SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रोउपदे- शपदे पुत्रद्वा० ॥२१४। KKK *KRNEKEXXXXXXXXXXXX) ॥ १७ ॥ इति ।। अमात्य__अथ गाथाक्षरार्थः;-तथा च अमात्यपुत्र इति अमात्यपुत्रश्च ज्ञातम् । कथमित्याह-'कुमारित्ति कुमारेण राज्याहराजपुत्रेण सह देशान्तरं प्रतिपन्नः। तयोश्च तत्र विचरतोः 'णेमित्ति'त्ति नैमित्तिक एकः शिवारुतादिविज्ञाता मिलितः रात्रौ च क्वचिद् देवकुले शयितानां तेषां 'सिव'त्ति शिवारटितमभूत् । तस्य च नैमित्तिकेन फले निरूपिते । संवादिते च पुनरपि शिवारटिते जाते नैमित्तिकेनोक्तम्-'अलीक'त्ति । अलीकेयम् । मन्त्रिपुत्रेण 'खुड्डेयरत्ति क्षुद्रः कृपण: इतरो वा अक्षुद्र एष राजपुत्र इति परीक्षाकर्तुमारब्धा । ततो मन्त्रिपुत्रो मायया ग्लानो वृत्तः । 'दाणेत्ति राजपुत्रेण च तत् पेयामूल्यार्थं पायंकशतस्य दानं कृतम् । ततस्तदादार्यचेष्टितेन आक्षिप्तमनसा मन्त्रिनन्दनेन 'मणापउणो' इति मनाक् प्रगुणोऽहं जात इति भणित्वा सह एव गमनं कृतमिति ।।१३८।। चाणक्केवणगमणं मोरियचंद तह थेरि रोहणया। उवयारत्थग्गहणं धणसंवरण च विन्नेयं ॥१३९॥ नामेण चणयगामो गामो पामरजणाणमभिरामो । नामेण चणी तत्थासि माहणो सावगो सेो य ।।१। नीसेस-2॥२१४।। पूरिसलक्खणवियाणगा सुरिणो घरे तस्स । कहवि विहारवसाओ ठिया सुओ तत्थ संजाओ ।।२।। उग्गयदाढो समयम्मि पाडिओ सो गुरूण चलणेसु । तेहिं च अणाभागाओ भासियं जह इमो राया ।।३।। होही तं सोऊणं जणओ मा दुग्गई इमो जाउ। घट्ठा दंता तस्स सयमेव कहियं च सूरीण ॥४॥ होयव्वं जेण जहा तं तस्स तहा इह हवइ. सव्वं । इय चित्ते परिभाविय बिबंतरिओ तहावि निवो ॥५।। होही भणिओ मुणिनायगेण चणिपुत्तभावओ तस्स ।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy