________________
EXXXXX
क्षमकवा०
शपदे
॥२१२।
तातापपराडा
XXXXXX
श्रोउपदे- कूरगडडुयकयनामो ताव एक्केण ॥२८।। खमगेण खमं काउं अपारयंतेण तस्स पत्तम्मि। छूढो खेलो हीलापरेण
* सुइभत्तभरियम्मि ।।२९।। एवं सेसेहिपि य मिच्छाउक्कडपरो य सेो भणइ । धी धी अलज्ज चेटुस्स मज्झ नियपोट
भरणकए ॥३०॥ निव्वाउलस्स जो खेलमल्लयं नोवणे उमलमेसि । ता खेलेणमिमेसि कयत्थओ होउ मे अप्पा ॥३१।। आलोडिय जा जेमइ तिव्वं निब्बेयमागया चउरो। ते खमगा सो खुड्डो केवलनाणं समणुपत्ता ॥३२।। खुड्डयमुणिणो
तेसिपि पयगबुद्धि फलं इमं जायं । जं कोहनिग्गहाओ निव्वेयाओ य णाणंति ॥३३॥ * अथ गाथाक्षरार्थः;-'क्षमक'इति द्वारपरामर्शः । तस्य ‘मंडुक्कित्ति मण्डुकी लघ्वी दर्दुरिका पादतले लग्ना, मृता
च । सन्ध्यावश्यककाले संप्रेरितः सन् क्षुल्लकेन स्तम्भे प्रतीतरूपे आपत्य मृतः । 'विराहियाहि'त्ति विराधितश्रामण्यानां अहीनां कुले जातः। 'निसि'त्ति स च रात्रिसंचारी जातः । अन्यदा च राजसुतमरणे जाते सति राज्ञा भणितं । शीर्षे सर्पसम्बन्धिनि समप्पिते सति रूपक दीनारलक्षणं ददामि । ततः सपखेटकेन रात्रिसंचरणाकृता रेखा उपलभ्य
औषधिबलेन बिलाद् आक्रष्टुं आरब्धोऽसौ । तेन दृष्टिविषेण दयालुना सता पुच्छे निष्काशिते छिद्यमाने च मृतोऽसौ। 'सुय'त्ति तस्यैव राज्ञः सुतो जातः । दीक्षा च क्रमेण लब्धा । 'चउक्खमग'त्ति चतुर्णां क्षमकाणां वक्तव्यता भणनीया ॥ इति ।। १३७ ॥
तहा य अमच्चपुते कुमार मित्ति सिव अलीगत्ति । खुड्डेतरे परिच्छा गिलाणदाणे मणापउणो ॥१३८॥ किल कोइ मंतिपुत्तो कप्पडियागाररायपुत्तेण । सममाहिंडइ देसंतराइ बहु चोजभरियाई ॥१॥ कत्थइ समयम्मि
||२१२॥
XXXXXX***XX