SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 1१०५॥ हि मम तव पादान्तिकस्थस्य देव शयनावकाश: ?" राजा,--यदि जागर्षि तर्हि कृतालापस्यापि मम झगिति किमिति नोत्तरं दत्तं त्वयेति ? रोहकः,--देव? चिन्तया व्याकुलीकृतत्वात् । राजा,--किं चिन्तयसि ? रोहकः,-- 'अइयालिडियवट्टयं' ति अजिकानां छगलिकानां या लिण्डिकाः पुरीषगालिरूपास्तासां वृत्ततां वर्तुलभावं चिन्तयामि । राजा,-सा वृत्तता कुतो निमित्तादिति निवेदयतु भवानेव । रोहकः,-देव ज्वलनादुदरवैश्वानरात् । स हि तासामुदरे ज्वलस्तथाविधवातसहाय उपजीवितमाहारं खण्डशो विधाय तावत्तत्रैवोदरमध्ये लोलयति यावत् सुपक्वाः सवृत्ताश्च पुरीषगोलिका: संपन्ना इति ।।६९।।१०॥ एवं पुणोवि पुच्छा आसोत्थपत्तपुच्छाण किं दोहं ? । कि तत्तमित्थ दोष्णिवि, पायं तुल्लाणि उ हवंति ॥७०॥ प्रथमप्रहरपर्यवसाने इव द्वितीययामान्ते पुनरपि कम्बिकास्पर्शद्वारेण प्रतिबोध्य तं, राज्ञा पृच्छा कुता, यथा-किं | चितयसीति? रोहकः,-'आसोत्थपत्तपुच्छाण किं दीहं' इति अश्वत्थः पिष्पलस्तत्पत्रस्य तत्पुच्छस्य च किं दीर्घमिति । राजा,-किं तत्त्वमति कथयतु भवानेव । रोहकः,द्वे अपि प्रायो बाहुल्येन तुल्ये एव भवतः । प्रायोग्रहणं कस्यचित् कदाचित् किंचिदतुल्यभावेऽपि न विरोध इति ख्यापनार्थम् । इयं च गाथा प्रथमार्द्ध पंचमात्रसप्तमांशा एव "बहुला विचित्रा" इति वचनान्न दुष्यति बहुलेति पंचमात्रगणयुक्ता इति ॥७०।।११॥ एवं पुणोवि पुच्छा खाडहिलाकिण्हसुक्करेहाण । का बहुगा का तुल्ला ? पुच्छसरीराणमन्ने उ ॥७१॥ एवं पुनरपि तृतीयप्रहरान्ते पृच्छा पूर्ववत् । रोहक:-खाडहिलायाः खिल्लहडिकेति लोकप्रसिद्धनामकस्य भुजपरिस ININNERMINA ॥१०५
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy