SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ लद्धमंतिवृत्तंतो। देवीकुसलं परिकहइ लहइ तह चेव सिंगारं ॥१२॥ नटुं कजं मंतीहिं चितियं भासियं च एगेण । धीरा होह अहं हो कजम्मि इमं जइस्सामि ।।१३।। संपाडिय तं सव्वं रायसमीवं उवट्ठिओ भणइ । कह एस देव! जाही (राजा-) कह अन्नदिणेसु गच्छंती ।।१४।। 'मन्त्री'-जह देव गया देवी (राजा-) तह चेव इमोवि पेसवेयव्यो। इय नरवइणा भणिए चउखंधगओ कओ झति ॥१५।। आढत्तो मुहरेणं एगेणुवहासबुद्धिसारेणं । रायाए समक्खं ||२०९॥ चिय भणिउं देवी इमं वच्चा ।।१६।। जह तुज्झ कए, राया अईव उक्कंठिओ तहा भणइ । अन्नेणावि ओयणमिह सव्वं साहणिज्जंति ॥१७॥ तेणुत्तं विन्नाणं नत्थि ममं तारिसं भणामि जओ। एवं विहमत्थं जाणओवि नो वयणपड़यत्तं* ॥१८॥ तुब्भेहिं तओ एसो पेसेयब्वो तहा कओ भणइ । नियबंधुवग्गमुग्गयहाहारवरुद्धतद्देसं ॥१९॥ नियतुंडं रक्खे जह जस्स पसाएणमेयवसणमिणं । पत्तो मंतीहि खरंटिऊण मुक्को य करुणाए ।।२०।। द8 च अन्नमडयं एसा परिPणामिया मई तस्स । मंतिस्स जेण एए दोवि जणा सिक्खमाणीया ।। इति ॥ २१ ॥ अथ गाथाक्षरार्थः;-तथा च इति तथैव यथा पूर्वज्ञातानि पारिणामिक्यां बुद्धौ तथा इदमपि इति भावः । 'अमचे' इति अमात्यो मन्त्री तेन च यदा राजा देवीव्यसने मरणलक्षणे जाते सति न शरीरस्थितिं करोति, तदा 'सग्गपडियरण'त्ति स्वर्गस्थिताया देव्या व्याजतः प्रतिजागरणा शृंगारप्रेषणेन प्रारब्धा । अत्रान्तरे कस्मिश्चिद् धूर्ते मन्त्रिणोऽनापृच्छय व तथा उपस्थिते सति दानं पूर्ववत् कटिसूत्रकादिप्रदानं कृतम् । 'पेसणं'त्ति प्रेषणं प्रस्थापनं ज्वलने PR वैश्वानरे प्रक्षेपेण प्रकान्तं तस्य । मुखरे वाचाले अन्यस्मिन अकस्मादेवोपस्थिते विभाषा विविधार्थभाषणरूपा, कर्तव्या, KXXXXXXXXXXXXXXXXXXXXXX.* ॥२०
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy