________________
शपदे
श्रीउपदेझीणसामत्थो । सूलासमाणअणसणविहिणा अंतम्मि मोत्तव्वा ॥१३०॥ इति ॥
*स्वप्नअथ गाथाक्षरार्थः-स्वप्ने इति द्वारपरामर्शः, चंद्रग्रसने स्वप्ने इव चन्द्रपानलक्षणे सति मण्डकराज्ये उक्तरूपे
निद-र्शनम् संपन्ने द्वयोर्देशिकमलदेवयोः, कुत इत्याह-'वोणणओ' त्ति स्वप्नफलव्यञ्जनात् कार्पटिकफलस्वप्नपाठकृतात् ततो देशिकेन
ज्ञातव्यञ्जनप्रस्तुतस्वप्ने राज्यफलेऽवबुद्धेऽनुतापः पश्चात्तापः कृत 'सुविणे' इति ततः पुनरपि प्रस्तुतस्वप्तलाभाय स्वप्ने ॥५६॥ शयने प्रक्रान्ते सति तल्लाभसमं प्रस्तुतस्वप्नलाभसदृशं, खुरवधारणे, मनुजत्वं प्रस्तुतमिति ।।११।।
अथ सप्तमदृष्टन्तसंग्रहगाथा ;चक्केणवि कण्णहरण अफिडियमच्छिगहचक्कनालाहे । अन्नत्थ णद्वतच्छेदणोवमो मणुयलंभो ति ।।१२।।
इंदपुरे इव रम्मे इंदपुरवरम्मि आसिनरनाहो । नामेण इंददत्तो इंदो इव विबुहमहणिज्जा ।।१।। सिरिमालिपमुह- 12 पुत्ता बावीसमणंगचंगरूवधरा । बावीसाए देवीणमत्तया तस्स य अहेसि ।।२।। एगम्मि य पत्थावे अमञ्चध्या रइव्व
पच्चक्खा । दिट्टा तेणं गेहे कीती विविहकीलाहिं ॥३॥ ता पुच्छिओ परियणो कस्सेसा तेण जंपियं देव ! । * मंतिसुया, अह रण्णा तदुवरिसंजायंरागेण ॥४॥. विविहपयारेहि मग्गिऊण मंति सयं समुव्बूढा । परिणयणाणंतरमवि
खित्ता अंतेऊरे सा उ ।।५।। अन्नन्नपवररामापसगवासंगओ य नरवइणा । विस्सुमरिया चिरेण य दळं आलोयणगयं तं ।।६।। जंपियमणेण ससहरसरिच्छपसरंतकतिपब्भारा। का एसा कमलच्छी लच्छी विव सुंदरा जुवई ? ७। कंचुइणा संलत्तं सा एसा देव ! मंतिणो धूया । जा परिणिकण मुक्का तुब्भेहिं पुवकालम्मि ॥८॥
KXXXXXXXXXXXXXXXXXXXXXXXX**
००RKAKKKKKKXXXXXXXXXXXXXX***