________________
शपदे
श्रोउपदे- जण आराहणं परं पत्तो। सो सूरी तह गच्छो सव्वो गुणभायणीभूओ ।।५९॥
रोहिणीव ____ अथ गाथाक्षरार्थः;-राजगृहे नगरे धनदत्तो श्रेष्ठी समभूत् । तस्य च सुभद्राभार्याकुक्ष्युद्भवा धनपालादयो धन-*
Mणिग् १०
नुपनयादि पाल-धनदेव-धनगोप-धनरक्षिताः सुतासुसूनवश्चत्वारः समजायन्त । 'उज्झिय'त्ति उज्झिका, भोगवती, रक्षिका, च
तथा रोहीणी 'बहुगा' इति वधूट्यः समपद्यन्त ॥१७२।।१।। २९०।।
"वयपरिणामे चिंता गिहं समप्पेमि तासि पारिच्छा । भायणसयणनिमंतणभुत्ते तब्बंधुपच्चक्खं" ॥१७३।२।। वयःपरिणामे स्थविरभावलक्षणे धनस्य चिन्ता विमर्शरूपा समुदपद्यत, यथा-गृहं समर्पयामि आसां वधूनां मध्ये कस्याः? इति । ततस्तासां परीक्षा प्रारब्धा। कथमित्याह-भोजनाय स्वजनानां उपलक्षणत्वाद् वधूसम्बन्धिनां च निमन्त्रणा आकारणरूपा भोजनस्वजननिमन्त्रणा कृता । ततो भुक्त स्वजनलोके सति तद्बन्धुसमक्षं वधूबन्धूप्रत्यक्षम् ।। १७३ ।। २ ।।
किमित्याह;-प्रत्येकमेकैकस्या इत्यर्थः, 'अप्पिणणंति' अर्पणं स चकार पञ्चानां शालिकणानाम् इत्युत्तरेण योगः। कथमित्याह ;-'पालयध्वं, यूयं मागिताश्च सत्यो ददध्वमिति' । इति भणित्वा आदरेण यत्नेन स्वहस्तसमर्पणरूपेण पञ्चानां पञ्चसङ्ख्यानां शालिकणानां शालिबीजरूपाणाम् ॥१७४॥३॥
तत्र च प्रथमया वध्वा उज्झितास्ते शालिकणाः, द्वितीयया 'छोल्लिय'त्ति निस्तुषीकृता उपलक्षणत्वाद् भक्षिताश्च ते, इति पूरणार्थः । तृतीयया 'बद्धकरंडीरक्खण'त्ति बद्धानां शुचिवस्त्रेण करण्ड्यां निजालङ्कारसम्बन्धिन्यां क्षिप्त्वा .
XXXXXXXXXX