SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ।। २९१ ॥ रक्षणमारब्धम् । चरमया रोहिण्या रोहिताः प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्ध नेति ।। १७५ ।। ४ । । कालेन बहुकेन पञ्चवर्षकलक्षणेन गतेन सता भोजनपूर्वं तथैव समर्पणकाल इव सर्वस्वबन्धुलोकप्रत्यक्षं याचा कृता शालिकणानाम् । तत्र च प्रथमा उच्झिका वधूः स्मरणविलक्षा प्राक्कालाप्पितानां तदैव स्मरणे विलक्षा तदवस्थसमर्पणीयाभावात्, किकर्त्तव्यतामूढा संजाता । तथेति प्राग्वत् स्मरणविलक्षैव द्वितीया भोगवती समभूत् । तृतीयारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् ।। १७६ । । ५ । । चरमया रोहिण्यभिधानया च वध्वा कुञ्चिकाः शालिकोष्ठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते । भणितं च तया युष्मद्वचनपालना मया कर्त्तव्या, सा 'एवं चिय'त्ति एवमेव कृता भवति, प्रतिवर्षं वपनेन वृद्धि नयनात् इतरथा शक्तिविनाशात् प्ररोहसामर्थ्यक्षयाद् न सम्यक् तव वचनपालना कृता भवतीति ।। १७७ ।। ६ ।। तवबन्धूनां बधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याण साधका मे मम इत्यस्माद् हेतोः, किं युक्तमत्रैवंविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजना: 'आहु'त्ति आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रो - चितमिति ।। १७८ ॥ ७॥ ततश्च कज्जवोज्झन - जट्टन भाण्डागार - गृहसमर्पणा यथासङ्खयमासां वधूनां निजकार्यं श्रेष्ठिना कृतम् । तत्र कञ्जवोज्झनं गृहकचवरशोधनम् । शेषं सुगमम् । साधुवादश्च जनश्लाघारूपः सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥ १७९ ||८|| अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुबंधं चेव जत्तेणं' इति गाथाव ।२९१ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy