________________
श्रीउपदेशपदे
श्रावक क्षमकदद्वा०
॥२१०॥
यथा;-प्रथमधूर्ते ज्वलनप्रवेशेन विनाशयितुमारब्धेऽन्यो मुखरो विप्लावकतया बहं देवीसंदेशं दातुं आरब्धः। उक्तं च धूर्तेन, नाहमेतावत् समर्थोऽवधारयितुं कथयितुं वा संदेशजालम् अतोऽयमेव प्रेष्यताम् । प्रारब्धश्चासौ तथैव प्रहेतुं, भणितश्च तेन स्वजनवर्गों यथा निजतुण्डं रक्षणीयम्, अरक्षितनिजतुण्डस्य मम एतत् फलं सम्पन्नमिति ॥१३६॥
खमए मंडुकिथंभे विराहियाहि णिसि रायसुयमरणे । सीसे स्वग रेहा. पुच्छे सुय दिक्खचउक्खमगा ॥१३७॥
तवलच्छीए अतुच्छे गच्छे कत्थइ मयंकसच्छाए। मासावसाणभाई एगो खमगो अहेसि मुणी ।।१।। पारणदिणम्मि अह अन्नया उ सो खुड्डएण अणुजाओ। लग्गा गायरचरिअं काउं उच्चाइगेहेसु ।।२।। तिव्वछुहाए वसेणं मंदीभूयम्मि लोयणाण बले। मंडुकिया न दिट्टा तेणं पायप्पएसगया ॥३॥ तप्पायचंपणेणं मया य निज्झाइया य चेल्लेण । वसहिमुवगम्म गुरुणो पुरओ इरियं पडिक्कतो ।।४।। सम्मं वियडियभिक्खाचरिओ तब्भत्तभोयणम्मि ३.ए। आवस्सयम्मि संज्झाकाले तीए वियडणाए ॥५।। मंडुक्किया य खुड्डेण जंपिउं खवग ! किं न वियडेसि। मंडुक्कि पावराहं तव्वयणा | रोसमावण्णो ।।३।। जाओ परव्वसो सो तग्घायत्थं समुट्टिओ जाव । ता थंभाभिट्टसिरो पंचत्तं सो गओ ज्झत्ति ॥७॥ जे रोसाओ मलिणियसामन्नां सप्पभावमावन्ना। ताणमहीण कुलम्मी विसमो दिट्ठीविसो जाओ ॥८। जाणंति ते परोप्परमम्हे रोसाउ एरिसा जाया। जाईसरणगुणाओ चरंती रत्तीए न. दिणम्मि ॥९॥ मा जीवा मारेमो फासुयमाहारमाहरंति तहा। अह तद्देसनराहिवपुत्तो डक्को भयंगेण ॥१०॥ मुक्को पाणेहिं तओ रोसावन्नो नराहिवो भणई। जो ववरोवइ सष्पं दीणारं तस्स देमि अहं ॥११॥ सप्पाहेडियपुरिसेण ताण रेहाउ ठुमिकेण। तेसि विसभूयाउ |
||२१०॥
XXXXXXX