________________
XXXXXXXXXXX
सिवारुयाइं सब्भावजाणओ घडीओ। नेमित्तिओ नरो तेसिमह निसाए पसुत्ता ते ॥२॥ एगाए देवकुलियाए ताव [25 ॥२१३॥
सट्टेण अइमहल्लेण । भल्लंकी लग्गा रडिउमहकुमरेण सो पुट्ठो ॥३॥ उवउत्तेणं नेमित्तिएणं भणियं जहा नईतित्थे । एयम्मि सलिलपुराणीयं चिटुइ मडगमेगं ॥४॥ एयस्स कडीदेसे पायंकाणं सयं गयविसाओ। गिण्हाहि कुमर! न मए कडेवरं मुद्दियं घेत्तुं ॥५।। सक्किन्नइ एवमिमा भासइ कुमरस्स कोउयं जायं । ते वंचित्ता एगाणिओ गओ तं तहा जायं ॥६॥ घेत्तुं पायंकसयं पुणो गओ सा तहा पुणो रडइ । पुट्ठो पुणोवि भणियं च (व)प्फलिगा केवलं लवइ ।।७।। कहमेसा इयरूवा भणइ पायंकसयमिमं तुज्झ । मडयं च मज्झ जायं दोण्हंपि कयत्थया जाया ।।८।। मंतिसुएणं विनायवइयरेणं इमं मणे धरिउं । पिच्छामि सत्तसारेण किंव किवणेण गहियमिणं ।।९।। जइ किविण
भावओ तो न रञ्जमेयस्स होज नियमेण । इय विहियकप्पणेणं पभायसमयम्मि सो भणिओ ॥१०॥ वच्च तुम कुमर PM ममं सूलंसूलाइरेगवियणकरं । उप्पन्नमत्थि न सहो गंतुं ठाणाओ एयाओ ॥११।। भणियं कुमरेण न सव्वहेव्व जुत्तं ।
विहेउमेयं मे। एगागिणं विदेसे जं तुममुज्झित्तु गमणंति ॥१२॥ किं पुण मा जाणेजा कोइ निवसंतमेगठाणे में। अइदुक्करंपि तुह मोयणेण गमणं पगयमिहि ॥१३॥ तत्तो गामे पविसिय कुलपुत्तघरं समप्पिओ सेो य । पायंकसयं पिज्जामोल्लं विस्साणियं तस्स ।।१४।। मंतिसुयस्स उवगयं सोडीरत्ताओ गहियमिणमिमिणा । नो किविणभावओ तयण |
तक्खणा तेण भणियमिणं ।।१५।। उवसंत मे सूलं सहेव गच्छामि तो गया दोवि । पत्तो कुमरो रजं कमेण भोगे | राय मंतिसुओ ।१६।। एसा पगया बुद्धी जं तेण परिच्छिएण रायसओ। अण्वत्तिओ महंता लद्धा भागा य कालेण
।।२