SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे श्रावकअमात्यदद्रा० KKRAKAT ||२०८।। सत्यरूपे जाते सति तत्कथना यथावस्थितकथना भार्यया कृता तस्य, यथा अहमेवासौ न अन्या काचित् । तथापि भावदोषात् परकलत्रासेवकोऽहं संजात इति विकटनं गुरुसमीपे कथनं कृतमस्यापराधस्य । गुरुणा अपि भणितोऽसौ यथा अदर्शनं साम्प्रतं तस्यास्त्वया कर्त्तव्यम् । 'परिणा' इति परदारप्रत्याख्यानं च असौ पुनरपि कारित इति ॥१३५॥ तह यामचे राया देवीवसणम्मि सग्गपडियरणा । धुत्ते दाणं पेसण जलणे मुहरम्मि य विभासा ।।१३६।। नगरम्मि सुप्पइट्टे राया सिरिसंगओ महं आसि । देवी मणदइया नाम तस्स नियजीयसव्वसं ॥१॥ पंचपयारे सारे विसए विस्संभसंभवे भयओ। तीए समं नरवइणो वोलीणो अइबहू कालो ॥२॥ अह अन्नया कयाइ विजाईणं असज्झरोगेण । विहुरियदेहा देवी कीणासगिहं समणुपत्ता ॥३॥ राया सो य पर वसो न सरीरट्टिइंषि कुणइ जा ताहे। भणिओ मंतीहि देव ! नियसु जगसंठिई एसा ॥४॥ जह सस्साई जायाई कासवो लुणइ तह जिया एए। जाया जाया लुव्वंति मच्चुणा ण य परित्ताणं ॥५।। एवं भणिओ वि भणाइ जाव देवीए नो सरीरट्टिई। विहिया * ताव मएवि दुनो कायव्वा तओ तेहिं ॥६॥ कयकूडकप्पणेहि भणिओ एगो नरो जहा तुमए। रायसभाए राया भणियन्वो देव देवीए ॥७॥ पेसविओ सग्गाओ अहं जहा देव कुसलवृत्तंतं । गेण्हसु एजसु य ममंतियम्मि रायाए तो भणियं ॥८॥ देवि चिट्टइ कुसलेण देव ! आमंति मंतिसत्थेण । वृत्तं देवीए कए पेसिजउ अंगसिंगारो ॥९॥ एयस्स करेणं जेण कुणइ देवी ठिइं सरीरस्स। तो तम्मुहाओ रन्ना उवलद्धे देविवुत्तंते ॥१॥ कडिसुत्तादप्पिणणे कए तओ बाहिं निग्गए तम्मि । भागे काउं मंतीहि घेप्पए पइदिणमिमेहि ।।११।। अह अन्नदिणे एगो धुत्तो उव २०८।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy