SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ॥२०७॥ कत्थइ नयरे कस्सवि परभज्जारमणविरमणमणस्स । घरवासाओ चारगगेहा इव भीरुभावस्स ||१|| सङ्घस्स कर्हिचि उदारभूषणा विहियपवरनेवत्था । भज्जावयंसिया लोयणाण विसए गया तत्तो || २ || रागो विसवेगो इव जाओ अचि - गिच्छणेण तस्स तणू । लंघणखीणब्व खणा संपत्ता निरभिरामत्ति || ३ || भजाए पुच्छिओ सो किमकंडे दुव्वलत्तमेयं ते । अइनिब्बंधम्मि कए कहियं तीए य पडिभणियं ||४|| अइतुच्छमिणं कखं किं खिज्जसि तह करेमि मणसिद्धी । जह संपजइ संज्झासमए नेवत्थमेईए || ५ || आभरणाणि य धेत्तुं सेजगेहंतमंधयारम्मि । सा संठिया पविट्ठो य सो ता छिन्नवंछस्स ||६|| पच्छायावपरद्धस्स तस्स धी मे विणट्टसीलस्स । कहियं तीए रइकालविहियचेट्ठासरणपुब्बं ||७|| अहमासि तत्थ न य सा तओवि सो दुम्मणो घणं जाओ । अइकलुसपरिणईओ एयंपि वयं मए भग्गं ॥ ८ ॥ आयाररयाण बहुस्सुयाण सुगुरूण पायमूलम्मि । आलोइयपडिकंतो भणिओ गुरुणा तहा एयं || ९ || दूरेण दंसणं वणिजमणवजयं महंतेण । तीए तुमए जहा रोहिया विघाया पहरणाण ॥ १०॥ तहविहकुपओगवसा पुणरुग्घाडं लहंति तह चेव । जक्कारणो हु दोसो तद्दिट्ठीए स उच्छलइ ||११|| सो पुणरवि कयविरई भजाए पगयबुद्धिजोएण । असुभगईए मरंतो धरिओ नीओ य सुगईए ।। १२ ।। इति ।। अथ गाथाक्षरार्थः ; - श्रावक इति द्वारपरामर्शः । तस्य च ' वयंसि रागे' इति वयस्यायां भार्यासत्कायां रागः संपन्नः। तदनुरागोद्रेकदुर्बलदेहं तं दृष्ट्वा शंका संजाता भार्याया पतिरमणगोचरा । पचाच तया 'णेवत्थ 'त्ति वयस्यानेपथ्यं गृहीत्वा तस्य संतोषः संपादितः । तदनु 'चिन्ह'त्ति चिह्नसारे अहो दुष्कृतं कृतं एवंलक्षणे संवेगे परिशुद्धे ।।२०७।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy