SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ।। १०६ ।। पंजीवविशेषस्य शरीरे कृष्णरेखाणां शुक्लरेखाणां च मध्ये का अधिका बह्रव्यः । राजा का इति कास्तत्र बहुका इत्यभिधेहि त्वमेव । रोहक :- तुल्याः समानसंख्याः कृष्णाः शुक्लाश्च रेखाः । अत्रैव मतान्तरमाह, - 'पुच्छसरीराणमन्ने उ' इति, अन्ये पुनराचार्याः पुच्छशरीरयोः खाडहिलाया एव संबन्धिनो: कतरद्दीर्घमिति चिन्तितं रोहण । राज्ञा पृष्टेन च तेनैव द्वे अपि समे इति प्रतिपादितमित्याहुः ।।७१ ।। १२ ।। I चरिमा कइ पिया ते के पण के रायधणयचंडाला । सोहगविच्चुग जणणी पुच्छा एवंति कहणा य ।। ७२ ।। 'चरिमाइ' इत्यादि चरमायां यामिन्यां पश्चिमप्रहर पर्यन्तभागरूपायां पूर्वरात्रिबहुजागरणाल्लब्धातिस्वादुनिद्रो रोहकः कम्बिकास्पर्शनातिरेकवशेन प्रतिबोधितः सन्नवदत्, यथा- ' कइ पिया ते इति कति कियन्त पितरो जनकास्तव हे राजन् ! वर्त्तन्त इति चिन्तयामि । राजा के इति कति मे जनका इति निवेदयितुमर्हसि त्वमेव । रोहक: - 'पण'त्ति पञ्च । राजा के इति किंरूपाः । रोहक: ; - राजधनदचण्डाला 'सोहगविच्चुग'त्ति शोधको वस्त्रप्रक्षालको वृश्चिकश्चेति । ततो राज्ञा संदेहापनचेतसा जननीपृच्छा कृता यथा किमेवं मे पञ्च पितरः ? तयापि एवमिति यथा रोहकः प्राह कथना च तथैव निवेदनं कृतं पुनः ।। ७२ ।। १३ ।। तानेव सहेतुकान् सा दर्शयति ; राया रइबीएणं धणओ उउण्हायपुज्जफासेणं । चंडालरयगदंसण विचुगम रहस्सभक्खणया ॥ ७३ ॥ 'राया' इत्यादि राजा तावद्रतिबीजेन सुरतकाले बीजनिक्षेपरूपेण १, धनदः कुबेरः 'उउण्हायपुञ्जफासेणं ति ऋतुस्ना ********** खाड० रेखा ० राजपितृसंख्याच ।। १०६ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy