म सम्म काऊण भूमिवलयं च । जिणभवणसेणिरमणिज्जमुवगओ देवलोगम्मि ॥ 115 / / पत्तम्मि पच्छिमवए महागिरी विहिय्ग्च्छ्काय्व्वो। अन्जसुहत्थिम्मि गणं ठविऊण इमं विचितेइ ॥ 116 / / परिवालिओ सुदीहो परियाओ वायणा तहा दिन्ना । णिप्फाइया य सीसा सेयं मे अप्पणो काउं ॥ 117 ॥ किंतु विहारेणब्भुज एण विहरामणुत्तरगुणेणं । किंवा अब्भुजयसाहणेण विहिणा अणुमरामि । / 118 ॥ सक्को न ताव काउं जिणकप्पो संपयं तयब्भासो । जुञ्जइ विहेउमेत्तो सत्तीए गच्छपडिबद्धो ॥ 119 / / पारद्धो जिणकप्पाणदाणं णिठ्ठरं तवो काउं । विहरंता कुसुमपुरे बरे गया दोऽवि कैया वि ॥ 120 / / संपत्ता साहुजणा बियम्मि ठाणे ठिया नवर सेट्ठी । वसुभूई नाम सुहत्थिसूरिणा तत्थ पण्णविओ 121 / / पत्तो बोहिं नियगेहलोयसंबोहणत्थमह सूरी । भणिओ भयवं ! मह मंदिरम्मि धम्म कह कुणह । / 122 / / कैया तह चिय तीए तत्थ किजंतियाए~ भिक्खट्टा । पत्तो महागिरी संभमेण अब्भुट्ठिओ झति ॥ 123 / / मुणिवइणा अज्जसुहत्थिणा, तओ सेट्ठिणा स तुटेण । पुट्ठो भयवं ! को एस जेण अब्भुट्ठिया तुम्हे ! / / 124 / / भणियं सो * अम्ह गुरू विसेसकिरियापरो परं जाओ । उज्झिज्जमाणमन्नं गिण्हइ पाणं च नो अन्नं । / 125 ॥ एमाइगुणनिहाणं । / 318 / / Page #327 -------------------------------------------------------------------------- ________________ / / 319 / / | वुत्तंतं तस्स समणसीहस्स । ऐवित्थरेण कहिउं समए नियवसहिमणुपत्तो ॥ 126 ॥ तत्तो बीयम्मि दिणे सवा वसुभूइणा निओ लोओ । पन्नविओ जह भत्तं पाणं च अणायरपरेहिं ॥ 12 ॥ ववहरणिज्जं देज अणिच्छमाणस्स अन्नमन्नस्स । जइया स गुरूण गुरू एजा भिक्खाकए कहवि । / 128 / / पत्तम्मि तम्मंदिरम्मि तं तह विहेउमारद्धा । परिचितियं न एसो सब्भावोऽलद्धभत्तो सो ॥ 120 / / वसहिं तेण नियत्तो संज्झासमए सुहत्थिणो कहियं । अज्जो ! | अणेसणा कीस अन्ज मज्झं तए विहिया ? ॥130 / / कहमेयं संभंतो पुच्छइ संसाहियं जहा तुमए । अब्भुट्ठाणं जं । मे विहियं कहिओ य वुत्तंतो ॥ 131 ॥ तत्तो कुसुमपुराओ उज्जेणीए पुरी' संपत्तो । जीयंतसामिणीए पडिमाए । वंदणनिमित्तं ॥ 132 / / सिरिमं महागिरी परिमिमेहि समणेहि समणुगम्मं तो । अभिवंदियजिणबिंबो संबोहियसाहुसंघाओ ॥ 133 / / तत्तो दसण्णदेसे नगरं नामेण एलगच्छति । तत्थ गओ स महप्पा अणसणविहिणा मरणहेउं ॥ 134 ॥ तं आसि दसन्नपुरं पुरा जहा एलगच्छमुप्पन्नं । तह संपइ भन्नै मिच्छदिट्टिणा साविया एगा ॥ 135 / / दुट्ठाभिसंधिणा कहवि तत्थ केणावि कुलपसूएण । परिणीया जिणधम्म विमलं सम्मं च सा कुणै ॥ 136 / / सूरत्थमणम्मि सया पच्चक्खाणं पवजमाणिं तं । भत्ता उवहसइ जहा कि कोइ निसाए~ भुजेइ? ॥137 / / पच्चक्खाणपरा जं तमेवमप्पाणयं किलिस्सेसि । न हु निप्फलकज्जारंभभाइणो होति बुद्धिधणा ॥ 138 / / अह अन्नया पलत्तं तेण जहा होइ जई इहं धम्मो । ता मज्झवि पच्चक्खाणमत्थु एयाए~ रयणीए ॥ 139 ॥ भणिओ सो तीए सावियाए मा गिण्ह भंजसि तुमंति । मुद्धे ! किं रयणीए भुंजतोऽहं तए दिट्ठो? ॥ 140 ॥ तो पवयणदेवीए अमरिसमाणाइ तस्स ॥ 319 ॥ ब Page #328 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 320 ॥ आर्य महागिरि-आसुहस्ति उवहासं । भगिणीनेवत्थधराए भक्खभाणं करेऊणं । / 141 / / जा उवणीयं ता तक्खणेण सो भुंजिउं जया लग्गो । भणियं भञ्जाएं किमेयमप्पणा नियमुहेण कयं ॥142 ॥ भंजसि पच्चक्खाणं ?, अलाहि eeNa'sappalAveNaM / जा भणइ ताव पहओ तलप्पहारेण देवीए । / 143 / / पंडियाणि दावि अच्छीणि दट्ठमसमंजसं तया झत्ति । विच्छायत्तमुवगया नि ममेस दोसो जणो भणिही । / 144 / / इय भावेंती एसा सासणदेवि पडुच उरसग्गे । परिसंठिया न पवयणदोसो जह होइ तह जयसु । / 145 / / तक्खणमरमाणस्सेलंगस्स अच्छीणि 'सजियदेसाणि । तस्सच्छप से निवेसियाणि विहियाणि ती तया ॥ 146 ॥ पेच्छइ जणो पभाए तमेलगच्छं savimhao sNto। तप्पभिई तन्नगरं विक्खायं एलगच्छति । / 147 / / तत्थ य दसण्णकूडो सेलो सिहरग्गभग्गरविमग्गा । जह सो गयग्गपयनामगो त्ति जाओ तहा सुणह ॥ 148 ॥ | किल एगया जिणवरो वीरो विहरंतओ तहि पत्तो । विहियं च समोसरणं सरणं जीवाण तिसेहिं । / 149 ॥ वीरपौत्तिनिउत्तयनरेहिं वद्धाविओ पुरे राया । सिरिमं दसण्णभद्दो दसण्णकूडे जहा भयवं ! / / 150 / / सव्वसढभावमुक्को समोसढो सुदिढरूढपाढजसो । तेसि च पारितोसियदाणं दारं विचितेइ । / 151 / / सुरासुरवंदणिजो तहा मए सव्वपरियणजुएणं । नमणिजो जह पुव्वि नमिओ केणावि न कयावि ॥ 152 ॥ आणतो नयरजणो उग्घोसणपुव्वगं तहा चौरो । सेणाओ अंतेउरजणो य जह सव्वरिद्धीए ॥ 153॥ नमणिजो जिणनाहो कम्म पगुणम्मि कत्ति सव्वम्मि । तम्मि स व्हाओ संतो सव्त्रालंकारपरिकलिओ ॥ 154 ॥ हिमसेलुद्ध, रकुंजर - मा रूढो सेययछत्तछन्ननहो । हिमरयरययसमुज्ञ्जल - चौचामरवीयसरीरो ॥ 155 ॥ गरुडमय रायगयसरभ - चिधसयबंधुरग्ग ॥ 320 ॥ Page #329 -------------------------------------------------------------------------- ________________ // 32 // मग्गो य । चारणसहस्सपरिगिज-माणहरहारसरिसजसो ॥ 156 ॥ तूररवापरिपूरिय-निस्सेसदियंतनहयलाभाओ । पलयानिलसंखोहिय-जलनिहिसलिलाणुकारेणं ॥ 157 / / पूरपरियणेण सव्वायरेण अणुगम्ममाणमग्गो सो । सग्गाओ वजपाणि व्व कत्ति लोलाए~ निक्खंतो ॥ 158 ॥ जा नगराओ सुरिंदो ता तस्स मणोगयं वियाणित्ता । सर म-XI तणुं अहिं दसणेहि मणोरमं तुंगं ॥ 159 / / पैदसमद्रवावीजुत्तं पैवावि अट्ठकमलजुयं । अटुट्ठदले कमले एक्कक्के नाडएहि जुयं । / 16 / / बत्तीसपत्तबद्धेहि पउमपत्तप्पमाणमिणिएहि । एरावणं विलग्गा सुरसेणाछन्नदिसिचक्को । / 161 / / पत्तो जिणस्स पासे आगासे च्चिय पयाहिणं काउं । अग्गपउण्णामियनिययकुंजरो वंदिउ लग्गा ॥ 162 / / दिट्ठो तद्देससमागएण रन्ना दसन्नभद्देणं । अव्वो अच्चन्भयमेयमेरिसं मे न दिटुंति ॥ 162 / / णूणमणेण महतो धम्मो विहिओ जओ सिरी जाया । अम्हाणमकयपुन्नाण को णु गव्वो नियसिरीए ? ॥ 164 ॥ ता उज्जमेमि धम्म काउं जेणिच्छियं लहू घडै । तक्खणमेव विरत्तो सव्वं संगं परिच्चयै ॥ 165 / / तस्स तया पन्नासं सहस्स आसी रहाण : पवराणं । निजियरैरूवाणं सत्त सया सुंदरीणं च ॥ 166 / / taha'NegasahassA हयगयाण पत्तीण पुण अणेगाओ । कोडीओ उब्भडरिउभडेसु सोंडीरचरियाओ ॥ 167 ॥ धणधन्नमणुन्नाइं गामागरखेडकब्बडपुराइं । सीसारोवियतस्साणाई सयसहस्ससंखाई ॥ 168 / / इय एवंविहरिद्धीरेहिल्लं तेण उब्भडं रज्जं । मुकं तणंव विनायभवसरूवेण धीरेण ॥ 169 / / सव्वजगजीवखेमंकरिं च दिक्खं खणेण पडिवन्नं । दटुं तं सवियको सक्को परिचिन्तए एवं ॥ 170 / / जमणेण पुन्नपुरिसेण चितियं जह मए भवणबंधू । तह नमणिज्जो जह नो केणावि कयावि नमिओ त्ति ॥ 171 / / तं सव्वं । Page #330 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे संग्रहगाथार्थः ॥322 ॥ XXXKKKKKKRXXXKAKKAKKARAN संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवजेइ ? ॥172 ॥ सो सुद्धचरणसंसेवणेण संप- त्त्केव्लालीओ। सिवमपुणागममपुणब्भवं च निव्वाणमणपत्तो ॥ 173 ॥ सुरवारणग्गपयपडिबिंबपभावओ तप्पभी सेलो। सो लोए सव्वत्थवि गयग्गपयनामगा जाओ ॥ 174 / / तम्मि पवित्ते खित्ते महागिरी सुत्तवुत्तविहिसारो । काऊण कालमकलंकमुवगओ देवलोगम्मि । / 175 ॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पयट्टियव्वं नियसत्तिमनिण्हवंतेणं ॥ 176 / / ॥ नमो नमः शारदायै । / / अथ संग्रहगाथाक्षरार्थः;- द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य' ति । आदिमो महागिरिः, पुनः इतरम्--आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरूत्वादिकां सामाचारीम् । यथोक्तं धर्मबिन्दौ "वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकरात्र्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वा स्थानं देयनायामप्रबन्धः, ध्यानकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥ 203 / / 1 / / इहैषणाः सप्त भक्तगोचराः पानगोचराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं च देयद्रव्यं यत्रं सा प्रथमा 1, एतद्विलक्षणा द्वितीया 2, पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया 3, तस्यैव । / 322 ॥ Page #331 -------------------------------------------------------------------------- ________________ / / 323 // ****** ऋ KXXXXXXXXXXXXXXX चाल्पलेपस्य वल्लचणकादेर्ग्रहणरूपा चतुर्थी 4, भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भक्तादेग्रहणलक्षणाऽवगृहीता नाम पञ्चमी 5, भोजनभाजननिक्षिप्तलक्षणा प्रगहीता नाम षष्ठी 6, भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमाणस्यात एव वोज्झितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी 7, तत्र जिनकल्पिक स्याद्याभ्यामेषणाभ्यां भक्तपानयोरग्रह एव, उपरितनीषु पञ्चस्वेषणास योग्यरूपतया ग्रहो वर्त्तते,. परं तास्वपि, एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्तमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्रमसंसट्रा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य सत्तमिया । / 1 ॥ " तथा पंचसु गह दोसभिग्गहो भिक्खा' इति । अत्र प्रथमतः संसट्ठपदोपादानं छन्दोभङ्गभयात् तत आसामेषणानां शुद्धि: निर्दोषता आदिशब्दात् "तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुल्लणा पंचहा वुत्ता, जिणकप्पं पडिवज्जौ ॥ 1 ॥ इत्येवंरूपतुलनापञ्चकग्रहः, तद्युक्तः सन् वसुभूतिश्रेष्ठिगृहे कारणगतेन-कुटुम्बप्रतिबोधप्रयोजनप्राप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सहस्तिनाऽभ्युत्थानविषयः कृतो विधिना संभ्रमप्रकाशनालक्षणेन ॥ 204 ॥ 2 ॥ *-'सेट्रिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत -अहो ! एभ्य: किं कश्चिद् अयं महान् वर्त्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिसमुच्चये, भिन्नक्रमश्च, ततो बहुमानश्च तत्र जातः श्रेष्ठिनः । 'ठीसवणुज्झियधम्म' इति स्थितिश्रवणेन-तदीयसमाचाराकर्णनेन भक्तपानक उज्झितधर्मकं प्रवतितम् । ननु वसुभूतिरार्यसुहस्तिसमीपे श्रुतसाधुसमाचारः कथमित्थमनेषणां प्रवतितवानि इक्*************** // 323 // Page #332 -------------------------------------------------------------------------- ________________ श्रीउपदे-INI त्याशंक्याह;- प्राया-बाहल्येनानाभोगेन-शास्त्रार्थापालोचनेन उपलक्षिता या श्रद्धा दानाभिलाषरूपा तया विहित- संग्रहशपदे मिति ॥ 205 ॥ 3 ॥ गाथार्थः । उपयोगेन-मनोविमर्शरूपेण, परिज्ञानं उज्झितधर्मकस्योपेत्यकृतस्यावबोधोऽभूत् । अस्य कथना संध्यायाम्-आवश्य ककाले सुहस्तिनोऽनेषणायाः कृता । ततोऽपक्रमणं ततः पुराद् विहितं तेन 'vaidisaM'ti अवंतीविषये उज्जयिनीं गतः । / / 324 / / तत्र च जीवत्स्वामिनी प्रतिमा वंदित्वा तत उज्जयिन्याः संभाष्य-सम्बोध्य श्रमणसंघं गमनं कालार्थ-चरमकालाराध नानिमित्तमेलकाक्षं नगरं प्रति । इति परिसमाप्तौ । / 206 ॥ 4 ॥ __ अथास्योत्पत्तिनिमित्तमाह ; '-मिच्छत्तसडिहासो' इति मिथ्यात्वाद् विपर्यासाद् भ; कस्याश्चिछाद्धायाः सन्ध्याकाले उपहासः प्रत्याख्याने विषयभूते क्रियमाणे कृतः । कदाचिच्च दुविनीततया तथा तथा सा श्राद्धा गृह्नाति तथा स्वयमात्मनैव तया अप्रेरितेनेत्यर्थः ग्रहणं कृतं प्रत्याख्यानस्य, तेन । 'वारण' त्ति वारणं प्रत्याचक्षाणस्य तया विहितं, तथापि 11 न स्थितोऽसौ । ततः 'pavayaNadevaya'tti तस्मिन्नुपहासे कृते सरोषया प्रवचनदेवतया 'सज्झिलगोगाहिमा' इति भगिनीरूपया भूत्वा उद्ग्राहिमा मेदिकादयः पक्वान्नभेदाः समर्पिताः । तेन च तेषां भोगे-भोजने कृते सति । / 207 / / 5 / / देवतया 'talaghAyaacchipADaNa'tti तलघातेन-हस्ततलप्रहारलक्षणेनाक्षिपातना नयनपातरूपा कृता । 'सडउस्सग्ग' ति श्राद्धया उत्सर्ग:-कायोत्सर्गलक्षणो 'deva'tti देवताया आराधनाय कृतः । 'उद्वाहो' इति उत्कृष्टः सर्वापरदाहातिशायी PM सकलकुशलप्ररोहहेतोधर्मबीजस्य दाहो-भस्मीकरणमुद्दाहः समभूत् । ततः 'एलगच्छत्ति एडकस्य तत्कालव्यापद्यमानस्या Page #333 -------------------------------------------------------------------------- ________________ / / 325 // क्षिणी तदक्षिस्थाने नियोजिते । लग्ने च ते । तदनु बोधि:-जिनधर्मावाप्तिर्लब्धप्रत्याख्यानभङ्गप्रत्ययाऽस्य स्ण्जाता। नगरं ततश्च-तस्मादेव निमित्तात् तद् दशार्णपुरं एडकाक्षमिति प्रसिद्धम ॥ 208 / / 6 / / तत्र चैडकाक्षे नगरे दशार्णकटो नाम पर्वत आसीत् । स च गजाग्रपदक इति यथा जातस्तथोच्यते । दशार्णराजे-दशार्णदेशनायके दशार्णभद्रनाम्नि राज्यं पालयति सति वीरे चरमतीर्थपतौ दशार्णकूटे शिखरिणि समवसृते, ऋद्धिः शक्रसम्बन्धिनी यदा दशार्णभद्रेण दृष्टा तदा स्वसमद्धावनादरेण 'bohaNa'tti बोधनं सर्वचारित्रप्रतिपत्तिलक्षणं संवृत्तं दशार्णभद्रराजस्य । तथा ऐरावणपदसुयोगेन गजाग्रपदक: स पर्वतो रूढः ॥ 209 / / 7 / / अथ शक्रविभूतिमेव दर्शयति ;-तत्र शक्राध्यासिते ऐरावणे दन्ता अभवन् । तेषु च पुष्करिण्यः, तासु च पद्माः, II तेषु च पत्राणि, अष्टौ अष्टसंख्यया प्रत्येक एकैकं दन्तपुष्करण्यादिकं जातम् । तत्रैकैकस्मिन् पत्रे रम्यप्रेक्षणकं द्वात्रिंशत्पात्रबद्धं दृष्ट्वा नरेन्द्रसंवेगो-दशार्णभद्रराज्यस्य संवेगो जात्ः। ततस्तत्क्षणादेव प्रव्रज्या समजनीति ॥ 210 / 8 / / अथ प्रस्तुते योजयन्नाह ;-एतस्मिन् गजाग्रपदकनामके शिखरिणि पुण्यक्षेत्रे शुभकारिणि प्रदेशे तेन-महागिरिणा ॥ सूरिणा कालो देहत्यागलक्षणः कृतः सुविहितेन शुभचरितेन । कुतः ?, यतः ततः-क्षेत्रात् समाधिलाभो जातस्तस्य, अन्येत्वाचार्या आचक्षते-पुनरपि भूयोऽपि तल्लाभात्-समाधिलाभात् तत्र कालः कृतः, ईदमुक्त भवति-तन्न क्षेत्रे लब्धः समाधिः सानुबन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलः सम्पद्यत इति कृत्वा तेन तत्र कालः कृतः ॥ 211 / / 9 / / Page #334 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 326 ॥ अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह; तीर्थव्याजस्स जहिं गुणलामा खेत्ते क्म्मोद्याइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई । / 212 / / ख्या. यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभा-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजाग्रपदकादौ जायते । कुत इत्याह-'कर्मोदयादिहेतुतः' कर्मण-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकर्मादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते, कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवादसूचनार्थः, तीर्थं व्यसनसललितरणहेतुः सम्पद्यते, उक्त च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया । दव खेत्तं कालं भवं च भावं च संपप्प ॥ 1 ॥ " इति अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थं व्याकुर्वते । इहेदमैदंपर्यम्-किल मतुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागा नास्ति यत्रास्मिन् अनाद्यनन्ते काणेऽनन्ता न सिद्धाः, नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थं वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणलाभवांस्तस्य तदेव तीर्थमिति ॥ 212 ॥ ॥ 326 // आराहिऊण ततियं सा कालगतो तहिं महासत्तो । वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु । / 213 ॥ आराध्य-आराधनामानीय तृतीयं-'भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायन्वं' इत्यनशनक्रममपेक्ष्य पादपोपगमननामकमनशनविधि सः महागिरिः कालगतस्तत्र-गजाग्रपदके महासत्त्वः-प्रशस्तवीर्यः वैमानिकेषु देवेषु मतिमान् । प्राज्यप्रज्ञाधनप्रधानः उपपन्नो-लब्धजन्मा जातः ऋद्धियुक्तेषु-परिवारादिविभूतिभाजनेषु । / 213 / / Page #335 -------------------------------------------------------------------------- ________________ // 327 // athAryasuhastizeSavaktavyatAmAha;iyaro उज्जेणीए जियवंदण वसहिजायणा साहू । भद्दागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥ 214 ॥ 1 ॥ सवणमवंतिसुकुमाल विम्हय सरणं विराग गुरुख्न्ना। पव्वमि उस्सुगोऽहं करेमि तह अणसणं सिग्धं ॥ 215 ॥ 2 ॥ जणणीपुच्छमणिच्छे मा हु सयंगहिलिंगमो दान्न्ण्। कंथारिगिणि सिवपेल्ल जाम जाणूरुपोट्ट मओ ॥ 216 ॥ 3 ॥ अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सो उ । गंधोदगादि गुरुसाहणं च भद्दाए वहयाणं ॥ 217 ॥ 4 ॥ गोसम्मि तहि गमणं मयकिरीया देसणा गुरूणं च । पव्वयणं णावन्नातीए पुत्तोत्ति आयतणं ॥ 218 ॥ 5 / / एमादुचियकमेणं अणेगसत्ताण च्र्न्न्माईन्नि। काउण तओऽवि गतो विहिणा कालेण सुरलोयं । / 219 / / 6 / / दुहवि जहजोगत्तं तहा पवित्ती अणेगहा एसा। भणिया णिउणमतीए वियारियव्वा य कुसलेण ॥ 220 ॥ 6 ॥ कालगयम्मि महागिरिमुणिवसहे अह कयाइ विह्र्ण्तो। जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥ 1 / / सुरीसुहत्थिनामा उज्जेणीए ठिओ बहि तेण । भणिया मुणीणो सव्वे गोयरगमणुम्मणा संता ॥ 2 ॥ जाएजह अज जणालयाण मज्झम्मि साहुजणजोग्गं । वसहिं तेसिमहेगो संघाडो मंदिरम्मि गओ ॥3 / / भद्दाए सत्थवाहीए भिक्खणट्टा सगौरवं तीए । अब्भुट्ठिओ य णमिओ य पुच्छिओ कस्स भे सीसा? ॥ 4 ॥ अज्जसुहत्थी अम्हं सामी वसहि तयत्थमत्थेमो । इय भणिए पुलयंकरविसदेहाए तीए मुणी । / 5 / / अप्पाणं कयकिच्चं च मन्नामाणाए जान्न्सालाओ। अव्वावाराओ बहुप्पयारमुणिजण-समुचियाओ ॥ 6 ॥ संति चिय एयाओ अणुगिण्हह इय भणेउमुचि ॥ 327 ॥ Page #336 -------------------------------------------------------------------------- ________________ नम. श्रीउपदे एण । पडिलाभिया पभूयं भायणपाणाइदाणेणं ॥ 7 ॥ साहूवि गुरुसगासे पडिकंतिरियावही निवेइंति । भयवं! श्रीअवशपदे भद्दाए~ गिहे उवलद्धा जाणसालाओ ॥ 8 ॥ कयभायणा दिणंते संकंता वसहिमजहत्थिगुरू । बहुबालवुड्डभिक्खगभि-न्तिसुकुमाक्खुप्पामोक्खगणजुत्ता ॥ 9 ॥ पडिमाएं कमेण जियंतसामिणीए कयम्मि वंदणए । पारद्धो जणबोहो ऐदूरं महिय लनिदर्शसंमोहो ॥ 10 ॥ ॥ 328 // ___io य-अस्थि सुभद्दाएं सुओ सुकुमारो पुर्भोग्दुल्ल्लिओ। तत्तोवंतीविसए sukumAlatamassa'bhAvAo // 1 // अन्नया (त्थं) तस्सनामं अवंतिसुकुमालगो तओ जायं । अंतरियमूलनामं सव्वत्थुवलद्धवित्थारं ॥ 12 ॥ समजोव्वणाउ समधणगेहेहितो स्मान्नियेल्लाओ। समलावन्नगुणाओ समदेहपमाणजुत्ताओ ॥ 13 ॥ बत्तीसकन्नगाओ महाविभूईए~ तेण प्रिन्नीया। सुपसन्नवयणकमलाउ पुन्नपब्भारलब्भाओ ॥ 14 ॥ जुम्मं दोगुंदुगोव्व देवो ज्ञ्न्न्नीचितिज्मान्न्गिह्क्जो। ताहि समं विसयसुहं परिभुजै बुहजणाणुमयं ॥ 15 / / कैयाइ सो सुहत्थी मुणीसरो रयणिपढमप हरम्मि । वसहिविवित्तपएसे ठिओ विमाणस्स वृत्तंतं ॥ 16 / / नलिणीगुम्मस्स नवंबुवाहरवमणहरेण सद्देणं । परियत्तिउं पियट्टो पूरिय्त्द्देस्दिसिभागो॥17॥ ता नियपासायपरिट्ठिए तन्नलिणिगुम्ममज्झयणं । सोऊणं विम्हयमाणसेण किं किन्नरो ॥ 328 / / कोई ॥ 18 ॥ उग्गायै परिचिंतियमेयं च मए कहिचि किल दिटुं । एवं वियकमाणो जाओ जाइस्सरो सहसा ॥ 19 ॥ केणावि अणुवलक्खियचेट्रो पत्तो सहत्थिगुरुपासे । नाओ जहा अवंतीसुकुमालो विहियपयपणई ॥ 20 ॥ भयवं! अस्स विमाणस्स वैयरो दुक्कर इहं नाउण्। ता कहणाओ तुब्भेहिं भद्द! जिणंनाहवयणाओ ॥ 21 ॥ तत्तोऽहमागओ सिज्झ Page #337 -------------------------------------------------------------------------- ________________ / / 329 // माणसब्विदियत्थवग्गोऽवि । न लहामि तं सरंतो इहं रैं कत्थइ पयत्थे ॥ 22 ॥ विट्ठाकोटगकिमिओ कहिंचि लद्ध नरत्तणं रम्मं । पुणरवि तट्ठाणगओ जहाहियं दुक्खमणुहवई ॥ 23 / / तह सुरलोगाओ अहं इहागओ सुमरिऊण तच्चरियं । अच्चंतुव्विग्गमणो न निव्वुई किंचिवि लहामि ॥ 24 ॥ ता मे कुणसु पसायं पबज्जादाणओ तयणु चेव्। नियहत्थाओ अणसणदाणेण तओ गुरु भणइ ॥ 25 ॥ पुच्छामि सत्थवाहिं . भई तह परियणं क्ल्त्ताई। अञ्चंतमुस्सुओऽह न सहामि विलंबिउं किंचि ॥ 26 / / कालाणुवत्तणाओ तह सुत्तप्परिणईपमाणाओ । मा हौ सयं पडिवन्नसाहुनेवत्थओ एस ॥ 27 ॥ तक्खणमेव विदिन्ना दिक्खा तह अणसणं निरागारं । सुद्धोवओगगुरुणा सयमेव सुहत्थिणा गुरुणा ॥ 28 ॥ कंथारतरुकुडंगे तव्वेलं चिय गमो कओ तेणं । इंगियदेसनिविट्टो दिट्टो तग्गयसियालीए ॥ 29 ॥ नियपेल्लएहि सजोसंजाएहिं समन्नियाए~ तओ । अहियं छुहाकिलंता लग्गा सा एगजाणुम्मि । 30 / / बीयम्मि पेल्लगाई पहरम्मि दुइज्जगम्मि र्य्न्नीए। तैयम्मि दोसु ऊरुसु चउत्थए उदरदेसम्मि ॥ 31 ॥ स महप्पा मेरुगिरिव्व निचलो नियसमाहिलाभम्मि । | एत्तो चिय नियदेहा अप्पाणं भिन्नमिच्छंतो ॥ 32 ॥ इहलोगे परलोगे अप्पडिबद्धो वयाओ एयाओ। जे होइ तं सयं चिय सग्गा मोक्खा व फलमत्थु । / 33 / / उदरप्पएसभक्खणसमए मरिउ स लिणिगुम्मम्मि । देवत्तणमणुपत्तो तत्थ विभूई पभूई च ॥ 34 / / दुक्करविणिग्गहाओ णलिणीगुम्माभिलासलेसाओ । भूरिकयमोक्खकंखापक्खोवि तहिं स संजाओ ॥ 35 / / जै पुण तदेगचित्तो सो होज मओ कहं महरिसित्ति । पढिओ घडेज सत्यंतरेसु वुत्तं जओ एवं ॥ 36 ॥ दुक्करमुद्धोसकरं अवंतिसुकुमालमहरिसीचरियं । कप्पावि नाम तह तज्जइत्ति अच्छेरयं एयं । / 37 / / अञ्चतुवगारकरं सरीरमेयंति । / 329 ॥ Page #338 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे 1330 ॥ XXXXXXXXXXXXXXXXXXXXXXXXXX मन्नमाणो सेओ। परिवज्जियसुरकजो सजो चिय एत्थमागम्म ॥ 38 / / गंधोदगवुट्ठिसुगंधिपुप्फपगरणाइणा त्म्च्चेइ। पच्च * श्रीअवक्खीकयरूवो अजसुहत्थि नमंसित्ता ॥ 39 ॥ जहआगयं पडिगओ उदिए सूरम्मि जा न ज्ञ्न्न्नीए। पायपणामनिमित्तं न्तिसुकुमा लनिदर्शसमागओ ताव संभालो । / 40 / / जाओ तस्स न कत्थवि जाव पौत्ती कहिचि उव्ल्द्धा। वजाहउव्व सेलो बंधुजणो * नम. वाउलीहूओ ॥ 41 / / तो अजसुहत्थिमुणीसरेण भद्दा सपरियणा भ्न्निया। जहरयणीए अवंतीसुकुमालो लद्धपव्वज्जो ॥ 42 ॥ विहियाणसणो कथारतरुवणे मुक्क्काय्प्द्दिब्ण्धो। णलिणीगुम्मविमाणे सुरो पहाणो समुप्पन्नो ॥ 46 ॥ भद्दा वहूसमेया तत्थ गया विहिय्म्य्ग्काय्व्वा। तट्टाणाओ नियत्ता पन्नत्ता सूरिणा एवं ॥ 44 ॥ नैपूरे पडियाणं दारूण समागमो जहा होइ। तत्तो जहा विओगो तह जीवाणंपि संसारे ॥ 45 ॥ जह सुमीणो जह माइणियाउ जह इंदजालकीलाउ । जह बालधूलिहरविलसियाई तह एस जियलोओ ॥ 46 ॥ एत्य विहवी अविहवी असुहीवि सुही गुणीवि किल अगुन्नो। बंधूवि सिय अबंधू धी अणवत्थो भवत्थजणो ॥ 47 ॥ तहा जस्समयस्सेगयरो सग्गो मोक्खो च होज नियमेण । मरणंपि तस्स मन्ने ऊसवभूयं मणुस्सस्स ॥ 48 ॥ एवमवणीयसागा भद्दा वहुया उदग्गवेरग्गा । सव्वा - / / 330 ॥ ओ सुहत्थिपयंतिगम्मि पडिवन्नदिक्खाओ ॥ 49 / / जायाओ नवरिमेक्का आसि सगब्भा वा तयं मोत्तुं । जाओ कालेण सुओ तीसे बहुलक्खणोवेओ ॥ 50 ॥ तेण पिउपक्खवाया निसीहियाए मणाभिरामल्लं । पिउपडिमासमणुगयं कारियमाययणमुत्तुंगं ॥ 51 ॥ कालंतरेण ससरक्खभिक्खुलोगेण तिव्वरोसेणं । पडिवन्नमह महाकालणामगं जायमिणमिहि ॥ 52 ॥ इति ॥ Page #339 -------------------------------------------------------------------------- ________________ 1331 // KXXXXXXX*****xxx अथपूर्वोल्लिङ्गितगाथासप्तकाक्षरार्थः-इतरः सुहस्ती उज्जयिन्यां विहृतः 'jiyagaMdaNa'tti जीवत्स्वामिकप्रतिमावंदनार्थम् । तत्र च वसतियाञ्चा कृता 'साहु त्ति साधुभिर्भ्द्रागेहे। ततः यानशालास्थानं-यानशालासु समवस्थितिविहिता । नलिनीगुल्माध्ययने सुहस्तिना रात्री परिवर्त्यमाने ॥ 214 ॥ 1 ॥ श्रवणम् आकर्णनं 'अवंतिसुकुमाले' इति अवन्तिसुकुमालेन-भद्रापुत्रेण तस्य कृतम् । ततो विस्मयः संजातः-अहो किमेतद् गोयते इति । ततोऽपि स्मरणं पूर्वभवस्य, तदनन्तरं विरागो मनुष्यभवात् । तदन्वेव समागम्य गुरोः-श्रीमदार्गसुहस्तिनः कथनास्ववृत्तान्तस्य विहिता। भणितं च 'pavvAmi'tti प्रव्रजामि सद्य एव उत्सुकोऽहं प्रव्रज्यां प्रति । चिरकालं प्रव्रज्याप्रतिपालनाऽसहिष्णूत्वात् करोमि * | तथेति समुच्चये अनशनं शीघ्रमिदानीमेव ॥ 215 ॥ 2 ॥ गुरुणा स उक्तः जननीपृच्छाकर्तुमुचिता तव, ततोऽनिच्छे-अनभिलाषे जननी पृच्छाविस्स्ये। तस्मिन् सति 'माहुसयंगहिलिंगमो dANaM'ti मा स्वयं गृहीतलिङ्ग एष सम्पद्यतामिति दानं लिङ्गस्य तस्य गुरुणा कृतम् ततः kaMthArigiNi'tti कथारिकुडंगे गत्वा इंगिनीमरणमधिष्ठितं तेन । 'sivapella'tti शिवया-शृगाल्या पिल्लेश्च-तदपत्यः 'jAma'tti यामेषु रजन्या द्वितीयतृतीयचतुर्थेषु 'jANUrapoTTa'tti क्रमेण जानुनोरूवोः पोट्टे-उदरे च भक्षिते मृतः-परासुर्जात इति ॥ 216 ॥ 3 ॥ ततोऽधिसह्य तद्भक्षणव्यथां तद्गतचित्तो-मनाग नलिनीगुल्मविमानगतचित्तः उपपन्नकस्तत्र-नलिनीगुल्मे स तु स चेति । तेन च niz2अशरीरस्य गन्धोदकादिः गन्धजलावर्षणसुरभिपुष्पप्रकिरणगाशीर्षचंदनसमालभनादिको देहसत्कारः कृत्ः। ॥ 331 / KXXXX Page #340 -------------------------------------------------------------------------- ________________ संग्रहगाथा क्षरार्थः 11332 / / श्रौपदे गुरुसाधनं च-गुरुणा च कथितं तस्य वृत्त भद्रायास्तथा वधूनाम् ॥ 217 ॥ 4 ॥ शपदे गोसे-प्रत्युषसि तत्र गमनं भद्राया एव स्व्धूकायाः। तत्र च मृतक्रिया-शरीरसत्कारादिका तस्य विहिता । देशना भवस्वरूपविषया गुरूणाम् आचार्यसुहस्तिनां पुनः प्र्वृत्ता। ततः प्रव्रजनं सुभद्रायाः सवधूकायाः सम्पन्नम् । परं न नैवापन्नायाः-आपन्नसत्त्वाया एकस्याः । तस्याः पुत्रो जात इति । अनेनायतनं-देवकुललक्षणं पितृपक्षपातात् तत्र स्थाने कृतमिति ॥ 218 / / 5 / / एवमाद्य चितक्रमण-एवमादिना सम्प्रति नपति-अवन्तीसुकुमालं प्रतिबोधप्रभृतिना उचितक्रमेण-स्वावस्थोचित प्रवृत्तिरूपेणानेकसत्त्वानां-ग्रामनगरादिषु नानाविधानां भव्यजीवानां चरणादीनि चरणं--चारित्रं देशतः सर्वतश्च, आदिशब्दात् सम्यक्त्वबीजाधानग्रहः, कृत्वा-विधाय तत्तदुपायप्रयोगेण तकोऽपि--आर्यसुहस्तिसूरिरपि गतः- प्राप्तो विधिना पण्डितमरणाराधनरूपेण कालेन-सर्वगच्छप्रयोजननिष्पादनावसानरूपेण सुरलोक-त्रिदशभवनमिति ॥ 219 / / 6 / / ____ अथोपसंहरन्नाह;-द्वयोरपि प्रस्तुताचार्ययोर्न पुनरेकस्यैव, यथायोग्यत्वं निजनिजयोग्यत्वानतिक्रमण तथा-तत्प्रकारा प्रवृत्तिः गच्छप्रतिपालनादिलक्षणा अनेकधा एषाऽनिरूपितरूपा भणिता पूर्वसूरिभिः, परं निपुणमत्या-सूक्ष्मभोगेन विचा रयितव्या विमर्शनीया पुनः कुशलेन । अन्यत्राप्युक्तम्-"यस्माद् यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा । प्रारब्धईं व्यमुपायेन, सम्यगेष सतां नयः" ॥ 1 ॥ 220 ॥ 7 // योग्यारंभमेवानयोर्भावयति; / / 332 / / Page #341 -------------------------------------------------------------------------- ________________ कप्पेऽतीते तक्किरियजोगया फासिया म्हागिरिन्ना। तह गच्छपालणेणं सुहत्थिणा चेव जतितव्वं ॥ 22 ॥ कल्पे-जिनकल्पे जम्बूनाममहामुनिकालव्यवच्छिन्नत्वेनातीते सति तत् क्रियायोग्यता-जिनकल्पानुकाररूपा स्पृष्टानिषेविता म्हागिरिन्ना। तथेति पक्षान्तरोपक्षेपार्थः । गच्छपालनेन-सारणावारणादिना गच्छानुग्रहकरणरूपेण सहस्तिना च तक्रियायोग्यता स्पृष्टा । सम्यकपरिपालितगच्छो हि पुमान् जिनकल्पयोग्यो भवतीति गच्छपरिपालनमपि परमार्थतो 1333 ॥ जिनकल्पयोग्यतैवेति । निगमयन्नाह-एवेत्यनुस्वारलोपादेवं-भणितपुरुषन्यायेन यतितव्यम् उद्यमः कार्यः sarvaprayoIPS जनेषु ॥22shaa सम्प्रतीत्थं प्रवृत्तौ phalamAha;evaM उचियपवित्ती आणाआराहणा सुपरिसुद्धा । थेवावि होति बीयं पडिपुन्नाए ततीए उ ॥ 222 ॥ एवम् आर्गमहागिरि-आर्यसुहस्तिन्यायेन उचितप्रवृत्तिः-स्वावस्थोचितानुष्ठानारम्भरूपा, आज्ञाराधनाद्-अर्हद् वचनानुपालनात् सुपरिशुद्धा-अत्यन्तममलीमसा स्तोकाऽपि-तथाविधकालक्षेत्रादिबलविकलतयाऽल्पापि, किं पुनः प्रभूता; भवति सम्पद्यते बीजम्-उत्पत्तिहेतुः प्रतिपूर्णायाः तस्यास्तु-तस्या एवोचितप्रवृत्तेः, यथा हि शुक्लपक्षप्रवेशात् प्रतिपचन्द्रमा परिपूर्णचन्द्रमण्डलहेतुः सम्पद्यते तथा सर्वज्ञाऽऽज्ञानुप्रवेशात् तुच्छमप्यनुष्ठानं क्रमेण परिपूर्णानुष्ठानहेतुः सम्पद्यत । इति ॥ 222 ॥ . एतदेव भावयति; Page #342 -------------------------------------------------------------------------- ________________ उचितप्रवृत्तिफलम. श्रीउपदे संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो य (u) कुसलबुद्धी विहारपडिमाइसु करेंति ॥ 223 ॥ शपदे यदा-"आचेलकुद्देसिय सेज्जायर रायपिंड कीक्म्मे। वय जे? पडिक्कमणे मासं पज्जोसवणकप्पे" ॥ 1 ॥ इति वचनात् स्थितकल्पतया-आदिष्टमासकल्पविहारा अपि साधवः कालक्षेत्रदोषात् तथा विहरमाणा ज्ञानादिवृद्धि न लभ न्ते तदा एकत्र क्षेत्रे नवविभागीकृते वसतिपरावर्तनेन भिक्षाचर्यापरिवर्त्तनेन च यतन्ते, यदा च कुतोऽपि वैग्॥334॥ ण्यात तदपि कत्तुं न पार्यते तदा एकस्यामपि वसतौ नवविभागायां संस्तारपरावर्त-संस्तारकभूमिपरिवृत्तिलक्षणं प्रतिमासं कुर्वन्ति, इत्थमपि तत्कल्पः परिपूर्ण आराधितो भवति । तथा जिनकल्पादिविशेषानुष्ठानाऽसहिष्णुतायाम भिग्रहं चैव-द्रव्याद्यभिग्रहलक्षणं चित्ररूपं तु-नाना-रूपमेबकैकस्यानेकरूपत्वात्, इतस्तु-इत एव स्तोकाया apyucitaIP प्रवृत्तेः परिपूर्णानुष्ठानबीजत्वाद्ध तोः कुशलबुद्धयः-उत्सर्गापवादशुद्धबुद्धजिनमतत्वेन निपुणमतयो 'विहार-प्रतिमादिषु' विहारे मासकल्पादौ प्रतिमादिषु च-भिक्षुप्रतिमादिषु कर्त्तव्यतामापन्नासु कुर्वन्ति-A सेवन्त इति । द्रव्याद्यभिग्रहरूपं च "लेवडमलेवर्ड वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेणव दम्वेणं अह दव्वाभिग्गहो एस" ॥ 1 ॥ इत्यादिग्रन्थादवसेयमिति ॥ 223 / / . एनमेवार्थ vyatirekamukhenAha;akae बीजक्खेवे जहा सुवासेऽवि न भवती सस्सं । तह धम्मबीयविरहे ण सुस्समाएवि तस्सस्सं ॥ 224 ॥ अकृते-अविहिते बीजक्षेपे-शालिमुद्गादे:जस्य वपने यथा सुवर्षेऽपि-जलभारमेदुरजलधरधाराप्राग्भारनिपातलक्षणेऽपि ॥ 334 ॥ Page #343 -------------------------------------------------------------------------- ________________ / / 335 // न नैव भवति सस्य-धान्यं तथा 'धर्मबीजविरहे धर्मबीजानां-सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां परिहारे न सुषमायामपि समा नाम कालविभागः सुष्ठु-तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुषमा तस्यां, किं पुनरितरसमासु दुष्षमादिलक्षणास्वित्यपिशब्दार्थः, तत् सस्य-स एव धर्म एव विषयाकांक्षाबुभुक्षाक्षयावहत्वेन सस्यं भवतीति । यथोक्तम् "नाकारणं भवेत् कार्य नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात, कार्यकारणयोः कचित् ॥ 1 ॥ " ॥ 224 // यस्मादेवं ततः किं कर्त्तव्यमित्याह ;आणापरततेहिं ता बीजाधाणमेत्थ कायव्वं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥ 225 / / ___ आज्ञापरतंत्रीः-सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् बीजाधानं-जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिलक्षणम् अत्र-प्रस्तुते कर्त्तव्यं धर्मे-साध्यत्वेनाभिमते सति यथाशक्ति-स्वसामर्थ्यानुरूपं परमसुखम्-एकान्तिकात्यन्तिकानन्दसंदोहमयं शर्म इच्छद्भिः-वाञ्छद्भिरिति । धर्मबीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते-यथा "जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्ध, धर्मबीजमनुत्तमम् ॥ 1 ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्ध होतदीदृशम् ॥ 2 ॥ आचार्यादिष्वपि होतद्विशुद्धं भावयोगिषु । यावृत्त्यं च विधिवच्छद्धाशयविशेषतः ॥ 3 ॥ भवोद्वेगश्च सहजो, द्वव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि c॥4॥ लेखना पूजना दानं श्रवणं वाच्नोद्ग्र्ह्ः। प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥ 5 ॥ दुःखितेष Page #344 -------------------------------------------------------------------------- ________________ पद- शपदे आज्ञापरतंत्राणां कर्तव्योपदे दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ 6 ॥ इत्यादि ॥ 225 / / अत्रैव दृष्टान्तमाह;| सुव्वै य तेणणायं एत्यं बोही' पत्तिविग्धकरं । तं चेव उ कुसलेहि भावेयध्वं पयत्तेणं ॥ 226 / / श्रूयते च-निशम्यते पुनः सर्वज्ञप्रणीतागमे स्तेनज्ञातं-चौरोदाहरणमत्र-प्रस्तुते बीजाधाने वक्तुमारब्धे सति 'बोधिप्राप्तिविघ्नकर' बोधिप्राप्तेर्बोधिविघ्नस्य च कारकपुरुषद्वयसूचकत्वेन तत्कारकं । तदेव तुशब्दाद् अन्यानि च धनसार्थवाहादिज्ञातानि कुशल:-विद्वद्भिर्भावयितव्यं-मीमांसनीयं प्रयत्नेनेति । / 256 / / तदेव gAthAtrayeNAha;kosaMbisedvisuya गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे सवणं बोहि-अभावेतु य विसेसो ॥ 227 ॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा मेओ । पुच्छा अबोहि नेहे बहु जोगाऽबीजगो कह णु ? ॥ 228 / / दंगीयपुत्ता गाहरण पच्छखेडणग सेलगुहसाहू । धम्मपसंसपओसा बीयाबीया दुवेण्हंपि । / 229 ॥ / समस्ति निखिलक्षोणीकामिनीमण्डनोपमा । कौशांब्याख्या पुरो शम्ब-पाणिपत्तनभूतिभाक् ॥shaa तौक-च्छत्रवसुधापरिपालनविश्रुतः । राजा जितारिनामाऽभूत , सद्भूतगुणसन्निधिः ॥ 2 ॥ श्रेष्ठिनौ तत्र सुष्ठुश्रीभाजनं जनपूजितौ । / अभूतां धनयक्षाह्वावौदार्यादिगुणान्वितौ । / 3 ॥ धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः । वसुपालश्न यक्षस्य, . वसुवृद्धिविधायकः ॥ 4 ॥ जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । अत्यन्तमित्त्रताभावो, लोकाश्चर्यविधायकः ॥ 5 ॥ / / 336 // Page #345 -------------------------------------------------------------------------- ________________ / / 337 / / रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेचित्ताविमाविति ॥ 6 ॥ ततः कुलोचितं कर्म, कुर्वतोर्यान्ति वास्राः। अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः ॥7॥ भगवान् श्रीमहावीर - इक्ष्वाकुकुलनन्दनः । गीर्जलैर्जनसन्तापशमनेऽम्भादसन्निभः ॥ 8 ॥ विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्रासौ धर्ममाचख्यो, ससुरासुरपर्षदि ॥ 9 ॥ तमागतं समाकर्ण्य, कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् ॥ 10 ॥ तावपि श्रेष्ठिनोः सूनू, कुतूहलपरायणौ । जनेन सार्द्ध मायातो जिननायकसन्निधौ ॥ 11 ॥ जिनस्तु देशयामास, मोक्षमार्गं सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥ 12 ॥ / ततस्तयोर्वणिक्सुन्वोरेकस्य तञ्जिनादितम् । श्रद्धानमार्गमायाति भाव्यते च स मानसे ॥13॥ स्काराक्षो मस्तकं धुन्वन्, कर्णपर्णपुटाप्पितम् । रोमाञ्चित. पिबत्युच्चैजिनवाक्यं यथाऽमृतम् ॥ 14 ॥ तदन्यस्य तदाभाति, वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भाव, लक्षयामासतुस्तराम् । / 15 / / व्याख्याभुवः समुत्थाय जग्मतुर्भुवनं निजम् । तत्रैको व्याजहारंवं भ्रातरत्वं भावितः किल । / 16 / / जिनवाचा न चाहं भास्तदत्र किमु कारणम् । एकचित्ततया रूपातावावां लोके इयच्चिरम् । 17 / / इदानीमत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ॥ 18 ॥ सत्यमेवं ममाप्यत्रविकल्पः संप्रवर्त्तते । केवलं केवली नूनं निश्चयं नौ करिष्यति । / 19 / / स एव प्रश्नितोऽत्रार्थे तद्यातास्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके । / 20 / / पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरकेन, श्लाघितौ युवयोर्मुनिः ॥21॥ तथाहि । 337 / Page #346 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे II यह । / 338 / आस्तां युवां क्वचिद्ग्रामे, द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं लावण्यपदमागतौ ॥ 22 ॥ संजा- श्रेष्टिपुत्रद्वततद्विकारौ च, जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥ 23 ॥ अनार्यकार्यमारब्धौ, कर्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥ 24 ॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितो ) ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥ 25 ॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥ 26 ॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसद्मनः । यदित्थ निर्भय: शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥ 27 / / वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं गताः ॥ 28 ॥ धिक्कारोपहतात्मानो, यास्यामः कां गति मृताः ? / ही जाता दुःखभावेन, लोकद्वयविराधकाः । / 29 / / तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः? ॥ 30 / / अन्यः पुनरुदासीनः, समभूत्तं मुनि प्रति । गुणरागादवापैको वोधिबीजं न चापरः । / 31 / / ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् । / 32 / / मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारी, वणिग्धर्मपरायणौ ॥ 33 ॥ एकस्येह तदेतस्य, जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य, निर्बीजत्वेन नाभवत् ॥ 34 ॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम । निशम्यकस्य सञ्जातं, जातेः संस्मरणं क्षणात् । / 35 / / ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥ 36 / / तत्प्रतिपत्तिसामर्थ्याच्छभकर्मानुबन्धतः । सिद्धि यास्यत्यसौ काले परः संसारमेव हि । / 37 / / Page #347 -------------------------------------------------------------------------- ________________ 11339 / / अथ गाथाक्षरार्थः;-'kosaMbi'tti कौशांब्यां पुरि 'sevisuya'tti श्रेष्ठिनोः सुतौ गाढप्रीतौ परस्परं प्रायेण-बहून् वारान 'तुल्लफलसिद्धी' व्यवहारप्रवृत्ती समानफललाभौ च प्रवर्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणं-धर्मसमाकर्णनमभूत् । तयोर्बोध्यभावयोश्च-बोधावभावे च सति विशेषः संवृत्तः । / 127 ॥ 1 ॥ तमेव दर्शयति-'हरिसो मज्झत्थत्तं' इत्यादि, हर्षः सन्तोष एकस्य धर्मपालजीवस्य, मध्यस्थत्वम् -उदासीनत्वमन्यस्य परस्परम -अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवत्तः ततः 'पुच्छा abohi'tti अबोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्श्वे । 'नेहे बहुजोगों' इति भगवान् ! स्नेहे सत्यावयोर्बहुः प्रभूतो योगः सदा व्यवहारकारणादिसम्बन्ध एकचित्तयोरभूत् । ततः बीज-मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽबीजकः कथं केन हेतुनैष मत्सखा सम्पन्नः ? न वितर्के इति । / 228 ॥ 2 ॥ ____ 'दंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयाः, यथा-द्रङ्गिकपुत्री, द्रङ्गो नाम गोधनबहुलः सन्निवेशविशेषः सोऽस्यास्तीति ङ्गिको-ग्राममहत्तरकस्तत्सुतौ युवां भूतवन्तौ । 'goharaNa'tti कदाचिद् भवद्भ्यां गवां हरणे कृते सति, दण्डपाशिकः 'पच्छ kheDaNaga'tti पश्चात्-पृष्ठतः-खेटनक-त्रासनमारब्धम् । ततः पलायमानाभ्यां भवद्भ्यां शैलगुहायां साधुरेको दृष्टः । तत्र धर्मप्रशंसाप्रद्वेषौ-भवतोः प्र्वृत्तौ। ततो 'bIyAbIya'tti बीजमबीजं च द्वयोरपि यथाक्रम सम्पन्नमिति ॥ 229 / / 3 ॥ अथ पूर्वोक्तमुदाहरणं निगमयन् बीजशुद्धि दर्शयति ; ॥ 339 ॥ Page #348 -------------------------------------------------------------------------- ________________ श्रीउपदे. शपदे ॥ 340 / / एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादिवि बीजं तस्सेव अणहंति ॥ 230 / / वैयावृत्य. एवं-द्रङ्गिकप्रथमपुत्रवत् कर्मोपशमाद्-बहलतमःपटलप्रवर्त्तकमिथ्यात्वमोहमान्द्यात् सद्धर्मगतं-शुद्धधर्मानुसारि, र स्वरूपम उपाधिपरिशुद्धम् - उपाधिभिः- उपादेयताबुद्धि - आहारादिदशसंज्ञाविष्कम्भफलाभिसन्धिरहितत्वलक्षणनिर्मलभावमानीतं, स्तोक-वक्ष्यमाणापिशब्दस्येहाभिसम्बन्धात् स्तोकमपि 'प्रणिधानादि प्रणिधानं-कुशलचित्तन्यासः, आदिशब्दात् प्रशस्तो । (प्रशसा)चितकृत्यकरणग्रहो बीज-प्ररोहहेतुस्तस्यैव-सद्धर्मस्थानघम -अवन्ध्यमिति । / 230 / / इदमेव किञ्चिद् विशेषत Aha;eyaM च एत्थ गं जहा कहिंचि जायम्मि एयम्मि । इहलोगादणवेक्खं लोगुत्तरभावरुइसारं ॥ 231 / / एतच्च-धर्मबीजमत्र-लोकोत्तरधर्माराधनप्रक्रमे ज्ञेयं, यथाकथञ्चित्-काकतालीयान्धकण्टकोयादिज्ञातप्रकारेण जाते एतस्मिन्-कम्र्मोपशमे, कीदृशमित्याह-इहलोकाद्यनपेक्षम -ऐहलौकिकपारलौकिकफलाभिलाषविकलम । तथा, लोकोत्त ॥ 340 / / रभावरुचिसारं-जैनशासनसूचितदयादानाद्यनवद्यभावश्रद्धानप्रधानम्, लौकिकभावेषु हि दृढविपर्यासानुगतेषु श्रद्धायां व्यावृत्तविपर्याससद्धर्मबीजभावानुपपत्तेरिति ॥ 231 / / __ एतदेवाधिकुत्याह ;पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भक्खयकरंति गरुयं बुहेहि सयमेव विन्नेयं ॥ 232 ॥ प्रायो-बाहुल्येन बहुमानस्वरूपेणेत्यर्थः, अनाख्येयम -आख्यातुमशक्यमिदं-धर्मबीजं परेभ्यः । एवं तसंवेद्यमप्येत Page #349 -------------------------------------------------------------------------- ________________ ||341 // EXXXXXXXXXXXXXXXXXXXXXXX त्स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवेदनप्रत्यक्षपरिच्छेद्य पुनः शुद्धभावानाम् -अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुक-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाक्यातुं, सरस्वत्याऽपि शक्यते । / 1 / 232 ॥ . अर्थतद् गुरुकत्वमेव भावयति ;जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सव्वेसि पाएणं णय तत्थवि जायमेयंति । / 233 / / यद् यस्माद् द्रव्यलिङ्गक्रियाः पूजाद्यभिलाषणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ता:-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्मबीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भवात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य म यत् कचित् । ॥ 233 / / ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायव्वो धीरेहि कयं पसंगेण ॥ 234 ॥ XXXXXXXXXXXXXXREK KRXXXXXX Page #350 -------------------------------------------------------------------------- ________________ HAL श्रीउपदेशपदे । / 342 ॥ तत्-तस्मादेतस्मिन्-धर्मबीजे प्रयत्ना-यत्नातिशयः कर्तव्यो धीररित्युत्तरेण योग: / किलक्षणः प्रयत्नः कर्त्तव्य धर्मबीजैत्याशंक्याह-ओघेन-सामान्येन वीतरागवचने-वीतरागागमप्रतिपादिते पुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तत्त प्राप्तिकरचित्तशुद्धसमाचारे बहुमाना भावप्रतिबन्धः क्षयोपशदवैचित्र्याद् मृदुमध्याधिमात्रः कर्त्तव्या धीर:-बुद्धिमद्भिः । उप ONopAyaH संहरन्नाह-कृतं प्रसंङ्गेन-पर्याप्तं धर्मबीजप्रख्यापनेनेति । / 234 ॥ __अथाज्ञापूर्वकप्रवृत्तावपि प्राप्रपञ्चितबुद्धिपरिणतिरूपा मीमांसव कार्यसाधिकेति प्रपञ्चयितुमिच्छराह;| वेयावच्च न पडति अणुबंधेल्लंति सहरिसं एक्को । एत्तो एत्थ पयति धणियं णिय सत्तिनिरवेक्खां । / 235 / / वैयावृत्त्यम्-अन्नपानौषधभैषजदानादिना पादधावनशरीरसंवाहनशयनासनरचनादिना साधुजनोपकारिणा चित्ररूपेण क्रियाविशेषेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुबंधेण्ण' ति अनुबन्धोऽनुगमोऽव्यवच्छेद इत्येकोऽर्थस्तदस्यास्तीत्युबन्धवत्, तथा चोक्तम्-"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ वेयावच्चकयं सुहोदयं नासए कम्मं ॥ 1 ॥ " इत्यस्मात् कारणात् सहर्ष-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो । वैयावत्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम् । इदमेव व्याचष्टे-निजशक्तिनिरपेक्षं स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीव्रबुभुक्षः स्वजठरानलबल्लोल्लङ्घनेन ॥ 342 / / भुञ्जानो न कञ्चन गुणमवाप्नोति, किन्त्वग्निमान्द्यापादनेन दोषमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या । / 235 / / / इत्थमल्पमतिविषयं वैयावृत्त्यमभिधाय, अधुना tadviparyayeNAbhidhAtumAha;anno उ कि इमं भन्नतित्ति वयणाओ कह व कायव्वं । सतीए तह पयट्टति जह साहति बहुगमेयं तु । / 236 ॥ Page #351 -------------------------------------------------------------------------- ________________ / / 343 / / अन्यः पुनः-वैयावृत्त्यरुचिरेव धार्मिकविशेषो बहुमतिः किमिदं - वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथमतो मीमांसते, अज्ञातस्य तु कर्त्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, कथं वा-क्रेन वा प्रकारेण गुरुबालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयेआगेन शक्त्या - स्वसामर्थ्यारूपं तथा प्रवर्त्तते प्रस्तुत एव वैयावृत्ये यथा साधयति बहुकमेतत्तु - इदमेव वैयावृत्त्यं शक्त रत्रोटनेन प्रतिदिनं वृद्धि - भावादिति भावः ॥ 236॥ अत एव पौर्वापर्यशुद्धां वैयावृत्त्यविषयामाज्ञां दर्शयति ; पुरिसं तस्सुवयारं अवयारं va'ppaNo य णाऊणं । कुज्जा वेयावडियं आणं काउं निराससा । / 237 / / पुरुषम् - आचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकलक्षणपदस्थ पुरुषपञ्चवकरूपं ग्लानादिरूपं च तथा तस्य - पुरुषस्योपकारम् - उपष्टम्भं ज्ञानादिवृद्धिलक्षणम्, अपकारं च - तथाविधावस्थावैगुण्यात् श्लेष्मादिप्रकोपलक्षणम्, तथाऽऽत्मनश्च - स्वस्यापि शुद्धसमाधिलाभरूपमुपकारमपकारं च शेषावश्यककृत्यान्तरह निस्वभावं वा ज्ञात्वा सूक्ष्माभागपूर्वकं कुर्याद्विदध्यात् । वैयावृत्यम् - उक्तरूपमाज्ञां कृत्वा - सर्वज्ञोपदेशोऽयमिति मनसि व्यवस्थाप्य निराशंस - कीर्त्यादिफलाभिलाषविकलः सन्निति ॥ 237 ॥ न च वक्तव्यं क्रियात एव फलसिद्धिर्भविष्यतीति किं पुनः पुनराज्ञोद्घोषणेनेत्याह ; - आणबहुमाणाओ सुद्धाओ इह फलं विसिद्वंति । ण तु किरियामेत्ताओ पुव्वायरिया तहा चाहु ॥ 238 / / 343 // Page #352 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे स्वरूपम. 11344 ॥ **XXXXXXXXXX***** आज्ञाबहुमानाद्-वचनपक्षपाताच्छुद्धात्-कुग्रहादिदोषरहितात्, इह-पइयावृत्त्यादिकृत्येषु फलं विशिष्टं-पुण्यानुबन्धिपु-वयावृत्यण्यरूपं निरनुबन्धाशुभकर्मरूपं च सम्पद्यत इति । न पुनः क्रियामात्राद्-मन्त्रविजितसर्पदष्टापमार्जनक्रियाकल्पात् साधुसमाचारासेवनादेः केवलाद् विशिष्ट फलमस्ति । एतदेव दृढीकूर्वन्नाह-पूर्वाचार्यास्तथा च तथैव यथोच्यतेऽस्माभिस्तथाहः -ब्रुवते । / 238 ॥ यदाहुस्तदेव गाथाद्वयेन दर्शयति ;भावाणाबहुमाणओणो सत्तिओ सुकिरियापवित्तीवि । नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्ठा सा ॥ 239 ॥ भावाद्-अन्तःपरिमाणाद् य आज्ञाबहुमानः-उक्तरूपः तस्मात् कथंचिजातात् । किमित्याह-शक्तितः-स्वसामर्थ्या. नुरूपं 'सुक्रियाप्रवृत्तिरपि'-सुक्रिययां-मार्गानुसारसारायां दर्शनाप्रभावनादिकायां चित्ररूपायां प्रवृत्तिः-उत्साहरूपा भवतीति, भावाज्ञाबहुमानस्तावत् सम्पन्न एवेत्यपिशब्दार्थः, नियमेनैव, शुद्धभावाज्ञाबहुमानस्य तथाविधमेघोन्नतेरिव जलवृष्टिक्रिया (या: सुक्रिया) या व्यभिचाराभावात् । विपक्षे बाधकमाह-ईतरथा सुक्रियायाः प्रवृत्तिनिरोधेन नैव तको-भावाज्ञा-बहुमानरूपः शुद्धो वर्तते, स्वकार्यसाधकस्यौव कारणस्य निश्चयतः कारणभावात् । इत्यस्मात् कारणाच्छुद्धभावाज्ञाबहुमाने इष्टा सा सुक्रिया ॥ 239 / / ततोऽपि kimityAha;eIe 3 विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुबंधजुयं संपुन्नहेउओ सम्ममवसेयं ॥ 240 / / ॥44 / / * Page #353 -------------------------------------------------------------------------- ________________ एतस्याः पुनः-सुक्रियायाः सकाशाद् विशिष्टम्-अपरक्रियाजन्यपुण्य विलक्षणम् । कत एवाह-सुवर्णघटतुल्यं-शातकुम्भकुम्भसन्निभमिह-जगति फलं-पुण्यलक्षणं नवरं-केवलं जायते अनुबन्धयुतम्-उत्तरोत्तरानुगमरूपवत् । कुत इत्याह 'सम्पूर्णहेतुतः' सम्पूर्णेभ्यो हेतुभ्यो भावाद्, हेतवश्चास्य प्राणीकरुणादयः । यथोक्तम्-"दया भूतेषु संवेगो, विधिवद् गुरुपूजनमम् । विशुद्धा शीलवृद्धिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ 1 ॥ " सम्यग्-यथावद् अवसेयमिदम् । न हि पूर्णकारणारब्धा भावाः कदाचिद् निरनुबन्धा भवितुमर्हन्ति, अन्यथा तत्तयाऽनुपपत्तेः ॥ 240 / / ननु क्रियामात्रमप्याज्ञाबहुमानशून्यानां कथं ज्ञायते ? इत्याशंक्याह ;किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसि । / 241 / / क्रियामात्रं पुनरुक्तरूपमिह-दूरभव्येष्वभव्येषु च जायते लब्ध्यापेक्षयापि, इह लब्धि स्वपात्रकीर्त्यादिलाभलक्षणा गृह्यते, आदिशब्दात् स्वजनाद्यविरोधकुललज्जादिग्रहः, तान्यप्यपेक्ष्य स्यात् । गुरुलाघवादिसंज्ञानवजित गुणदोषयोः । प्रवृत्तौ गुरुलाघवमादिशब्दात् सत्त्वादिषु मैत्र्यादिभावग्रहस्तेषु यत्संज्ञानं शुद्धसंवेदनरूपं तेन विनिर्मुक्तं, प्रायो-बाहुल्येनेतरेषां-शुद्धाज्ञाबहुमानविहीनानामिति । / 241 / / एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयंपि ॥ 242 ॥ इतस्तु-क्रियामात्रात् पुननिरनुबन्धम्-उत्तरोत्तरानुबन्धशून्यम्, अत एव 'मिम्मयघडसरिसमो' इति मृत्तिकामयघटसदृशं फलं पुण्यबन्धलक्षणं ज्ञेयम् । पुनरपि दृष्टान्तान्तरेण भावयति-कुलटाया-दुश्वारिण्याः स्त्रिया द्विजदानादयो Page #354 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे । / 346 / / ब्राह्मणविभववितरण - पर्वदिवसेआपवास - तीर्थस्नानप्रभृतयो धर्मक्रियाविशेषास्तेषु यथा निरनुबन्धं फलं, तथा, हन्तेति कोमलामंत्रणे, एतदपि क्रियामात्रजन्यं पुण्यमिति ॥ 242 ॥ तम्हा भावो सुद्धो सव्वपयत्तेण हंदि परलोए । कायव्वो बुद्धिमया आणोवगजोगतो णिञ्च ॥ 243 ॥ यस्मादेवं क्रियामात्रं निरनुबन्धफलं तस्माद् - भावो - मनः परिणामः शुद्धो - रागद्वेषमोहमलविकलः सर्वप्रयत्नेन - सर्वस्वसामर्थ्यागोपनरूपेण; हंदीत्युपप्रदर्शने, परलोके - स्वग्र्गापवर्गादिलक्षणे साध्ये कर्त्तव्यो - घटयितव्यो बुद्धिमता - प्रशस्तमना पुरुषेण । कथमित्याह - ' आज्ञोपगयोगतो' आज्ञामुपगच्छन्ति - अनुवर्त्तन्ते ये ते आज्ञोपगास्ते च ते योगाश्च - अनुष्ठानभेदाः तेभ्यो, जिनाज्ञानुसारिणो धर्मारम्भान् प्रतीत्येत्यर्थः, नित्यम् - अहर्निशमिति ॥ 243 ॥ सम्प्रत्याज्ञामेव पुरस्कुर्वन् दृष्टान्तमाह; - जा आणं बहु मन्नति सो तित्थयरं गुरु च धम्मं च । साहेति य हियमत्थं एत्थं भीमेण दिट्ठ तो ॥ 244 ॥ / यो जन्तुरासन्नभव्य आज्ञाम् - उक्तरूपां बहु मन्यते - पुरस्करोति स - आज्ञा बहुमन्ता तीर्थकरम - अर्हन्तं गुरु N च धर्माचार्यं धर्मं श्रुतचारित्ररूपं बहु मन्यते, आज्ञाबहुमानस्य तीर्थकरादिबहुमानाविनाभूतत्वात् । साधयति, घटयति, चः समुच्चये, हितं-कल्याणरूपमर्थं - पुरुषार्थलक्षणम् । अत्र - अस्मिन्नाज्ञा बहुमाने भीमेन राजसूनुना दृष्टान्तः - उदाहरणं वाच्यम् । / 244 ॥ एनमेव भावयति ; - आज्ञाबहुमानेभोम ku0 udA0 / / 346 / Page #355 -------------------------------------------------------------------------- ________________ / / 347 // तगराए रतिसारो राया पुत्तो य तस्स भीमो ति । साहुसगासं णीओ धम्म सोऊण पडिबुद्धो ॥ 245 / / / / परमुवयारी ताओ इमस्स सति अप्पियं ण कायव्वं । ghettUNa'bhiggahaM तो सावगधम्म सुहं चरति ॥ 246 ॥ 2 ॥ वणिकन्न राय रागे वरणं णो पुत्तरज्ज न करेमि । तुह पुत्त न परिणेमी कालेणं बंभयारित्ति ॥ 247 ॥ 3 ॥ दिन्ना पुत्तो राया भीमो गिहबंभ सक्कथुति आन्ना। देवाऽऽयल्लग गणिया वावज्जति निक्किपाऽधम्मो ॥ 248 ॥ 4 ॥ आणाभावणजोगा रागाभावो इमस्स धीरस्स । वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो । / 249 ॥ 5 ॥ आयारामो जाओ आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि विसए एयं करेंताणं ॥ 250 ॥ 6 ॥ तगरायां पुरि प्रतिहतापरपुरीसमुद्धचभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् । धर्मम उक्तरूपं श्रुत्वा प्रतिबुद्धो-लब्धबोधिः सम्पन्नः । / 245 ॥ 1 ॥ चिन्तितं चानेन परमोपकारी, अत्यन्तहित विधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजित्ः। ततोऽस्य प्राणप्रदानेनापि प्रत्युपकर्तुमशक्यमिति सदा-सर्वकालमप्रियम -अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिग्रह-नियमम । ततः-तदनन्तरं गहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनम लानुव्रतगुणवतशिक्षाव्रतलक्षणम्, कीदृशमित्याह-सुखं स्वर्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तत्कालापेक्षयेति ॥ 246 / / 2 / / Page #356 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे 348 / एवं प्रतिवासरमपूर्वापूर्वपवित्रपरिणामपरंपरामधिरोहतः सतो भीमस्य याति कालः । 'vaNikannarAyarAya'tti वणिजः आज्ञाबहुसागरदत्तनामधेयस्य कन्या चन्द्रलेखाभिधाना शृङ्गारक्षीरनीरधिलहरी सुभगलावण्योपहस्तितामरसुन्दरीका हर्म्यतलगता मानेभीम ku0 udA0 काञ्चनकन्दुकक्रीडारसमनुभवन्ती वातायनस्थितस्य राज्ञो रतिसारस्य लोचनमार्गमागता । ततस्तदीयराजहंसानुसारिसलीलगमनादिगुणाक्षिआतमानसोऽसौ तद्गोचरे रागे अभिष्वंगलक्षणो सम्पन्ने सति दारुणां मदनावस्थामाससाद । तदवस्थं च तं समुपलभ्याऽवोचद मन्त्री-देव ? किमिदमकाण्ड एव युष्मच्छरीरस्यापाटवम् ?, तेनापि नास्य गोप्यमग्तीति परिभाव्य निवेदितं nija'varUpaM, ततो मन्त्री सागरदत्तगृहं गत्वा वरणं चन्द्रलेखायाः कर्तुमारब्धः । सागरदत्तेन चोक्त 'नो पुत्तरज्ज' ति ना-नैवाहं राज्ञे स्वपुत्रीं प्रयच्छामि, यतस्तस्य भीमनामा राज्याहः पुत्रोऽस्ति स राजा भविष्यति न मत्पुत्रीपुत्र इति । ततो ज्ञातवृत्तान्तेन भीमेनोक्तम्-'न करेमि' त्ति नाहं राज्यं करोमीति देहि राजे क्न्याम्। ततः पुनरपि वणिजोक्त-यदि त्वं पितुरप्रियं परिजिहीर्षुर्न करिष्यसि राज्यं, तथापि तव पुत्रो विधास्यतीति । एवं निबिडनिबन्धं वणिज ज्ञात्वा भूयोऽपि भीमो जगाद-यद्य वं त्वं निपुणदर्शी तर्हि 'न pariNemi'tti नाहं परिणेष्यामि ॥348 / / काञ्चित् कुलबालिकाम् । अतो नास्त्येव मत्पुत्रसम्भव इति प्रतिज्ञाय कालेन व्रजता ब्रह्मचारी भीमकुमारः समजनि । इतिः परिसमाप्त्यर्थः । / 247 / / 3 / / एवं सम्पूर्णमनोरथेन वणिजा राज्ञे दत्ता चन्द्रलेखा । परिणीता च प्रशस्त वासरे प्रचुरद्रविणव्ययेन । तया च समं विषयशर्मानुभवतस्तस्य पुत्रः समभूत् । कृतश्च समुचितसमये स राजा । "bhimogihabaMbha'tti भीमोऽपि गृहस्थित Page #357 -------------------------------------------------------------------------- ________________ / / 349 // एवाज्ञाभावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत् । 'सक्कथुइ ANA' इति अथ कदाचिच्छक्रस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्म्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुतिं श्लाघालक्षणां चकारयथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगञ्जनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपालनारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनमनिवादिभिर्वराकैः । 'देवायल्लगगणिया' इति । ततो देवेन 'आयल्लग' देशी भाषया मदनज्वरातुरशरीरा वेश्या विकुर्व्य दर्शिता । भणितव तेजननीरूपधारिणा तेन ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरितिकष्टकालदशां प्राप्ता नियतं व्यापद्यते । निष्कृप ! स्त्रीहत्योपेक्षकत्वेन हे निर्दय ! अधर्मस्तथाविधानानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥ 248 ॥ 4 | एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह - 'आणाभावणजागा' इति आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा- " अपकारपरा एव येओषितः केन निर्मिताः । नरकागाधकूपस्य, समाः सोपानपंक्तयः ? ॥ 1 ॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापद ॥ 2 ॥ एता इसन्ति च रुदन्ति च कार्यहेतेआविश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वज्र्जनीयाः ॥3॥ सल्लं कामा विसं कामा, कामा आसिविसोवमा । कामे पत्थमाणा, अकामा जति दुग्गई ॥4॥ " इत्यादि, ततस्तया आज्ञाभावनया योगः- सम्बन्धस्तस्मात् सकाशात् किमित्याह - रागाभावः - अभिष्वङ्गनाशोऽस्य धीरस्य वर्त्तते । तथा; आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा- 'वयभंसपाव' त्ति व्रतभ्रंशे 349 / / Page #358 -------------------------------------------------------------------------- ________________ श्रीउपदे- X ब्रह्मविरतिविनाशे ध्रुवं पापं स्यात्, यथोक्तम -"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं आज्ञाप्रशपदे हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥ 1 ॥ " तस्माद् व्रतरक्षणे एव यत्नो विधेयः । 'वावत्ति माण्ये ल किकमतरक्खणे सुकरुणाधम्मो' इति एतस्या मय्यनुरक्ताया व्यापत्तावपि न मे बन्धः । यत इत्थमागमः-"अणुमेत्तोऽवि न ईअओ कस्सवि बन्धो परवत्थपच्चयो भ्न्निओ। तहवि य जयंति जइणो परिणामविसुद्धिमिच्छता ॥ 1 ॥ " तथापि व्याप्त्ति॥350। रक्षणेऽस्याः शोभना करुणा मुकरुणा जैनधर्मकथनरूपा कर्तुं युक्तेति दुस्सहानङ्गदावानलविध्यापनाम्भोधरप्रतिमस्तेन धर्मो जगदे तस्यै । यथा-"मूलमेतदधर्मस्य, भवभावप्रवर्द्धनम् । यस्मान्निदर्शितं शास्त्रे. ततस्त्यागोऽस्य युज्यते ॥ 1 ॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रलोक्यं पवित्रितम । यैरेष भुवनक्लेशी, काममल्लो निपातितः ॥ 2 ॥ " तदनु तस्यामरगिरेरिवाप्रकम्पतां ज्ञात्वा निजरूपमादर्य देवो द्यामगच्छत् । / 249 / / भीमोऽपि यदकरोत्, तदाह-आत्मैवारामो-नन्दनवनलक्षो यस्य स तथा बाह्यवस्तुविषय रतिरहित इत्यर्थः जातःसम्पन्नः, आज्ञाम - "अप्पहियं कायव्वं जै सक्का परहियं च कायव्वं । अप्पहियपरहियाणं अप्पहियं चेव कायव्वं |350 / ॥ 1 ॥ " इति लक्षणामाज्ञां स्मृत्वा अवधार्य वीतरागाणाम -अर्हताम् । साम्प्रतमेतन्मुखेनान्येषामुपदेशमाह-इति अनेन l प्रकारेण धर्मः श्रुतचारित्ररूप: शेषाणामपि प्रस्तुतभीमव्यतिरिक्तानां स्यात्, विषये यो यदा कर्तुमुचितोऽर्थः तत्रैवं भीमन्यायेन कुर्वतामाज्ञाम -उचितप्रवृत्तिरूपाम् । तदुक्तम् -"उचियं खलु कायव्वं सव्वत्थ सया नरेण बुद्धिमया । एवं चिय फलसिद्धी एसच्चिय भगवओ ANA ॥ 1 ॥ " ॥250 // Page #359 -------------------------------------------------------------------------- ________________ लौकिकरप्याज्ञाप्रामाण्यमेवाश्रितमिति दर्शयन् bhISmavaktavyatAmAha;anne गपिंडो दब्भहत्थगाणातो दब्भदाणेणं । भीमं पियामहं खलु पाएणेवं चिय कहेंति ॥ 251 ॥ अन्ये-अपरे सूरयो भीष्मपितामहमेव कथयन्तीत्युत्तरेण योग्ः। स च किल कदाचिद् गयायां पुरि लोकप्रसिद्धायां । / 351 ॥ पितृपिण्डप्रदानार्थं जगाम । तत्र च तेन कृत्येषु जलाभिषेकाग्निकर्मादिषु पिण्डप्रदानोचितेषु कृतेषूपस्थापिते पिण्डदाने पितृभिरेको हस्तो दर्भाकुरकलिततया दर्भहस्तकः सर्वापरपिण्डप्रदातृसाधारणो वटाद् निःसार्य पिण्डग्रहणार्थं प्रगुणीकृतः । द्वितीयस्तु तदीयब्रह्मचर्यादिगुणावजितैस्तैरेव नानामणिखण्डमण्डितकनकचूडालंकृत इति । ततस्तेनेतरहस्तापहस्तितेन दर्भहस्तकाज्ञाया "दर्भहस्तके पिण्डः प्रदातव्यः" इत्येवंरूपायाः सकाशाद् दर्भदानेनेतिदर्भहस्ते यद्दानं पिण्डस्य विहितं तेनोपलक्षितं सन्तं भीष्म-सान्त्वनुसूनुं गाङ्गेयापरनामकं पितामहं-पाण्डवकौरवाणां पित्रोरपि पितृभूतं, खलु वाक्यालङ्कारे, प्रायो बाहुल्येन, एवमेव-भीमकुमारवदाज्ञाबहुमानवन्तं कथयन्तीति ॥ 251 ॥ अथ 'आणापरतंतेहिं ता बीयाहाणमेत्य कायब्वं' एतत् प्रपञ्च्य साम्प्रतं येषामिदमाज्ञापारतंत्र्यं न स्यात् tAnAha;evaM च पारतंतं आणाए णो अभिन्न्ग्ण्त्थीन्न्ण्। पडिसोतोभिमुहाणवि पायमणाभागभावाओ ॥ 252 ॥ एवं च-भीमकुमारवत् पारतन्त्र्यं-परवशभावलक्षणमाज्ञाया नो-नैवाभिन्नग्रन्थीनाम्-अविदारितघनरागद्वेषमोहपरिलणामानां जीवानाम् । कीदृशानामपीत्याह-प्रतिस्रोतोऽभिमुखानामपि । इह द्विधा जीवनदीपरिणतिरूपं स्रोतः-संसार । / 35 ॥ Page #360 -------------------------------------------------------------------------- ________________ शपदे pra0 श्रौपदे स्रोतो निर्वृतिस्रोतश्च, तत्र संसारस्रोत इन्द्रियाणामनुकूलतया प्रवृत्तिरनुस्रोत उच्यते, 1 द्वितीयं च तत्प्रतीपतया प्रति- *आज्ञाप्रस्रोत इति । ततः किञ्चित् परिपक्वभव्यतया तृणवत्तुलितधनजीवितव्यादीनां संसारप्रतीपप्रारब्धचेष्टानामपि तथाविध माण्ये लौबालतपस्विनां प्रायो-बाहुल्येनानाभोगभावात्-तथाविधप्रज्ञापकाभावेनालब्धाज्ञास्वरूपत्वात् । तथा हि तीर्थान्तरीया किकमतई अपि केचिद् निविण्णभवाभिसन्धयो निर्वाणं प्रति दृढबद्धाभिलाषा उपलभ्यन्ते, परमभिन्नग्रन्थितया आज्ञ्यास्व्रूप्म्1352॥ विकलमजानाना न तत्परतन्त्रा भवितुमर्हन्ति । न च वक्तव्यमभिन्नग्रन्थीनामाज्ञालाभ एव नास्ति ॥ 252 / / कीदृशी तेषां तत्परतन्त्रतेह cintyetyAzaMkyAha;gaMThigasattApuNabaMdhagAiyANaMpi दव्वतो ANA । नवरमिह दव्वसद्दो भइयव्यो समयणीतीए ॥ 253 / / इह ग्रन्थिरिव ग्रन्थिः-घनो रागद्वेषपरिणामः । एतदुक्तम् -"गंठित्ति सुदुब्मेओ कक्खडघणरूढगूढगंठिव्य । जीवस्स कम्मजणिओ घ्न्न्राघोस्प्रिन्नामो॥1॥" ततो ग्रन्थिकसत्त्वा ग्रन्थिस्थानप्राप्ताःप्राणिनः, ग्रन्थिकसत्त्वाश्च तेऽपुनर्बन्धकादि ॥352 ॥ काश्च ग्रन्थिकसत्त्वापुनर्बन्धकादिकास्तेषामपि द्रव्यतो द्रव्यरूपा आज्ञा भवति । तत्रापुनर्बन्धकः 'पावं न तिव्वभावा कुणई' इत्यादिलक्षणः आदिशब्दाद् मार्गाभिमुखमार्गपतितो यथा-प्रवृत्तकरणचरमभागजी सन्निहितग्रन्थिभेदौ, अभव्या दूरभव्याश्च सकृद्बन्धकादयो गृह्यन्ते । नवरं केवलमिह विचारे द्रव्यशब्दो भक्तव्यो विकल्पयितव्योऽर्थमपेक्ष्य समयनीत्या सिद्धान्तस्थित्या द्वयोरर्थयोः सिद्धान्ते द्रव्यशब्दो वर्तत इत्यर्थः । / 253 / / भजनामेवाह; Page #361 -------------------------------------------------------------------------- ________________ एगो अप्पाहन्ने केवलए चेव बट्टती एत्थ । अंगारमद्दगो जह दवायरिओ सयाऽभव्वो ॥ 254 / / एको द्रव्यशब्दोऽप्राधान्येऽप्रधानभावे केवलके चैव प्रधानभावकारणभावांशविकले एव वर्तते । अत्रानयोर्द्रव्यशब्दयोर्मध्ये Kaa दृष्टान्तमाह-अङ्गारमईको यथा द्रव्याचार्योऽभूत-भविष्यद्भावाचार्ययोग्यभावः सदा सर्वकालमभव्यो वक्ष्यमाणरूपः Mel san ॥ 254 / / // 35 // XI anno प्रण जोगत्ते चित्ते णयभेदओ म्न्नेय्व्वो। वेमाणिओववाउत्ति दव्वदेवो जहा साहू ॥ 255 / / ____ अन्यः पुनर्द्रव्यशब्दो योग्यत्वे तत्पर्यायसमुचितभावरूपे चित्रे नानारूपे एकभविकबद्धायुष्काभिमुखनामगोत्रलक्षणे मयभेदतः संग्रहव्यवहारनयविशेषाद् मुणितव्यो बोद्धव्यः । यथोक्तं-"नामाइतियं दव्वट्टियस्स भावो स पजवनयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥ 1 ॥ " द्वितीयार्द्धस्यायमर्थः-संग्रहव्यवहारौ प्रथमकस्य द्रव्यास्तिकस्य प्रतिबद्धौ, शेषास्तु ऋजुसूत्रादय इतरस्य पर्यायास्तिकस्यायत्ता इति । एतदेव प्रयोगत आह-वैमानिकेषु देवेपूपपातो यस्य स तथेत्येवं कृत्वा द्रव्यदेवो यथा साधुर्मुनिर्देवत्वकारणभावापन्न इति । अन्यत्राप्युक्तम -"मिउपिंडो दव्वघडो सुसाबगो तह य दब्बसाहुत्ति । साहू य दव्वदेवो एमाइ सुए जओ भणियं ॥ 1 ॥ " ॥ 255 / / इत्थं द्रव्यशब्दं द्व्यर्थमभिधाय यथायोग्यं yojayati;tatthAbhavyAdINaM गंठिगसत्ताणमप्पहाण ति । इयरेसि जोगताए भावाणाकारणत्तेण ॥ 256 / / तत्र तयोर्द्रव्यशब्दयोर्मध्येऽभव्यादीनामभव्यसकृद्बन्धकादीनां ग्रन्थिकसत्त्वानां द्रव्यत आज्ञाभ्यासपराणामप्रधा ॥ 35 ॥ Page #362 -------------------------------------------------------------------------- ________________ श्रीउपदे- नोऽप्रधानार्थो द्रव्यशब्दो वर्तते । इति वाक्यालंकारे । भवति चाभव्यानामपि ग्रन्थिस्थानप्राप्तानां केषाश्चिद्-अंगारमईशपदे आज्ञालाभो द्रव्यतः । यथोक्तम -"तित्थकराइपूर्व दट्ठण्णेण वावि कज्जेण । सुयसामाइयलंभो होज्जाऽभव्बस्स काचार्यद गंठिम्मि ॥ 1 ॥ " इतरेषामपुनर्बन्धकादीनां योग्यतायां द्रव्यशब्दो वर्त्तते । कथमित्याह-भावाज्ञाकारणत्वेन सद्भूताज्ञा हेतुभावेनेति ॥ 256 / / ॥ 354 // अथ प्रधानाप्रधानयोर्द्रव्याज्ञयोश्चिह्नान्यभिधातुमाह लिंगाण तीए भावो न तदत्थालोयणं ण गुणरागो । णो विम्हओ ण भवभयमिय वच्चासो य दोण्हंपि ॥ 257 ॥ लिङ्गानां चिह्नानां तस्यामाज्ञायां सत्यां भाव: सत्तालक्षणो वाच्यः । द्वयोरपीत्युत्तरेण योग्ः। तत्राप्रघानायां स तावदुच्यते । न नैव तदर्थालोचनमाज्ञाभिधेयार्थपर्यालोचनं, न गुणरागः-नाज्ञाप्ररूपकाध्यापकादिपुरुषगुणपक्षपातः, EXI तथा न विस्मयोऽहो ! मयाऽप्राप्तपूर्वेयं जिनाज्ञाऽनादौ संसारे कथंचित् प्राप्तेत्येवंरूपः; तथा न भवभयं संसारभीतिः, सामान्येनाज्ञाविराधनायां वा एतावन्त्यप्रधानद्रव्याज्ञाया लिङ्गानि प्रधानद्रव्याजाया इति विपर्यासश्च पूर्वक्तिलिङ्गव्यत्ययः पुनः, यथा, तदर्थालोचनगुणरागो विस्मयो भवभयं चेति द्वयोरपि प्रधानाप्रधानार्थयार्द्रव्यशब्दयोः प्रयोगे ॥ 35411 र सतीति ॥ 257 ॥ प्रागप्रधानार्थद्रव्यशब्दप्रयोगचिन्तायामनारमईकः केवल एवोक्तः । साम्प्रतं यौगपद्यन प्रधानाप्रधानार्थद्रव्यशब्द XI नियोजयन्नङ्गारमईकगोविन्दवाचकावुररीकुत्याह; Page #363 -------------------------------------------------------------------------- ________________ अङ्गारमद्दगो च्चिय आहरणं तत्थ पढमपक्खम्मि । गोविंदवायगो पुण बीए खलु होति णायव्वो ॥ 258 / / ___अङ्गारमईक इहाज्ञाविचारपो आहरणं तयोर्द्वयोर्द्रव्यशब्दयोः प्रथमपोऽप्रधानार्थतालक्षणे । गोविन्दवाचकः पुन द्वितीये प्रधानार्थतालक्षणे । खलु पूर्ववत् । भवति ज्ञातव्य उदाहरणतयेति । / ॥355 ॥ . इहाङ्गरकामई कोदाहरणमेनं वाच्यम् ;- सूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥ 1 ॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥ 2 ॥ कलभानां शतैः शूरैः सूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः । / 3 / / ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । (ग्रन्थाग्रन्थ 6000) / सूरिरुवाच तस्यार्थं साधुनां पृच्छताममुम् । / 4 / / सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्या नासाविति vinishcyH॥5॥ यावज्जल्पत्यसौ तेषां साधूनामग्रतः कृती । रुद्रदेवाभिधः सूरिस्तावत्तत्र समागतः । / 6 / / शनेश्वर इव स्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत्कान्तकल्पवृक्षगणावृतः । / 7 / / कृता च तस्य तैस्तूर्णम18 भ्युत्थानादिका क्रिया । आतिथेयी यथायोग्यं सगच्छस्य यथागमम् । / 8 / / ततो विकलवेलाया कोलाकारस्य तस्य तैः । न परीक्षणाय निक्षिप्ता अङ्गाराः कायिका भुवि ॥ 9 ॥ स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तक: स्थितैः । वास्तव्यसाधुभिदृष्टास्ते प्राघूर्णकसाधवः ॥ 10 ॥ पादसंचूणिताङ्गारकुशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशङ्कया ॥ 11 ॥ कुशत्काररवस्थाने कृतचिह्ना इतीच्छया । दिने निभालयिष्यामः कुशत्कारः किमुद्भवः ? ॥ 12 ॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । कुशत्काररवं कुर्वनगारपरिमई नात् ॥ 13 ॥ जीवाश्रद्धानतो मूढोऽवदंश्चैतजिनः Page #364 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥356 ॥ किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैन्यत्कृता अपि ॥ 14 ॥ वास्तव्यसाधुभिदृष्टो यथादृष्टं च साधितम् । सूरेविज-अंगारमईयसेनस्य तेनापि गदितं तत. ॥ 15 ॥ स एष सूकरो भद्रास्त एते वरहस्तिनः । स्वप्ने च सूचिता ये वो न विधयो kAcArya'tra संशयः । / 16 / / तैः प्रभातेऽथ तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुद्ध्यताम् । / 17 / / त्याज्यो वोऽयं य्ते। घोरसंसारतरूकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विजितः ॥ 18 ॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽत्रैव च भारते ॥ 19 ॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥ 20 / / अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीत्तित्वात् सर्वानेवं न्यमत्त्रयत् ॥ 21 ॥ हस्तिनागपुरे राजा कनकध्वजसज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे । / 22 / / तत्रायातः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्टत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥ 23 ॥ गलावलम्बितस्थूलकुतुपो पेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥ 24 ॥ तमुष्टमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः । / 25 / / देवजन्मोद्भवज्ञानज्ञातत्वासरसौ स्फुटम् । करभक: प्रत्यभि ॥ 356 ॥ ज्ञातो यथाऽयं बत नो गुरुः । / 26 / / ततस्ते चिन्तयामासुधिक् संसारस्य चेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः । / 27 / / अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥ 28 / / ततस्तदेव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् प्रव्रज्यां प्रतिपेदिरे ॥ 29 / / ततः सुगतिसन्तानान्निर्वास्यन्त्यचिरादमी । इतरः पुनरभव्यत्वाद् भवारण्ये भ्रमिष्यति ॥ 30 / / इति । / Page #365 -------------------------------------------------------------------------- ________________ / / 357 / / गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते । यथासीनगरे क्वापि सूरिभिर्दुष्कृतास्पदे ॥ 1 ॥ गोविन्दा नाम निःशेषविद्वज्जनमदापहः । शाक्यभिक्षुर्महावादी दानवोद्ध रचेष्टितः । / 2 ॥ युग्मम् ॥ तत्राययौ विहारेण कदाचिन्मुनिभि वृतः । सिद्धान्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणः । / 3 / / श्रीगुप्तनामकः सूरिभूरिभव्य जांशुमान् । साधुलोकोचितस्थाने तस्थौ स्थास्नुयशोभरः ॥ 4 ॥ ग्रहतारागणरिन्दुरुढ्योतितनभस्तलैः । यथा बभस्त्येष भृशं तथान्तेवासिभिनिजैः । / 5 / / यथा सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीना: पद्मसद्मनि मानसे ॥ 6 ॥ तथा गुणज्ञस्तत्रत्यो जनः स्म्म्द्स्न्ग्ग्त्ः। तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ॥ 7 ॥ शुश्राव च जिनरुक्तं धर्म कर्मक्षयावहम् । तेनोच्यमानमानन्दध्वानव्याप्तविहायसा ॥ 8 ॥ जातः प्रवादी नगरे श्रुतरत्नमहोदधिः । न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः । / 9 / / यथा सप्तच्छदामोद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् । / 10 / / को नाम मयि पाण्डित्यमहासागरपारगे । viz2अम्भमाणे लभतामिलायामुज्ज्वलं यशः ? ॥ 11 ॥ गर्वोद्ग्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् । सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ॥ 12 ॥ वाचोयुक्तिभिरूच्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः सूरिणा निस्फुरीकृतः ॥ 13 ॥ विलक्षभावं भूयासं स सम्पनो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन ॥ 14 ॥ तावन्न जीयते तस्मादपक्रम्य प्रदेशतः । दूरदेशांन्तरप्राप्ती सत्या सूर्यन्तरान्तिके ॥ 15 ॥ समुत्पादितविश्वासो दिदीक्षे दक्षभावतः । लग्नः सिद्धान्तमध्योतुं परं सत्वरमानसः । / 16 / / विपर्यासाच्च नो सम्यक्तं बोद्ध पारयत्यसौ । कतिचिदिनात्यये जाते भूयः सम्भूय सौगतः ॥ 17 / / उपतस्थे तथैवासी । / 357 ॥ Page #366 -------------------------------------------------------------------------- ________________ गाविन्दवाचकोदाहरणम् श्रीउपदे- सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं गत्वा प्रव्रज्याधीत्य चागमम् ॥ 18 ॥ किञ्चित्तथैव समदः प्रपेदे वादवा- शपदे ञ्छया । तमेव सूरिं, तेनापि शक्त्या नीतो विलक्षताम् । / 19 / / भूयस्तृतीयवारां स दूरदेशान्तराश्रयात् । गृहीतदीक्ष आचरे आद्याध्ययनसंश्रिते ॥ 20 ॥ वनस्पतीनामुद्देशे पपाठालापकानिमान् । वनस्पतीनां जोवत्वसाधकान् शुद्धयुक्तिभिः ॥ 21 ॥ यथा-"इमंपि जाइधम्मयं एयंपि जाइधम्मयं । इमंपि वुड्डिधम्मयं एयपि बुड्डिधम्मयं । इमंपि ॥358 / / चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलाइ एयंपि छिन्नं मिलाइ । इमंपि आहारयं एयपि आहार्ग्ण्। इमंपि अणिययं एयपि अणिययं । इमंपि मासयं एयंपि asaasyN। इमंपि चउवचइयं एटोपि चउवचइयं । इमंपि विपरिणामयं एयंपि विप्परिणामयमिति ॥ " स शाक्यमतसंस्कारात् पूर्वं जीवतया तरून । न श्रद्दधे तदानीं तु कथञ्चिन्मोहहासतः ॥ 22 ॥ जात्यन्ध इव दृष्टयाप्ती लग्नो द्रष्टुं वनस्पतीन् । जीवत्वेन स्फुटीभूय स आचख्यौ निजाशयम् ॥ 23 ॥ आ गुरोस्तेनापि दीक्षास्मै पुनः प्रादीयतादितः । जातो युगप्रधानोऽसौ वाचकत्वोपलब्धितः ॥ 24 / / एवं चास्य पुरा । जज्ञे द्रव्याज्ञा केवलं परा । ततः सैव गता तस्य भावाज्ञामृतरूपताम् । / 25 / / इति । / 258 ॥ अथ bhAvAjJAmadhikRtyAdhikAriNamAha;bhAvANA पुण एसा सम्मद्दिट्ठिस्स होति नियमेण । पसमादिहेउभावा णिव्वाणपसाहणी चेव ॥ 259 ॥ भावाज्ञा पुनरेषा सद्भ तआज्ञापरिणामः पुनरयं सम्यग्दृष्टभिन्नग्रन्थितया यथावदृष्टवस्तुतत्त्वस्य भवति जायते नियमेनावश्यतया । कीदृशीत्याह-प्रशमादिहेतुभावात् प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यमोक्षकारणसद्भावाद् निर्वाणप्रसाधनी (sh॥358। Page #367 -------------------------------------------------------------------------- ________________ ||359|| चैव निवृतिसंपादिकैवेति । / 259 / / ___ततोऽस्यां यदसौ करोति तदाह ;एयाए आलोचइ हियाहियाइमतिनिउणनीतीए । किच्चे य संपयट्टति पायं कज्जं च साहेति ॥ 260 ॥ एतस्यां भावाज्ञायां सत्यां आलोचयति जीवः । किमित्याह-हिताहितानि इहलोकपरलोकयोहितानि नीतिव्यवहारादिलक्षणानि, अहितानि च तद्विपरीतानि परद्रव्यापहारादीनि । कथमित्याह-अतिनिपुणनीत्यावज्रसूचेरप्यतितीक्ष्णयोहापोहयुक्त्या । तथा कृत्ये च कर्तव्येऽर्थे धर्मश्रवणादौ संप्रवर्त्तते सम्यक् चेष्टावान् भवति प्रायो बाहुल्येन । तथा, कार्य च धर्मार्थादिरूपं साधयति निवर्तयति प्राय एवावन्ध्यबुद्धित्वेन सफलचेष्टत्वात् । / 260 / / आह-किं कदाचिदन्यथाभावोऽपि स्याद् येनात्र प्रायोग्रहणं कृतमिति । उच्यते-सत्यमेवैतत , कदाचित् कस्यचित् । प्रतिबन्धसम्भवात् । तमेव दर्शयन्नाह ;पडिबंधो वि य एत्थं सोहणपंथम्मि संपयट्टस्स । कंटगजरमोहसमो विन्नेओ धीरपुरिसेहिं । / 261 ॥ प्रतिबन्धोऽपि च स्खलनारूप: किं पुनरप्रतिबन्ध इत्यपिचशब्दार्थः, अत्र भावाज्ञायां लब्धायां सत्यां तथाविधावश्यंवेद्यकर्मविपाकात् शोभनपथे सर्वसमीहितसिद्धिसम्पादकत्वेन सुन्दरे पथि पाटलिपुत्रकादिपुरसम्बन्धिनि सम्प्रवृत्तस्य * कस्यचित् पथिकस्य ये कण्टकज्वरमोहाः प्रतिबन्धहेतुत्वात् प्रतिबन्धा जघन्यमध्यमोत्कृष्टरूपास्तैः समस्तुल्यः कण्टकज्वर मोहसमो विज्ञेयो धीरपुरुषः ॥ 26 ॥ ॥ 359 // Page #368 -------------------------------------------------------------------------- ________________ श्रीउपदे-1 शपदे तथा भावाशा। जह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसि । तत्थेव संपयट्टति तह एसो सिद्धिकज्जम्मि । 262 / / रियां वर्तमा नोजीवस्य__यथा प्रापणीयस्य प्रापयितव्यस्य पुरग्रामादेर्गुणाः सौराज्यसुभिक्षजनक्षेमादयस्तेषां ज्ञानतस्तेषु परिज्ञातेषु सत्स्वित्यर्थः, अयं पथिकोऽपगमेऽभावे जाते एतेषां कण्टकादीनां तत्रैव प्रापणीये संप्रवर्त्तते न पुनरन्यत्रपि, तथा निरूपित-II पथिकवदेष भावाज्ञावान् सिद्धिकार्य सिद्धिलक्षणेऽभिधेयेऽर्थेऽजरामरत्वादितद्गुणपरिज्ञानादिति ॥ 262 ॥ - अधुना प्राकप्रतिपादितप्रतिबन्धानधिकृत्य dRSTAntenAha;mehakumAro एत्थं डहणसुरो चेव अरिहदत्तो y। आहारणा जहसंखं विन्नेया समयनीतीए ॥ 263 ॥ मेघकुमारोऽत्र प्रतिबन्धे प्रतिज्ञापयितुमुपकान्ते, तथा, दहनसुरश्चैव द्वीतीयः, अर्हद्दत्तश्च तृतीयः 'AharaNa'tti उदाहरण नि यथासंख्यं कण्टकादिप्रतिबन्धेषु विज्ञेयाः समयनीत्या ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥ 263 / तत्र मेघकुमारोदाहरणमादाबभिधित्सुईथानवकमाह;-. 360 / रायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे। अभए देवाराहण संपत्ती पुत्तजम्मो य ॥ 264 ॥ 1 ॥ उत्तुंग-धवलपासायपंतिमालियनहंगणाभायं । भायपरलोयसंवासतुलियसुरलोयसिरिसोहं ॥ 1 ॥ रायगिहं नाम पुरं पुराण- 2 मैरम्मयं पुराणं च । अत्थि समत्थमहीयलमज्झपवित्थरियगुणसत्थं ॥ 2 ॥ तत्थासि सेणिओ नाम नरवई रायलक्षणसणाहो । निययभयालाणनिलीणजणियपरसंपयकरेणू ॥ 3 ॥ सव्वगुणधारिणी तस्स धारिणी णामिगा पिया आसि । के Page #369 -------------------------------------------------------------------------- ________________ ससिमण्डलामलमुही अहीणनिस्सेसचंगंगी ॥ 4 ॥ सा अन्नया रैहरे गंगापुलिणुजले विसालम्मि । सिञ्जातले पसत्ता पासइ निसिमझभागम्मि ॥ 5 / / च उदंतमुम्मयं तं संतं मयसलिलमविरलपवाहं । रययगिरिगारकायं गरुयं गयणादवत रंतं ॥ 6 / / नियवयणे पविसंतं सिंधुरमुद्ध रकरं सुरम्मतणू । तक्खणमेव विउद्धा तं सुमिणं माणसे ठविउं ॥ 7 ॥ ॥ 36 ॥ सेणियसमीवमुवगम्म कोइलालावकोमलगिराहिं । तं पडिबोहिय साहै जहा मए एरिसेआ सुमिणो ॥ 9 ॥ उवलद्धो तत्थ फलं केरिसमेसो स्भाव्बुद्धीए। आलोचिऊण भासइ मन्ने ते पिययम ! होही ॥ 9 ॥ कुलमंडलिमणी कुलकप्पपायवो कुलणिहाणमणहं च । पुत्तो पवित्तचरियत्तणेण संपत्तवरकित्ती ॥ 10 ॥ इय जंपियाऽवसाणे विसज्जिया पडिगया नियं सेजं । कुसुमिणदंसणभीया विमुक्कनिद्दा रयणिसेसं ॥ 11 ॥ धम्मियकहाहि संखुजलाहिं चित्ताहिं नेउमार्द्धा। पत्ते पभायसमए सुमिणवियाणगजणे अट्ठ ॥ 12 ॥ सद्दावेइ नरवई सुहासणेसुं कओवयारेसु । सब्वेवि सुहनिसन्ने पुच्छइ जह एयसुविणस्स । / 13 / / धारिणीदेवीदिट्ठस्स किं फलं तेवि सुमिणसत्थाइं । निययाइं परोप्परमूहिऊण उप्फुल्लमुहकमला ॥ 14 ॥ भासंति सामि ! माया जिणाण चक्कीण क्रिव्राईए। पासेइ चौदस इमे सुमिणे कयमंगलकलावे । / 15 / / गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभ । पउमसर-सागर-विमाणभवण-रयणुच्चय सिंहिं च ॥ 16 / / जा पुण केसवजणणी सा सत्त इमेसिमन्नतरगे उ । बलजणणी पुण चौरो एगं मंडलियमायाओ । / 17 / / तग्गब्भला भकाले ता एयाए सुओ वरो होही। समयम्मि रजसामी राया होही मुणी अहवा । / 18 / / लद्धपोढजीवणवित्ति तो KA ते गया सगेहेसु । सा पुण धारिणो देवी सुहेण तं गब्भमुबहै ॥ 19 ॥ मासेसु तिसु gaeK अकालजलवाहडोहलो Page #370 -------------------------------------------------------------------------- ________________ श्रीमेघकु|मारोदाह रणम श्रीउपदे- जाओ। तीसे जहा अहं हत्थिरायसेयणगमारूढा ॥ 20 ॥ उवरि धरियायवत्ता सेणियरायन्निया स्प्रिवारा। पाउसशपदे लच्छीविच्छडुमंडिए नगरमज्झम्मि ॥ 21 ॥ वैभारगिरिपरिसरे तह बाहि सव्वओ वहंतीसु । गिरिनिन्नगासु नचंनएसु सिहिमंडलेसु तहा ॥ 22 ॥ उदंडविज्जुदंडाडंबरपरिमंडिए दिसाचक्के । दद्द, रकुलारवाऊरिएसु नहविवरभागेसु ॥ 23 ॥ सुयपिच्छसच्छएहि समंतओ मालिए ध्र्न्निव्ले। हरियंकुरेहिं वित्थारिएहि जह नीलवत्थेहि ॥ 24 ॥ ध्व्ल्व्लाह्य्प्ण्॥362॥ तीसंचरणालंकियासु य दिसासु । सव्वालंकारधरा हिंडामि अहं जै, कयत्थं ॥ 25 ॥ मन्नामि जम्ममेयं, अपूरमाणम्मि तम्मि संदेहे । जाया दुब्बलदेहा दूरं विच्छायवयणा य ॥ 26 ॥ अंगपडिचारियाहिं तं तदवत्थं पलोइय निवस्स । IAS साहियमज जहा देव ! देवी दोसइ निरभिरामा ॥ 27 ॥ इय देवीवुत्तंतं सौं राया ससंभमो संतो । गंतुं तीए समीवे एवं भणिउं समाढत्तो ॥ 28 ॥ दुव्वारवेरियपरा। जिएसु वैरीसु मै फुरंतम्मि । कोणु पराभवमिहकाउमीसरी तुज्झ सुविणेवि ? ॥ 21 ॥ पणयब्भंसो वि ममाउ नत्थि सइ जीवियाओ अहियाए । इच्छामेत्ताणंतरसंपाइयचितियत्थाए ॥ 30 ॥ तव चरणकमलभसरे सयले सयलाभिलासकरणसहे । देवि ! सहीलोगम्मि वि दढं सढत्तं न पेच्छामो ॥ 31 ॥ तव आणाभंगावि हु संभाविजइ न बंधुलोगम्मि । तह किंकरेसु किं किं करेसु इय जंपमाणेसु ॥ 32 / / संतोसपासपडिघायगेसु एएसु ते असंतेसु । उव्वेयकारणं । किं कहेसु सरइंदुसोममुहि ! ॥ 33 / / इय सेणिएण पुट्ठा सा देवी परिकहेइ जह सामि ! / मज्झं अकालजलवाहगोयरो डोहलो जाओ ॥ 34 ॥ मा तम्मसु जह सञ्जो संपञ्जइ एस तह जैस्सामि । चितासल्लपिसल्लो tassa mahallo Al||362 / / Page #371 -------------------------------------------------------------------------- ________________ [363 / / tao लग्गा । / 35 / / अत्थाणे य निविट्ठो दूरं sa vilkkhdittrisNcaaro| दिवोऽभएण पुट्ठो कि विमणा संपयं तुब्भे ? ॥ 36 ॥ परिकहियं जह एसो असज्झरूवो मणोरहो जाओ । तव चुल्लमाउयाए तस्सोवाओ न कोइत्ति ॥ 37 ॥ तक्खणलद्धोवाएण तेण भणियं लहु पसाहेमि । तुब्भे अच्छह उच्छिन्नकजचिंताभरा संता ॥ 38 ॥ तक्खणमेव पविट्रो पोसहसालाए विहियुव्वासो। कुससंथारोवगओ परिवूढपगब्भबंभवओ ॥ 39 / / सो पुवस्संगयामरआराहणकारणा तओ तिए। दिवसे पभायसमयम्मि सो सुरो पयडियसरूवो ॥ 40 ॥ दिव्वंबरनेवत्थो र्य्न्नाभ्र्न्न्ण्सुपूरिय्दिसोहो। चलचारुकुंडलधरो ससिव्व सणिमंगलसहाओ । / 41 / / दिप्पंतवियडमौडो सूरद्धासिय सिरो हिमगिरिव्व । आजाणुविलंबिरदिव्वकुसुमवणमालसोहिल्लो ॥ 42 / / जंपइ सप्पणयमओ किं कज्जं तोऽभओ प्द्दिभ्न्नेइ। मम चुल्लमाउयाए इमेरिसो डोहलो जाओ ॥ 43 / / ता जह पडिपुन्निच्छा संजायै तह तुमं लहु करेहि । आमंति भणिय तक्खणविउव्विउद्दाम। घणमालो ॥ 44 ॥ निस्सेसपाउससिरि दाविय संमाणियम्मि डोहलए । देवीए सो पडिगओ जहागयं सावि नव मासे ॥ 45 / / किंचहिए अतिवाहियवाहिविओगाइएहि परिहीणा । सांगोवंगविरायमाणमंगुब्भनं जणइ । / 46 / / उच्चट्ठाणठिएसु गहेसु संतासु वाउधूलीसु । एत्तोच्चियसुपसन्ने नहम्मि सव्वासुविदिसासु ॥ 47 ॥ वद्धावएणं पारद्धमुद्धुरं । सयलनगरसामन्नं । दिजंतभूरिदाणं वजंतणवज्जतूरगणं ॥ 48 ॥ उस्सुक्कमुक्करं भडपवेससुन्नं अदंडिमकुदंडं । मुत्ताहलविरइयसत्थियं व जायं पुरं सव्वं ॥ 49 ॥ पत्ते दसाहदिवसे संमाणियबंधवे सुहिगणे य । अम्मापिऊहिं मेहोत्ति नाम संठावियं तस्स ॥ 50 ॥ चंकमणाइमहूसवसहस्सपरिलालिओ गिरिगउव्व । चंपयतरू स लग्गो वित्थरिउं देहसोहाए ॥ 51 ॥ 363 ॥ Page #372 -------------------------------------------------------------------------- ________________ श्री उपदेशपदे ॥ 364॥ सो समए सयलकलाकलावकुसलो विसालसिरिनिलयं । पत्तो तारुण्णमणूण्णपुण्णलायण्णजलरासिं ॥ 52 ॥ तत्तो तुल्लकलाओ । गुणाओ यतुल्लायाओ कन्नासु अट्टसु सिलिट्ठएण वीवाहिओ विहिणा ॥ 53 ॥ एकको पासाओ सेणियरन्ना वीन्नओ तासि । तह रूप्पसुवन्नाणं कोड पत्तेयमनं च । / 54 / / ईसरजणगिहजाग्गं जं किंचि होइ वत्थु तं सव्वं । अट्टगदाएण खणे पणामियं तम्मि नरवइणा ॥ 55 ॥ ताहि समं सो विसए विसायविसवेगविरहिओ संतों । भुंजई देवो दोगुंदुगोव्व देवालए जाव ॥ 56 ॥ ताव भुवणेक्कभाणू साणुकोसो जियाण सव्वाण । अरिहा अपच्छिमो वद्धमाणसामी समोसरिओ ॥57॥ उज्जाणे गुणसिलए लद्धपौत्ती सपरियणो राया । वंदणहेउं नयराओ निग्गओ सग्गसामीव ॥ 58 ॥ तह मेहोवि कुमारो अस्सरहं चारुघंटमारूढो । पप्फुल्ललोयणेणं दिट्ठो नमिओ तिलोयगुरू ॥ 59 ॥ कहिओ धम्मो z2अह जलियजलणजालासमाउले गेहे । नो जुत्तमवद्वाणं सुबुद्धिणो तह इमम्मि भवे ॥ 60 ॥ जम्मजरामरणकरालियम्मि पियविप्पओगविरसम्मि । विजञ्जोइव्व चले तुसखंडणम्मि व असारम्मि ॥61 ॥ ऐदुलहं नरजम्मं रम्मं तहवि विसमा इमे विसया । सव्विदियनिग्गहपुव्वमायरो समुचिओ धम्मे ॥ 62 ॥ पहियसमागमसरिसा सव्वेवि य संगमा दुरंता y। जीवियमवि मरणंतं विज्झावणमस्स तो जत्तं । / 63 / / एयं विज्झावेउं तत्तो जिणधम्मवारिवाहाओ ! अस्थि समत्थो कत्थइ ता सो सम्मं गव्वो । / 64 / / इय देसणावसाणे पडिबुद्ध सुं बहूसु पाणीसु । अंसुजलकलियनयो रोमंचकुरियसव्वंगो ॥ 65 ॥ दाऊं पयाहिणातिगमभिवंदिय भासए इमं मेहो। जं तुब्भे वयह न सव्वहेव तं । श्री मेघकुमारोदाह रणम 364 ॥ Page #373 -------------------------------------------------------------------------- ________________ // 365 // किंचि अलियंति ॥ 66 ॥ इच्छामि तुम्हमंते निक्खमिउमिमाओ भ्व्म्सान्नाओ। जं नवरि जणगलोयं पुच्छामि तओ गओ सगिह ॥ 67 ॥ भणइ जणि अहम्मो ! भगवं अभिवंदिओजिणो वीरो। निसुओ य तस्स धम्मो कन्नसहो अमयसारिच्छो ॥ 68 / / सा तं पडिभणइ तओ जाया! कयलक्खणो तुम एगो । तं चेव य सकयत्थो अजं संपतपुण्णिच्छो ॥ 69 / / जेण जगदेवगुरुणो तिलोयचूडामणिस्स गुन्न्निहिन्नो। पयकमलं वच्छ ! तए निहालियं विय सियमणेण ॥70 ॥ र भणियं मेहेण तओ इच्छामि भयवओ चरणमूलं । गिहवासाओ इमाओ निक्खमिउं तिक्खदुक्खाओ । / 71 / / खर परसपहयचंपयलयव्व सा ज्झत्ति धरणिवीढम्मि । पडिया विहडियसव्वंगभूसणा भग्गसोहग्गा ॥ 72 ॥ पवणेण सीयलजलेहि तह य बहलेहिं चंदणरसेहिं । सित्ता सुबहु तह तालविंटपरिवीइया संती ॥ 73 ॥ उम्मीलियनयणजुया पञ्चागयचेयणा भणइ तणयं । उंबरपुप्फंव तुमं सुदुल्लहो कहवि मे लद्धो ॥ 74 / / ता जाव अहं जीवामि ताव एत्थेव निव्वओ वससु । तुह विरहे जेण लहुं जीयं मे जाति कुलतिलय ! ॥ 75 / / परलोयंतरियाए मै पवजं तुमं करेजासि । एवं च * कए सुंदर ! कयन्नुयत्तं कयं होइ ॥ 76 / / [मेघः-] जलबुब्बुयविजुलयाकुसग्गजलघयवडोवमाणम्मि । मणुयाण जीविए । मरणमग्गओ पच्छओ वावि ॥ 77 / / को जाणइ कस्स कहं होही बोही सुदुल्लहो एसो। ता धरियधीरिमाए अंबाए अहं विमोत्तव्वो ॥ 78 / / (धारिणी-) सुकुलुग्गयाओ सुमणोहराओ लाय्न्न्स्लिल्स्रियाओ। निम्मलकलालयाओ सुवनतारुन्नपुन्नाओ ॥ 79 ॥ मियमहुरभासिणीओ ल्ज्जाम्जाय्गुन्न्म्न्नोजाओ। सरइंदुसममुहीओ नीलुप्पलपत्तनयणाओ ॥ 36 ॥ Page #374 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे श्रीमेघकुमारोदाह रणम ॥ 366 / / 80 ॥ एयाओ अट्ठ वीवाहियाओ जायाओ तए निव्सुयाओ। उवणीयनिउणविणयाओ, ताहिं सद्धि तुमं विसए ॥ 81 ॥ पंचपयारे सारे परि जसु वट्टिए निय्कुल्म्मि। एगंतेण वितण्हो पच्छा पव्वजमणुसरसु ॥ 8 ॥ (मेघः-) असुइट्ठाणमिमाओ असुईओ बिय पव्वत्तजम्माओ । असुइकओवटुंभाओ चेव को मुणियपरमत्थो ॥ 83 / / एयासु रमेज अणज्जकज्जसज्ज सु पायमित्थीसु । तह रोगजरापरिजज्जरासु मरणवसाणेसु ? ॥ 84 ॥ (धारिणी-) पुरिसपरंपरपत्तं वित्तमिणं पुत्त ! ताव माणेहि । दिन्ने दीणाईणं भुत्ते सह बंधुलोएणं ॥ 85 / / उच्छलियातुच्छजसो बंदिजणुग्गीयमाणगुणनिवहो । पच्छा वयं पवजसु विमुक्कतरुणत्तणो संतो । / 86 / / [मेघः- ] दाइयजलग्गिसाहारणेसु तह सरितरंगतुल्लेसु । मैमं अत्येसु न कोई एत्थ पडिबंधमुव्वहई । / 87 ॥ [धारिणी-] जह खग्गग्गसिहाए चंकमणं दुक्करं तहा पुत्त! / वयपरिपालणमेवं विसेसओ तुज्झ सरिसाणं । / 881 [मेघः-] जा अकयव्ववसाओ पुरिसो ता दुकरं परं सव्वं । उज्जमधणाण धणियं सव्वं सज्झतु पडिहाइ । / 89 / / एवं कयनिब्बंध जणणि बंधवजणं तहा सव्वं । पव्वजापडिकूलं भासंतमणुत्तरं काउं ॥ 90 ॥ चितेहिं जुत्तिसयसंजुएहि विणओवयार-कलिएहिं । पत्तरेहिं एत्तो अप्पा मोयाविओ तेणं । / 91 / / संतपरिचायकरी कायरजणजणियविम्हउक्करिसा । दिक्खा समत्थभवदुक्खमोक्खदक्खा तओ गहिया ॥ 92 / / विहिया जिणेण करणिज्जवत्थुविसया । मणोहरा रावा । पण्णवणा जह एवं सोम ! तए चिट्ठणिजंति । / 93 ॥ उवणीओ गणवइणो संज्झासमए कमाणुसारेण । संथारगभूमीसुं विभन्जमाणीसु मेहस्स ॥ 94 ॥ जाया दुवारदेसे सा साहूणं ऐंतनिताणं । कारणवसेण पाया kkkxxXXNXXX**************** 11366 // Page #375 -------------------------------------------------------------------------- ________________ // 367 // EXXXXXXXXXXXXXKkkkkk इएहि संघट्टियस्स दढं ॥ 95 ॥ अच्छिनिमीलणमेत्तंपि नेव जायं निसाए चिंतेइ । जइया गिहवासगओ सगौरवो आसि एएसि । / 96 / / इण्हि वितण्हचित्ता एवमिमे परिभवंति मं मुणिणो । तो दुक्करं मुणित्तणमसक्कणिज्जं ममं भाइ ॥ 97 / / पुच्छित्ता भयवंतं पभायसमए गिहं पुणो जामि । अह साहूहि समेओ सूरुग्गमणे जिणसयासे । / 98 / / भतीए वंदित्ता सामि ठाणे नियम्मि उव्वित्त्त्थो। संभासिओ य अरहा जह मेह ! इमेरिसो राओ । / 99 / / जाओ मणे वियप्पो जह गेहमईमि नेव ते जोग्गं । चितेउमिमं जं तं तैयभवे कुंजरो आसि ॥ 10 ॥ एत्थेव भरहवासे वेयड्ढगिरिस्स पायमूलम्मि । वणवासिकयसुमेरुप्पहनामो पुन्नसव्वंगा । / 101 ॥ जूहसहस्साहिवई निच्चं चिय रैपसत्तचित्तो य । कलभेहि कलभियाहि य अञ्चंतमणप्पियाहि समं । 102 ॥ गिरिकुहरेसु वणेसुं नईसु तह उज्झरेसु सरसीसु । अखंडचंडभावो आहिंडंतो अह कयाइ । / 103 / / पत्तम्मि गिमकाले खरेसु फरुसेसु दारूणेसु था। उच्छलियातुच्छरओभरेसु वाएसु सव्वत्तो ॥ 104 / / वायंतेसु परोप्परसंघरिसाभासुरं तरुगणेसु । दावानलमुप्पन्न पाससि पलयानल सरिच्छं ॥ 105 / / डझंतेसु वणेसुं सरणविहीणे पलायमाणे y। सव्वम्मि सावयगणे भीमारवभरियभुवणयले ॥ 106 / / बहु धूमधूमलासुं दिसासु वणवण्हिणा स्मार्द्धे। सव्वम्मि भासरासि काउ' तणकट्ठनियरम्मि । / 107 / / तज्जालावलिदूमियदेहो स्ण्कुचिय्घोर्क्र्प्स्रो। उम्मुक्कभेरवरवो च्छडुतो लिंडपिंडेय । / 108 / / छिदंतो वल्लिवियाणगाइ त्न्न्हाप्र्द्ध्स्व्व्ण्गो। परिचत्तजूहतत्ती पलायमाणो सरं एकं ॥ 109 ॥ पत्तो ऐतुच्छजलं कद्दमबहुलं अतित्थमोइन्नो । तत्थ जलमलभमाणो पंके खुत्तो अचायतो ॥ 110 ॥ चलिउं पयमेत्तं पि हु दिट्ठो निव्वासिएण एकेण । तरुणकरिणा *॥367॥ Page #376 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे रणम । / 368 ॥ सरोसं दसणेहिं सियग्गभागेहि ॥ 111 ॥ भिन्नो पिटुपएसे दुविसहं वेयणं तओ प्त्तो। जा सत्तदिणे वीसासमहिय- श्रीमेघकुमेगं च वाससयं ॥ 112 ॥ जीवित्ता अट्टवसट्टमाणसो मरिउमह स्मुप्प्न्नो। एत्थेव भारहे विझसेलमूले गयत्ताए मारोदाः॥113॥ च उदसणो uddha rniyygNdhpddibddhseskriddppo| सत्तंगपइट्ठाणो सरयब्भसमुजल्लसरीरो ॥ 114 / / कालेण जोयणभरं पत्तो सत्तयसयाई दंतीणं । सबरजणेणं मेरुप्पहो त्ति संठवियनियनामो ॥ 115 ॥ लीलाए चकमंतो नियपरियणपरिगओ वणे त्त्थ्। पेच्छेसि तुमं कैयावि गिम्हकाले वणदवग्गि । / 116 / / लग्गमुदगं, जाईसरिया तत्कालमेव पुन्विल्ला । अप्पा महया किच्छेण रक्खिओ ताओ दावाओ ॥ 117 / / परिभावियं तुमे तो दावो एसो सयावि गिह्मम्मि । होही ता पडियारं चितेमि अणागयं किंपि ॥ 118 / / पढमे पाउससमए नियपरियणपरिगएण तो तुमए । गंगादाहिणकूले सव्वं रुक्खाइ फेडित्ता । / 119 / / एगते सुमहंत थंडिलमेग्गं कयं वणदवस्स । एगतेणाजोग्गं पुणोवि तो पाउसस्संतो । / 120 ॥ तं चेव निययपरियणसमन्निओ सव्वओ विसोहेसि । वासारत्तस्संते तं चेव पुणोवि तह चेव । / 12 / / इय विहियसुत्थभावो पैवरिसं अन्नया तहेव दवे । जाए तुम ऐगओ सपरियणो थंडिले तत्थ । / 122 / / अन्नेवि रण्ण- ॥ 368॥ जीवा तत्थ पविट्ठा दवाओ संतट्ठा । तह जह कत्थइ कोइवि थेवंपि सहो न फंदेउं ॥ 123 / / एगविलम्मि जह गओ परोप्परं मुक्कमच्छरो वसइ । पाणिसमूहो तह चेव तेवि भयभूरिभावाओ । / 124 ॥ तणुकंडुयणनिमित्तं अहन्नया ते कमो समुक्खित्तो । बलवंतपेल्लिओ तप्पएस मेक्को गओ ससओ । / 125 / / दिट्ठो तए दयाए तक्खणमापूरियं मणं 8 तुज्झ । धरिओ उक्खित्तो वि य पाओ नियपीडगणणाओ । / 126 / / तीए दयाए ऐदकराए तुच्छीकओ भवो तुमे। Page #377 -------------------------------------------------------------------------- ________________ मणयाउयं निबद्ध लद्ध सम्मत्तबीयं च ॥ 127 / / अड्राइजदिणंते उवसंते वणदवम्मि जीवगणे । निस्सरियम्मि पएसा ताओ पायं तुमं मोत्तुं ॥ 128 ॥ जा चेटसि ता थेरत्तणेण प्रिजुन्पुन्न्स्व्व्ण्गो। रुहिराऊरियसंधिट्ठाणो दूरं परिकि लंतो ॥ 129 / / वजाहउव्व सेलो धसत्ति धरणीयले तओ पडसि । दाहजराउरदेहो कागसिगालाइभक्खणओ ॥ 130 ॥ / / 369 // तिक्खं वियणमुवगओ तिन्नि य राइंदियाणि जीवित्ता। वाससयमाउयं पालिऊण सुहभावणोवगओ ॥ 13 ॥ कालं किच्चा इह धारिणीए कुच्छिसि पुत्तभावेण । उववन्नो ता मेहा! तुमए एयारिसा वियणा ॥ 132 / / सोढा तिरिएणावि हु अमुणियदुत्तरभवस्सरूवेण । ता अज किमंग सहेसि नेव मुणिदेहसंघट्ट ? ॥ 133 / / सुयपुव्वभवो जाओ जाईसरणो खणेण सो ताहे । दूरुग्गयवेरग्गा हरिसंसुजलाउलच्छो य ॥ 134 ॥ काउं पयाहिणतिगं वंदित्ता भावओ य भयवंतं । मिच्छादुक्कडपुव्वं भणइ मोत्तु ममच्छिजुगं ॥ 135 / / जं सेसमंगमेयं दिन्नं साहूण तो झिच्छाए। संघटुंतु अभिग्गहमिय गिण्हइ सो मुणी मेहो ॥ 136 / / एक्कारस अंगाई अहिजिउं विहियभिक्खुपडिमो सेआ। गुणरयण-RAI वच्छरतवं काउं संलिहियसव्वंगा ॥ 137 / / परिचितै जाव जिणो सव्वसुहत्थी विहारमायरै । ता चरमकालकिरिया ईओल् काउं मे जुञ्जए तत्तो । / 138 ॥ आपुच्छइ भगवंतं जह अहयं सामि! त्व्विसेसेन्न्। एएणट्ठाणणिसीयणाइकट्ठण |X369 / / x काहामि ॥ 139 / / तुम्हाणन्नाए गिरिम्मि विउलनामम्मि रायगिहबाहिं । एयम्मि अणसणविहिं विहेउमिच्छा मम समत्थि । / 140 ॥ तो लद्धाणुनाओ खामित्ता समणसंघमन्नेहिं । कडजोगीहिं समेओ मुणीहिं सणियं समारुहै । / 141 ॥ तत्थ गिरिम्मि विसुद्ध सिलायले स्य्ल्स्ल्ल्विमुक्को। पालियपक्खाणसणो विजयविमाणे समुप्पन्नो ॥ 142 / / तस्स Page #378 -------------------------------------------------------------------------- ________________ कण्टकतुल्यमार्गकथनगाथार्थः श्रीउपदे-2 दुवालसवरिसो परियाओ so tao cuo sNto| वासे महाविदेहम्मि सिज्झिही बुज्झिही झत्ति ॥ 143 ॥ 1 ॥ शपदे मेहकुमारो नाम सावगसंवेगओ य प्व्ज्जा। संकुडवसहीसेज्जा राओ पादादिघट्टणया ॥ 265 ॥ 2 ॥ कम्मोदयसंकेसो गिहिगोरव तीमि तहिं चिता। गोसे वीराभासण सच्चति न जुत्तमेयं ते ॥ 266 / / 3 / / जमिओ उ तैय जम्मे तमासि हत्थी सुमेरुपहनामा । वुड्डो वणदवदढो सरतित्थे अप्पसलिलम्मि ॥ 267 ॥ 4 ॥ // 370 / / गयभिन्नो वियणाए सत्तदिण मओ पुणो गजो जाओ। मेरुप्पभजूहवईवणदव जातीसर विभासा । / 268 / 5 / / वासे थंडिलकरणं कालेण वणदवे तहिं ठाणं । अन्नाण वि जीवाणं संवट्ट पायकंडूयणं । / 269 / / 6 / / तद्देसे ससठाणे अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं मणुयाउ य ततियदिणपडणं ॥ 270 ॥ 7 ॥ पेत्थं जम्मो धम्मो तम्मि मयकलेबरे सिगालाई । तह सहणाओ जह गुणो एसोत्ति गओय संवेगं ॥ 271 / / 8 / / मिच्छादुक्कडसुद्धं चरणं काउं तहेव पव्वज्जं । विजओववाओ जम्मतरम्मि तह सिज्झणा चेव ॥ 272 / / 9 / / अथ संग्रहगाथाक्षरार्थ:-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देबी 'gayasumiNa'tti गजस्वप्नस्तया दृष्टः ततस्तृतीये मासे दोहदो मेघविषयः स्म्जाय्त्। ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवताराधनेन प्राप्तिस्तस्य कृता । पुत्रजन्म कालेन बभूव । / 264 / / 1 / / मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलाषलक्षणस्तस्मादेव प्रव्रज्या जातेति । 'संकुडवसति' द्वारे संकीर्णायां वसतौ द्वारे देशे शय्या संस्तारकभूमिरस्य संजाता ततो रात्रौ पादादिघट्टनया हेतु ॥ 370 / / Page #379 -------------------------------------------------------------------------- ________________ / 371 // भूतया ॥ 265 / / 2 / / कर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'gihigorava'tti गृहिणो मम सत एते में गौरवमकार्षुस्ततो व्रजामि 'तहित्ति गृहे । इति चिन्ता स्मुत्प्न्ना। 'गोसे vIrAbhAsaNa'tti प्रभाते वीरेणाभाषणं कुतं यथा रात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्त च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥ 266 ॥ 3 ॥ यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वभासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽतिर्थेऽल्पसलिलेऽवतीर्णः सन् ॥ 267 / / 4 / / ___गजभिन्नः दशनाभ्यां वेदनया 'सत्त diNa'tti सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा यूथ्प्तिः। 'vaNadava'tti पुनर्दवे प्रवृत्ते जातिस्मरो जातः । ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्वभवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥ 268 / / 5 / / ___वर्षे वर्षाकाले सञ्जाते स्थण्डिलकरणं तृणकाष्ठाद्यपनयनेन कालेन चोष्णकाललक्षणेन वनदवे प्रवृत्ते तत्र स्थण्डिले स्थानं स्थितिः सञ्जाता तस्य । अन्येषामपि जीवानां तत्र स्थानमिति सम्बध्यते । ततः संवर्तेऽत्यन्तसम्बाधलक्षणे वर्तमाने पादकण्डूयनं निजाङ्गस्य पादेन कण्ड्यनमारब्धं भवतेति ॥ 269 ॥ 6 ॥ तद्देशे पादप्रदेशे शशस्थानं shshkjiivsthitirjaataa| अनुकम्पया त्वया पादसंवरणं विहितम् । तथेति समुच्चयार्थी । / 371 ॥ Page #380 -------------------------------------------------------------------------- ________________ श्रीउपदे. शपदे दहनसुरोदरणम । / 372 / / भिन्नक्रमश्च । ततो भवपरीत्तकरणं संसारतुच्छभावसम्पादनं 'maNuyAuya'tti मनुष्यायुश्च निबद्धम् । तृतीये दिने पतनं भूमौ सम्पन्नमिति ॥ 270 ॥ 7 ॥ / ततोऽत्र राजगृहे जन्म । धर्मश्चारित्रभावलक्षणः । तस्मिन् मृगकलेवरे मृगस्याटव्यजन्तोः सतः, अथवा मृगस्याप्रबुद्धस्य सतो यत् कलेवरं तत्र ये शूगालादयो जीवा भक्षकतया लग्नाः प्रागभवे, तेषामिति गम्यते, तथासहनतो यथा लग्नाधिसहनाञ्चकाराच्छशकानुकम्पया च गुण उपकार एष: प्रव्रज्यालाभलक्षणैत्येतच्छुत्वा गमस्तु गतश्च संवेगम् ॥ 271 ॥ मिथ्यादुष्कृतशुद्धं 'मिथ्यादुष्कृतं शुद्ध मेऽस्तु' एवंरूपप्रायश्चित्ताद् निर्मलं चरणमन्तश्चारित्रपरिणतिरूपं कृत्वा तथैव प्रव्रज्यां यावज्जीवमेव शुद्धप्रवृत्तिरूपाम्, विजयोपपातो विजयविमानोपपत्तिर्जन्मान्तरे तथा 'सिज्झणा ceva'tti सिद्धिश्च सम्पत्स्यत एव । / 272 ॥ 9 ॥ कंटगखलणातुल्लो इमस्स एसो त्ति थेवपडिबंधो । तत्तो य आभवंपि हु गमणं चिय सिद्धिमग्गेण ॥ 273 / / कण्टकस्खलनातुल्यो मागर्गे प्रवृत्तपथिककण्टकवेधसमोऽस्य मेघमुनेरेष इति चित्तसंक्लेश. / 'कीदृश' इत्याह-स्तोकप्रतिबन्धः प्रिमित्विघ्न्कारी। ततश्च प्रतिबन्धाद् उद्वत्ताद् उत्तरकालं आभवमपि च गमनमेव सिद्धिमार्गेण सम्यग्दर्शनादिरूपेण । / 273 / / __ अथ दहनसुरोदाहरणमभिधित्सुराह; Page #381 -------------------------------------------------------------------------- ________________ / / 373 / / श्रावके - पाडलिपुत्त हुयासण जलणसिहा चैव जलणडहणाय । सोहम्मपलियपणगं आमलकप्पाय णट्टत्थे ॥274 ॥ पाटलिपुत्रे नगरे ऽहुयासण 'त्ति हुताशनो नाम ब्राह्मणोऽभवत् । तस्य ज्वलनशीखा चैव जाया समजायत । चैते । तयोश्व 'jalaNaDahaNAya'tti ज्वलनो दहनश्च पुत्रौ जातौ । तयोश्च कृतप्रव्रज्ययोः 'सोहम्म' त्ति सौधर्मे देवलोके पल्यपञ्चकमायुरजनि । आमलकल्पायां नगर्यामवतीर्णयोर्भगवतो महावीरस्य पुरतो नाट्यार्थे नाट्यनिमित्तं कृतवैक्रिययोगणधरेण पृच्छा कृतेति । 274 / / अथैनामेव गाथां गाथाषट्केन भावयन्नाह ; - संघाडग सझिलगा कुटुंबगं धम्मघोसगुरुपासे । पव्वैयं कुणति तवं पव्वज्जं चैव जहसति ॥ 275 ॥ 1 ॥ जलणडहणाण णवरं रिजुभावो तत्थ पढमगो सम्मं । बिदिओ पुण मायावी किरियाजुत्तो उ तह चैव । / 276 ॥ 2 ॥ किरियाण ऐसंधति इतरं मायाए तग्गयाए उ । एवं पायं कालो संलेहण मो उ सोहम्मे । / 277 ॥ 