________________
श्रीउपदे-
शपदे
श्रावकअमात्यदद्रा०
KKRAKAT
||२०८।।
सत्यरूपे जाते सति तत्कथना यथावस्थितकथना भार्यया कृता तस्य, यथा अहमेवासौ न अन्या काचित् । तथापि भावदोषात् परकलत्रासेवकोऽहं संजात इति विकटनं गुरुसमीपे कथनं कृतमस्यापराधस्य । गुरुणा अपि भणितोऽसौ यथा अदर्शनं साम्प्रतं तस्यास्त्वया कर्त्तव्यम् । 'परिणा' इति परदारप्रत्याख्यानं च असौ पुनरपि कारित इति ॥१३५॥
तह यामचे राया देवीवसणम्मि सग्गपडियरणा । धुत्ते दाणं पेसण जलणे मुहरम्मि य विभासा ।।१३६।।
नगरम्मि सुप्पइट्टे राया सिरिसंगओ महं आसि । देवी मणदइया नाम तस्स नियजीयसव्वसं ॥१॥ पंचपयारे सारे विसए विस्संभसंभवे भयओ। तीए समं नरवइणो वोलीणो अइबहू कालो ॥२॥ अह अन्नया कयाइ विजाईणं असज्झरोगेण । विहुरियदेहा देवी कीणासगिहं समणुपत्ता ॥३॥ राया सो य पर वसो न सरीरट्टिइंषि कुणइ जा ताहे। भणिओ मंतीहि देव ! नियसु जगसंठिई एसा ॥४॥ जह सस्साई जायाई कासवो लुणइ तह जिया एए। जाया जाया लुव्वंति मच्चुणा ण य परित्ताणं ॥५।। एवं भणिओ वि भणाइ जाव देवीए नो सरीरट्टिई। विहिया * ताव मएवि दुनो कायव्वा तओ तेहिं ॥६॥ कयकूडकप्पणेहि भणिओ एगो नरो जहा तुमए। रायसभाए राया भणियन्वो देव देवीए ॥७॥ पेसविओ सग्गाओ अहं जहा देव कुसलवृत्तंतं । गेण्हसु एजसु य ममंतियम्मि रायाए तो भणियं ॥८॥ देवि चिट्टइ कुसलेण देव ! आमंति मंतिसत्थेण । वृत्तं देवीए कए पेसिजउ अंगसिंगारो ॥९॥ एयस्स करेणं जेण कुणइ देवी ठिइं सरीरस्स। तो तम्मुहाओ रन्ना उवलद्धे देविवुत्तंते ॥१॥ कडिसुत्तादप्पिणणे कए तओ बाहिं निग्गए तम्मि । भागे काउं मंतीहि घेप्पए पइदिणमिमेहि ।।११।। अह अन्नदिणे एगो धुत्तो उव
२०८।।