________________
॥२०७॥
कत्थइ नयरे कस्सवि परभज्जारमणविरमणमणस्स । घरवासाओ चारगगेहा इव भीरुभावस्स ||१|| सङ्घस्स कर्हिचि उदारभूषणा विहियपवरनेवत्था । भज्जावयंसिया लोयणाण विसए गया तत्तो || २ || रागो विसवेगो इव जाओ अचि - गिच्छणेण तस्स तणू । लंघणखीणब्व खणा संपत्ता निरभिरामत्ति || ३ || भजाए पुच्छिओ सो किमकंडे दुव्वलत्तमेयं ते । अइनिब्बंधम्मि कए कहियं तीए य पडिभणियं ||४|| अइतुच्छमिणं कखं किं खिज्जसि तह करेमि मणसिद्धी । जह संपजइ संज्झासमए नेवत्थमेईए || ५ || आभरणाणि य धेत्तुं सेजगेहंतमंधयारम्मि । सा संठिया पविट्ठो य सो ता छिन्नवंछस्स ||६|| पच्छायावपरद्धस्स तस्स धी मे विणट्टसीलस्स । कहियं तीए रइकालविहियचेट्ठासरणपुब्बं ||७|| अहमासि तत्थ न य सा तओवि सो दुम्मणो घणं जाओ । अइकलुसपरिणईओ एयंपि वयं मए भग्गं ॥ ८ ॥ आयाररयाण बहुस्सुयाण सुगुरूण पायमूलम्मि । आलोइयपडिकंतो भणिओ गुरुणा तहा एयं || ९ || दूरेण दंसणं वणिजमणवजयं महंतेण । तीए तुमए जहा रोहिया विघाया पहरणाण ॥ १०॥ तहविहकुपओगवसा पुणरुग्घाडं लहंति तह चेव । जक्कारणो हु दोसो तद्दिट्ठीए स उच्छलइ ||११|| सो पुणरवि कयविरई भजाए पगयबुद्धिजोएण । असुभगईए मरंतो धरिओ नीओ य सुगईए ।। १२ ।। इति ।।
अथ गाथाक्षरार्थः ; - श्रावक इति द्वारपरामर्शः । तस्य च ' वयंसि रागे' इति वयस्यायां भार्यासत्कायां रागः संपन्नः। तदनुरागोद्रेकदुर्बलदेहं तं दृष्ट्वा शंका संजाता भार्याया पतिरमणगोचरा । पचाच तया 'णेवत्थ 'त्ति वयस्यानेपथ्यं गृहीत्वा तस्य संतोषः संपादितः । तदनु 'चिन्ह'त्ति चिह्नसारे अहो दुष्कृतं कृतं एवंलक्षणे संवेगे परिशुद्धे
।।२०७।।