3 ॥ अभितरपरिसाए पणपलियाऊ महिड्डिया जाया । आमलकप्पोसरणे णट्टविहिविवज्जओ तेसि ॥ / 278 ॥ 4 ॥ fararti एवं चिय तत्थ होति एक्कस्स । इयरस्स उ विवरीयं जाणगपुच्छा गणहरस्स । / 279 / / 5 / / भगवंत कण मायादोसा किरियागतो उ एसोत्ति । अणुगामिओ य पायं एवं चिय कैचि भवगहणे ॥ 280 ॥ 6 ॥ पाडलिफुल्ल सुगन्धेण जत्थ सीलेण बन्धुरो लोओ । लोयणमणहरणसहो सुभागतुलियामरसमूहो ॥ 1 ॥ पाडलिपुसम्म पुरे तत्थासि हुयासणो त्ति नामेण । सुहुयहुयासणसरिसा विप्पो दुव्विणयदारूणं ॥2॥ तस्सासि विणयमाणिक । / 373 / / Page #382 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे 11374॥ भायणं भारिया य जलणसिहा । दुस्सीललोयमाणसबियप्पभसलोलिजलणसिहा । ॥ 3 ॥ सावगधम्मपराणं ताणं कुल्स्-ध्न्सुरोमुचिय्क्म्र्यान्न्ण्। वोलीणेसु दिणेसु केवइएसुं सुहसरूवा ॥ 4 ॥ जाया कमेण पुत्ता जलणो डहणो य वुद्द्द्दिम्न्नुप्त्ता। दारणम अम्मापिऊण चित्ताणुसारिणो सव्वकजेसु ॥ 5 / / अह धम्मघोससूरी सूरोव्व समत्थभव्वकमलाणं । संपत्तोविहरतो ठिओय मुणिसमुचिए ठाणे । / 6 / / पोठसमुग्गयतोसेण वंदिओ पुरजणेण सो भयवं । निसुओ धम्मो भवचारगाओ निस्सारगो धणियं । / 7 / / विहुयासणो समुट्ठिय वंदित्तु हुयासणो भणइ एवं । भयवं! भवभीयमणो सकुडुबो दिक्खि उमणो हं 8. तुह पायपंकयंते न विलंबो सोम ! एत्थजुत्तो ते । इय उवलद्धगुरुमणो कयजिणपूयाइकरणिज्जो । / 9 / / ऐचोअकरणसज्ज पव्वजं संपवैजई एसो। सकुडंबसंपरिवुडो संवुडसव्वासवदुवारो । / 10 ॥ अबुग्गभवविरागं तं कुणै कुडंबयं तवं घोरं । पव्वजं चणवजं सुद्धज्झवसायसंजुत्तं । / 11 / / नवरि दहणो पवंचइ जलणं मायाइ सव्वकिरियासु । एसागच्छामि अहं इच्चाइ भणित्तु ठाणाइ । / 12 / / आयरै ण उण अन्नं विवरीयपयत्थपन्नवणपमुहं । इय पायं सो जम्मो एयस्स गओ पमाएण । / 13 ॥ णो तं मायासल्लं गुरुणो आलोइयं कयाइयवि । संलेहणाइ विहिणा विहियाणसणो मओ संतो ॥ 14 ॥ सोहम्मे उववन्नो जलणोवि य उजुभावओ चेव । तविहकिरियानिरओ तत्थेव सुरत्तणं ॥ 374॥ पत्तो ॥ 15 ॥ सकस्स तिन्नि परिसा बज्झा मज्झा तहंतरा चेव । जवणा-चंडा-समिया नामाओ अंतराए समं ॥ 16 ॥ परिभावै कज्जमहेयराए सद्धि दढं तयं कुणै । कज्जादेसा तैयाए होइ अवियप्पकरणिज्जो ॥ 17 / / आहूय च्चिय समिया समेइ मज्झा दुहावि जयणाओ । सयमेव सक्कपासे संतोसवसुम्मणा संता ॥ 18 ॥ अभितरपरिसाए Page #383 -------------------------------------------------------------------------- ________________ // 375 // |जाया ते दोवि देवरायस्स । पंचपलिओवमाऊ महिड्डिया अन्नया दोवि ॥ 19 ॥ पुन्वभवपणयवसओ जुगवं चिय अंबसालवणसंडे । आमलकप्पए पुरीए भगवओ बद्धमाणस्स ॥ 20 ॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणेहिं तेहिं तओ वंदिओ भयवं ॥ 21 ॥ ऐभत्तिनिब्भरत्तेण तेहिं नट्ट पयट्टियं तत्थ । जलणस्स जहाचितियनिप्फत्ती होइ रुवाणं ॥ 22 ॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छइ किंकारणो एस । / 23 / / एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकयं । जं पुव्वजम्मकम्मं तहा निम्माणमियरूवं ॥ 24 ॥ कहिओ य निरवसेसो वृत्तंतो पुव्वजम्मसंबद्धो । अणबंधो चिय कैवयभवगहणे दारुणो अस्स ॥ 25 / / तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगैर विसवेगविसमाओ ॥ 26 ॥ | अथ संग्रहगाथाक्षरार्थः, --'संघाडग' त्ति संघाटको हताशनज्वलनशिखालक्षणो भर्तुभार्याभावरूपः । 'सजिझलम' | त्ति भ्रातरौ ज्वलनदहननामको । कुटुम्बकमित्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्व प्रबजितं सत् करोति तपोऽनशनादिप्रव्रज्यां चैवाशेषां साधु समाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥ 275 ॥ 1 ॥ ____ ज्वलनदहनयोर्मध्ये नवरं केवलमजुभाव: सरलाशयः सन् तयोर्द्वयोर्धात्रोः प्रथमको ज्वलननामा सम्यग यथावत्तपः प्रव्रज्यां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यबहलः सन क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी ॥ 375 ॥ Page #384 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे । / 376 / सम्पन्नस्तथैव ज्वलनवदेव ॥ 276 / / 2 / / दहनसुरोततः किमित्याह-क्रियया एष आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणयाऽतिसन्धयते वञ्चयति इतरं दारणम् ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशंक्याह-मायया तृतीयकषायरूपया तद्गतया तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । एवं क्रियावञ्चनेन प्रायो बाहुल्येन कालः प्रव्रज्यापरिपालनरूपो व्रजति । 'सलेहणमौ' इति पर्यन्ते च संलेखना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च । ततः सौधर्मदेवलोके । / 277 / / 3 / / ___अभ्यन्तरपर्षदि पञ्चपल्यायुषौ महद्धिको देवी जातौ । अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति र आमलकल्पायां नगर्यामाम्रशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयोर्नाटयविधिविपर्ययो नृत्यक्रियाविपर्यासः सञ्जातस्तयोः ॥ 278 / 4 / / ___कथमित्याह-एवं स्वीपुरुषादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषित। मेव तत्र तयोर्मध्ये भवति एकस्य ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-इतरस्य तु द्वितीयस्य पुनविपरीतं चिन्ति। तरूपप्रतिकूल भवति । ततो ज्ञायकपृच्छा जानतो गणधरस्य पृच्छा सम्पन्ना-कथमस्य भगवन् ! विपर्यासो जागते ? / / 376 / / इति ॥ 279 ॥ 5 ॥ भगवत्कथना भगवता प्रज्ञापितं, यथा-मायादोषो वंचनापराधोऽस्य क्रियागतस्तु क्रियागत एव प्राग्भवविहित एष इति विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशील: पुनः प्रायो बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन . Page #385 -------------------------------------------------------------------------- ________________ कतिचित कियन्त्यपि भवग्रहणानि । अयमत्राभिप्रायः-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥ 28 ॥ 6 ॥ एतदेव भावयितुमाह; विवरीयविगलकिरियानिबंधणं जं इमरस कम्मति । एवंविहकिरियाओ. उ हंदि एतं तदुप्पन्नं ॥ 281 / / ॥ 377 / / विपरीतविकलक्रियानिबन्धनं विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य कर्म क्रियशरीरनामकादि, इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी' ति पूर्ववत्, एतत् कर्म तदा दहनभवे उत्पन्नमिति ॥ 28 ॥ ता कैयवि. भवगहणे सबलं एयस्य धम्मणुढाणं । thevovi'sadabbhAso दुक्खेणमवेति कालेणं ॥ 282 / / यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् कतिचिद् भवग्रहणानि क्रियन्त्यपि जन्मान्तराणि सबलं दोषब। हुलतया कर्बुरमेतस्य दहनजोवस्य धर्मानुष्ठानं स्वर्गापवर्गा लाभफला क्रिया । कुत्ः। यतः, स्तोकोऽप्यणीयानपि कि Pal पुनर्बहुरित्यापिशब्दार्थः, असदभ्यासोऽसतोऽसुंदरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्यं EXI कर्मत्यर्थः, दु.खेन महता यत्तेनापति कालेन भूयसेति ॥ 282 / / अथ प्रस्तुते yojayannAha;jarakhalaNAe सरिसं पडिबन्धमिमस्स आहु समयण्णू । तत्तो भावाराहण संजोगा अविगलं गमणं ॥ 283 / / ज्वरस्खलनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिबन्धं प्रतिघातमस्य दहनजीवस्याहर्बवते ॥ 377 / / Page #386 -------------------------------------------------------------------------- ________________ अर्हद्दत्तोदाहरणगाथाः श्रौपदे- समयज्ञाः सिद्धान्तविदः । कुतः । यतस्ततः प्रतिबन्धादुत्तरकालं भावाराधनसंयोगात् तात्त्विकसम्यग्दर्शनादिसमासेवशपदे नारूपात् अविकलमखण्डं गमनं निर्वाणे भविष्यतीति । / 283 / / अथार्हद्दत्तोदाहरणम् ; एलौरं जियसत्तू पुत्तो अवराजिओ य जुव्राया। बिदिओ य समरकेऊ कुमारभुत्तीए उज्जेणी ॥ 284 ॥ 1 ॥ / / 378| पचंत विग्गहजए आगच्छंतस्स नवरि जुवरन्नो । राहायरियसमीवे धम्मभिवत्तीए णिक्खमणं ॥ 285 ॥ 2 / / तगरा विहार उजेणीओ तत्थजराह साहूणं । आगमणं पडिवत्ती विहारपुच्छा उचियकाले ॥ 286 ॥ 3 ॥ रायपुरोहियपुत्ता अभद्दगा तक्कओ उ उव्स्ग्गो। सेसो उ निरुवसग्गो तत्थ विहारो सति जईणं ॥ 287 ॥ 4 ॥ अवराजियस्स चिता पमत्तया भाउणो म्हादोसो। तह चेव कुमाराणं अणुकंपा अत्थि मे सत्ती ॥ 288 ॥ 5 ॥ गुरुपुच्छ गमण संपत्ति पवेस बंदणादि उचियदिई । सति कालुग्गाहणमच्छणं खु अहमत्तलद्धी उ ॥ 289 / / 6 / / ठवणकुलादिनिदसण पडणीयगिहम्मि धम्मलाभो त्ति । अंतेउरियासन्नणमवहेरि कुमारगागमणं ॥ 290 ॥ 7 ॥ पढम दुवारघट्टण बंदण णचाहि तत्थ सो आह । कह गीयवाइएणं भणंति अम्हे इमं कुणिमो ॥ 291 ॥ 8 ॥ आरंभविसमतालं अकोवकोवे ण एवं णच्चामि । कढण जयण निउद्धं चित्तालिहियव्व साहुगमो ॥ 292 / / 9 / / पीडंतराय न अडण पैरिके चित सोहणनिमित्तं । होहिति चरणंति धितीजोगो सज्झायकरणं तु ॥ 293 ॥ 10 ॥ रायकुमारावेयण गुरुमूलागमण खमसु अवराहं । आह गुरु नवि जाणे साहहि थंभिया कुमरा ॥ 294 ॥ 11 ॥ ||378 // Page #387 -------------------------------------------------------------------------- ________________ !379 // पुच्छा ण केइ ततो रायाह न एयमन्नहा भंते ! / आगंतुगम्मि संका साहण रायागमण जाणं । / 295 / / 12 / / विलितो रायणुसासण मिच्छादुक्कड कुमारविनवणं । जोएह ते गुणेह इच्छामो पुच्छह ततेत्ति ॥ 296 ॥ 13 ॥ न चति तत्थ गमणं मुहुजोयण कहण पुच्छ संवेगो । तहबीजन्भासाओ संजोयण चरिय निक्खमणं ॥ 297 ॥ 14 ॥ रायकुमारे चिता उवगारी सुट्ठ अम्ह भगवंति । इयरस्स वि एस चिय मणागमविहिम्मि उ पओसो । / 298 / / 15 / / rushi कालो देवोववाओ उदार मो भोगा । चवर्णानिमित्ते पुच्छा बोही ते दुल्लहा भयवं ! ॥ 299 ॥ 16 // किंतु निमित्तं येवं न महाविसयं कता णु लाभत्ति । एत्थाणंतरजम्मे कत्तो नियभाति जीवाओ ॥300॥17॥ afar अतिअते fnAmo मूयगो उ बितिएणं । paDhameNa'sogadatto किमेयमिति पुव्वभवकहणा ॥301 ॥ 18 ॥ एत्थ तावससेट्ठी आरंभजुओ मओ गिहे कोलो । सरणं सूवारीए णिहओ मज्जारिमन्नहतो ॥ 302 ॥ 19 ॥ तत्थोरग सूयारी भय सरणं बोल घातितो जाता । नियपुत्तसुओ सरणं मूयव्वय कुमर चउणाणी ॥ 303 ॥ 20 ॥ खेत्ताभागे णाणं समओ एयस्स बाहिलाभम्मि । आलाचिऊण साहूसंघाडगपेसणं पाढो ॥ 304 ॥ 21 ॥ तावसं किमिणा मूयव्वण पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोरग जाता पुत्तस्स पुत्तोत्ति ॥ 305 ॥ 22 / विम्हय वंदण पुच्छा गुरु जाणति कत्थ सा महाभागा । उज्जाणे तग्गमणं वंदण कहणा य संबाही ॥306 ॥ 23 ॥ तहवासणाता णामं णावगयं तं ततेआ उ मूओत्ति । एवं बितियं णामं एयं एयस्स विन्नेयं ॥ 307 ॥ 24 ॥ तोव कत्थ बोही रम्मे वेयड्डूपिद्धकूडम्मि । कह पुण जाईसरणा तं कत्तो कुंडलजुयाओ ॥ 308 ॥ 25 ॥ ||379 // Page #388 -------------------------------------------------------------------------- ________________ श्रीउपदे शपदे अर्हद्दत्तोदाहरणगाथा: / / 38011 कोसंबागम मूयगसाहण संगार गमण वेयड्डे । कूडे कुंडलठावण सतिफलचितारयणदाणं ॥ 309 / / 26 / / गमणं चवणुप्पाओ अंबेसु अकालडोहलो किस्या। संका सच्चा उ जिणा चितारयणाओ तस्सिद्धी ॥ 310 ॥ 27 / / निष्फत्ति पसव नवकारपोहगो अरहदत्तनामंति । चेतियसाहूणयणं अभत्तिरडणम्मि चौकन्ना ॥ 31 ॥ 28 ॥ साहणमप्पत्तियणं मूयगपव्वज्ज देवलोगो त्ति । ओहिपौंजण जाणण गाढं मिच्छति संकेसो ॥ 312 ॥ 29 ॥ वाहिविहाणं वेज्जा पच्चक्खाणंति वेयणा अग्गी । देवस्स सबरघोसण दिट्रो रुद्दो पयत्तेण ॥ 313 ॥ 30 ॥ मज्झपि एस वाही ता एवमडामि जावणाहेउं । एसोवि हु जति एवं ता फेडेमित्ति पडिवत्ती ॥ 314 ॥ 31 ॥ चच्चरमादिद्वाणं वाही niggamaNa'veyaNA पुन्नो। असमय साहू विउव्वण मुवाय मो दव्वपवज्जा ॥ 315 / / 32 ॥ तच्चागगिहागमणेवमादिपडिवत्ति तह पुणो वाही। विद्दाण सयण वेज्जस्स पासणा सेव पण्णवणा ॥ 316 ॥ 33 ॥ एवं पुणोवि नवरं मए समं अडतु एव पडिवन्ने । गोणत्तगहण निग्गम सदावि मत्तुल्लमो किरिया । / 317 ॥ 34 ॥ गामपलित्तविउव्वणमुम्मो जक्खपूयपडणं च । कुंडगचाई सूपरकूवे गो जंजम दुरुब्वा ॥ 318 ॥ 35 / / तणविज्झवणादीसुं जंपता किंच चोदितो णिउणं । णो माणुसेओ मणागं संवेगे साहियं सव्वं ॥ 319 ॥ 36 ॥ वेयड्डनयण कूडे कुंडलजुपलम्मि भाव्स्ण्बाही। पव्वज्जा गुरुभत्तीअभिग्गहाराहण सुरेसु ॥ 320 ॥ 37 / / परितुलिएलविलालयविहवं नयर अहेसि एलौरं । बलवंतविपक्खपरिक्खयाउ तत्थासि जितसत्तू । / 1 / / राया जहत्थनामा सुइणा सामाइनीइमग्गेण । सयलधरायलपरिपालणओ लद्ध जलपसिद्धी । / 2 ॥ कमलमुही नाम पिया पिय । / 380 / / Page #389 -------------------------------------------------------------------------- ________________ / / 381 // पुव्वाभासिरी सिरीव सयं । रूवेण जोव्वणेण य विणयाइमणीखणी तस्स ॥ 3 ॥ विसयसुहं सेवंतस्स तस्स तीए समं समंताओ । दूरोसरियविसायस्स वासरा वासवसमस्स ॥ 4 ॥ लच्छीविलासकलियस्स जाव गच्छंति तावदो पुत्ता। जाया कमेण अपराइओ य तह समरकेऊ य ॥ 5 / / अहिसित्तो जुवरज्जे स्य्ल्क्लाज्ल्हिपार्म्न्नुप्त्तो। अपराइओ कुमारो मारोवमसुन्दरागारो । / 6 / / दिन्ना पुण उज्जेणी कुमारभुत्तीए समरके उस्स । एवं गच्छंतेसुं दिणेसु कैयावि भूवालो ॥ 7 / / एक्को तद्दे सविलोलकारओ भूरिरोसओ जाओ। रन्नो लद्धाणुन्नो अपराइओ य तञ्जयनिमित्तं ॥ 8 ॥ चौरंगबलसमेओ गओ रणं तेण दारुणं लग्गं । परिखुद्धजलहिकल्लोलसरिससेन्नस्स तस्स लहुं । / 9 ॥ उद्दडकंडपक्खेवठइयनहमंडलं bhiddNtbhddN। उन्भडकरडिघडाडोवविहडियासेसपरचकं ॥ 10 ॥ निसियद्धचंदसंदोहवाहच्छिज्जंतचिंधझयछत्तं । उम्मुकभेरवारावनियरसद्दीकयदिसोहं । / 11 / / अञ्चुग्गखग्गपरिहम्ममाणनचंतौद्ध रकबंधं । जमनयरपरिसरसमं बीभच्छमपेच्छणीयं च । / 12 / / तत्थोवलद्धजयसिरिसंगो तत्तो नियत्तमाणो सेओ । पासइ खिईपैट्टियनयरे सूरि कयविहारं । / 13 / / राहाभिहाणमुज- लचरणं सुविसुद्धसुयमणिनिहाणं । तस्संते सुयधम्मो सम्मं च भवा विरत्तमणो ॥ 14 / / वत्थंचलग्गलग्गं व तणमसे। संपि रजासिरिमेसेओ । परिवञ्जइ सञ्जो वजसारचित्तो विहियकज्जे ॥ 15 ॥ उवलद्धदुविहसिक्खो णिचं gurucrnntaamrsbhslo| कुसलासओ विहारं धरायले कुणै सव्वत्थ ॥ 16 ॥ राहायरिया तगराए आगया अन्नया विहारेण । तईया नयरी नवघणधारासित्तव्व गिम्हमही ॥ 17 ॥ उग्गयवेरग्गंकुरपूरा बाढं मणोहरा जाया । विज्झायकसाय ॥ 381 / / Page #390 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे नवाओ जिनिवेइयं जिलाहिं जहोचिया ॥ 382 ॥ दवग्गिदाहवाहा तहा झत्ति ॥ 18 ॥ उजेणीओ पुरीओ तस्संतियमागयं च साहुजुयं । तगराए पडिवत्ती साहूहि जहोचिया श्रीअर्हद्दविहिया । / 19 / / समयम्मि सूरिणा पुच्छिया तच्चेइयाण संघस्स । कुसलपौत्ती तेहि य निबेइयं जिणघरेसु जहा । / 20 ॥ त्तोदाहर उस्सप्पंति वराओ* पूयाओ निक्खमंति य रहाओ । ठाविखंति नवाओ जिणपडिमाओ य सुगुरूहि ॥ 21 ॥ कय णम् परमपयासंघो संघोवि य विग्यविरहिओ कुणै । गुरुसुस्सूसणाइकिरियाओ निययवत्थासमुचियाओ ॥ 22 ॥ नवरमभद्दगरूवा रायपुरोहियसुया परिहवंति । साहू, बहिं विहारो गओवसग्गो तहिं सेसो ॥ 23 / / तं सोच्चा अपराजिय साहू चितापरो दढं जाओ । कह मह सहोयरो वि य हौं राया इय पमत्तो । / 24 / / जं ण कुमारे दुविणयकारिणोऽसमाण किरियाण । साहूण सव्वजयवच्छलाण दूरं निवारेइ ॥ 25 ॥ अरहंत चेइयाणं पडणीय तह अवन्नवायं च । जिणपवयणस्स अहियं सव्वत्थामेण वारेइ । / 26 / / इय आणाणुसरणओ सो परिभावेइ निग्गहे तेसि । सत्ती ममस्थि एवं दया य महई कया हाइ ॥ 27 ॥ अन्नह साहुपओसा वज्जियदुञ्जयतमोभरालीढा । जच्चंघव्व अणंतं भमिहति भवं दुहकिलंता ॥ 28 ॥ . आपुच्छिऊण सूरि परेण विणएण पट्टिओ नयरि । उजेणि पइ पत्तो कमेण साहूण वसहीए ॥ 29 ॥ विहिया । वंदणगाई उचियठिई पायसोहणाई y। पत्ते भिक्खाकाले पत्तुग्गाहणपरो भणिओ ॥ 30 / / साहूहिं अज अम्हं पाहूणगो तं विलंवसु भ्न्नाइ। अहमत्तलद्धिओ मे ण अन्नलद्वी उवगरेइ । / 31 / / ता ठवणकुलाणि अभद्दयाणि लोगे दुगुंछणिज्जाणि । तह जाई ताई दंसह दंसिजंतेसु तेसु कमा ॥ 32 ॥ एगेण साहुणा दंसियं च तं पञ्चणीयकुमरगिहं । Page #391 -------------------------------------------------------------------------- ________________ / / 383 // to नायतग्गिहेणं विसजिओ सो मुणी तेण ॥ 33 ॥ तम्गेहम्मि अगिओ महया सद्दे ण धम्मलाभो त्ति । भणिए भयाउराओ अंतेउरियाओ निहुएण ॥ 34 / / सन्नं करेंति सदृण हत्थसंचालणाइणा चेव्। सो अवहेरिपहाणो जा चिट्ठइ ताव ते कुमरा ॥ 35 / / आयन्नियतस्सद्दा उवगम्म दुवारघट्टणं काउं । उवहासपरा अभिवंदिऊण भासंति तं भयवं ! ॥ 36 ॥ णच्चस सो भणइ कहं गीएण विणा पवाइएणं च । नचिजइ सुक्खत्तणमहो कहं तुम्ह जायं ति ? ॥ 37 ॥ तो ते भणंति अम्हे गीयाइ कुणेसु तं तह कुणंति । उत्तालविसमतालं अकोलकावा मुणी भणइ । / 38 ॥ एयारिसम्मि गीए पवाइए मुक्खलोगजेओगम्मि । णो णच्चामि सरोसा तं कड्ढेउं समाढत्ता ॥ 39 ॥ जयणाए बाहुजुद्धम्मि कुसलभावाओ चित्त्लिहिय्ध्। वियलंगसंधिबंधे तत्तो काउ गओ सोवि ॥ 40 ॥ तेसिं पीडं अह भायणाइपचहमणुसरंतस्स । णो भिक्खायरियाए अडण जायं नगरबाहिं ॥ 41 ॥ पैरिक ठाणे संठियस्स चिताउरस्स तकालं । सोहणनिमित्तलाभे होही चरणं धुवं तेसि ॥ 42 ॥ जाया धिई विसुज्झतमाणसो कुणै ताव सज्झायं । ताहे कुमारपरियण जण रा कहियं नरवैस्स ॥ 43 ॥ सव्वं कुमारचरियं तो गुरुमूलं निवो गओ भणइ । मुणिणो खमापहाणा जं होंति कयावराहे वि ॥ 44 / / एस कुमरावराहो खमिजऊ संपयं तओ मज्झ । भणइ गुरु नवि जाणे साहूणं केणई कुमरा ॥ 45 ॥ जं थंभिया मुणी तो पुच्छइ तेवि य भणंति केणावि । णम्हाण विहियमेयं निवेआ भणइ नन्नह इमंति । / 46 / / णूणं तेणं आगंतुएण मुणिणा कयंति भणिऊण । जाओ तस्सन्नेसणपरायणो अहिगए तम्मि ॥47 / / तस्स समीवमुवगओ जा पासइ ताव परिगयमिमस्स । एसो पराजिओ नाम जेटुभाया मम, दुठु । / 48 / / अव्वो! विचिट्ठियं जं न मए ॥ 383 / / Page #392 -------------------------------------------------------------------------- ________________ श्रो उपदेशपदे । / 384 / / साहू पराभविता । कुमरेहिं रक्खिया इय लञ्जामलिणाणणो राया ॥ / 49॥ पडै चलणेसु दोसुं स तस्स भूमीनिहित्तनयणजुओ । मुणिणोवालंभपरेण भणियमह निष्पिमणेण ॥50 ॥ सारयतारापहुमंडलुज्जले तह कुलम्मि जाएण । एयारिस माओ उवेहिओ अहमजणजाग्गो । / 51 / जलणो अलिंजराओ जै जलै करालजालसंवलिओ । ता कि तमत्थि सलिलं सो जेण जए नियत्तेज्जा ? ॥ 52 ॥ ता एयाओ कलाओ साहूण पराभवा समुप्पन्नो । न य सो समत्थि थेपि रक्खिउ जो तयं तरै ॥53 ॥ पायविलग्गो सो तस्स खामणं कुणै भै य जहेए । सज्जा जायंति तहा कुणेहि काऊणमणुकंपं ॥ 54 ॥ भणइ मुणी पव्वज्जं जै मे गिण्हंति बेइ तो राया । दिन्ना तुहबिय परं मणोवियष्पं उवलभाभि । / 55 / / न चयंति परं वात्तुं तह कुणह जह भासगा रूणं होंति । इय विन्नत्ते रत्ना गओ मुणी तस्समीवम्मि ॥ 56 ॥ पगुणी मुहताण ताण कहिओ सवित्थरो धम्मो । पुट्ठा पव्वज्जाए कज्जे संवेगगयचित्ता ॥ 57 ॥ पडिवज्जंति भणति य जोएहिं गुणेहि खंतिमाईहि । पुव्वभवन्भासाओ तहाविहाओ य इय भासा । / 58 / सव्वंगं कयसंजोयणेसु पुव्वं व निरुयदेसुं । जाएसु मुणी चरियाए निग्गओ अन्नदिवसम्मि । / 59 / / सुमुहुत्ते निवकुलसमुचियाए नीईए दोवि निक्खता । चिते रायपुत्तो ममोवगारी इमो एस ॥ 60॥ दुट्ठज्झवसाणाओ इमाओ मोयाविया दढं जेण । णूणं ण णरयपडणा विणा फलं अस्स होज्जति ॥ 69 / / एओवायाउ विणा अन्नोवाओ ण होतओ णूणं । ता ओसहंव एसा विडंबणा ण उण तत्तेण ॥62 ॥ एवं पुरोहियमुओ विचितै नवरि जं विडंबेडं पव्वैया विहिया नेव सुंदरं तं श्रीअर्हद्दतोदाहर णम । / 384 / / Page #393 -------------------------------------------------------------------------- ________________ // 385 // कयमणेण ॥ 63 / / अकलंकपालियवया समाहिसारा तओ मरेऊण । तियसेसु समुप्पन्ना गुरुप्पओसो तओ चेव ॥ 64 ॥ नवरि पुरोहियपुत्तस्स चित्तओ नो कहिचिवि निय्त्तो। तदणुगएणं चिय तेण चरमकिरिया कया सव्वा ॥ 65 / / जाया तत्थ उदारा भोगा विहिया जिणाई म्हिमाओ। पत्तम्मि चवणकाले कप्पदुमकपणाईहिं ॥ 66 ॥ मुणिए महाविदेहे वासम्मि जिणंतिगम्मि पुच्छंति । सुयधम्मा उवलद्धावसरा संता जहा अम्हे ॥ 67 / / किं सुलहबोहिया अहव अन्नहा अग्गिमे भवे होमो । एवं पसिणे विहियम्मि तेहि, भगवं तओ भणइ ॥ 68 / / एस पुरोहिय पुत्तो दुल्लहबाहो निमित्तमेयाए । किमबाहीए भणियं जिणपहुणा गुरुपओसात्ति ॥ 69 / / थेवमिणं तो भयवं कया णु लाभो पुणोवि बोहीए । होही, (जिनः-) अग्गिमजम्मे (सुरः-) कत्तो (जिन:-) नियभाइजीवाओ । / 70 ॥ (सुर:-) सो कत्थ संपयं (जिनः-) पुरवरीए कोसंबियाए प्रिव्सि। (सुर:-) किनामगो स भगवं (जिन:-) मूयगा नामा दुइजेण । / 71 / / नामेण पढमगेण उ असोगदत्तोत्ति (सुरः-) कहमिमं जायं । लोए नामं जह मयगोत्ति (जिन:-) सुण एगचित्तो तं । 72 ॥ कोसंबीए पुरीए नियसोहोवहसियामरपुरीए । सेट्टी तावसनामा धणकणयड्डो पुरा आसि ॥ 73 / / भजा अणवजंगी विस्सासपयं अहेसि तस्सपहा । तग्गब्भसंभवो कुलधरो त्ति पुत्तो पगब्भगुणो । / 74 / / सेट्ठी सुट्ठ परिग्गहसत्तो णाणापयट्टियारंभो । धम्मपरंमुहचित्तो कालेण मओ गिहे चेव ॥ 75 ॥ गड्डासूयरमत्ताए जडभावोवगओ समुप्पन्नो । दटुं कुडुंबयं नियगमेव पोराणिया जाई ॥ 76 / / सरिया जह अस्स पहू आसि अहं पेमपासपडिबद्धो । पायं तत्थेव । 385 / / Page #394 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे । / 386 गिहे इओ तओ अच्छइ भमंतो ॥ 77 ॥ संवच्छरिए तस्सेव माहणाईण भायणनिमित्तं । पिसियं पभूगमुवकप्पियं तओ श्री अर्हद्द तोदाहरसूयगारीए ॥ 78 ॥ कहमवि पमत्तभावं गयाए गसियं तयं विरालीए । तत्तो कोवपराए तीए पिसियस्सणुवलंभे ॥ 79 ॥ अन्नस्स सुच्चिय हओ पसाहियमिमस्स तं लहुं मंसं । सो पुण रोसपरवसा तत्थेव गिहे अही जाओ ॥ 8 ॥ जाओ य जाइसरणो णेहाओ गिहे तहिं चिय भमंतो । अच्छइ अविसंकमणो पलोयमाणो नियकुडुंबं ॥ 8 ॥ दिट्टो सूयारीए कोलाहलवाउलीकयगलाए । भीयाए ऐदढलौडताडणा मरणमुवणीओ । / 82 / / संपन्नसुद्धिलेसो नियपुत्तस्सेव सो सुओ जाओ। ठवियं असोगदत्तो त्ति तस्स नामं पीजणेणं ॥ 83 ॥ पैदिवसमुवचयं सो लहंतओ अह सिसुच्चिय क्याइ। तह चेव जाइसरणो संपन्नो लजिओ संतो । / 84 ॥ ण तरै तणयं बप्पं ति भाणिउं न य बहुपि ज्ञ्निति। तो मोणव्वयपरमो ठिओ स मूगत्तणं पत्तो । / 85 / / कुमरत्तेण ठियस्स उ एगंतेणेव विसयविमुहस्स । तस्सन्नया मुणिदो निम्मलचउणाणसंपन्नो ॥ 86 ॥ गामागरनगरसमाउलम्मि भूमंडलम्मि विहरतो । णामेणं धम्मरहो समोसढो बाहिरुजाणे ॥ 87 / / उवओगेओऽणेण कओ जह बोही कस्स होहिही एत्थ । णायं जहेस तावसजीवा मूयत्तणं पत्तो । / 88 / / लद्धावसरो संपइ बोहीलाभस्स पेसिओ ताहे । संघाडगो तयग्गम्मि गाहमेयं पढेइ जहा । / 89 ॥ तावस ! किमिहा । मोणव्वएण पडिवज जाणिउं धम्मं । मरिऊण सुयरोरग जाओ पुत्तस्स पुत्तोति ॥ 90 / / तं सोऊण विम्हियचित्तो ते साहुणोऽभिवंदेइ । पुच्छइ तह कहमेसो मम वुत्तंतो अहिगओ त्ति । / 9 / / तो भासंत वियाणइ अम्हाण गुरू वयं न उण किंचि । सो भयवं कत्थच्छइ पुट्ठो तेणं भणंति जहा ॥ 92 / / उजाणम्मि मणोरमणामे कयसंभमो तओ जाइ । Page #395 -------------------------------------------------------------------------- ________________ // 387 वंदणनिमित्तमेसो सुणेइ जिणभासियं धम्म 93 / / लद्धा बोही सयलाहिवाहिसंदोहसेलकुलिससमा । परिचत्तमयभावो तत्तो सो जंपिउं लग्गा ॥ 94 / / नवरि न मयगनाम लोगपरूढं इमस्स ओसरियं । इय मूयगोत्ति नामं जणम्मि एयस्स विक्खायं । / 95 / / (सुरः-) एत्तो वि मूयगाओ बोही मे कत्थ होहिई भयवं! / (जिनः-) सिहरड्डे वेगड्डे गिरिम्मि कूडम्मि सिद्धम्मि ॥ 96 / / (सुरः-) केणोवाएण इमा भविस्सइ (जिन:-) पुव्जाइस्र्न्नाओ। (सुरः) तंपि य कत्तो होही (जिनः-) नियकुंडलजुयलदरिसणओ । / 97 / / एवमुवलद्धबोहोवाओ बहुमाणओ जिणं नमिउं । कोसंबीए उवगओ से तियो मूयगसमीवं । / 18 / / दाविय नियरूवसिरिं साहै तव. चुल्लभाउगो हाहं । तह कजं जह बाही मज्झ लहुं चिय समुब्भवै । / 99 ॥ तो नीओ वेयड्डम्मि पव्वए सिद्धकूडजिणभवणे । नियकुंडलजुगठावणमिह विहियं पस्सओ तस्स ॥ 100 / / दाणं चितारयणस्स तस्स उवणीयचितियफलस्स । कयमेएण स सग्गं गओ सुरो, ताओ रयणाओ । / 101 / / तस्स समीहियसिद्धी सव्वा संपज्जइ अह कयाई । अंबफलाण अकाले जणणीए डोहलो जाओ ॥ 102 / / जाया भिसं किसंगी सा एसो संकिओ तओ नायं । सच्चं चिय जिणवयणं सो तियसो इह समुप्पश्नो ॥ 103 / / तत्तो च्चिय रयणाओ फलिया अंबयतरू अकालेवि । संमाणियदोहलगा सा गन्भं वोढुमाढत्ता ॥ 104 ॥ मासेसु नवसु वोलीणएसु अहिएसु किंचि रविबिंबं । पुवदिसिव्व मणोहररूवं पुत्तं पसूया सा ॥ 105 / / नवकारसारपीहगदाणं जायस्सिमस्स परिवियिं । तह जम्ममहो सुमहं जाओ कुलनंदिविद्धिकरो ॥ 