________________
"श्रीउपदे
शपदे
॥२९शा
यवं विशेषेण भावयन्नाह ;
प्रकृष्टकल
साधन अअणुबंधं च निरुवइ पगिट्ठफलसाहगं इमो चेव । एत्थंपि वणियपुच्छियजाइसियदुर्ग उदाहरणं ॥१८॥
नुबन्ध मु'अनुबंध' चेत्यादि । अनुबन्धं चानुगमनमपि च निरूपयति गवेषते, न केवलं सम्यग आरभते । कीदृश मित्याहप्रकृष्टफलसाधकं, अनुषङ्गिकफलत्यागेन लब्धुमिष्टसर्वान्तिमफलनिष्पादकं पलालादिपरित्यागेन कृषौ धान्याप्तिसमानम्, अयमेव बुद्धिमान् जनः प्रधानफलस्यैव फलत्वात्। यथोक्त-"फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः ॥शा" इति ।। अत्राप्यनुबन्धनिरूपणे वणिकपृष्टज्योतिषिकद्विकं वणिग्भ्यां द्वाभ्यां पृष्टं तथाविधव्यहारारम्भकाले यज्ज्योतिषिकद्वयं यद्दवज्ञयुगं तदुदाहरणं दृष्टान्तः । न केवलं सम्यगारम्भे धनवणिगुक्तरूप इति ॥१८०॥
एतदेवाह;
करकट्टालाभपुच्छा जोतिसियदुगम्मि दुण्हवणियाण । विहिपडिसेहा लाहो वत्ता कोवो उ इयरस्स ॥१८१ । __ करो राजदेयो भागः शुल्कमित्यर्थः स 'कृत्तः छिन्नः पृथक् कृतो यस्मात् तद् भवति करकृत्तं, करेण कृतं ॥२९२।। 'कृती वेष्टने' इति वचनाद् वेष्टितमुपरुद्धमवश्यदेयत्वात् तस्य, तच्च व्यवहारप्रयुक्तं धनधान्यादि तस्माल्लाभोऽपूर्वधनागमः, IN तस्य पृच्छा प्रवृत्ता, क्वचिद् नगरे ज्योतिषिकद्विके द्वयोर्योतिषिकयोः समोप इत्यर्थः । द्वयोर्वणिजोरावयारस्मिन् देशान्तरव्यवहारे निरूप्यमाणे किं लाभः समस्ति नवा इति पृच्छा एकैकस्य ज्योतिषिकस्यकैकेन कृतेत्यर्थः । तत्र ज्यो
1