________________
श्रोउपदे- शपदे
धनदत्त वा०
KAR
||२०६।।
चत्ता । परिहारे धणसयणाण हाइ णणं विवेगावि ।।३८।। ता कि खग्गेणं मे किं वा सीसेण मज्झ इत्ताहे । इंदियमणसंवरणेण संवरो निच्छियं घडइ ॥३९॥ ता तंपि अहं काहं इय चितंतो वि मुक्कअसिसीसो । नासग्गनिहियदिट्टी निरुद्धमणकायवावारो॥४०।। परिभावितो पुणरुत्तमेव एयाणि तिन्निवि पयाणि । काउस्सग्गेण ठिओ सुनिच्चलो कंचणगिरिव ॥४१॥ अह रुहिरगंधलुद्धाहिं कुलिसतिक्खग्गचंडतुंडाहिं । मूइंगलियाहि लहुं सव्वत्तो भोत्तुमारद्धो ।।४२ । अविय ॥ आपायसोसं सयलंपि देहं मुइंगलियाहिं विभक्खिऊणं । विणिम्मियं चालणियासमाणं तहावि झाणाओ न कंपिओ सो ॥४३॥ पयंडतुंडाहिं पिपीलियाहिं खद्धे सरीरम्मि मुणिस्स तस्स । छिड्डाइं रेहंति समत्थपावनिस्सारदाराणिव दीहराणि ।।४४।। अड्डाइएहिं दियहेहिं धीमं सम्म समाराहिय उत्तिमटुं। सुरालयं सो सहसा रनामं पत्तो सुचारित्तधणा महप्पा ।।४५।। इति ॥ ____ अथ गाथाक्षरार्थः;-'धनदत्त' इति. द्वारपरामर्शः । तत्र च धनदत्तवेष्ठिनः सुंसुमाभिधाना स्त्री इति कन्यारूपा। तस्याः 'चिलाइ'त्ति चिलातीपुत्रेण रागे तद्गोचरे जाते सति । 'धाडिगहणतुत्ति धाट्या प्रतीतरूपया ग्रहणमादानं कृतम् । तुशब्दः पूरणार्थः। नयने स्वपल्लिप्रापणे तेन तस्याः प्रारब्धे सति 'लग्गण'त्ति श्रेष्ठिना सपुत्रेण पृष्ठतो लगनं कृतम् । नेतुमपारयता च तेन 'मारण'त्ति मारणं कृतं तस्याः। ततो व्यसने बुभक्षालक्षणे संपन्ने तद्भक्षणात् सुंसुमाभक्षणाल्लब्धजीवितानां तेषां चरणं कालेन चारित्र सम्पन्नमिति ॥१३४।।
सावय वयंसिरागे संका वत्थ चिण्ह संवेगे । परिसुद्धे तक्कहणं वियडणमहसण परिण्णा । १३५।।
।।२०६।
XXXXXXXXX