106 ॥ णामकरणम्मि पत्तो ठवियं नामं जहा अरिह्द्त्तो। एसा हउत्ति कमेण वड्डमाणो जिणिदाणं ॥ 107 / / तह साहूण सयासे निजंतो तेसि सदा । / 387 ॥ Page #396 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे श्री अर्हद्दतोदाहरत णम् ॥388 ॥ पायकमलेसु । पाडिजंतो ताडिज्जंतो जह रडई ऐकडुयं ॥ 108 ॥ पत्तम्मि जोव्वणभरे बहुलायन्नाओतेण क्न्नाओ। चौरो विवाहियाओ अबाहचित्तो समं ताहि ॥ 109 / / अह सेवै विसयसुहं अविसेसीक्य्निसादिव्स्भागा। समये असेओग- दत्तेण साहिओ पुव्वसंगारो ॥ 110 ॥ तिलतुसमेत्तंपि न जा par3इवजइ ताव तिव्वसंवेगो । सो पब्वइओ काउं तवमुग्गं सुरवरो जाओ ॥ 111 / / समए ओहिपओगो तेण कओ नायमेस ऐगाढं । मिच्छत्तं पडिवन्नो तेणस्स असदहाणमिणं ॥ 112 / / जाव न विहुरसरीरो विहिओ एसो न ताव पडिबोहो । हाही एयस विभाविऊण वाही तओ जणिओ । / 113 ॥ घोरो जलोदरो नाम विजपरिवजणिजओ तेण । वियणा जंतनिपीडणतुल्ला सव्वंगिया जाया ॥ 114 ॥ उव्विग्गो सो नियजोवियाओ अग्गीपवेसमभिलसइ । जा ताव सबररूवो हाउं स सुरो समणुपत्तो । / 115 ॥ उग्घोसणमारद्धजह विजो हं समत्थवाहीण । दिदो स तेण जंपियमेसो वाही बहुं रुद्दो ॥ 116 ॥ किच्छेण चिगिच्छिज्जइ ममावि एसो जओ पुरा आसि । परिचत्तसव्वसंगी तेणेवमडामि पैनगरं ॥ 117 ॥ एयस्स जावणकए एसो च्चिय इय अडेइ जै ता है। फेडेमि तेण दुक्खदुएण अंगीकयं सव्वं ॥ 118 ॥ नीओ चच्चरदेसे माइट्टाणेण ठाविओ तत्थ । विहिया चच्चरपूया पदंसिओ वाहिनिस्सारो ॥ 119 / / अवणीया वियणा पाविओ य पौणत्तणं खणा चेव । पव्वज्जादाणकए स तस्स सयमवि य मुणिरूवो ॥ 120 / / संजाओ दिना दिव्वरूवदिक्खा मुणीणमायारो । कहिओ सट्टाणगओ स सुरो तो सो वि पव्वजं । / 121 ॥ उज्झितु गओ गेहं तहेव भज्जाइयाण पडिवत्ती । जा विहिया ता वाही तहेव देवेण से विहिओ ॥ 122 / / विद्दाणो सयणजणो तं तहमैदूरमाउरं दर्छ । पेच्छेइ य ॥ 388 / / Page #397 -------------------------------------------------------------------------- ________________ // 389 // तं वेशं सबरागारं भणेई य ॥ 123 ॥ सो वि तह च्चिय तं पन्नवेइ पडिवजई अह इमोवि । णवरिमिमावि मए सममडौ महिं तेण पडिवन्नं । / 124 / / तेओ गोणगाभिहाणो समप्पिओ सत्थकोसओ तस्स । विहियायरेण तेणवि गहिओ सुपसन्नवयणेण ॥ 125 ॥ तत्तो कयनिग्गमणेण भासिओ सो सुरेण जह निच्चं । मम तुल्ला कायव्वा किरिया अह अन्नया गामे । / 126 / / जालामालकरालो विउविओ स्ण्प्य्त्त्त्तत्त्त्त्र्वो। तत्तोहुत्तं विज्झावणहेउं z2आव सो विजो ॥ 127 / / थूलतणपूलहत्थो गच्छइ ता तेण एस प्न्न्विओ। जलसंजोगसमुचिए इमम्मि कह पूलगकरोसि? ॥ 128 ॥ (गैद्यः-) तंपि कहं जम्मजराजलणे एयम्मि भीमभवरन्ने । उम्मुक्कवओ वच्चसि ण सच्च चरिओ धुवं हासि? ॥129 / / तो तुहिको थक्को सम्मं मग्गं चैत्तु उम्मग्गे । वेज्जं संपट्ठियमन्नया उ दळूण सा बेइ ॥ 130 ॥ कम्हा इमो सुमग्गो मुक्को चुक्कोव तं सि पडिहासि । [वैद्यः-] तंपि कहं सिद्धिपहं मात्तुं भवपंथमोइन्नो ? ॥ 131 ॥ पुणरवि देउलियाए एगाए जक्खपडिममेय स्स । दंसेइ पुज्जमाणिं अहोमुहिं ज्झत्ति निवडंतिं ॥ 132 ॥ विहियंपि उवरिहुत्तं परिवत्तिय पच्छहुत्तमित्थंति । - [अर्हद्दत्तः-] अव्वो ! बहु विवरीया एसा जा चिट्ठए एवं? ॥133 ॥ [वैद्य:-] सयलजणपूयणिज्ज पव्वज्जं वज्जिऊण साव्ज्ज्। जो घरकज्जं पडिवज्जसित्ति सो तं न विवरीओ ॥ 134 ॥ पुणरवि गड्डाकालं विउव्वई सालिकु-1 क्कुसे चइउं । गाढमणिटुं विटुंगसंतयं निट्ठयं स सुरो ॥ 135 / / [अर्हद्दत्तः-] ऐकुच्छणिज्जपगई एसो कालो सुई इमे मोत्तुं । जो कुक्कुसे निसेवै पुरीसमेयारिससरूवं ॥ 136 ॥ (वैद्यः-) तं एत्तो चिय कुच्छाठाणं जो मुत्तु ॥ 389 ॥ Page #398 -------------------------------------------------------------------------- ________________ श्रौपदे- शपदे श्रीअर्हद्दत्तोदाहर णम 11390 / / संजमं रमसि । नारीसु विलीणवसंतमुत्तमंसाइभत्थासु । / 137 / / एकं पुणरवि वसहं स विउव्वई जुजमं सुगंधड्ड । वजित्तु अईवगहीरकूवबहुवियडतडरूढं । / 138 / दुव्वंकुरमैतुच्छं समीहमाणं मुहं तओहुत्तं । तह निक्खवंतमंतो कूवम्मि निहित्तणेसूजुगं ॥ 139 / / [अर्हद्दत्तः-] सच्चं चिय एस पसू कहमन्नहमेरिसं तणं सुलहं । मोत्तूणमैदुरंतं दुव्वंकुरमेयमभिलसइ ॥ 140 / / [वैद्यः-] एत्तो वि पसू तुममसि सुहेक्कफलपच्चए चैत्ताणं । नरगाइदुग्गइफले जो विसयसुहे पसत्तोसि ॥ 141 / / एवं तं जपंतं तह चोयंत पए पए निउणं । जायासको पुच्छइ ण माणुसो होसि सो ताहे । / 142 ॥ संवेगमागयं जाणिऊण तं किंपि अह निवेएइ । सव्वं पुव्वभगगयं वुत्तंतं बोहिलाभकए ॥ 143 / / वेयड्डम्मि गिरिंदे से नीओ तेण सिद्धकूडम्मि । तं निययकुंडलजुगं दंसियमह तक्खणा चेव ॥ 144 / / संपन्नजाइसरणो संबुद्धो भावओ य प्व्विओ। जाओ खंतो दंतो दूरं गुरुभत्तिविणयपरो ॥ 145 / / सुठुच्छ लंतसद्धा समनिओ बहुविहं सुय्म्हीओ। अपुवापुव्वाभिग्गहेसु निच्चं चिय पसत्तो । / 146 ॥ इय सामन्न काउं अणन्नसामन्नमंतिमे काले । संलिहियकसायतणू णिस्सल्लो सव्वहा हौं ॥ 147 / / सुद्धसमाहाणपरो मरिउं वेमाणिओ तओ जाओ । तत्थवि' चेइयजिणवंदणाइवावारबद्धरसो । 148 ॥ ठिच्चा चैत्तु तत्तो महाविदेहे कुले विसालम्मि । आराहिय जिणधम्मो संपत्तो सासयं ठाणं । / 149 / / इति । अर्थतत्संग्रहगाथाक्षरार्थः;-एलपुरं नाम नगरमासीत् । तत्र जीतशत्रु राजा, पुत्रोऽपराजितश्च युवराजा बभूव । / 11390 ॥ Page #399 -------------------------------------------------------------------------- ________________ 'द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुज्जयिनी समजायत ॥ 284 ॥ ॥ 1 // अन्यदा च प्रत्यन्तविग्रहजये 1139शा निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे । आगच्छतः स्वदेशाभिमुख 'navari'tti नवरं केवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्ती सत्यां निष्क्रमणं व्रतमभूत् ॥ 285 / / 2 ॥ अभ्यदा च 'tagarAvihAra'tti तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः स्म्प्र्वृत्त्ः। प्रस्तावे चोञ्जयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता विहारपृच्छा उचितकाले समुचितसमये सन्ध्यादौ कृता सूरिभिः ॥ 286 ॥ 3 ॥ भणितं च तै: राजपुरोहितपुत्रावभद्रको, तत्कृतस्तु तत्कृत एवोपसर्गः साधूनाम् । शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो निरुपसगर्गो बाधाविरहितस्तत्रोच्जयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति । ॥ 287 ॥ 4 ॥ ततोऽपराजितस्य चिन्ता स्ण्जाता। प्रमत्तता कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात्, तद् । निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अक्ति मे शक्तिः सामर्थ्य प्रस्तुतनि- 4|39shaa ग्रहे ॥ 288 ॥ 5 ॥ _ 'gurupuccha'tti गुरुमापृच्छयेत्यर्थः । गमनमुज्जयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च 1 वन्दनादिका उचिता स्थितिः । सति काले भिक्षाभ्रमणरूपे उद्ग्राहणं पात्रप्रगुणिकरणरूपं यदा तेनविहितं तदा सा Page #400 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे संग्रह । / 392 ॥ धुभिः 'अच्छणं khu'tti आसनमेव आद्ध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोक्तमहमात्मलब्धिको न परलब्धिमुपजीबामि ॥ 289 / / 6 / / PA गाथार्थः ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यक्त्वदृष्टादिकुलग्रहः । यतः पठ्यते-"दाणे अभिगमसद्दे सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइं जयणाए दाइंति ॥ 1 / सागारिवणिगसुएण गोणे पुत्ते दुग्गंछियकुलाइं । हिंसागं मामागं सवपयत्तेण वज्जेज्जा ॥ 2 ॥ " एवमुपलब्धस्थापनादिकुलविभागः सह साधुः प्रत्यनीकगृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभितस्य संज्ञा अकारि यथापसरेति 'avaheri'tti अवधीरणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्श्वे सम्प्रवृत्तम् । / 290 / / 7 / / ताभ्यां च प्रथमं 'duvAraghaTTaNa'tti द्वारकपाटपुटस्थगनं कृतम् । 'वंदण NacAhi'tti वंदितोऽसौ, भणितश्च नृत्य त्वं तोत्येवं भणिते सति स आह-कथं गीतवादितेन विना 'नृत्यते' इति ग्म्य्ते। ततो भणतस्तौ कुमारौ-आवामिदं गीतादि कुर्व इति । / 291 ॥ 8 ॥ // 392 / / 'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽकोपस्य साधोर्यः कोपस्तत्र सति तेनोक्तं न नैव एवं विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः कर्षणे हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्ध बाहुयुद्ध तद्विधाय यत्नेन तेन चित्रलिखिताविव तौ कृतौ । ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः । / 292 ॥ 9 ॥ Page #401 -------------------------------------------------------------------------- ________________ 'pIDatarAya'tti पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविघ्नरूपोऽनयोर्वर्त्तत इति परिभाव्य न नैवाटनं कृतं भिक्स्सा॥39shaa निमित्तं तेन साधुनेति, किन्तु 'pairikka'tti एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुंदरपरिणाम स्यादिति । तत्काले च शोभननिमित्तमङ्गस्फुरणादि किञ्चिनिमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धतियोगस्तस्य सम्पन्नः । स्वाध्यायकरणं तु स्वाध्यायकरणमेव प्रारब्धम् ॥ 293 ॥ 10 ॥ राज्ञः समरकेतोः कुमारावेदनं परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराधं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-न वि जाने न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ । / 294 ॥ 11 / / तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम् । ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधुन् विहाय भदन्त कल्याणकारक ! / तत आगन्तुके साधौ शंका जाता, मा तेन कृतं कुमार्स्त्म्भ्न्मिति। ततः साधनं निवेदनं प्राधूर्णकसाधो राज्ञः कृतं गुरुन्ना। ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्यभिज्ञानं समजनि । / 295 / / 12 / / वीडितो लज्जावान् राजा जात्ः। ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापन IN समाजयत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः । पृच्छत च तौ कुमारौ । इत्येवं मुनिनोक्ते युवराजः प्राह ॥ 296 ॥ 13 ॥ __na शक्नुतस्तो वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना। ततो मुखयोजना कथना च धर्मस्य । पश्चात् 393 / / Page #402 -------------------------------------------------------------------------- ________________ श्रीउपदे पृच्छायां संवेगः संजातस्तयोः । कुत इत्याह-तथा बोजाभ्यासात् तत्प्रकाराज्जन्मान्तरविहितगुणज्ञप्रमोदादिधर्मकल्पतरुमू- संग्रहशपदे लानुशील नरूपात् । ततश्च संयोजने शरीरावयवानां चर्यायां च भिक्षाभ्रमणरूपायां मुनिना कृतायां निष्क्रमणं व्रतमभूत् गाथार्थः तयाः ॥ 297 ॥ 14 ॥ तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्ठवावयोर्भगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहित1394A 10 पुत्रस्य एषव राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनविषये गुरौ प्रद्वेषो जातः । / 298 ॥ 15 ॥ ___ अप्रतिक्रमणं गुरुप्रद्वेषलक्षणस्यापराधस्यानालोचनं यावजीवमपि तस्य सम्पन्नम् । कालो मरणं तदवस्थस्यैव । देवोत्पादः । तत्र चोदारा उग्राः, मोकारः पूरणे, भोगाः shbdaadyH। च्यवननिमित्ते माल्यम्लान्यादिके सम्पन्ने सति; पठ्यते-"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससा चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गौ दृष्टिभ्रान्तिप थुश्चारतिश्च ॥ 1 ॥ " पृच्छा महाविदेहे जिनान्तिके बोधबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभबोधिरितरोश x वेति बोधिस्ते सैव दुर्लभेति भगवान् आह ॥ 299 / / 16 / / - सुरः किन्तु कि प्रमाणं पुनस्तन्निमित्तं दुर्लभबोधिकत्वे ? / जिनः-स्तोकं गुरुप्रद्वेषमात्रलक्षणं निमित्तं न महाविषयं 4 नात्यन्तमनुबन्धि । सुर:--'कता णु' कदा पुनलभिआ बोधेरिति ? / जिनः-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समीपत्तिनि सुरभवादनन्तरजन्मनि । सुरः-कुतः सकाशात् ? / जिन:-निजभ्रातृजीवात् । / 300 / 17 / / Page #403 -------------------------------------------------------------------------- ________________ // 395 // सुरः - कुत्रासी भ्रातृजीव: ? / कौशाम्ब्याम् । सुर:- किनामा स ? जिन:- मूकस्तु तुशब्दस्य क्रमभेदेन याजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदन्त इति । सुर:-किमेतद् नामद्वयम् ? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति । / 301 / / 18 / / यथात्र चास्यामेव कौशाम्ब्यां पुरि तापसश्रेष्ठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः । कीदृशः सन्नित्याह- मार्जारीमन्युहतो बीराली रोषेण हतस्ताडितः सन् । 302 / / 19 / / 'तत्थोरग 'ति तत्र निजगृहे एव उरगः सप्र्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायेआग्यं पदयोजनाजातिस्मरणमभूत् । सूपकार्या भयेन बोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः । स्मरणं तत्रापि प्राग्जातेः । ततो 'मूयव्वय कुमर चउणाणी' इति मूकवतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ॥303 / / 20 / / तस्य च क्षेत्राभागे कृते ज्ञानमभूत्, यथा- समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेषणं विहितम् । तेन तद्वृत्तान्तगतः पाठः कृतः ॥ 304 / / 21 / / कथमित्याह - तापस ? किमनेन निरर्थकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्मं जिनप्रणीतम् । कुतो यतो मृत्वा 'सूय रोग 'त्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति । / 305 ॥ 22 ॥ // 395 // Page #404 -------------------------------------------------------------------------- ________________ श्रो उपदे शपदे । / 396 / / 'विस्मयनंदनपृच्छा' प्रथमता विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं ज्ञातमिति ? | गुरुर्जानाति, न पुनरावां किश्वनेति । कुत्र स महाभागस्तिष्ठति ? / उक्त च ताभ्यामुद्याने । तद्गमनं मूककगमनमुद्याने । तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ॥306 ॥23॥ तथावासनातो लोकेऽस्य नाम नापगतं तत्, ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक इति एतस्य विज्ञेयमिति ॥ 307 ॥ 24 ॥ सुरः - इतोऽपि भ्रातृजीवात् कुत्रस्थाने बाधि: ? जिन:- रम्ये वैताढ्यसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति । सुरः कथं केन विधिना पुनः ? जिन:- जातिस्मरणात् । सुरः -- तज्जातिस्मरणं कुत इति ? जिन :- कुण्डलयुगात् ॥308 ॥ 25 ॥ ततः कोशाम्ब्यागमा मूककसाधनं तीर्थकृत् कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो द्वयोरपि गमनं वैताढ्य कूटे सिद्धनाम्नि । कुण्डलस्थापना । तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तञ्च तच्चिन्तारत्नं चेति । / 309 ॥26॥ गमनं सुरस्य स्वस्थाने च्यवने सत्युत्पादश्च्यवनोपादः । आम्रष्वकालदोहदो जनन्याः समजनि । तदसम्प्राप्तो कृशता । ततः शंका मूकस्य विमर्शो जातः । किमयं स उत्पन्नोऽन्यो वेति । निश्चितं च तेन यथा सत्या एव जिना: / ततोऽसौ सुरजीवा गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तत्सिद्धिरकालदोहदसिद्धिः ॥ 310 / / 27 / / संग्रह - गाथार्थः ॥396 ॥ Page #405 -------------------------------------------------------------------------- ________________ / / 397 / / निष्पत्तिर्गर्भस्य । प्रसवश्च समये । नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपो दत्तः । अर्हद्दत्तो नामेति कृतम् । अर्हतां भगवतां पुनः पुनर्नामस्मरणार्थम् । 'चेइयसाहूनयणं 'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटने बहुमानाद् आक्रन्दने परिज्ञातधर्म्मनिस्पृहचित्तस्य सम्पन्नयौवनस्य च 'चौकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः । / 311 / / 28 / / साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमद्दत्तस्योत्पन्नंम् ततो । वैराग्याद् मूककप्रव्रज्या जाता । मृतस्य च देवलोके स्वर्गलाभः समजनीति । तत्रस्थस्य च तस्यावधेः प्रयोजनम् । 'जाणण' त्ति ज्ञातं च यथा गाढं निबिडं 'मिच्छति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य । / 312 / 29 / / ततः प्रतिबोधार्थं व्याधिविधानं जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्याख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता । निर्विण्णेनाग्निः साधयितुमारब्धः । देवस्य 'savaraghosaNa'tti सबररूपकरणं घोषणा च यथाहं सर्वव्याधिवैद्यः । दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति । / 313 ॥30॥ ममाप्येष व्याधिरासीत् । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोर्बाधानिवृत्तिनिमित्तम् । 'एसोविहुत्ति एषोऽपि यद्य वमहमिवाटति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः ॥314 / / 31 / / ततचत्वरं नीत्वा मातृस्थानं मायारूपं कृतम्, यथा - चत्वरपूजा तत्र तस्योपवेशनं तथाविधमंत्रौषधादिप्रयोगः, ततो 8 / / 397 / / Page #406 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे 11398 व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेद्नाप्ग्म्ः। ततश्च प्रगुणः समजनि । ततो 'asamaya'tti असम- तस्यैवोपयोऽयं प्रव्रज्याया इत्यात्मनि साधुविकर्वणं साधुरूपकरणम् । 'उवाय मोऽत्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्यालिङ्गग्रह. सिंहरणम् णरूपा तस्य तदा तेन दत्ता ॥ 315 / / 32 ॥ सुरे च स्वस्थानं गते तत्त्यागात् प्रव्रज्या परित्यागाद् गृहमागमाऽनेन कृतः । एवमनेन विधिना आदिप्रतिपत्तिरादाविव कलत्राद्यङ्गीकाररूपा जाता । तथा पुनद्वितीयवार स एव व्याधिरुत्पादितः । विद्रावणाः स्वजनाः । वैद्यस्य सबररूपधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥ 316 ॥ 33 ॥ एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः । निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या । / 317 / / 34 / / / ___ अन्यदा देवेन 'gAmapalittaviuvvaNa'tti ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडङ्गत्यागी सूकरो विष्ठालग्नो drshitH। तथा, कूपे गोर्बलीवईस्य 'jujama'tti जुंजमाख्यचारिपरिहारेण दूर्वाभिलाषविषयी कृता दर्शितेति ॥ 318 ॥ 35 ॥ // 398 // तणविध्यापनादिषु यथाक्रमं प्रदीप्तग्रामस्य तृणैविध्यापने, आदिशब्दादुन्मार्गे गमने वैद्य न क्रियमाणे, यक्षस्य पूज्यमानस्याप्यधः परिपतने, कुडंगपरिहारेण सूकरस्य विष्ठोपजीवनेन, गोश्च जुजमचारिपरिहारेण कूपे दूर्वासमीपे वितवान्, न मानुषोऽयं वैद्यतस्तो मनाक् संवेगे सम्पन्ने साधितं सर्वं पूर्वचेष्टितमिति ॥ 319 ॥ 36 ॥ Page #407 -------------------------------------------------------------------------- ________________ // 399|| श ततस्तस्य वैताढयनयनमकारी कूटे सिद्धनाम्नि कुण्डलजुगले दर्शिते भावत: सम्बोधिः स्ण्वृत्त्ः। ततः क्रमेण प्र्व्र्ज्या। तत्रापि गुरुभक्त्यभिग्रहाराधनात् सुरेषूदपद्यतेति ॥ 320 / / 37 / / upasaMharannAha;mohakkhalaNasamANo एसो एयस्स एत्थ प्द्दिब्ण्धो। णेओ तओ उ गमणं सम्म चिय मुत्तिमग्गेण ॥ 321 ॥ मोहस्खलनासमानो दिगमोहादिमोहविध्नसमः, एष प्रथमतोऽत्यन्तधर्मारुचिरूपः । एतस्याहद्दत्तस्यात्र मोक्षमार्गे प्रतिबन्धो निरूपतिरूपो ज्ञेयः । ततस्तु तदुत्तरकालमेव गमनं सम्यगेव सर्वातिचारपरिहारं मुक्तिमार्गेण सम्यगदर्शनादिना ॥321 / / इत्थं भिन्नग्रन्थेरप्यवश्यवेद्यचित्रकर्मवशात् त्रिविधः प्रतिबन्धो भवतीति दृष्टान्तः प्रतिपाद्य साम्प्रतमुक्तमर्थमुपसंहरन् यथासौ न सम्पद्यते तथोपदिशन्नाह ;__ एवं णाऊण इमं परिसुद्धं धम्मीबीयमहिगिच्च । बुद्धिमया कायव्वो जत्तो सति अप्पमत्तण ॥ 322 ॥ KI एवं मेघकुमारादिज्ञातानुसारेण ज्ञात्वेमं धर्मप्रतिबन्धं दारुणपरिणामं परिशुद्ध सर्वातिचारपरिहारेण धर्म एवम श्रुतचारित्राराधनरूपो बीजमनेककल्याणकलापकल्पपादपस्य प्ररोहहेतुर्धर्मबीजं तदधिकृत्यापेक्ष्य विधेयतया बुद्धिमता निरूपितबुद्धिरूपधनेन पुंसा कर्तव्यो यत्न आदरः, सदा सर्वावस्थास्वपि, अप्रमत्तेनाज्ञानसंशयमिथ्याज्ञानादिप्रमादाष्टकपरिहारवता । न ह्यशुद्धबीजवप्तारः कृषीवलाः कृतयत्ना अपि कृषावविकलं फलं कदाचिदुपलभन्त इति । यथा ते तच्छुद्धा 1139 10.11 Page #408 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे धर्मबीज शुद्धिभावना ॥ 400 ॥ वधिकं यत्नमवलम्बन्ते, तथा प्रस्तुतधर्मबीजशुद्धौ भवभीरूभिर्भव्यरादरपरैर्भाव्यमिति भावः ॥ 322 / / अथ धर्मबीजशुद्धेः साक्षादेव phalamabhidhitsurAha;parisuddhANAjogA पाएणं आयचित्तजुत्ताणं । ऐरोइपि हु कम्म ण फलै तहभावओ चेव ॥ 322 / / परिशद्धाज्ञायोगात् सर्वातिचारपरिहारेण धर्माराधनात् प्रायेणात्यन्तनिकाचनावस्थाप्राप्तं कर्म परिहत्येत्यर्थः, आत्मचित्तयुक्तानां आत्मन्येव परवृत्तान्तेष्वन्धबधिरमूकभावापन्नतया यद् मनश्चित्तं तेन युक्तानां बहिर्व्याक्षेपपरिहारेण सदा आत्मन्येव निक्षिप्तशुद्धचित्तानामित्यर्थः, अतिरौद्रमपि नरकादिविडम्बनादायकत्वेन दारुणमपि कर्म ज्ञानावरणादि न नैव फलति स्वविपाकेन पच्यते । कुत इत्याह-तथा भावतश्चैव तत्प्रकारस्वाभाव्यादेव । यथा ह्याम्रतरवः समुद्गतनिरन्तरकुसुमभरभ्राजिष्णुशाखासंदोहा अपि बहलविद्य दुद्द्योतपरामृष्टपुष्पाः निष्फलीभावं दर्शयन्ति, तथास्वाभाव्यनियमात, तथा परिशुद्धाज्ञाभ्यासात् सुप्रणिहितमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां जन्तूनां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुभकर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥ 323 ॥ एतदेव प्रतिवस्तूपमया भावयति ;वाहिम्मि दीसइ इमं लिंगेहि अणागयं जयंताणं । परिहारेतरभावा तुल्लनिमित्ताणवि विसेसा ॥ 324 ॥ व्याधौ कुष्ठज्वरादौ समुद्भवितुकामे दृश्यतेऽध्यक्षत एवावलोक्यत इदमफलत्वम् । कुतः । यतः, लिङ्ग रोगोत्पत्तिगमकैः शरीरास्वास्थ्यादिभिरुपस्थितैतैइश्च सद्भिरनागतं रोगोत्पत्तेः प्रागेव यतमानानामतियत्नं कुर्वताम । कुत इत्या Hin400 / Page #409 -------------------------------------------------------------------------- ________________ // 40 // ह-परिहारेतरभावात् । परिहारभावात् पिशितघृतादीनामुत्पत्सुरोगनिदानभावापन्नानामनासेवनात् । रोगनिदानपरिहारश्चवं पठ्यते, यथा-"वर्जयेद् द्विदलं शूली कुष्ठी मांसं ज्वरी घृतम् । नवमन्नमतीसारी नेत्ररोगी च मैथुनम । / / / " इतदभावादन्येषां केषांचिदनागतमयतमानानां तन्निमित्तापरिहारात । उभयेषामपि कीदृशानां तुल्यनिमित्तानामपि प्राक समानरोगोत्पादककारणानां विशेष उद्भवानुभवरूपः प्रत्यक्षसिद्धो वर्तत इति । / 324 / / एनमेवार्थं विशेषेण भावयति ;एगम्मि भोयणे भुजिऊण जाए मणागमज्जिण्णे । सइ परिहारारोग्गं औण्णहा वाहिभावो उ । / 325 / / एकस्मिन्नभिन्नजातीये भोजने सूपोदनादौ 'bhuMjiUNa'tti भुक्त्वा भुक्ते सतीत्यर्थ । जाते समुत्पन्ने मनाग ईषदजीर्णे भक्तानाजरणलक्षणे सति; आमादयश्चाजीर्णभेदाः, यथोक्त-"अजीर्णप्रभवा रोगास्तच्चाजीर्णं चतुर्विधम् । आम विदग्धं विष्टब्धं रसशेषं तथैव च ॥ 1 ॥ " तथा परिहारादुपस्थितरोगनिदानपरित्यागाद् आरोग्यं नीरोगता एकस्य जायते । द्वितीयस्य त्वन्यस्यातोऽज्ञानादिदोषादन्यथा निदानापरिहाराद् व्याधिभावस्तूपस्थितव्याधिसमुद्भव एव स्म्प्द्य्ते। यो हि यन्निमित्तो दोषः स तत्प्रतिपक्षसेवात एव निवर्त्तते, यथा शीतासेवनादुत्पन्नं जाड्यमुष्णसेवात इति ॥ 325 ॥ ___ ननु कारणभेदपूर्वकः कार्यभेद इति सर्वलोकसिद्धो व्यवहारः । तत् कथं भोजनादिनिमित्ततुल्यतायामपि द्वयोरयं निष्फलसफलभावरूपो व्याविशेषः सम्पन्न इत्याशंक्याह; ववहारओ णिमित्तं तुल्लं एसोवि एत्थ तत्तंगं । एत्तो पवित्तिओ खलु णिच्छयनयभावजोगाओ ॥ 326 / / Page #410 -------------------------------------------------------------------------- ________________ श्रौपदे शपदे ॥402 ॥ व्यवहारतो व्यवहारनयादेशाद् बहुसदृशतायां भावानामेकत्वप्रतिपत्तिरूपात, निमित्तं भोजनादिव्याधेस्तुल्यं समानं, सदृष्टान्तेन न तु निश्चयतः, तस्य तुल्यकार्यानुमेयत्वेनातुल्यफलोदये कथञ्चिदभावात् । तथा चैतन्मतं-"नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥ 1 ॥ " तत्र सोपक्रमनिरुपक्रमकर्मसाहाय्यकृतो व्याधिनिदानानामन्तरंगो भेदो विद्यते, यतोऽयं व्याधिः सफलनिष्फलभाव इति । न च वक्तव्यं व्यवहारस्यासांवृतरूपतया असंवृतत्वात् कथं तन्मताश्रयेण प्रकृतव्याधौ निमित्ततुल्यतो ष्यत इति । यत एषोऽपि व्यव- 10 हारो न केवलं निश्चयोऽत्र जगति तत्त्वाङ्गं तात्त्विकपक्षलाभकरणं वर्तते । कुतः । यतः इतो व्यवहारनयादनन्तरमेवोक्तरूपाद् या प्रवृत्ति: कार्याथिनां छद्मस्थाना चेष्टा, खलुरवधारणे, ततस्तस्या एव न तु निश्चयपूविकायां अपि, तस्या । विशिष्टज्ञानातिशययुक्तसुरुषविशेषविषयत्वात् । किमित्याह-निश्चयनयभावयोगाद् निश्वयनयेन निश्चयनयप्रवृत्त्या यो भावः साध्यरूपतामापन्नः पदार्थः तेन योगाद् घटनात् । तथाहि-कृषीवलादयो बीजशुद्धयादिपूर्वकमसति प्रतिबन्धे नियमादितोऽभिलषितफललाभः सम्पत्स्यत इति व्यवहारतो निश्चितोपायाः प्रवृर्तमाना: प्रायेण विवक्षितफललाभभाजो भवन्तो दृश्यन्त इति ॥ 326 / / अथैनमेवार्थं प्रकृते projayati;evamihAhigayammivi परिसुद्धाणाउ कम्मुवक्कमणं । जुज्जइ तब्भावम्मि य भावारोग्ग तहाभिमयं । / 327 / / __ एवं यथाऽजीर्णदोषस्य इह जने निदानपरिहारादुपक्रमोऽध्यक्षसिद्धः समुपलभ्यते, तथाऽधिकृतेऽप्याज्ञामाहात्म्यख्यापने 2 Page #411 -------------------------------------------------------------------------- ________________ वक्तुमुपक्रान्ते परिशुद्धाज्ञातः सर्वोपाधिशुद्धसम्यग्दर्शनादिमोक्षमार्गाराधनात् कम्मेपक्रमणं ज्ञानावरणादिदुष्टादृष्टनष्टभावापादनं युज्यते, जलानलयोरिवानयोरनिशं विरोधात । तदभावे च कर्मोपक्रमसद्भावे पुनर्भावारोग्यं सर्वव्याध्यधि कसंसाररोगक्षयात् तथा क्षपकघेण्यादिलाभप्रकारेणाभिमतं सर्वास्तिकप्रवादिसम्मतं सम्पद्यत इति ॥ 327 / / ॥403 // अथाज्ञायोगमेव तथा तथा stuvannAha;eyamiha हाइ विरियं एसो खलु एत्थ पुरिसगारो त्ति । एवं तं दुण्णेयं एसो चिय णाणविसओवि ॥ 328 / / ____एतदिह कर्मोपक्रमे भवति वीर्यमात्मसामर्थ्यम् । यः प्रागुक्तः परिशुद्धाज्ञायोगस्तथैष खलु एष एव परिशुद्धाज्ञायोगोऽत्र प्रस्तुते कर्मोपक्रमे पुरुषकारो, न पुनरन्यो धावनवल्गनादिरूपः । इति पूरणार्थः । एतत् तद् दुविज्ञेयं यद् मोह बहुले जोवलेओके प्रायेणेत्यर्थः प्रचारिण्ययमेव शुद्धाज्ञायोगो विवेकिना जनेनानुष्ठीयते, न पुनर्गतानुगतिकलक्षणा लोकर हेरिः । तथैष इव विभागोपलक्षणारूपो ज्ञानविषयोऽपि गहनपदार्थविवेचकतया ज्ञानस्य निश्चयतः स्वरूपलाभात् । पठ्यते च 'बुद्धेः फलं तत्त्वविचारणं स्याद्' इति । इदमुक्तं भवति यः खलु भिन्नग्रन्थेर्जीवस्य परिशुद्धाज्ञालाभः प्रादुर्भवति, X403 / / INsa औदयिकभावनिरोधादात्मवीर्यमुच्यते । एष एव च पुरुषकारः, सर्वकर्मविकारविलक्षणेन मोओण कथञ्चिद् एकात्म भावादस्य अत एवैष एव च कर्मोपक्रमहेतुरिति निश्चीयते, अनेनैवोपक्रान्तानां कर्मणां पुनरुद्भवाभावात् । दुविज्ञेयश्चायं मूढमतीनाम् । अत एव च प्रौढज्ञानविषयतया व्यवस्थित इति ॥ 328 ॥ साम्प्रतमुक्तमर्थं प्रसाधयन् दृष्टान्तमाह. Page #412 -------------------------------------------------------------------------- ________________ श्रौपदेशपदे निदर्शनम् |404-11) आहरणं पुण एत्थं सवणयविसारओ म्हाम्ण्ती। मारिणिवारणखाओ णामेणं नाणगब्भात्ति ॥ 329 / / आत्मसामआहरणं दृष्टान्तः पुनरत्र पुरुषकारात् कर्मोपक्रमे सामान्येम साध्ये सर्वनयविशारदः सर्वेषामान्वीक्षिकीत्रयी-थ्र्योत्पत्तीवार्तादण्डनीतिलक्षणानां नयानां विचारणे न विचक्षणो महामंत्री सर्वराज्यकार्यचिन्ताकरत्वेन शेषमंत्रिणामुपरिभाग-2 वर्ती मारीनिवारणाख्यातः सहसव समुपस्थितसर्वकुटुंबमरणस्य निवारणात् प्रसिद्धिमुपगतो नाम्नाऽभिधानेन प्राग्नामान्तरतया रूढोऽपि ज्ञानगर्भ इति । इहान्वीक्षिकी नीतिः जिनजैमिन्यादिप्रणीतन्यायशास्त्राणां विचारणा, त्रयी सामवेदऋग्वेदयजुर्वेदलक्षणा, वार्ता तु लोकनिर्वाहहेतुः कुषिपाशुपाल्यादिवृत्तिरूपा, दण्डनोतिस्तु नृपनीतिः सामभेदोपप्रदाननिग्रहरूपेति ॥ 329 / / इदमेवोदाहरणं भावयितुं गाथादशकमाह ;वेसाली जियसत्तू राया सचिवो उ णाणगब्भा से । मित्तागम पुच्छा अत्थक्वत्थाणि कि कस्स ॥ 330 / / 1 / / मंतिस्स मारिपडणं कैया पक्खारौत्ति तुसिणीया । सव्वेवि मंतिणिग्गम काले मित्तिगाहवणं ॥ 331 ॥ 2 ॥ पैरिक्क पुच्छा कह सुयदोसा पच्चओ कुसुमिणोत्ति । पूजा वारण संवाय पुत्तमालोचण गिरोहो ॥ 332 / / 3 / / मंजूसाए पक्खस्स भायणं पाणगं च ताला य । अत्थं साहर रण्णो भणणमणिच्छे तयाणयणं । / 333 / / 4 / देव इह सव्वसारं किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठ पाहरिया ॥ 334 ॥ 5 ॥ तेरसमम्मि य दियहे रण्णो धूयाए वेणिछेओत्ति । मंतिसुया किल फुट्ट रुवणे रण्णो महाकोवो ॥ 335 / / 6 / / .404 Page #413 -------------------------------------------------------------------------- ________________ // 405 // घाएह तयं अहवा सव्वेच्चिय डहह मत्तगा एए । किंकरगम गेण्हण भंडणाय पेच्छामु देवत्ति ॥ 336 / / 7 / / विट्रिम्मि एत्थ जोगा तत्तं जाणाहि मुद्द्स्ण्वाओ। उग्घाडणे णिरूवण छुरियावेणीय मंतिसुओ ॥ 337 ॥ 8 ॥ समस किमिदं देवो जाणइ तह विम्हओ उ सम्वेसि । तप्पुच्छ पूयणा सव्वणास णो वेणिछेयाउ ॥ 338 ॥ 9 ॥ एत्तो उ किल पयट्टो एत्थाहं जाव एवमेव त्ति । एवचित कम्मं विरियपि य बुद्धिमंतस्स ॥ 339 / / 10 ॥ वेसालीए सिरिवद्धमाणसामिस्स माउसालाए । सुविसालकुलीणसुविसुद्धसीलसालीए लोयाए ॥ 1 ॥ himseluttuNgsucNgsiNgruyrNpiyNbrtlenn| सिरिमुणिसुव्वयथूभेण मज्झभागे सुरम्माए ॥ 2 ॥ पुरपवराए पुरीए पोराणकहासु विस्सुय्ज्साए। आसि निवो जियसत्तू नियसत्तायत्तविहियधरो ॥ 3 ॥ तस्सासि जहावसरं पवत्तगो साम पमुहनीईणं । निववंससहुग्गमंतिवंससंपन्नसुइजम्मो । / 4 ॥ सयलनिवकजसज्जो चोजकरो तेसु 2 चरिएसु । तव्वंसवुड्मूइलं सूलं सव्वाण वेरीण ॥ 5 ॥ चक्खुव्व दुक्खविनयभावगब्भोवलंभकन्जेसु । जणवयजणाण जणगाव्व निच्च हियचितगत्तेण । / 6 / / णामेण गाणागब्भो मंती साम्ण्त्प्मुह्लोय्मो। निचोवलद्धरायप्पसायपडिपुन्नसव्वत्थो ॥ 7 ॥ सुविसालसुसीलकुलो निस्सेसाणुचियचरियपरिहारी । रन्ना समाणचित्तो जा कालवैक्कम करई ॥ 8 / / ता अन्नया सभाए नियठाणनिविट्ठपरियणजणाए । असोणस्स निवइणो सक्कस्सव सारसोहस्स ॥ 9 ॥ दोवारिएण धरणीमिलियसिरेणं स पणमिऊणेवं । विन्नत्तो जह सामी ! एगो नेमित्तिओ दारे ॥ 10 ॥ कत्तोऽवि आगओ चिट्ठइत्ति पहुपायदंसणसयण्हो । लद्धाणुन्नेण पवेसिओ य तेण निवसमीवे ॥ 1 ॥ विहिउचियपडिवत्ती पुट्रो यसकउगेण नरवइणा । तण्णाणजाणण कए सुहा 1 ॥ 405 ॥ Page #414 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे ज्ञानगर्भमंत्रिनिद-शनम् ॥ 406 ॥ सणत्थो जहा किमिह । / 12 / / कस्साऽपुव्वं होही मुहं च दुक्खं च थोवदिणमझे ? / तो तेणटुंगनिमित्तसत्थविउणा भणियमेयं । / 13 ॥ दोसं जामि न सामिय ! साहंतो सत्थभणियमत्थमिहं । सच्छंदत्तविरहिओ तुब्भेहि पुच्छीओ संतो ॥ 14 / / जो एस तुम्ह मंतीपंतीण सिरोमणित्तणं पत्तो । तस्स सकुलस्स मारी उवट्ठिया अत्थि अईघोरा ॥ 15 / / (राजा-) केत्तियकालस्संतो सा तुमए निच्छिया bhvissNtii। (नैमित्तिकः-)ना वरिसाओ न मासाओ किंतु एयाओ पक्खाओ ॥ 16 / / आरेण तओ वजाह्यव्व सव्वा सहा खणा चेव । सावाहा तुहिक्का थक्का मंती तओ ज्झत्ति । / 17 / ताओ सहादेसाओ विणिग्गओ धीरमाणसो धणियं । केणै अलक्खिओ आणवेइ नेमित्तियं सगिहे ॥ 18 ॥ कयगरुथगोरवो वत्थपुप्फवरभोयणाइदाणेण । बहुपणयपुव्वसंभासणाओ संपन्नसंतोसो ॥ 19 ॥ ठाउं पैरिक्ककारणाउ कत्तो भविस्सई एसा । इय पडिपुट्ठो भणियं जहा इओ जेट्टपुत्ताओ । / 20 / / (मंत्री-)को पञ्चओ इमा जं होही नियमेण मज्झ सकुलस्स? / (नैमित्तिक:-) अमुगदिवसम्मि सुमिणो असुंदरो निसि तुमं होही । / 21 / / एवमुवलद्धसारो कजस्स स पूइऊण देवण्णुं । परमायरेण वारेइ सव्वहा नो पयासमिमं ॥ 22 ॥ कायव्वमुवगए नियपएसमह तम्मि अन्नदिवसम्मि । दिट्टो सुमिणो जह मज्झमंदिरं धूमजालाहि ॥ 23 ॥ ऐबहलतिमिरनिउरबसामलाहि समंतओ ठइउं । ता मंतिणा सपच्चयमुत्तं तं पुत्तकुलमूलं ॥ 24 / / जोइसविऊहि तज्जम्मकालमिलिएहिं सुठ्ठ प्न्न्न्न्त्तो। इण्हि पुण तप्पलओ । hu~to दीसइ तुमाहितो ॥ 25 / / सुविसुद्धबुद्धिपुव्वं वट्टिजऊ ताव पक्खमिममेगं । जै नाम वसणमेयं उवट्ठियं कहवि वंचेमो ॥ 26 / / को वा तहा मईए इमाए मे सयल जयपसिद्धाए । होजा गुणो ण खलणं करेमि जै अस्स वसणस्स? I406 ॥ Page #415 -------------------------------------------------------------------------- ________________ // 407 // कयाइ ॥28॥ / / 27 / / ऐचित्तं गहचरियं सुमिणो सउणाइयं निमित्तं च । देवो व जाइयाई फलंति जै कम्सइ ता णो बुद्धिधणेहि तसियव्वं धीरिमं वहतेहि । उचिओवायपरेहिं होयव्वं तहवि निश्चपि ॥ 29 ॥ परिघडियणिउणनीईण दूरओ मुक्ककुपहगमणाण । दिव्वाउ विहडिओवि हु कजारंभो न दोसाय ॥30। मंजूसाए ता पुत्त ! पविस पक्खस्स भोयणजलाणि । एयाणि तणुट्टिईए ठाणाणि य तो तहा विहिए ॥31॥ उवगम्म रायपासे निवेश्यं मंतिणा जहा एत्तो । पुरिसपरंपरपत्तं वित्तं कजओ नियायत्तं । / 32 / भणियं रन्ना मा बीहसुत्ति को जाणई भविस्सइ कि । एयमणिच्छंतोवि हु तेण पडिच्छाविओ राया ॥33॥ नीया सा मंजूसा भंडार गिहम्मि राइणो भणियं । इह देव ! सव्वसारं संचिट्ठइ पक्खमेगंते ॥34॥ संरक्खिजौ सव्वायरेण मज्झोवरोहओ चेव । निविडाई तालगाई दिन्नाई सव्वओ तीसे । / 35 / / तह सीसगमुद्दाओ पपहरं तह य दुण्णि पाहरिया । एवं कयसुविहाणो सो सचिवो विम्हण खणं ॥ 36 ॥ कि एसो विहडेज्जा मज्झ पओगो अचितचरियं च । दिव्वं किंच न होजा खणं विसाएण छुप्पतो । / 37 / / जा चिट्ठ तेरसमम्मि वासरे ता पभायसमयम्मि । कण्णंतेउरपरिसंठियाए कण्णाए णरवइणो ॥38॥ जाओ वेणीछेओ केण कओ इ निमित्तचिताए । जाओ कत्ति पवाओ जह मंतिसुएण जेट्टेण ॥39॥ एसा किल नियमंदिरसेज्जापरिसंठिया समागम्म । विन्नत्ता रमसु मए सममुम्मोलियकमलणयणे ! ॥ 40 ॥ भणिया बहुपि णेच्छइ जावेसा ताव रोसवसगेण । वेणी छुरियाहस्थेण कत्ति छिण्णा अणेणत्ति ॥ 41॥ तो अंसुपुण्णणयणा कलुणमुही विस्सरं विरुयमाणा । पिउणो ॥ 407 ॥ Page #416 -------------------------------------------------------------------------- ________________ ज्ञानगर्भमंत्रिनिदर्शनम् श्रीउपदेपासम्मि गया णिवेइओ सव्ववुत्तंतो । / 42 / / राया उभडियपयंडकोवदावानलारुणियदेहो । भणइ पुरारक्खगलोगमेरिसं शपदे जह स मंतिसुओ ॥ 43 ॥ सूलारोवणपमुहेण दुक्खमारेण मारिओ होइ । जह सो तहा लहुं चिय करेह अहवा दहह सव्वे ॥ 44 ॥ सव्वत्तो वेढित्ता तणेहिं छगणेहिं दारुयभरेहिं । सचिवाहमस्स गेहं काऊण जलंतजलणं च । / 45 / / जं जाया उम्मत्ता मज्झ पसायं परं लहिताणं । कहमन्नहा इमेरिसमायरणं होज एएसि! ॥ 46 ॥ उब्भ्द्द्निलाद्द्भिउद्दी॥40811 भंगा जमभडसमा क्राल्च्छा। तक्खणमेव निउत्ता पुरिसा पत्ता अमञ्चगिहे ॥ 47 / / हत्थग्गाहं गिहिउमाढत्तं मंतिणो 8 कुडुंब जा। ताव परिमुक्कहक्का समुट्ठिया मंतिणोवि भडा ॥ 48 ॥ उड्डडभंडणपरे ते दटुं मंतिणा थिरमणेण । विणि वारिय रायनरा पुट्ठा किं कारणं जेण ॥ 49 ॥ एयारिसमसमंजसमुवट्टियं ते भणंति पुत्तेण । तुह निवैकन्नगाए वेणीच्छेओ कओ अज्ज ॥ 50 ॥ तो चितेइ अचितं कम्मं जं तारिसम्मि पडियारे । विहिएवि चोजहेउम्मि दारुणं वसणमेयं ति ॥ 51 ॥ एयारिसमवराहं सेवंताणं न विजए द्ण्द्दो। अन्नो जैबि तहावि ह पेच्छामि पहंति ते भणिया ॥ 52 ॥ सो तन्निरुद्धगोवियविलक्खादिट्टि सभागयं द्त्तुण्। पणमित्ता णरणाहं भणइ जहा देव ! दिट्टम्मि ॥ 53 ॥ मज्झे मंजूसाए तत्तम्मि वियारिए तओ दंडो जुञ्जइ मज्झ महंतो सुविचारियकारिणो जेण ॥ 54 / / एवंति मन्निए जाव 10 जंति पासम्मि तीए मुद्दाओ। पेच्छंति ता तह च्चिय ताओ तह तालगाइं च । / 55 / / पुरपरियणपञ्चक्खं तालुग्घाड णाकए निभालंति । छुरिया वेणीहत्थं सुपसन्नमुहं सचिवपुत्तं ॥ 56 ॥ सम्बेवि तओ सज्झसमज्झसरूवं परं privhNtaa। ॥ 408 // Page #417 -------------------------------------------------------------------------- ________________ PSI भन्नोन्नमहनिवेसियदिट्ठी परिजंपिउं लग्गा ॥ 57 / / भणसु अमच्च ! किमेयं दीसइ अच्छेरयं स पडिभणइ । देवो चिय परमत्थं एत्थ वियाणाइ न उण अन्नो ॥ 58 / / जस्स गिहे. मंजूसा पाहरिया जस्स द्त्त्मुद्दाओ। तालाण जस्स अन्नो को तत्थ वियाणगो हौ । / 59 / / रायावि मूढपत्तो भणइ ता तुज्झणाणविसओऽयं । सव्वालंकारे तो दिन्ने रन्ना भणइ । सचिवो ॥ 6 ॥ / / 409 // देव! मए विनायं एत्तियमेआओ जह सुयाओ मे। होही सव्वविणासो ण उणो इय वेणिछेयाओ । / 6 / / तो पुत्तो संगुत्तो मंजूसाए तुहं स्मुव्न्नीओ। जेणावराहठाणं ण होमि तुह पच्चए जणिए ॥ 62 ॥ पुन्वभवंतरवेरी कोवि सुरो णूणं मज्झ व्स्न्न्के। एयागारधरेणं जेणेयमणुट्टियं सव्वं । / 63 / / संजायपच्चएहिं भणियं सव्वेहिं एवमेयंति । कहमन्नहेवमेसो सुरक्खिओ कुणै कजमिणं ॥ 64 ॥ देव ! अचितं कम्मं कयपडियारंपि जं फलै एवं । चरियपि बुद्धिमंताण हरै जं पसरमेयस्स ॥ 65 / / लद्धावसरं कत्थइ बलियं कम्मं तहा पुरिस्यारो। एवं चियपरिणयवणीण जारिसं चरियमेएसि ॥ 66 ॥ यथोक्तम्-"कत्थइ जीवो बलिओ कत्थइ कम्माइं होंति ब्लियाई। कत्थइ धणिओ बलवं धारणओ कत्थइ बलवं ॥ 1 ॥ " एवं स गाणगब्भा नियनामसमाणचेट्टिओ हौं । पत्तो सिरिं तह जसं ससंककिरणञ्जलं लोए ॥ 67 ॥ ___ अथ संग्रहगाथागमनिका;-वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य राजो 'nemittAgama'tti नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्वत्थाणे' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां I409 ॥ Page #418 -------------------------------------------------------------------------- ________________ श्री उपदे शपदे ॥ 410 ॥ किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥ 330 ॥ 1 ॥ नैमित्तिकः प्राहः - मंत्रिणो मारीग्तनं । राजा-कदा ? नैमित्तिकः - पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'maMtiniggama'tti तत आस्थानाद् निर्गमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाह्वानमकारि स्वगृहे । / 331 / 2 / / तत 'पैरिक्' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः - सुतदोषात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता । 'संवायत्ति' संवादे स्वप्नस्य 'puttamAlAya'tti पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥ 332॥3॥ क्वेत्याह- मजूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च तालकानि दत्तानि । ततो मंत्रिणा अर्थं संहर स्वीकुविति राज्ञो भणनमकारि । अनिच्छे नृपतौ कथंचिदुपरुध्य तदानयनं मंजूषानयनं राजकुले कृतम् । / 333॥4। उक्तं च- देव इह मंजूषायां सर्वसारं तिष्ठति । राजा - किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम ? मंत्रीतथापि देवपक्षमेकं रक्षयत रक्षां कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'aTThaTTha'ti अष्टौ दिनेऽष्टौ निशि प्राहरिका निरूपिताः ॥ 334॥4॥ एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदेओ जातः । इत्येतन्मंत्रिसुतात् किलेति जन तद्विषय गाथार्थ: ॥ 410 ॥ Page #419 -------------------------------------------------------------------------- ________________ ||41shaa प्रवादात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्ट राज्ञो जितशत्रोहाकोपः समजनीति ॥ 335 / 6 / / भणितं च तेन यथा घातयत तक मंत्रिसुतमथवा किमनेनैकेन घातितेन सर्वाण्येव मंत्रिमानुषाणि दहत भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरणमो मंत्रिगृहे । ग्रहण कुटुंबस्य प्रारब्धं । भण्डना च मंत्रिपरिवारेण सह ल्या। मंत्रिणोक्त प्रेक्षामहे तावद्देव ? इति ॥ 336 ॥ 7 ॥ ____ दृष्ट चात्र राज्ञि मंत्री प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्धाठ्य त्यर्थः । तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवंलक्षणं जानीहि समवबुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जषोद्धाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवादे उद्धाटने कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मंत्रिसुतो दृष्टः । / 337 ॥ 8 ॥ साध्वसं भयं तद्दर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मंत्रिणोक्तं देवो जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्य च सर्वेषामहाऽदृष्टाऽश्रुतपूर्वमिदमिति । तत: 'tappuccha'tti मंत्रिपृच्छा, पूजना च तस्य राज्ञा कृता । मंत्रिणोक्तं-देव! सर्वनाशस्ते पुत्राद्भविष्यतीति एतावदेव नैमित्तिकादुपलब्धं नो वेणिच्छेदादिति ॥ 338 ॥ 9 ॥ _इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिकोक्तं संवृत्तम् । इतिरर्थपरिसमाप्तौ । अथ निगमयन्नाह-एवमुक्तनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् वीर्यमपि च पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरो ॥ 41 ॥ Page #420 -------------------------------------------------------------------------- ________________ कर्मविफलतायां शंका श्रीउपदे- तीति ॥ 339 ॥ 10 ॥ समाप्तं ज्ञानगीदाहरणम् । शपदे Aha"avazyameva हि भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि" ॥ 1 ॥ इति सर्वलोकप्रवादप्रामाण्यात् कथं तत्कर्म फलदानाभिमुखमप्यदत्तफलमेव निवृत्तमित्याशंक्याह; अणिययसहावमेयं सावक्कमकम्मुणो सरूवं तु । परिसुद्धाणाजोगा एत्थ खलु हाइ सफलो ति । 340 ॥ ॥412 / / * इहाध्यवसायनैचित्र्यात् प्रथमतोऽपि जीवा द्विप्रकारं कर्म बध्नन्ति । तत्रैक शिथिलपरिणामतया फलं प्रत्यनियतरू पम्, अन्यच्चात्यन्तदृढपरिणामनिबद्धतयाऽवश्यं स्वफलसम्पादकत्वेनावंध्यसामर्थ्यमिति । एवं कर्मणो द्वैविध्ये व्यव10 स्थितेऽनियतस्वभावं फलं प्रत्येतदनन्तरदृष्टान्तनिरूपितम्, सोपक्रमकर्मणः सेओपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती कारसहस्य कर्मणोऽसद्वद्याद्यशःकीत्तिलाभान्तरायादिलक्षणस्य स्वरूपं तु स्वलक्षणं पुनः । यदि नामेवं ततः किमित्याह-परिशुद्धाज्ञायोगा यः प्राक् "परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । ऐघोरंपि हु कम्मं न फलै तहभा। वओ चेव ॥ 1 ॥ " अनेन ग्रन्थेन सर्वकर्मोपक्रमकारणतया सामान्येन निरूपितः सेओऽत्रानियतस्वभावे कर्मस्वरूपे, खलुरशवधारणे, भवति सफल उपक्रमरूपः स्वफलप्रसाधक इति । 34 ॥ अथ प्रस्तावादेव कर्मसंज्ञकस्य दैवस्यात्मवीर्यरूपस्य च पुरुषकारस्य समस्कंधतां darzayannAha;etto उ दोवितुल्ला विण्णेया दिव्वपुरिसकारत्ति । इहरा उ णिप्फलत्तं पावै णियमेण एक्कस्स । / 341 / / इतस्त्वित एव कर्मोपक्रमाद् द्वावपि तुल्यौ सर्वकार्याणां तदधीनत्वाच्च सदृशसामा वर्त्तते देव्पुरुस्स्कारो। इतिः M.412 / / Page #421 -------------------------------------------------------------------------- ________________ / 413 / / पूरणार्थ: / विपर्यये बाधकमाह - इतरथा त्वतुल्यतायां पुनर्निष्फलत्वमकिंचित्करत्वं प्राप्नोति नियमेनावश्यंभावेनैकस्यानयोर्मध्ये । यदि ह्येकस्यैव कार्यमायत्तं स्यात् तदा द्वितीयस्याकिश्चित्करत्वेन वन्ध्यासुतादिवद् निष्फलभावेनावस्तुत्वमेव प्रसज्यत इति ॥ 341 / / अथानयोरेव स्वरूपं व्याचष्टे ; दारुयमाणमिणं पडिमा सु जाग्गयासमाणसं । पञ्चक्खादिपसिद्धं विहावियः बुवहजणेण ॥342 ॥ दारुकादीनां काष्ठोपलाम्रादीनामिदं देवं प्रतिमादिषु प्रतिमादेवकुलपाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं योग्यभावतुल्यमिति । कीदृशं सदित्याह - प्रत्यक्षादिप्रसिद्धं प्रत्यक्षानुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं बुधजनेन विपश्चिता लोकेन । तथा हि-यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यतां निश्चिन्वन्ति, कृषीवलादयस्तु मुद्गादिषु सामान्येन विवक्षितकार्यं प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा अंकुरोद्गमादिभिस्तैस्तैरुपायैः कार्ययोग्यतां समवधारयन्ति एयं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । शेषास्तु तैस्तैः शकुनाद्य पायैरिति इत्युक्तं दैवलक्षणम् । / 342 / / अथ योग्यतयैव भावानां स्वफलोदया भविष्यति किमन्तर्गडुकल्पेन पुरुषकारेण कल्पितेनेत्याशंक्य पुरुषकारं समर्थयंस्तल्लक्षणमाह; - न हि जागे नियमेण जायै पडिमादि ण य अजोगत्तं । तल्लक्खणविहराओ पडिमातुल्लो पुरीसगारो । / 343 / / / / 413 / / Page #422 -------------------------------------------------------------------------- ________________ पुरुषकार समर्थनम् श्रीउपदे न नैव हि यस्माद् योग्य दलभावापन्ने दादौ नियमेनावश्यतया जायते प्रतिमादि, किंतु कस्मिंश्चिदेव पुरुषकारो- शपदे पगृहीते । न च वक्तव्यं "शक्तयः सर्वभावानां कार्यार्थापत्तिगौचराः" इति वचनात् कार्यानुदये कथं योग्यता समस्तीति & ज्ञातुं शक्यत इत्याशंक्याह-नच नैवायोग्यत्वं योग्यतया संभावितानां समस्ति । कुत इत्याह-तल्लक्षणविरहादयोग्य तालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यायोग्ययोः ॥ 414 / / रूढत्वात् । यद्यवं शुभाशुभकार्यानुकूलतया स्थिते देवे किरूपस्तत्र पुरुषकारः प्रवर्त्तते इत्याशंक्याह-प्रतिमातुल्यः प्रतिमानिष्पादनक्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति किंतु पुरुषकारादेव एवं पुरुषकारापेक्षं देवमपि स्वफलका रणमिति । / 343 / / अत्रैव प्रतिपक्षे bAdhAmAha;jai दारु चिय पडिम अक्खिवै तओ य हंत nniymenn। पावै सव्वत्थ इमा अहवा जोग्गं पजोग्गंति ॥ 344 / / ____ यदि दावेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च तस्मादेव प्रतिमाओपात् 'हंतेति' पूर्ववत्, नियमेन प्राप्नोत्यापद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह-अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति ॥ 344 ॥ नन्वेवमप्यस्तु को दोष इत्याशंक्याह ;नय एव लोगणीई जम्हा जागम्मि जोग्व्व्हारो। पडिमाणुप्पत्तीयवि अविगाणेण ठिओ एत्थ ॥ 345 / / H ॥ 414.. Page #423 -------------------------------------------------------------------------- ________________ नच नवैवं योग्यस्याप्ययोग्यतया लोकनीतिः शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो योग्यमिदमिति PAK शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाबलादिजनाविप्रतिपत्त्या स्थितोऽत्र दारुणि । / 345 / / एवं योग्यं दाव प्रतिमामाक्षिपतीति निरस्तं प्रस्तुते योज्य्न्नाः;॥415॥ एवं जै कम्मं चिय चित्तं अक्खिवै पुरिसगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण ॥ 346 / / एवं परोपन्यस्ताऽप्रतिमामिव यदि चेत् कर्मैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति गलगृहीततथाविधकिंकरवत् पुरुषकारमुक्तरूपं पुन्ः। तदा नो दानादिषु परलोकफलेषु क्रियाविषेशेषु शुभाशुभ रूपेषु पुण्यादिभेदः पुण्यपापनानात्वं स्यात् । मो पुर्ववत् । अध्यात्मभेदतोऽध्यवसायभेदात् । यदि हि देवायत्त एव puruSaO कारः क्रियासु शुभाशुभरूपासु व्याप्रियते प्रकृतिरेव करोतीति सांख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु शुभाशुभरूपकर्ममात्रहेतुकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षापकर्षकृतो भेदः सर्वास्तिकसम्मतः स कथं संगच्छते इति । तथाच पठ्यते -"अभिसन्धिः फल भिन्नमनुष्ठाने समेपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ 1 ॥ " इति ॥ 346 / / ___पुनरपि परमतमाशंक्य परिहर ti;tArisayaM चिय अह तं सुहाणुबंधि अज्झप्पकारित्ति । पुरिसस्स एरिसत्ते तदुवक्कमणम्मि को दोसा । / 347 / / ॥ 415 // Page #424 -------------------------------------------------------------------------- ________________ सिद्धान्त श्रीउपदेशपदे कथना 416 / तादृशक विवक्षितभविष्यदध्यवसायसदृशमेव सत् । अथेति परिप्रश्नार्थः । तत्कर्म शुभानुबन्ध्यध्यात्मकारीति । उपलक्षणमिदं, ततः शुभानुबंधिनोऽशुभानुबंधिनश्चाध्यात्मस्य मनः-परिणामस्य कारणं वर्तत इति । आचार्य:-पुरुषस्येदृशत्वे तथाविधचित्रस्वभावत्वे सति तदुपक्रमणे तस्य कर्मण उपक्रमणं परिकर्म मूलनाशो वा तत्र साध्ये को दोषः सम्पद्यत इति । यथा हि कर्मवादिनः कर्मैव कार्यकारि, पुरुषकारस्तु तदाक्षिप्तत्वाद् न किञ्चिदेव, तथा यदि पुरुषकारवादी ब्रूयाद् एष एव तादृश स्वभावत्वात्कर्मोपक्रमशुभमशुभं वा फलमुपनेष्यतीति न कर्मणा किञ्चित्साध्यमस्तीति तदा को निषेधायकस्तस्य स्यादिति ॥ 347 / / पुनरप्याशंक्य परिहरति; एत्थ परंपरयाए कम्मपि हु तारिसंति वत्तव्वं । एवं परिसं चिय एरिसन्तमणिवारियप्पसरं । / 348 ॥ ____ अत्र केवलकर्मवादिमते परंपरयाऽनादिसन्तानरूपया 'कम्मं पि ha'tti कर्मैव तादृश्यमुत्पस्यमानकर्मसदृशमिति वक्तव्यां कर्मवादिना । नहि परंपराकारणानामपि कालव्यवधानेन भविष्यत्कार्येष्वनुकुलतामन्तरेण कदाचित् कार्योत्पत्ति संभावयंति संत इति एवं कर्मणीव पुरुषेऽपि पुरुषकारेऽपि परंपरया ईदृशत्वमुत्पत्स्यमानफलसदृशत्वं पुरुषकारवादिना स्थाप्यमानमनिवारितप्रसरं, न्यायस्याभयत्रापि समानत्वात् । तत: पुरुषकारादेव समीहित सिद्धिर्भविष्यति, किं कर्मणा कार्यमिति ॥ 348 / / इत्थं देवपुरुषकारयोः प्रत्येकपक्षदोषमभिधाय सिद्धान्तमाह; . Page #425 -------------------------------------------------------------------------- ________________ // 417 // उभयतहाभावा पुण एत्थं णायण्णसम्मओ णवरं । ववहारावि हु दाण्ह वि इय पाहण्णाइनिष्फण्णो ॥ 349 ॥ उभयतथाभाव उभयोर्देवपुरुषकारयोस्तथा परस्परानुवर्त्तनेन कार्यकारको भावः स्वभावः पुनरत्र कार्यसिद्धौ न्यायज्ञसम्मतो नीतिज्ञलोकबहुमतः नवरं केवलं वर्त्तत इति प्रथमत एवासौ बुद्धिमतामभ्युपगन्तुं युक्त इति । तथा, व्यवहारो देवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैवपुरुकारयोरित्येवमुभतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते ॥ 349 / / प्रधानगुणमेव भावयन्नाह ; - जमुदग्गं थेवेणं कम्मं परिणमै इह पयासेण । तं दैवं विवरीयं तु पुरिसगारो मुणेयब्वा ॥ 350 / / यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति फलप्रदानं प्रति प्रीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण तद्देवं लोके समुद्धुष्यते । विपरीतं तु यदनुदग्रं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति । / 350 ॥ अहवपकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमितो पुण अज्झवसाओ उ दैवात्ति । / 351 / / अथवेति पक्षान्तरद्योतनार्थः । अल्पं तुच्छं कर्म दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः पुरुषप्रयन्नो भवति पुरुषकार इति । बहु प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसाय इनञोऽल्पार्थत्वादल्पो व्यवसायः पुनर्देवमिति । यत्र हि कार्यसिद्धावल्पः कर्मणी भावो बहुच पुरुषप्रयासस्तत्कार्यं । / 417 ॥ Page #426 -------------------------------------------------------------------------- ________________ श्रीउपदे- शपदे पुन्यकर्म सा ॥418 ॥ पुरुषकारसाध्यमुच्यते । यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैव- मुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो बहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः प्रज्ञापनयो)द इति ॥ 351 / / अमुमेवार्थमुदाहरणेन साधयन्नाह ;णायमिहपुण्णसारो विक्कमसारो य दोणि वणियसुया । णिहिपरतीरधणागम तह सुहिणो पढमपक्खम्मि । / 352 ॥ 1 ॥ दाणुवभागा णिहिलाभओ दढं अविगलाउ एक्कस्स । परतीरकिलेसागमलाभाओ एवं बीयस्स । / 353 / / 2 / / रायसवणम्मि पुच्छा णिवेयणं अवितहं दुविण्हंपि । दैवेयरसंजुत्ता पवायविण्णासणा रण्णो । / 354 / / 3 / / एगणिमंतणमविगलसाहणजोगाऽकिलेसओ चेव । भोगावि य एयस्स उ एवं चिय दैवजोगेण ॥ 355 ॥ 4 ॥ अण्णस्स बच्चओ खलु भोगम्मिवि पुरिस्गार्भावाओ। रायसुयहारतुट्टणरुयणे तप्पोयणाभोओ ॥ 356 / / 5 / / ___इय आसि खीपइट्ठियनगरं नगतुंगचंगसुरभुवणं । ऐगरुयविपक्खमरदृकुट्टणुप्पन्नपुन्नजसो ॥ 1 ॥ पुन्नजसो नाम निवो तत्थासि पिया य तस्स सुह्ग्ण्गी। सेओ रायन्नजणोच्चियववसायपरो गमई कालं ॥ 2 ॥ अह तत्थ धणड्डसुओ पुरम्मि नामेण पुन्नसारोत्ति । बीओ विक्कमसारो विक्कमवणिणो सुओ आसि ॥ 3 / / अहिगयकलाकलावा तारुन्न्न्न्म्न्न्न्न्न्न्स्रिस्म्न्नुप्त्ता। ते दोवि धणाकखी एवं चिन्ताउरा जाया ॥ 4 ॥ जै नाम न तारुण्णे पुण्णे पत्तेवि होज लच्छीए । अजणमणजचरीयस्स तस्स को पोरिसुग्गारो? ॥ 5 ॥ ताव कुलं ताव जसो ता जणसोहग्गमग्गलं तस्स । जस्स न ॥ 418 ॥ Page #427 -------------------------------------------------------------------------- ________________ 1419 // लच्छी वोच्छेयमेई दाणाइकिरियासु ॥ 6 ॥ ता एत्तो तह जत्तो कायव्वो जह सिरी समुग्घडै । पणयजणवछियत्थाण करणओ कयचमक्कारा । / 7 / / अणुसरिमो देसंतरमारोहेमो परक्कमगिरिम्मि । ना दुल्लहा भविस्सइ अम्हं जणवल्लहा लच्छी । / 8 / कयपत्थाणा जा सत्थसन्निवेसं गया पढमगस्स । समुवट्टिओ महंतो विहिणो वसओ खणेण निही ॥ 9 ॥ तं गिहिऊण गेहं समागओ तदुचिएसु कजेसु । लग्गो बीओ पुण जलहिपारगमणेण लद्धधणो ॥ 10 ॥ केत्तियकालाओ तुलाए जीवमाराविऊण नियगेहं । पत्तो सोवि य सधणोचियासु किरियासु परिलग्गा ॥ 11 ॥ जाओ पुरे पवाओ जह एगो पोद्ध्पुन्न्प्न्भारो। संपत्तसयलवंछियलच्छीविच्छड्डुओ सुहिओ ॥ 12 ॥ बीओ पुण दारुन्न्ज्ल्हित्र्न्न्स्ण्जाय्ग्रुय्ध्न्न्रिद्धी। ऐनिद्धबंधुसबंधबंधुरो भुंजइ भोगे ॥ 13 / / ता एएसिं मज्झा पढमो देवेण संजुओ बाढं । अखलियपसरो बीओ वि संजुओ पुरिसगारेण ॥ 14 ॥ निसुओ रन्ना ऐकाउगाओ सद्दाविया सहाए ते । पुट्ठा एस पवाओ किमन्नहा वा तहावत्ति । / 15 / / भणियं देव! न वितहो जणप्पवाओ जओ पायं । ऐपच्छन्नं पि कयं कजं सजो वियाणाइ । / 16 / / सयमेव तओ तेसिं रन्नाविन्नासणा स्मार्द्धा। पढमो एगागि च्चिय निमंतिओ भोयणस्स कए ॥ 17 ॥ भणिया महाणसणरा जह अञ्ज उ वक्खडो न काय्व्वो। एयस्स पुन्नवसजायपत्तमम्हेहि भोत्तव्वं । / 18 ॥ पत्ते भायणसमए देवीसंपेसिओ अह म्ह्ल्लो। विन्नवै जहा देवीगिहम्मि तुम्हेहिं भोत्तव्वं । / 19 / किं पुण निमित्तमिहि पत्तो जामाउओ निय्पुराओ। सुओयणाइभेयं पसाहियं भोयणं तस्स ॥ 20 ॥ ता देव ! तए सद्धि सेआ सेहग्गं lahei bhuNjto। to भुत्ता वीसत्था संता तं भोयणं सब्वे ॥ 21 ॥ बीओ य अन्नदियहे निमंतिओ भोयणत्थमह ॥ 419॥ Page #428 -------------------------------------------------------------------------- ________________ भोप शपदे ॥ 420 ॥ भणिया । सव्वेवि रसवईए पसाहगा जह लहुं चेव ॥ 22 / / सव्वायरेण भोयणमुवट्ठियं कुणह भीय्न्नाव्स्रे। पत्तम्मि XI संङ्ग्रहआसणेसु दिन्नेसु उवट्ठिए भत्ते ॥ 23 ॥ तुट्ठो रायसुयाए अट्ठारससरसमन्निओ हारो। आमलगथूलमुत्ताहलुब्भडो निन्निमित्रापि ॥ 24 / सा रुयमाणा दीणाणणा य पत्ता पिउस्स पास्म्मि। भासइ जहा इमो मे हारो पाइजौ इण्हिं । 25 / / नाहं काहं भोयणमहमन्नह इय पयंपिए तीए । विक्कमसारमुहं जा पलोयए नरवई ताव ॥ 26 ॥ उज्झियभोयणकजेण तेण दत्तक्खणं वहतेण । नवसुत्ततंतुसज्जो खणेण हारो कओ पौणो ॥ 27 ॥ पच्छा दोवि जहत्थियविहिए तं भायणं सुहं भुत्ता। परिभावियं निवइणा णूण सच्चो जणपवाओ ॥ 28 / / (ग्रन्थाग्रं-7000) ॥ अथ संग्रहगाथाक्षरार्थ:-ज्ञातमुदाहरणमिह देवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक सुतौ । कथमित्याह-nihiparatIradhaNAgama'tti निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशक्लेशलभ्यशर्मसमन्वितौ । स्ण्तौ। तत्र प्रथमपक्षे देवप्राधान्यरूपे ॥ 352 ॥ 1 ॥ 11420 // दानोपभोगौ दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ निधिलाभतो निधानलाभाद् दृढमतिशयेनाविकलो तु परिपूर्णावेव एकस्य पुण्यसारस्य । तथा, परतीरक्लेशागमेन लाभात् परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं पुण्यसारवद् द्वितीयस्य विक्रमसारस्य दानोपभोगौ जातावविकलाविति ॥ 353 / / 2 / / अर्थतवृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयुक्ताविति प्रवादविन्यासना तत्परीक्षारूपा राज्ञः समपद्यत ॥354 / / 3 / / कथमित्याह-एक निमंत्रणं पुष्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजना Page #429 -------------------------------------------------------------------------- ________________ / 421 // ङ्गयोगाऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्थानात् । दैवयोगेन परिपक्वप्रौढपुण्यसम्बन्धेन ॥ 355 ॥ 4 ॥ अन्यस्य विक्रमसारस्य व्यत्ययः खलु विपर्यास एव विकलभोजनसाधनयोगरूपी जातो भोगेऽपि भोजनस्य । कस्मादित्याह-पुरुषकारभावात्, पुरुषकारमेव भावयति 'रायसुयहारतुद्रणरुयणे' इति राजसुताहारत्रोटने रोदने च तस्यास्त * प्रोतनातः त्रुटितहारप्रोतनादेव ॥ 356 / / 5 / / इत्थं लोकिकयोर्दैवपुरुषकारयोतिमभिधाय सम्प्रति लोकोत्तरयोस्तदभिधातुमाह;- . पक्खंतर णायं पुण लउत्तरियं इमं मुणेयव्वं । पढमंतचक्कवट्टी संगणियलच्छेदणे पयडं ॥ 357 / / पक्षान्तरे प्रापक्षापेक्षया पक्षविशेषे ज्ञातमुदाहरणं लोकोत्तरिक लोकोत्तरसमयसिद्धमिदमुपरि भणिष्यमाणं मुणितव्यम् । किमित्याह-प्रथमान्त्यचक्रवत्तिनौ भ्र्त्ब्र्ह्म्द्त्त्नाम्नौ। क्व ज्ञातं तावित्याह-सङ्गनिगडच्छेदने विषयाभिष्वङ्गान्दुकत्रोटने प्रकटं जनप्रतीतमेव ॥ 357 / / अत एवाचार्येण संसूच्य न तद्व्याख्यानादरः कृतः, तथापि स्थानशून्यार्थ किञ्चिदुच्यते ; X42शा भरहो भारहभूमीसामी सिरिरिसहनंदणो आसि । विक्कंतविपक्खजओवज्जियनिरवजसामजो ॥ 1 / / नवनिहिवई समग्गलसोहग्गाणं अभग्गमाणाणं । चउसद्विसहस्साणं रमणो रंमाण रामाणं । / 2 / / संभंतनमंतमहंतभत्तसामंतसहससीसेहिं । विगलंतकुसुममालेहिं निच्चमच्चिजमाणकमो ॥ 3 ॥ छप्पुव्वलक्खपरिभुत्तरजलच्छी pvnsiNgaaro। aha अन्नया समुज्जलफ Page #430 -------------------------------------------------------------------------- ________________ श्रीभरत ब्रह्मचक्रि चरि. 422 / प्रौपदे- लिहोवलघडियमैरुइरं ॥ 4 ॥ नियतणुसोहासंदसणत्थमादरिसमंदिरं विसइ । कप्पदुमं व पुप्फियमप्पाणं सो निभालेइ शपदे । / 5 / / जा ताव एगमंगुणिमवगयनियभूसणं नियै हत्थे । दिट्ठा विणट्ठसोहा मणागमह चितए एवं ॥ 6 ॥ णूणं ण निया सोहा देहस्स इमस्स जं गया छाया । जाया झत्ति करंगुलिरेसा नियभूसणविहीणा । / 7 / / ता पजतमिमेहि जणियाए मज्झ देह्सोहाए। मोत्तुं कमेण लग्गो ताइं स उदग्गवेरग्गा ॥ 8 ॥ एसा य रायलच्छी पबलानिलदोली. यंबुरुहसरिसा । तुच्छा वोच्छेयफला अलाहि इण्हि ममेईए । / 9 / / इह सुद्धज्झाणपरो जा बट्टै ताव संजमट्ठाणं । पढमं पत्तो तत्तो खणेण से केवली जाओ ॥ 10 ॥ संजमठाणेसु असंखलोगमाणेसु जो जिओ पढमं । (ठाणं) चिय पावै सो खणेण परिवुड्डपरिणामो । / 11 / / गंतुं संजमसेढीसीसं स्ण्प्त्त्केव्लालोओ। होइ जह भरहचक्की भणियमिणं कप्पभासम्मि । / 12 / / अह उज्झियगिहिलिंगो विसिट्ठमुणिवेसधारगो हौं । सुरसामिणा सयं चिय संपाडियपयडपरममहो ॥ 31 / / सुरनिम्मियपउमेयरनिसन्नओ सो जिणोव्व परिसाए । आढत्तो परिकहिउ धम्म नवमेहगहिरसरो । / 14 / / पुव्वाण लक्खमक्खंडमेगमेवं महिं विहरिऊण । अठ्ठावयम्मि सिद्धो निद्ध यरओ । स भगवंति । / 15 / / DA. जो एस बंभदत्तो चक्की जम्मंतराइं तस्सेह । निसुणिजंति इमाइं नियाणबंधो फलं चेव ॥ 1 ॥ सागेयम्मि पुरविरे सावगलोगावतंसओ आसि । चंदावतंसनामा नराहिवो निम्मलनयट्ठो ॥ 2 ॥ तस्स सुपवित्तचित्तो पुत्तो मुणि चंदनामगो सो य । निम्विन्नकामभोगो सागरचंदंतिए दिक्खं ॥ 3 / / ऐतिक्खं पडिवन्नो विहरतो तेसु तेसु देसेसु । गुरुच ॥ 422 ॥ Page #431 -------------------------------------------------------------------------- ________________ 1423 // रणमूललीणो अहन्नया भिक्खणट्ठाए । / 4 / / गामम्मि पविट्ठो विहरिओ य सत्थेण वियडाडवीए । पब्भट्रो तं तन्हाछहाकिलंतं नियच्छति । / 5 / / चतारि गोवपुत्ता तं पइ संजायभत्तिबहुमाणा । पडिजागरंति तद्देसणाए बुद्धा य पव्वैया । / 6 / / तत्थ दुवे मोहुदया धम्मदुगंछ करित्तु किंचि मया । सुरलोगम्मि गयाओ दसपुरन-रे जसमईए । / 7 / / दासीए उत्पन्ना संडिल्लगनामगेण विप्पेण । पुत्ता जमलगरूवा कमेण ते जोव्वणं पत्ता । / 8 / / अरछेत्तरक्खणट्ठा वणं गया पायवरस निसि हेट्रा । वडनामगस्स सुत्ता तत्थेगा कुत्थराहिंता । / 9 / / अहिणा निग्गंतूणं डको बीओवि तस्स उवलंभ । काउमडतो तेणेव भक्खिओ तक्खणं फणिणा ॥ 10 ॥ तो अकयपडियारा कालिंजरनामगे नगम्मि वरे । जमलत्तेण मिगीए मया समाणा सुया जाया ॥ 11 / / पुव्वभवसिणेहाओ पच्चासन्नं चरंतया स्ण्ता। वाहेणेगस रेणेव घाइया मरणमणुपत्ता । / 12 / / मयगंगाए तीरे दोवि मरालत्तणेण एगाए । हंसीए उप्पन्ना जमलगभावेण ते तत्तो । / 13 / / पत्ता जायणमेगेण मच्छबंधेण पासियाव्द्दिया। गिहित्तु कंधरं वालिऊण पंचत्तमुवणीया ॥ 14 ॥ वाणारसीपुरीए पाणस्स भूयदिन्ननामस्स । तप्पाडगाहिवइणो पुत्तत्ताए समुप्पन्ना ॥ 15 ॥ अच्चंतणहणिब्भरचित्ता नामेण चित्त्स्ण्भूया। तीए नयरीए संखो नामेण नराहिवो तैया । / 16 / / नमुई य तस्त सचिवो सो अवराहे तहाविहे जाए। पच्छन्नो वहणट्ठा समप्पिओ भूयदिन्नस्स ॥ 17 / / तेणावेस पहाणो त्ति य ना तओ मारणिजओ होइ। किंतु रहस्से काउं धरणिजो इय विचिंतेउं । / 18 / / भणिओ जै मम पुत्ते भूमीहरसठिए तुमं भद्द ! / पाढेसि जीवियव्वं तुह अत्थि न अन्नहा कहवि । / 19 / / अवगन्निऊण जाई कुलं च विजाण पारगत्तं च । नियजीवियत्थिणा तक्खणेण सव्वंपि पडिवन्नं । / 20 ॥ तो भूयदिन्नपुत्ते कला 423 ॥ Page #432 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे T424॥ कलावकुसले करेंतस्स । गच्छति जाव दिवसा अहन्नया भूयदित्रेण ॥21॥ विन्नायं मम पत्ती जह एएणं समं विणदृत्ति । चंडालभावसहजेण परिगओ चंडकावेण ॥ 22 ॥ तं मारिउमाढत्तो अहं ओज्झावगोत्ति चित्तम्मि । संभाविऊण पच्छन्नमेव पुत्तेहि नासविओ ॥23॥ सो हत्थिणाउरे नरवैस्स सिरिमंसणंकुमारस्स । जाओ मंती नियबुद्धिजागओ सव्वमंतिवरो । / 24 / / ते य पुण पाणपुत्ता जाव्वणलायन्नरूवमाईहिं । तह नट्टगेयवाइयपमुहेण कलाकलावेण । / 25 / / जाया जणाण णयरीए माणसाणंदकारिणो बाढं । अह अन्नया महूसवसमए तरुणाण मणहरणे ॥ 26 ॥ चित्ताओ चञ्चरीओ पुरमज्झे गिज्झमाणिगा जाया । णचंतो तरुणाणं णराण णारीण य समूहो ॥27॥ ते पाणसुए पमुहे काऊणं चञ्चरीविणिक्खंतो । पाणतरुणाण सोऊण वियंभमाणा पुरस्संतो ॥28॥ पत्ता तग्गीयसरेण मोहिओ सेसचच्चरीलोओ । भत्तचरीओ सव्वा समागओ माहणेहि ओ । / 29 / / ईसालुयत्तणाओ रायाणं विन्नवेत्तु जह देव ! एसो चंडालजणो विट्टालै नगरमिणमेवं ॥30॥ पडिहणिया ते नगरं पविसंता अन्नया गते काले । केवइए कामु - इसमयसंपयट्टे महे परमे ॥31॥ ते भूयदिन्नपुत्ता समंतओ परिगया नियजणेण । काऊहलतरलमणा विस्सुमरियसासणा संता ॥32। नयरंतरे पविट्ठा जणपेच्छणगे नियच्छिउं लग्गा । सौं च चञ्चरीओ हरिणा इव गोरिंगीयाई ॥ 33 ॥ अह वत्थेणं ठइऊण वयणमुग्गाइउं च पारद्धा । मिलिओ य सयललोओ तग्गीयाखित्तओ ज्झत्ति ॥34॥ अमयरस - निव्विसेसं केणेदं गिजए भणतेण । जाव निहालियमवलोइया तओ भूयदिन्नसुया ॥35॥ हण 2 भणिरेहिं तओ माहणलोएहिं घाइयसरीरा । निद्धाडिया पुराओ ठिया तओ वाहिरुजाणे ॥ 36 ॥ धी धी कलाकलावा कुलदाओ श्रीभरत ब्रह्मचत्रि चरि0 424 ॥ Page #433 -------------------------------------------------------------------------- ________________ // 425 // जहन्नओ जाओ । तो अम्हाण ण मरणं मोत्तूण परा गई अत्थि ॥37॥ लग्गा गंतुं दाहिणदिसाए देसंतरं गया दूरं । दिट्ठो गिरी महंतो एगो तत्थारुहंतेहि ॥38॥ एगाए सिलाए तले ओलंबियभुजुगो विगिट्ठतवा । दिट्ठो महामुणी का उसग्गपरिसंठिओ तेहि ॥39॥ सप्पणयं च पणमिओ तेणावि य ज्झाणपरिसमत्तीए । ऐमहुरगहीरसरेण सायरं धम्मलाभेण ॥40॥ आनंदिया य पुट्ठा य किंनिमित्तं इहागया तुभे । कहिओऽभिप्पाओ जह इमम्मि सेलम्मि मरणकए ॥ 41 ॥ सव्वाहमाओ चंडालजाईओ जं. दढं समुव्विग्गा लद्धावि गुणा दोसीभूया जहा हम्हाणं ॥ 42 ॥ भणिया मुणिया न भवन्तरेवि कल्लाणमप्पघाईण । अत्थि न जुत्तो तम्हा मणोरहो एस तुम्हाण । / 43 / / सयलभवदुक्खवाहिविरेयणोसहसमं जिणिदमयं । धम्मं कुणह समीहियसिद्धीए कप्परूक्खव ॥44॥ तो मुणिवराओ ताओ मुणिदिवखा लग्गिओवलद्धा य । जम्हा ते तेण तया तदुचियभावेण परिकलिया ॥45 ॥ कालक्कमेण जाया गीयत्था छट्टमाइतवनिरया । अनिययविहारचरियापरायणा गयौरम्मि गया ॥46 ॥ बहिरुञ्जाणम्मि ठिया मासक्खवणस्स पारणगदिवसे । संभूओ तत्थ गओ भिक्खट्ठा नयरमज्झम्मि ॥47 ॥ गेहाणुगेहमिरियासमिओ हिडंतओ पहा - प्द्दिओ। सचिवेणेसो दिट्ठो णमुइयणामेण तेण तओ ॥ 48 ॥ नाओ चंडालसुओ जह सो एसो भए अजसस्स । नियपुरिसपेसणेणं पच्छन्नं हंतुमारो । / 49 / / तवसासियतणुणो निरवराहचरियस्स हंममाणस्स । कोवाणलेआ पजलिओ तस्सुज्झियधम्मकज्ञ्जस्स । / 50 / / पढमम्मि पाउसे जहा नहम्मि घणमंडलाई रेहति । तह तस्स वयणकुहरा विणिया धूममालाओ ॥ 51 ॥ उद्दंडा तडिदंडा घणेसु जह सव्वओ विसप्पति । तह तेउलेसदेसा वियंभिया धूममालासु ॥ 425 ॥ Page #434 -------------------------------------------------------------------------- ________________ श्रीउपदे ॥ 52 ॥ तो पलयकालजलवाहकलियमिव नहयलं विलाय्तो। जाओ संखुद्धमणो सबालवड्डो नयरलाओ ॥53 / / तो श्रीभरत शपदे चक्कहरो सिरिमं सणकुमारो सपरियरो तस्स । उवलद्धवैयरो तप्पसायहेउं समायाओ ॥ 54 ॥ भालयलमिलियधर ब्रह्मचकि चरि णीयलेण पणमेत्तु जोडियकरेण । विन्नत्तमणेण जहा खमापहाणा मुणी होति । / 55 / / जै अप्पदोहएणं केणावि अण जचेट्टिएण तुमं । अवरद्धं तत्तुल्लं चरियं न जुञ्जए काउं ॥ 56 ॥ जै नाम विसहरो कहवि कस्स लग्गेज किं पुणो । / 426 ॥ तस्स । भक्खणमम ढमणसो घडेज मणुयस्स, इय भणिरे । / 57 ॥ जा न निवम्मि पसीयै ता चित्तो लद्धवैयरो ज्झत्ति । तस्स समीवमुवगओ भणइ जह उवसमं कुणसु । / 58 / / एसा कोघहुयासो निरंकुसो पजलिओ गुन्न्व्न्नाई। निद्दहै चंडतावो खणेण सुत्ते जओ भणियं । / 59 / / जह वणदवो वणं दवदमस्स जलिओ खणण निद्दहै । एवं कसायपरिणओ जीवो तवसंजमं डहै ॥ 60 ॥ तहा-कोहो कद्दमकोहोव्व करस मो होइ क्द्द्वित्थारो। उव्वेयकारणं दारुणाण दुक्खाण मूलखणी ॥ 61 ॥ emAidesaNAvArivAhadhArAhi varisio sNto| विज्झावियकोहग्गी वेरग्गमुदग्गमह स गओ ॥ 62 / / नमुई अमच्चो विं नराहिवेण 'बंधाविऊण तम्मूले । आणविओ तेणवि साणुकोसचित्रोण मोयविओ । / 63 / / तो दोवि विरागाओ पवन्नपजतकालकरणिज्जा । जा चिट्ठति नरवई अहन्नया वंदणनिमित्तं । / 64 ॥ पत्तो 18 तयंतिए तेसिं चेव पयपज वासणपरम्मि । तम्मी तक्खणपच्छागएण तस्सित्थिरयणेण ॥ 65 / / संभंतपणामकरण कहवि II पाएस अग्गकेसेहिं । छुत्तो पमत्तचित्तो संजाओ ज्झत्ति संभूओ । / 66 / / जै अग्गकेसफासो इमीए एयारिसो सहो मन्ने । सव्वंगसंगसमए कोवि अपुब्वो धुवं होही ॥ 67 ॥ इय भावंता चित्ते नियाणमेयारिसं कुणै shsaa। jai me Page #435 -------------------------------------------------------------------------- ________________ ||427 // तवाणभावो समत्थि जम्मंतरे होजा ॥ 68i एयारिसिथिलाभो वारिजंतो वि भाउणा बाढं । कागिणीकज्जे कोडी न फेडिउं तुज्झ जुत्तत्ति ॥ 69 / / तत्तो मुया समाणा जाया साहम्मदेवलोगम्मि । नलिणीगुम्मविमाणे सोहग्गमहोयही देवा ॥ 70 / / कालेण विमाणाओ तओ चुया भारहम्मि इह खित्ते । संभूओ जाओ बंभदत्तनामा जहा चक्की । / 71 / / तह पुव्वंचिय कहियं जो पुण चित्तो पुरे पुराणम्मि । सो पुरिमतालनामम्मि इब्भपुत्तो समुप्पन्नो । / 72 / / निसुणिय धम्मो भवचारगाओ दूरं virattao sNto। निक्खंतो संपन्नो खंतो दंतो मुणिपवरो । / 73 पत्तो कंपिल्लिपुरम्मि चकिणो बंभदत्तनामस्स । जायं जाईसरणं तं पुण इय वैयरवसाओ ॥ 74 / / किल एगया नडेणं विन्नत्तो अज महुयरीगीयं । नामेण नाडगविही देव ! मए नच्चणिज्जोत्ति ॥ 75 / / ऐ उन्भडेण कुसलेण विहियणाणापयारवेसेण । नियपरियणेण सहिओ पच्छिमदिवसम्मि पारद्धो ॥ 76 / / नच्चेउं हयचित्तो जाओ सेओ नरवई इमम्मि खणे । सव्वउयसरहिपहाणकुसमनिम्मियमइसुगंधं ॥ 77 / / दासीए उवणीयं एगं सुमहं तयं कुसुमदामं । गंडागारपरिट्ठियमलिमालारावरमणीयं । / 78 / / तो तं नदृस्स विहिं पेच्छंतो कुसुमदामगंधं च । अग्घायंतो जाओ जाइस्सरणो जहा आसि ॥ 79 / / नलिणीगुम्मविमाणे सोहम्मे सुरवरो अहं तत्थ । अणुभूयमिणं सव्वं तक्खणमेवागओ मुच्छं । / 80 / / सीयलजलेण चंदणरसेण सित्तो स्मीव्लोएन्न्। पुणरागयचेय न्नो नियपुव्वसहोयरस्स तओ ॥ 81 ॥ अन्नसणानिमित्तं भणिओ निय्हिय्य्निव्विसेस्त्त्। पत्तो वरधणुमंती गोवायंतेण जणमझे । / 82 / / नियचरियरहस्सं राउलस्स बंधाहिदारदेसम्मि । एयं सिलोगखंडं पत्तगमुल्लंबियं ताहे ॥ 83 / / 7.427 Page #436 -------------------------------------------------------------------------- ________________ श्रीउपदेशपदे ॥ 428 / / यथा - " आश्वदासौ मृगौ हंसौ मातंगावमरौ तथा" एयस्स उत्तरद्ध जो पूरै तस्स हं पयच्छामि । अद्ध रजस्स लिहावियं चिमं पत्तयं तम्मि ॥84॥ रज्जाभिलासुगो अह लोओ तं पूरिउं समाढत्तो । तियचच्चराइसु तहा पढिजए पत्त लिहियं तं ॥ 85 ॥ अह चित्तजीवसाहू विहरंतो जायजाइसरणो सो । कंपिल्लपुरुजाणे समागओ संठिओ य तहि । / 86 / / अरहट्टवाहगेणं पढिजमाणं सुणेइ पत्तगयं । तो तक्खणेण मुणिणा इमो सिलोगो कओ पुन्नो । / 87 / / यथा" एषा नौ षष्ठिका जातिरन्यान्याभ्यां वियुक्तया : " / तं सोच्चा सा लहुमेव रायपासे पढेइ गंतूण । मुच्छाविगरालच्छो झति महीए निवेआ पडै ॥88 ॥ सवणाणंतरमुवलब्भ तस्स वसणं हणेउमारद्धो । तं जाव परियणो भणइ समणओ एयमुवलद्धं । / 89 / / उत्तरमद्धं सण्णालाभे राया भणेइ सो कत्थ । उञ्जाणे देव ! ममं तो हरिसपरव्वसो राया ॥ 90 ॥ सव्वनियरिद्धिसहिओ तद्दंसणहे उमागओ जाओ । कमलवणं पिव सूरालोए सवियासमुहकमलो ॥11॥ वंदित्ता उवविट्ठो पुट्ठो वृत्तंतमाइमं सव्वं । भणिओ तहा जह इमं रजं सममेव भुंजामो । / 92 / / धम्मस्सविफलमेयं जमेरिसा गरुयरजसंपत्ती । ता एयभागकाले न सुंदरा दुक्करा किरिया ॥ 93 ॥ मुणिणावि मुणियदुव्विसहभागपरिणामदुक्खलक्खेण । विहिया विसयाण विसोवमाण निंदा जहा एए । / 94 / / सलं कामा विसं कामा काम आसीविसेआवमा । कामे पत्थेमाणा अकामा जंति दुग्गई ॥ 95 ॥ सव्वं गीयं विलवियं सव्वं नट्टं विडंबणा । सव्वे आभरणा भारा सव्वे कामा दुहावहा । / 96 / / इय उवमाग भेहि चित्तेहि तेहि वयणेहि । चक्की लद्धविरागेओ मणागमिय जंपिउं लग्गो ॥97 ॥ अहंपि जाणामि जहेह साहू जं मे तुमं अक्खसि वक्कमेयं । भोगा इमे . संग्रहगाथार्थ: Page #437 -------------------------------------------------------------------------- ________________ / / 429 // संगकरा भवंति जे दुज्जया अज्जो अम्हारिसेहिं । / 89 ॥ मुनि:-जै तासि भाए चईउं असत्तो अज्जाइं कमाई करेहि रायं ! / धम्मे ठिओ सव्वपयाणकंपी जं होहिसी देव इओ विउव्वी ॥ 99 / / नो तुज्झ भोगे चइऊण बुद्धी गिद्धोसि आरंभपरिग्गहेसु । मुहा कओ एत्तियविप्पलावो गच्छामु रायं आमंतिओ सि । / 100 ॥ पंचालरा-' यावि य बंभदत्तो साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे अणुत्तरे सो नरए पविट्ठो । / 101 ॥ चित्तोवि कामेहिं विरत्तकामो उदग्गचारित्ततवो म्हेसो। अणत्तरं संजम पालैत्ता अणुत्तरं सिद्धिगई गौत्ति । / 102 / / परक्कम पाढमिहारुहित्ता खणेण कम्माइं विहोडइत्ता । सव्वुत्तमं णाणसिरि लहित्ता तिन्नो भवं सो भरहो नरिदो । / 103 ॥ जो एत्थ बीओ पुण बंभदत्तो नियाणओ चिक्कणमञ्जणित्ता । मिच्छत्तचारित्तविघाइकम्म सा तब्बसो दुक्खपहे प्वित्त्त्थो॥104॥ इति । / 357 / / उपसंहरन्नाह ;कयमेत्थ पसंगणं सुद्धाणाजोगतो सदा मतिमं । वट्टेज्ज धम्मठाणे तस्सियरपसाहगत्तेण । / 358 / / कृतं पर्याप्तमत्राज्ञामाहात्म्यवर्णने प्रस्तुते प्रसङ्गेन दैवपुरुषकारस्वरूपनिरूपणादिना, शुद्धाज्ञायोगादुक्तस्वभावात सदा सर्वकालं मतिमान् अतिशयबुद्धिधनो वर्तेत प्रवृत्तिमान् भवेद् धर्मस्थाने सम्यक्त्वादिप्रतिपत्तिलक्षणे । अथ हेतुमाह-तस्य शुद्धाज्ञानुसारिणो धर्मानुष्ठानस्य स्वल्पस्यापीतरप्रसाधकत्वेनोत्तरोत्तरदेशविरत्यादिधमानुष्ठाननिष्पादकत्वेन ॥ 358 ॥ ॥ 429 / / Page #438 -------------------------------------------------------------------------- ________________ | अज्ञाव श्रौपदेशपदे |र्णनोपसं हरणम् N एतदेव bhAvayati;tasseso उ सहावो जमियरमणुबंबई उ नियमेण । दीवोव्व कज्जलं सुणिहिउत्ति कज्जंतरसमत्थं ॥ 359 / / तस्योक्तलक्षणस्य धर्मानुष्ठानस्यैष त्वेष एव वक्ष्यमाणस्वभावलक्षणं यदितरधर्मानुष्ठानमनुबध्नाति न केवलं स्वयं भवतीति चकारार्थः, नियमेनाव्यभिचारेण कार्यान्तरसमर्थमित्यत्रापि संबध्यते, ततः कार्यान्तरसमर्थमुत्तरोत्तरसुगतिलाभलक्षणम् । दृष्टान्तमाह-दीप इव प्रदीपवत् कज्जलं प्रतीतरूपमेव, सुनिहितोऽनिवातस्थाननिवेशित इति कृत्वा कार्यान्तरसमर्थ प्रस्तुतप्रकाशमपेक्ष्य यत् कार्यान्तरं तरुणीनयननिर्मलताप्रधानादि तत्सम्पादकमिति । यथा-प्रदीपः सुनिहितोऽवश्यं कार्यान्तरसमर्थं कजलमनुबध्नाति तथा प्रस्तुतमनुष्ठानमप्यनुष्ठानान्तरमिति ॥ 359 / / / / 430 / / // इति समाप्तोश्री उपदेशपदे प्रथमो विभाग ॥ X